Posts

Showing posts from October, 2021

गीताभ्यासे 4-14 न मां कर्माणि + 4-15 एवं ज्ञात्वा कृतं कर्म

Image
  ॐ  नमो नम:  गीताभ्यासे 4-14 न मां कर्माणि + 4-15 एवं ज्ञात्वा कृतं कर्म         A study by S. L. Abhyankar  ================== In the scripting below, orange highlighting indicates spots of पदच्छेदा: न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां यो ऽ भिजानाति कर्मभि र्न स बध्यते ॥ ४-१४॥ पदच्छेदैः - न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां य: अ भिजानाति कर्मभि : न स: बध्यते  ॥ (2a) वाक्यांशशः विश्लेषणम् of (४-१४) अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  1  कर्माणि      माम्  न लिम्पन्ति  2   कर्मफले मे  स्पृहा   न (भवति)   3a इति  यः  माम्  अभिजानाति  3b कर्मभिः  सः  न बध्यते  Note, the word इति in 3a makes clauses (1) and (2) adjectival of माम् in (3a). One may replace इति by saying यं कर्माणि न लिम्पन्ति यस्य कर्मफले स्पृहा च न भवति (तद्विधं) मां यः अभिजानाति सः कर्मभिः न बध्यते. This way (1), (2), (3a) and (3b) become a single sentence.  वाक्यांशः (3b) has कर्मणिप्रयोगः. In कर्तरिप्रयोगः it would be कर्माणि तं न बध्नन्ति. C