Posts

Showing posts from January, 2022

गीताभ्यासे 4-40, 4-41, 4-42

  गीताभ्यासे 4- 40 अज्ञश्चाश्रद्दधानश्च + 4-41 योगसंन्यस्तकर्माणं + 4-42 तस्मादज्ञानसम्भूतं    A study by S. L. Abhyankar  ================== In the three श्लोकाः 4-40, 4-41, 4-42 श्रीकृष्णभगवान् calls अर्जुनः to give up his despondency संशयः  अज्ञश्चाश्रद्दधानश्च संशया त्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥ योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्न संशय म् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥ तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥ We shall study them one by one and maybe, take a summary view at the end.  The श्लोक: 4-40 is ⇒  अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥ पदच्छेदैः - अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति । न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः । वाक्यांशशः विश्लेषणम्   अनुक्र. अन्ये सुबन्ताः   कर्तृपदीयाः  कर्मपदीयाः  तिङन्ताः कृदन्ताः अव्ययानि  1 अज्ञ: च अश्रद्दधान: च संशयात्मा     विनश्यति   2-1 संशयात्मनः अयम् लोक: न अस्ति  2-2 पर: (