Posts

Showing posts from July, 2021

गीताभ्यासे 4-9 जन्म कर्म च मे दिव्यम् + 4-10 वीतरागभयक्रोधा:

Image
  ॐ  नमो नम:  गीताभ्यासे 4-9 जन्म कर्म च मे दिव्यम् + 4-10 वीतरागभयक्रोधा:       A study by S. L. Abhyankar  ================== In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा: जन्म कर्म च मे दिव्य मे वं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पु नर्ज न्म नै ति मा मे ति सोऽ र्जुन ॥ ४-९॥ पदच्छेदैः - जन्म कर्म च मे दिव्य म् ए वम् य: वेत्ति तत्त्वतः । त्यक्त्वा देहम् पु न: ज न्म न ए ति मा म् ए ति स: अ र्जुन ॥  वीतरागभयक्रो धा मन्म या मा मु पाश्रिताः । बह वो ज्ञानतपसा पू ता मद्भाव मा गताः ॥ ४-१०॥  पदच्छेदैः - वीतरागभयक्रो धा: मन्म या: मा म् उ पाश्रिताः । बह व: ज्ञानतपसा पू ता: मद्भाव म् आ गताः ॥  (2) वाक्यांशशः विश्लेषणम्   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  * (हे) अर्जुन  1-1 (a) (मे) जन्म     (दिव्यम्)  1-1 (b) (मे) कर्म (च) (दिव्यम्)* 1-2   तत्त्वतः  यः   (एवम्) वेत्ति   1-3   स: देहम्  त्यक्त्वा   1-4 पुनर्जन्म  (न) एति   1-5 माम्   एति  2-1 (a) वीतरागभयक्रोधाः मन्मयाः  2-1 (b) माम्  (उपाश्रिताः)