Posts

गीताभ्यासे त्रयोदशोऽध्यायः

Image
  ।। ॐ श्रीपरमात्मने नमः ।।  अथ गीताभ्यासे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः  This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots".  There are 34 श्लोकाः in this अध्यायः, all by श्रीकृष्णभगवान् all have 32 letters each.  We shall study them one by one or more than one together.    ============= ।। ॐ श्रीपरमात्मने नमः ।।  गीताभ्यासे १३-१ इदं शरीरं कौन्तेय      ================ श्रीभगवानुवाच । पदच्छेदैः - श्रीभगवान् उवाच । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । पदच्छेदैः - इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥