Posts

Showing posts from June, 2021

गीताभ्यासे 4-1 इमं विवस्वते + 4-2 एवं परम्परा + 4-3 स एवायम्

Image
  ॐ  नमो नम:  गीताभ्यासे 4-1 इमं विवस्वते + 4-2 एवं परम्परा + 4-3 स एवायम्     A study by S. L. Abhyankar  ================== Here we begin अथ चतुर्थो ऽध्यायः. The first 3 श्लोकाः are  श्रीभगवा नु वाच ।  इमं विवस्वते योगं प्रोक्तवा न ह म व्ययम् । विवस्वान्मनवे प्राह मनु रि क्ष्वाकवे ऽ ब्रवीत् ॥ ४-१॥ एवं परम्पराप्राप्त मि मं राजर्ष यो विदुः । स काले ने ह महता यो गो नष्टः परन्तप ॥ ४-२॥ स ए वा यं मया ते ऽ द्य योगः प्रोक्तः पुरातनः । भ क्तोऽ सि मे सखा चे ति रहस्यं ह्ये त दु त्तमम् ॥ ४-३॥ (1) पदच्छेदैः श्रीभगवा न् उ वाच ।  इमम् विवस्वते योगम् प्रोक्तवा न् अ ह म् अ व्ययम् । विवस्वान् मनवे प्राह म नु: इ क्ष्वाकवे अ ब्रवीत् ॥  एवम् परम्पराप्राप्त म् इ मम् राजर्ष य: विदुः । स: काले न इ ह महता यो ग: नष्टः परन्तप ॥  स: ए व अ यम् मया ते अ द्य योगः प्रोक्तः पुरातनः । भ क्त: अ सि मे सखा च इ ति रहस्यम् हि ए त त् उ त्तमम् ॥  (2) वाक्यांशशः विश्लेषणम्   अनुक्र. कर्तृपदीयाः   कर्मपदीयाः  अन्ये सुबन्ताः  अव्ययानि तिङन्ताः  कृदन्ताः  1 श्रीभगवान्  उवाच  1-a  (हे) परंतप  2 अहम्  इमम् अव्ययम् योगम