गीताभ्यासे 05-04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्

 ॐ 

नमो नम: 

गीताभ्यासे 05-04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्  

 A study by S. L. Abhyankar 

==================

We shall first do basic study of the श्लोकौ one by one. 

(५-४)

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५-४॥

पदपाठ: - सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् 

वाक्यांशशः विश्लेषणम् (५-४)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे

तिङन्ताः

कृदन्ताः




बालाः 

सांख्ययोगौ 

पृथक् 

प्रवदन्ति 





पण्डिताः 


न 




 



एकम् (अपि)

सम्यक्


आस्थितः 



उभयोः 


फलम् 


विन्दते 


अन्वयार्थाः पदाभ्यासाश्च 

बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः  

  • बालाः - बाल वि. अत्र पुं. १/३ Note, commonplace translation of बाल is a boy. Here it has the idiomatic meaning as boyish, unintelligent.

  • सांख्ययोगौ - साङ्ख्यं च योगः च इति साङ्ख्ययोगौ (इतरेतर-द्वन्द्वः) २/२ 

  • पृथक् - अव्ययम् different

  • प्रवदन्ति - (प्र+वद्)-धातोः लटि प्र.पु. बहु. वद् वदँ व्यक्तायां वाचि (to talk, to speak, to tell, to describe, to inform, to explain to utter, to communicate) भ्वादिः, ०१.११६४ परस्मैपदी, सकर्मकः, सेट् 

  • पण्डिताः - पण्डित wise, clever वि. अत्र पुं. १/३ 

  • बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः - Only the ignorant call साङ्ख्यं and योगः to be different, not the wise.

एकम् अपि सम्यक् आस्थितः उभयोः फलम् विन्दते 

  • एकम् - एक सर्व. अत्र पुं./नपुं. २/१ 

  • सम्यक् - अव्ययम् properly 

  • आस्थितः - (आ+स्था)-धातोः क्त-वि. आस्थित अत्र पुं. १/१ 

  • उभयोः - उभ सर्व. (नित्यद्विवचनम्) अत्र पुं./नपुं. ६/२ 

  • फलम् - फल नपुं. २/१ 

  • विन्दते - विद्-धातोः लटि प्र.पु. एक. विद् विदॢँ लाभे (to obtain, to receive) तुदादिः, ०६.०१६८ उभयपदी, सकर्मकः, अनिट् 

  • एकम् अपि सम्यक् आस्थितः उभयोः फलम् विन्दते - One who is settled in any one gets the fruit of both. 


छन्दोविश्लेषणम् (५-४)

सांख्ययोगौ पृथग्बालाः (८ अक्षराणि) “पृथग्बा” एतेषां मात्राः १-२-२

प्रवदन्ति न पण्डिताः (८ अक्षराणि) “न पण्डि” एतेषां मात्राः १-२-१

एकमप्यास्थितो सम्यक् (८ अक्षराणि) “स्थितो स(म्य)” एतेषां मात्राः १-२-२

उभयोर्विन्दते फलम् (८ अक्षराणि) “न्दते फ” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

(५-५)

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५-५॥

पदपाठ: - यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते । एकम् साङ्ख्यम् च योगम् च यः पश्यति सः पश्यति 

वाक्यांशशः विश्लेषणम् (५-५)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे

तिङन्ताः



साङ्ख्यैः 

यत् स्थानम्

 


प्राप्यते 


अपि 

योगैः 

तत् (स्थानम्)



गम्यते 




यः 

साङ्ख्यं च योगं च 

एकम् 

पश्यति 




सः 



पश्यति 

अन्वयार्थाः पदाभ्यासाश्च 

यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते - Here the तिङन्तौ प्राप्यते and गम्यते are in passive voice. The intended meaning is the same. They are synonymous. 

  • यत् 

  • स्थानम् - place, state, status

  • साङ्ख्यैः - साङ्ख्य वि. follower of साङ्ख्य अत्र पुं. ३/३

  • प्राप्यते - (प्र+आप्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक.  

  • योगैः - योग वि. follower of योगः अत्र पुं. ३/३ 

  • गम्यते - गम्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते - The status that would be attained by साङ्ख्याः same status can be attained by योगाः.  

यः साङ्ख्यम् च योगम् च एकम् पश्यति सः पश्यति 

  • साङ्ख्यम् - the साङ्ख्य philosophy नपुं. २/१ 

  • योगम् - the योग philosophy पुं. २/१

  • एकम् - one and the same 

  • पश्यति - दृश्-धातोः लटि प्र.पु. एक. 

  • यः साङ्ख्यम् च योगम् च एकम् पश्यति सः पश्यति - one who sees साङ्ख्यम् and योग: to be one, he understands it correctly. 


छन्दोविश्लेषणम् (५-५)

यत्सांख्यैः प्राप्यते स्थानम् (८ अक्षराणि) “प्यते स्था” एतेषां मात्राः १-२-२

तद्योगैरपि गम्यते (८ अक्षराणि) “पि गम्य” एतेषां मात्राः १-२-१

एकं सांख्यं च योगं च (८ अक्षराणि) “च योगं” एतेषां मात्राः १-२-२

यः पश्यति स पश्यति (८ अक्षराणि) “स पश्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In the word सांख्ययोगौ and also in the phrase एकं सांख्यं च योगं च the words सांख्यम् and योग: connote the intent and practice of the two philosophies सांख्यम् and योग:. But in the phrase यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते the words साङ्ख्यैः and योगैः, rather सांख्याः and योगाः refer to the followers, rather, to the adherents of the two philosophies. 


2 Rather the सांख्याः  and योगाः were mentioned in 

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३॥

as सांख्याः and योगिन:. The word निष्ठा really hints at adherence, which often tends to be blind faith, tends to be dogmatic, even argumentative and oblivious to the fact of the basic fundamental being one and the same एकं सांख्यं च योगं च. 


3 One often comes across the word ‘fundamentalism’. I think the fundamentalist attitude is dogmatic and does not really connote clarity about the basic fundamental that the basic fundamental is one and the same एकं सांख्यं च योगं च. 


4 Is it not ironic that in spite of all the great advances in sciences and technologies understanding of the basic fundamentals seems to be eluding the human intellect. For the Muslims Quran and Shariat seem to be the only truth. For the Christians it is the Bible. Yet the Shias and Sunnies would not see eye to eye with each other. Same is the case with Catholics and protestants. Among Hindus there are broadly the शैवाः, वैष्णवाः and शाक्ताः. 


5  By the phrases एकं सांख्यं च योगं च and यः पश्यति स पश्यति it seems श्रीकृष्णभगवान् is really urging us to give up dogmatism, rather, rise above dogmatism, understand the basic fundamentals and strive for the final beatitude and not indulge in strife out of dogmatism. 


6 I really love the phrase यः पश्यति स पश्यति. There is so much subtle idiom in it. There is so much urgent appeal to awaken our intellect and see the Truth, which is One only, the Supreme. I also love the quote एकं सत् विप्रा बहुधा वदन्ति i.e. Truth is one, the magi speak of it variously. 


7 The appeal to awaken our intellect and see the Truth is also in the quote उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत (कठोपनिषत् अध्याय १ वल्ली ३ मन्त्रः १४) “arise, awake, understand what is benevolent.” स्वामी विवेकानंद used this quote to give a clarion call especially to the youth. 


8 The phrase यः पश्यति स पश्यति is the same as उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत !


शुभमस्तु !

-o-O-o-



Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्