Posts

Showing posts from April, 2022

गीताभ्यासे 05-04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्

Image
  ॐ  नमो नम:  गीताभ्यासे 05- 04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्    A study by S. L. Abhyankar  ================== We shall first do basic study of the श्लोकौ one by one.  (५-४) साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५-४॥ पदपाठ: - सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम्  वाक्यांशशः विश्लेषणम् (५-४) अनुक्र. अव्ययानि अन्ये सुबन्ताः   कर्तृपदीयाः  कर्मपदीयाः  विधेयभावे तिङन्ताः कृदन्ताः बालाः  सांख्ययोगौ  पृथक्  प्रवदन्ति  पण्डिताः  न    एकम् (अपि) सम्यक् आस्थितः  उभयोः  फलम्  विन्दते  अन्वयार्थाः पदाभ्यासाश्च   बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः   बालाः - बाल वि. अत्र पुं. १/३ Note, commonplace translation of बाल is a boy. Here it has the idiomatic meaning as boyish, unintelligent. सांख्ययोगौ - साङ्ख्यं च योगः च इति साङ्ख्ययोगौ (इतरेतर-द्वन्द्वः) २/२  पृथक् - अव्ययम् different प्रवदन्ति - (प्र+वद्)-धातोः लटि प्र.पु. बहु. वद् वदँ व्यक्तायां वाचि (to talk

गीताभ्यासे 05-02 संन्यासः कर्मयोगश्च + 05-03 ज्ञेयः स नित्यसंन्यासी

Image
  ॐ  नमो नम:  गीताभ्यासे 05- 02 संन्यासः कर्मयोगश्च + 05-03 ज्ञेयः स नित्यसंन्यासी      A study by S. L. Abhyankar  ================== We shall first do the basic study of the two श्लोकौ one by one.  (५-२) श्रीभगवानुवाच । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥ पदपाठ: - श्रीभगवान् उवाच संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते वाक्यांशशः विश्लेषणम् (५-२) अनुक्र. अन्ये सुबन्ताः   कर्तृपदीयाः  कर्मपदीयाः  तिङन्ताः कृदन्ताः 1 श्रीभगवान्   उवाच  2-1 संन्यास: कर्मयोग: *च       2-2 उभौ निःश्रेयसकरौ 3 तयोः *तु कर्मसंन्यासात्  कर्मयोगः  विशिष्यते  Note, the अव्ययौ *च and *तु are marked with * and are placed alongside the words with which they are associated. That way they read better.   अन्वयार्थाः पदाभ्यासाश्च   श्रीभगवान् उवाच said … संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ ।  संन्यासः - In Apte’s dictionary संन्यासः 1 Leaving, abandonment. -2 Complete renunciation of the world and its possessions and attachm