गीताभ्यासे 4-40, 4-41, 4-42

 

गीताभ्यासे 4-40 अज्ञश्चाश्रद्दधानश्च + 4-41 योगसंन्यस्तकर्माणं + 4-42 तस्मादज्ञानसम्भूतं 

 A study by S. L. Abhyankar 

==================

In the three श्लोकाः 4-40, 4-41, 4-42 श्रीकृष्णभगवान् calls अर्जुनः to give up his despondency संशयः 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

We shall study them one by one and maybe, take a summary view at the end. 

The श्लोक: 4-40 is ⇒ 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

पदच्छेदैः - अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति । न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1


अज्ञ: च अश्रद्दधान: च संशयात्मा  

 

विनश्यति 



2-1

संशयात्मनः

अयम् लोक:


न अस्ति 



2-2

पर: (लोक:)


न (अस्ति)



2-3

सुखम् 


न (अस्ति)



Note 

  • In the second line there are three न-s but only one अस्ति. But, as tabulated अस्ति is relevant for 2-2 and 2-3 also. 

  • Also, the words अयम् and पर: are pronominal adjectives of लोक: So the word लोक: is added in 2-2 also. 


अन्वयार्थाः पदाभ्यासाश्च 

1 अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति  

  1. अज्ञ: - न जानाति इति अज्ञ: (उपपदान्वितः नञ्-तत्पुरुषः) ignorant वि. अत्र पुं. 1’1 

  2. अश्रद्दधान: - न श्रद्दधान: इति अश्रद्दधान: / (श्रत्+धा)-धातोः शानच्-वि. श्रद्दधान अत्र पुं. 1’1 / श्रद्धा 3 U. To confide, believe, put faith in (with acc. of thing) 

  3. संशयात्मा - संशयः आत्मनि यस्य सः संशयात्मा (बहुव्रीहिः) अथवा 

    1. संशययुतः आत्मा इति संशयात्मा (मध्यमपदलोपी) 

    2. संशयः - (शब्दकल्पद्रुमे) संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्यमरः 

    3. संशयः 1 Doubt, uncertainty, irresolution, hesitation; मनस्तु मे संशमेव गाहते Ku.5.46; त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते Bg.6.36. -2 Misgiving, suspicion. -3 Doubt or indecision (in Nyāya), one of the 16 categories mentioned in the Nyāya philosophy; एकधर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशयः; it is also regarded as one of the two kinds of अयथार्थज्ञान. -4 Danger, peril, risk; न संशयमनारुह्य नरो भद्राणि पश्यति H.1.7; याता पुनः संशयमन्यथैव Māl.10.13; Ki.13.16; Ve.6.1. -5 Possibility. -6 A subject of dispute or controversy

  4. विनश्यति - विनश्-धातोः लट् प्र.पु. एक. / विनश् 4 P. 1 To be destroyed, perish, die. -2 To disappear, vanish. -3 To be lost or ruined. -4 To be frustrated or foiled.

  5. अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति - One who is ignorant, is a non-believer and has dilemmas becomes lost. 

2 न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः 

  1. न - not 

  2. अयम् - इदम् this सर्व. अत्र पुं. 1’1 

  3. लोक: - [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र). 

  4. अस्ति - अस्-धातोः लट् प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

  5. पर: - a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27. -7 Having as a following letter or sound, followed by (in comp.). -8 Alien, estranged, stranger.

  6. सुखम् - happiness 

  7. संशयात्मनः - संशयात्मन् वि. अत्र पुं. 6’1 

  8. न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः - one with dilemmas does not belong, does not merit (even) this world, (of course) not any other (world). He also gets no happiness. 


छन्दोविश्लेषणम् 

अज्ञश्चाश्रद्दधानश्च (८ अक्षराणि) “द्दधान(श्च)” एतेषां मात्राः १-२-२

संशयात्मा विनश्यति (८ अक्षराणि) “विनश्य” एतेषां मात्राः १-२-१

नायं लोकोऽस्ति न परो (८ अक्षराणि) “स्ति न प” एतेषां मात्राः १-१-१

न सुखं संशयात्मनः (८ अक्षराणि) “शयात्म” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The word अश्रद्दधान: underscores the importance of श्रद्धा, of which there was mention श्रद्धावाँल्लभते ज्ञानम् in the previous श्लोक: also. 

2 The thought here नायं लोकोऽस्ति न परो is similar to नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः (४-३१). Since पर: means superior, परलोक: means superior world, most commonly स्वर्गलोकः. One of the aims of spiritual pursuit is transcending to heaven स्वर्गलोकः. Concept of paradise, heaven स्वर्गलोकः seems to be common to all cultures and religions. 

3 The concept of paradise, heaven स्वर्गलोकः seems to be more of transcending sorrows and attaining सुखम् happiness, rather, everlasting, ultimate happiness, final beatitude, bliss. As such final beatitude should rather be परा शान्ति:. 

4 The negative tone of this श्लोक: can be transformed into affirmative by saying सुज्ञः च श्रद्दधानश्च असंशयात्मा न विनश्यति असंशयात्मन: अयं लोकः परलोकश्चास्ति सुखमप्यस्ति One who is well knowing, is faithful, has no dilemmas, would not wither away. Such a person, who has transcended the dilemmas, enjoys happiness here and in heaven also. The essence then is to be असंशयात्मा to have no dilemmas, or to have all dilemmas transcended. 


-o-O-o-


We shall now study श्लोक: 4-41 ⇒ 

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

पदच्छेदैः - योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न कर्माणि निबध्नन्ति धनञ्जय ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

1

धनञ्जय 




1-1


कर्माणि 

योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम्

न निबध्नन्ति 


अन्वयार्थाः पदाभ्यासाश्च 

1 धनञ्जय - सम्बुद्धौ एक. 

1-1 कर्माणि योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न निबध्नन्ति 

  • कर्माणि - कर्मन् नपुं. 1’3 

  • योगसंन्यस्तकर्माणम् - योगसंन्यस्तकर्मन् वि. अत्र पुं. 2’1 / योगेन संन्यस्तानि कर्माणि येन सः योगसंन्यस्तकर्मा 

    • संन्यस्तानि - (सम्+नि+अस् = संन्यस्)-धातोः क्त-वि. संन्यस्त / अत्र नपुं. 1’3 / संन्यस् 4 P. 1 To place or put down, deposit. -2 To lay down or aside, give up, abandon, quit; तेन त्वया शस्त्रं न संन्यस्तव्यम् V.5; संन्यस्तशस्त्र R.2.59; सन्यस्ताभरणं गात्रम् Me.95; Ku.7.67. -3 To make or deliver over, entrust, commit to the care of; मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा Bg.3.30. -4 To put together. -5 (Used intransitively) To resign the world, discard all worldly ties and attachments and become an anchorite

  • ज्ञानसञ्छिन्नसंशयम् - ज्ञानसञ्छिन्नसंशय वि. अत्र पुं. 2’1/ ज्ञानेन सञ्च्छिन्नाः संशयाः यस्य सः ज्ञानसञ्छिन्नसंशय: 

    • सञ्च्छिन्नाः - (सम्+छिद् = सञ्च्छिद्)-धातोः क्त-वि. सञ्च्छिन्न / अत्र पुं. 1’3 / Note छिद् छिदिँर् द्वैधीकरणे (to cut, to grind, to truncate, to incise) रुधादिः, ०७.०००३ उभयपदी, सकर्मकः, अनिट्   

  • आत्मवन्तम् - आत्मवत् वि. अत्र पुं. 2’1/ आत्मवत् a. [अस्त्यर्थे मतुप् मस्य वः] 1 Self-possessed, possessed of self-restraint; शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् Mb.3.126.8. Mu.3. -2 Composed, prudent, wise; किमिवावसादकरमात्मवताम् Ki.6.19; Bg.2.45;4.41. Ms.1.108,5.43,7.52. ind. Like oneself; आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः

  • निबध्नन्ति - निबन्ध्-धातोः लट् प्र. पु. बहु. / निबन्ध् 9 P. 1 To bind, tie, fasten, chain, fetter; आत्मवन्तं न कर्माणि निबन्ध्नन्ति धनंजय Bg.4.41;9.9;14.7; 18.17

  • धनञ्जय, कर्माणि योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न निबध्नन्ति = (From https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n391/mode/2up) Oh धनञ्जय ! Actions cannot bind the आत्मज्ञानी (Self-Realiser) who has cast off कर्म (that is, the bondage of कर्म) by taking shelter in the कर्मयोग, and whose doubts have been annulled by means of ज्ञानम्. 


छन्दोविश्लेषणम् 

योगसंन्यस्तकर्माणं (८ अक्षराणि) “स्तकर्मा” एतेषां मात्राः १-२-२

ज्ञानसञ्छिन्नसंशयम् (८ अक्षराणि) “न्नसंश” एतेषां मात्राः १-२-१

आत्मवन्तं न कर्माणि (८ अक्षराणि) “न कर्मा” एतेषां मात्राः १-२-२

निबध्नन्ति धनञ्जय (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In योगसंन्यस्तकर्मा there is संन्यस् 4 P. 1 To place or put down, deposit. There is a natural question ‘where ?’. This has been answered earlier in 

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३०॥

In this श्लोक: 

  • The phrase मयि सर्वाणि कर्माणि संन्यस्य is equivalent to योगसंन्यस्तकर्मा

  • The phrase निराशीर्निर्मम: refers to a state equivalent to ज्ञानसञ्छिन्नसंशयम् 

  • there is also the word अध्यात्मचेतसा, which is equivalent to आत्मवान्. 

  • The phrase युध्यस्व विगतज्वरः can be considered equivalent to कर्माणि न निबध्नन्ति  

All in all, it appears that the present श्लोक: (4-41) and श्लोक: (३-३०) have identical import. Maybe the word युध्यस्व in (३-३०) is more forceful, whereas कर्माणि न निबध्नन्ति is philosophical. 

2 There is विग्रहवाक्यम् above ज्ञानेन सञ्च्छिन्नाः संशयाः यस्य सः ज्ञानसञ्छिन्नसंशय:. There can be an alternative विग्रहवाक्यम् as सञ्च्छिन्नाः संशयाः यस्य ज्ञानस्य सः ज्ञानसञ्छिन्नसंशय:. There has been mention of ज्ञानाग्निः in ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा (४-३७). Note अग्निः, वह्निः is prone to suffer from धूमेनाव्रियते वह्नि: (3-38). संशयाः are akin to धूम: which clouds वह्नि:. सञ्च्छिन्नाः संशयाः ज्ञानस्य means ज्ञानाग्निः being cleansed of धूम: which clouds. That validates the विग्रहवाक्यम् “सञ्च्छिन्नाः संशयाः यस्य ज्ञानस्य सः ज्ञानसञ्छिन्नसंशय:, he whose ज्ञानम् is cleansed of all the clouding, one who has unlearnt all the wrong learnings, all misconceptions”.

3 The title नाम of this चतुर्थोऽध्यायः is ज्ञानकर्मसंन्यासयोग: (ज्ञान, कर्म, संन्यास, योग:). This श्लोक: begins with the words योगसंन्यस्तकर्माणं ज्ञान… (योग, संन्यस्, कर्म, ज्ञान). In a way, this श्लोक: is an explanation of the title नाम of this चतुर्थोऽध्यायः, rather, this श्लोक: is a summary of this चतुर्थोऽध्यायः. 

The word ज्ञानकर्मसंन्यासयोग: makes an interesting study for deciphering this compound word. I think that the विग्रहवाक्यम् should be ज्ञानेन कर्मणां संन्यासः स एव योगः इति ज्ञानकर्मसंन्यासयोग:. 

  • Here कर्मणां संन्यासः is not to be taken to mean renunciation of कर्माणि. Because it is ज्ञानेन कर्मणां संन्यासः it is something to be done ज्ञानेन knowledgeably, appreciating and imbibing all the subtlety, with no doubts left ज्ञानसञ्छिन्नसंशय:

  • So, one does not forsake, one does not relinquish कर्माणि, one does not do संन्यासः of कर्माणि. Rather one relinquishes the thought “I do”, “I did”. Obviously one aspires to no fruits of actions also. 

  • That is what ज्ञानेन कर्मणां संन्यासः is. In turn स एव योगः, ज्ञानकर्मसंन्यासयोग:. 

4 The word आत्मवान् has been translated as आत्मज्ञानी (Self-Realiser). I think (Self-Realised) is a better translation. The Sanskrit translation of आत्मवान् as आत्मज्ञानी is good. 

5 The phrase कर्माणि न निबध्नन्ति means “is freed of the bondage of कर्माणि”, means “is freed from the cycle of births and deaths”, in turn means “is emancipated”. 


-o-O-o-


We shall now study श्लोक: 4-42 ⇒ 

तस्माज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

पदच्छेदैः - तस्मात् अज्ञानसम्भूतम् हृत्स्थम् ज्ञानासिना आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1

भारत  






1’1

तस्मात् ज्ञानासिना आत्मनः

(त्वम्)

अज्ञानसम्भूतम् हृत्स्थम् एनम् संशयम् 


छित्त्वा


1’2


योगम् 

आतिष्ठ 



2



उत्तिष्ठ 



Note 

  • त्वम् is कर्तृपदम् for आतिष्ठ उत्तिष्ठ because they have मध्यमपुरुषः एकवचनम् 

  • Also, त्वम् is कर्तृपदम् for कृदन्तम् छित्वा because it has to be समानकर्तृकम्  

  • योगम् is कर्मपदम् of आतिष्ठ because धातुः आ+स्था is to be taken to be सकर्मकः / गत्यन्वितः 


अन्वयार्थाः पदाभ्यासाश्च 

  1. भारत - Eh ye descendant of the lineage of भरत

  2. तस्मात् आत्मनः एनम् अज्ञानसम्भूतम् हृत्स्थम् संशयम् ज्ञानासिना छित्त्वा 

    1. तस्मात् - hence 

    2. आत्मनः - आत्मन् self पुं. 6’1 

    3. एनम् - इदम् / एतत् this सर्व. अत्र पुं. 2’1 

    4. अज्ञानसम्भूतम् - अज्ञानसम्भूत वि. अत्र पुं. 2’1 / न ज्ञानम् इति अज्ञानम् (नञ्-तत्पुरुषः) / अज्ञानात् सम्भूत: इति अज्ञानसम्भूत: (पञ्चमी-तत्पुरुषः) 

      1. सम्भूत: - (सम्+भू)-धातोः क्त-वि. सम्भूत / अत्र पुं. 1’1 / संभू 1 P. To arise, to be born or produced, spring up 

      2. अज्ञानसम्भूतम् = born out of ignorance, rather, born out of lack of ‘the’ knowledge

    5. हृत्स्थम् - हृत्स्थ वि. अत्र पुं. 2’1 / हृदि स्थितः इति हृत्स्थः (उपपदान्वितः सप्तमी-तत्पुरुषः) 

      1. हृदि - हृत् heart नपुं. 7’1/ हृद् n. (This word has no forms for the first five inflections, and is optionally substituted for हृदय after acc. dual) 1 The mind, heart 

    6. संशयम् - संशय doubt पुं. 2’1 / संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्यमरः ॥ Note संशी 2 Ā. 1 To waver, be in doubt or suspense, be uncertain or irresolute

    7. ज्ञानासिना - ज्ञानासि 3’1 / ज्ञानम् असि: इव / 

      1. असि: [अस्यते क्षिप्यते; अस्-इन् Uṇ.4.139] पुं. - खड्गः A sword, chopper 

      2. ज्ञानासिना - with knowledge as the chopper

    8. छित्त्वा - छिद्-धातोः क्त्वान्तम् / छिद् छिदिँर् द्वैधीकरणे (to cut, to grind, to truncate, to incise) रुधादिः, ०७.०००३ उभयपदी, सकर्मकः, अनिट् 

    9. तस्मात् आत्मनः एनम् अज्ञानसम्भूतम् हृत्स्थम् संशयम् ज्ञानासिना छित्त्वा - Hence by cutting off with the sword of knowledge all the doubts in the mind, which are born out of ignorance and have settled in the heart 

  3. योगम् आतिष्ठ 

    1. योगम् - [युज् भावादौ घञ् कुत्वम्] In Apte’s dictionary 42 meanings are given. One appealing meaning is “concentration of the mind, contemplation of the Supreme Spirit, which in Yoga phil. is defined as चित्तवृत्तिनिरोध:”

    2. आतिष्ठ - (आ+स्था)-इत्यस्य धातोः लोट् म.पु. एक. / Note आस्था 1 P. 1 To stand or remain on or by, to occupy. Śvet.2.5. -2 To ascend, mount; रथम्, स्यन्दनम् &c. -3 To use, have recourse to, resort to, practise, take, assume, follow

    3. योगम् आतिष्ठ - चित्तवृत्तिनिरोधं कुरु recompose yourself, make your mind steady and steadfast

  4. उत्तिष्ठ - (उत्+स्था)-इत्यस्य धातोः लोट् म.पु. एक. / Note उत्था - 1 To get up, stand, rise, raise oneself; उत्तिष्ठेत्प्रथमं चास्य Ms.2.194; R.9.59; Śi.9.39. -2 To get up from, leave, give up or cease from; अनाशनादुत्तिष्ठति Pt.4. -3 To rise, come up (as the sun &c.). -4 To rebound (as a ball); कराभिघातोत्थितकन्दुकेयम् R.16.83, -5 To come forth, arise, spring or originate from, accrue from; ग्रामाच्छतमुत्तिष्ठति Mbh; यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् Ś.2.14; अन्यदमृतादुत्थितम् K.136; उदतिष्ठन् प्रशंसावाचः Dk.49 shouts of applause burst forth (were heard); असंशयं सागरभागुदस्थात् N.22.44. -6 To rise, increase in strength or power, grow, (as an enemy, disease &c.); (Ātm.) उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता Śi.2.10 (= Pt.1.234.) -7 To become animated, rise (from the dead) मृतोत्थिता; Ku.7.4. -8 To be active or brave, rise up; हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ Bg.2.3,37; 


छन्दोविश्लेषणम् 

तस्मादज्ञानसम्भूतं (८ अक्षराणि) “नसम्भू” एतेषां मात्राः १-२-२

हृत्स्थं ज्ञानासिनात्मनः (८ अक्षराणि) “सिनात्म” एतेषां मात्राः १-२-१

छित्त्वैनं संशयं योग (८ अक्षराणि) “शयं यो” एतेषां मात्राः १-२-२

मातिष्ठोत्तिष्ठ भारत (८ अक्षराणि) “ष्ठ भार” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 Since the word हृत्स्थं means what is at heart, what is at heart has more intimacy. Even if it is संशय: that is हृत्स्थ:, it stays attached with more intimacy. It is much more difficult to remove.  One may debate whether संशय: is मनस्स्थ or बुद्धिस्थ or हृत्स्थ:. One may tend to agree that हृत्स्थ: संशय: is a meaningfully coined phrase. 

2 The phrase छित्त्वैनं संशयं brings to mind a सुभाषितम् 

अनेकसंशयोच्छेदि परमार्थस्य दर्शकम् 

सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः 

The word अनेकसंशयोच्छेदि has धातुः उच्छिद् ‘to uproot’ is more forceful and appeals to be more perfect removal of संशय: than mere धातुः छिद् ‘to cut’ in छित्त्वैनं संशयं. So, one may like to substitute उच्छिद्य संशयं in place of छित्त्वैनं संशयं  

3 The आदेशः अथवा उपदेशः “संशयं छित्त्वा योगमातिष्ठ” has implicit in it that योग: practised with doubts in the mind is no योग:. 

4 This is the last श्लोक: of this चतुर्थोऽध्यायः. The तृतीयोध्यायः ended with श्रीकृष्णभगवान् wanting अर्जुनः to kill the enemy जहि शत्रुम्. This one ends with श्रीकृष्णभगवान् urging अर्जुनः “योगम् आतिष्ठ, उत्तिष्ठ”. Is there any corresponding response from अर्जुनः ? Response of अर्जुनः is only yet another question, with which the पञ्चमोऽध्यायः begins. 


शुभमस्तु !


-o-O-o-



Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्