Posts

Showing posts from November, 2021

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

  The श्लोक: is ⇒   यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥ पदच्छेदैः   यज्ञशिष्ट-अमृतभुज: यान्ति ब्रह्म सनातनम् । न अयम् लोक: अस्ति अयज्ञस्य कुत: अन्यः कुरुसत्तम ॥ ४-३१॥ वाक्यांशशः विश्लेषणम् (४-३०)   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  1 कुरुसत्तम  2 यज्ञशिष्टामृतभुजः  सनातनं ब्रह्म  यान्ति  3 अयज्ञस्य  अयम् लोकः  न अस्ति  4 कुतः   अन्यः (लोकः) (भवेत्)  अन्वयार्थाः पदाभ्यासाश्च  कुरुसत्तम  कुरुसत्तम - संबुद्धौ एक.  कुरुषु सत्तमः इति कुरुसत्तमः  कुरुषु - कुरु descendant of कुरु dynasty वि. अत्र पुं. 7’3 सत्तम - a. Most beautiful, the best, excellent, the most respectable कुरुसत्तम: = the most respectable among descendants of कुरु dynasty यज्ञशिष्टामृतभुज: सनातनम् ब्रह्म यान्ति  यज्ञशिष्टामृतभुज: - यज्ञशिष्टामृतभुज् पुं. 1’3  यज्ञात् शिष्टम् इति यज्ञशिष्टम् (पञ्चमी-तत्पुरुषः)  यज्ञशिष्टम् अमृतम् इति यज्ञशिष्टामृतम् (कर्मधारयः)  यज्ञशिष्टामृतम् भुङ्क्ते इति यज्ञशिष्टामृतभुक् (उपपद-तत्पुरुषः)  य

गीताभ्यासे 4-29 अपाने जुह्वति प्राणं + 4-30 अपरे नियताहाराः

  We shall study together these two श्लोकौ 4-29 and 4-30 the fifth and sixth of the set of 6 from 4-25 to 4-30. The श्लोकौ are ⇒   अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥ पदच्छेदैः  अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे । प्राण-अपान-गती रुद्ध्वा प्राण-आयाम-परायणाः ॥ ४-२९॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥ पदच्छेदैः  अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । सर्वे अपि एते यज्ञविद: यज्ञक्षपितकल्मषाः ॥ ४-३०॥ वाक्यांशशः विश्लेषणम् (४-२९)   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  29’1 प्राणायामपरायणाः प्राणापानगती रुद्ध्वा 29’2 अपाने  अपरे  प्राणम्  जुह्वति  29’3 तथा  प्राणे  (अपरे)  अपानम्  (जुह्वति) वाक्यांशशः विश्लेषणम् (४-३०)   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  30’1 प्राणेषु  अपरे नियताहाराः  प्राणान्  जुह्वति  30’2 एते सर्वे (अपि) यज्ञक्षपितकल्मषाः  यज्ञविदः  (भवन्ति) The अन्वयवाक्यानि are ⇒  29