Posts

Showing posts from September, 2021

गीताभ्यासे 4-13 चातुर्वर्ण्यं मया सृष्टम्

गीताभ्यासे 4-13 चातुर्वर्ण्यं मया सृष्टम्        A study by S. L. Abhyankar  ================== In the scripting below, orange highlighting indicates spots of पदच्छेदा: चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तार म पि मां वि द्ध्य कर्तार म व्ययम् ॥ ४-१३॥ पदच्छेदैः - चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तार म् अ पि मां वि द्धि अ कर्तार म् अ व्ययम् ॥ (2) वाक्यांशशः विश्लेषणम्   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  1  मया गुणकर्मविभागशः  चातुर्वर्ण्यम्     सृष्टम्  2   (त्वम्)  माम् अव्ययम् (तस्य) कर्तारम् अकर्तारम् (अपि)  विद्धि   Notes -   मया चातुर्वर्ण्यं गुणकर्मविभागशः सृष्टम् - I created the sociological system of चातुर्वर्ण्यम् on the basis of qualities, skills and aptitudes and for division of labour. Every member of a society should partake of the work OF the society, should partake of the work FOR the society on the basis of his inherent qualities, skills and aptitudes. The work for the society is broadly of four typ