Posts

Showing posts from December, 2021

गीताभ्यासे 4-32 एवं बहुविधा यज्ञा + 4-33 श्रेयान्द्रव्यमयाद्यज्ञात्

  Let us study 4- 32 and 4-33 together. But it is a good pattern to study the पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयार्थाः पदाभ्यासाश्च and छन्दोविश्लेषणम् only श्लोकशः, if the sentences are distinct in each श्लोक:.  The श्लोकः 4-32 is ⇒   एवं बहुवि धा यज्ञा वि त ता ब्र ह्म णो मु खे । कर्मजा न्वि द्धि तान्स र्वा ने वं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ पदच्छेदैः (४-३२)  एवम् बहुवि धा: य ज्ञा: वित ता: ब्रह्म ण: मुखे । कर्मजा न् वि द्धि ता न् स र्वा न् ए वम् ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ वाक्यांशशः विश्लेषणम् (४-३२)   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  32’1 एवम्  ब्रह्मणः मुखे  बहुविधाः यज्ञाः  वितताः  32’2 तान् सर्वान् कर्मजान्  विद्धि  32’3 एवम्  ज्ञात्वा  32’4 विमोक्ष्यसे  अन्वयार्थाः पदाभ्यासाश्च (४-३२)  32’1 एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः  एवम् - ind. 1 Thus, so, in this manner or way; (referring to what precedes as well as to what follows); अस्त्येवम् Pt. 1 it is so; एवंवादिनि देवर्षौ Ku.6.84; ब्रूया एवम् Me.103 (what follows); एवम