गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः

 ।। ॐ श्रीपरमात्मने नमः ।। 

अथ गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः 

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots". 

There are 20 श्लोकाः in this अध्यायः, first one by अर्जुन: and rest 19 by श्रीकृष्णभगवान् all have 32 letters each. 

We shall study them one by one or more than one together.   

=============  

गीताभ्यासे १२-१ एवं सततयुक्ता ये    

================

अर्जुन उवाच ।

पदच्छेदैः - अर्जुन: उवाच 

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।

पदच्छेदैः - एवम् सततयुक्ता: ये भक्ता: त्वाम् पर्युपासते ।

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२-१॥

पदच्छेदैः - ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योगवित्तमाः ॥१२-१॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

अर्जुनः 






उवाच 


ये सततयुक्ता: भक्ता: 

त्वाम् 



एवम् 


पर्युपासते 


ये 

अक्षरम् अव्यक्तम् 



च अपि 


(पर्युपासते)


के 


तेषाम् 

योगवित्तमाः 




अन्वयशः शब्दाभ्यासा:  

अर्जुन: उवाच 

  1. अर्जुन: - पुं. 1’1 / 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

ये एवम् सततयुक्ता: भक्ता: त्वाम् पर्युपासते 

  1. ये - यत् संबन्धसूचकं सर्व. अत्र पुं. 1’3 / 

  2. एवम् - अव्ययम् 

  3. सततयुक्ता: - सततयुक्त वि. अत्र पुं. 1’3 / सततं युक्तः इति सततयुक्त: 

    1. सततम् - अव्ययम्  

    2. युक्तः - युज्-धातोः क्त-वि. युक्त entwined / अत्र पुं. 1’1 / युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट्  

  4. भक्ता: -  भज्-धातोः क्त-वि. भक्त devoted / अत्र पुं. 1’3 /  

  5. त्वाम् - युष्मद् सर्व. 2’1 / 

  6. पर्युपासते - पर्युपास् (परि+उप+आस्)-धातोः लटि प्र.पु. बहु. / पर्युपास् 2 Ā. 1 To attend upon, worship, attend respectfully; पर्युपास्यन्त लक्ष्म्या R.10.62; Ku.2.38; Ms.7.37. -2 To go to (for protection), resort to; seek shelter or patronage with

ये च अपि अक्षरम् अव्यक्तम् (पर्युपासते)

  1. च - अव्ययम् 

  2. अपि - अव्ययम् 

  3. अक्षरम् - अक्षर वि. अत्र पुं./नपुं. 2’1 / न क्षरः यस्य सः अक्षरः (तत् अक्षरम्) (नञ्-बहुव्रीहिः) 

    1. क्षरः - क्षर a. [क्षरति स्यन्दते मुञ्चति वा, क्षर्-अच्] 1 Melting away. -2 Movable. -3 Perishable; क्षरः सर्वाणि भूतानि कूटस्थोऽ क्षर उच्यते Bg.15.16.

  4. अव्यक्तम् - अव्यक्त वि. अत्र पुं./नपुं. 2’1 / न व्यक्तम् इति अव्यक्तम् (नञ्-तत्पुरुषः) / 

    1. व्यक्तम् - व्यञ्ज्-धातोः क्त-वि. व्यक्त / व्यक्त p. p. 1 Manifested, displayed. -2 Developed, created; व्यक्तो व्यक्तेतरश्चासि प्राकाभ्यं ते विभूतिषु Ku.2.11. -3 Evident, manifest, clear, plain, distinct, clearly visible 

तेषाम् योगवित्तमाः के 

  1. तेषाम् - तत् सर्व. अत्र पुं. 6’3 / 

  2. योगवित्तमाः - योगवित्तम वि. अत्र पुं. 1’3 / योगवित्-तम superlative of योगवित् 

    1. योगवित् - योगं वेत्ति इति योगवित् (उपपद-तत्पुरुषः) 

    2. योगम् - योग entwinement पुं. 2’1 /  

    3. वेत्ति - विद्-धातोः लटि प्र.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

  3. के - किम् who सर्व. अत्र पुं. 1’3 / 

अन्वयार्थाः Overall Meaning   

अर्जुन: उवाच Arjuna said 

ये एवम् सततयुक्ता: भक्ता: त्वाम् पर्युपासते Those devotees, who, ever integrated, thus meditate on You, 

ये च अपि अक्षरम् अव्यक्तम् (पर्युपासते) and those again, who meditate on the Imperishable and the Unmanifest, 

तेषाम् योगवित्तमाः के - which of these have greater knowledge of Yoga? Which of these have greater knowledge of being entwined with the Divinity ? 

छन्दोविश्लेषणम् 

एवं सततयुक्ता ये (८ अक्षराणि) “तयुक्ता” एतेषां मात्राः १-२-२ 

भक्तास्त्वां पर्युपासते (८ अक्षराणि) “र्युपास” एतेषां मात्राः १-२-१ 

ये चाप्यक्षरमव्यक्तं (८ अक्षराणि) “रमव्य(क्तं)” एतेषां मात्राः  १-२-२ 

तेषां के योगवित्तमाः (८ अक्षराणि) “गवित्त” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) To understand the question of Arjuna, I would like to focus on two phrases त्वाम् पर्युपासते and अक्षरम् अव्यक्तम् (पर्युपासते). There are many sub-questions that arise. (1) There is कृष्ण whom before this episode of Gita, nobody, not even अर्जुन: recognised to be Divinity in incarnation. If so, whom did they worship ? (2) But possibly Draupadi had full faith in कृष्ण’s Divinity, so much so that she would beck him a call, even when He was अव्यक्त: nowhere visible and he appeared to relieve her distress. There are two such instances - (a) when her modesty was offended at the game of dice (b) when sage Durvasa and his horde came to the hut of Pandavas during their exile and she did not have even a grain of rice to do due respects to the sages. She becked a call to कृष्ण and He, the अक्षर: अव्यक्त: appeared from nowhere and resolved her problem. So, Draupadi proved more than once that if you are devout and faithful, you can beck a call to the Divinity and the Divinity answers the call, becomes विघ्नहर्ता relieves you of your distress. 

(२) Maybe, अर्जुन: was a devotee of Lord Shiva, as can be noted from the किरातार्जुनीयम् episode. अर्जुन: shoots an arrow at a boar, only to find two arrows having hit the boar. A tribal किरात comes to the spot and a quarrel ensues between अर्जुन: and किरात: on whose kill it is. अर्जुन: seeks a break in the argument, because it is time for his daily worship of Lord Shiva. He collects a hump of mud and makes a शिवलिङ्गम्, gets some flowers and offers them on to the शिवलिङ्गम्. He closes his eyes and says prayers. On opening eyes, he realizes that किरात is शिव himself. Here, अर्जुन: offering flowers to the शिवलिङ्गम् is idol worship. 

There is also 

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥

Whoever offers Me with true devotion a leaf, a flower, a fruit or some water, I accept this offering made with devotion. 

(३) Should the question then be, who, between अर्जुन: and Draupadi is better entwined with the Divinity ? Basically, should there be a comparison ? But the question of अर्जुन: is about comparison.  

(४) Does it matter, whether it is शिव: or कृष्ण: ? Name of a bowler in Indian cricket team of yesteryears was शिवरामकृष्णन् ! 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे १२-२ मय्यावेश्य मनो ये माम्   

================

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच 

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।

पदच्छेदैः - मयि आवेश्य मन: ये माम् नित्ययुक्ता: उपासते ।

श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥

पदच्छेदैः - श्रद्धया परया उपेताः ते मे युक्ततमा: मताः ॥ १२-२॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

श्रीभगवान् 






उवाच 


ये 

मन: 

मयि 



आवेश्य 








नित्ययुक्ता: 




माम् 





उपासते

The words आवेश्य, (नित्य)युक्ता:, उपासते are from आविश्, युज्, उपास् hence separate वाक्यांशाः. आवेश्य has कर्मपदम् मनः. उपासते has कर्मपदम् माम्. 


ते 


परया श्रद्धया 



उपेताः 





मे 

युक्ततमा: 


मताः 


The phrase परया श्रद्धया उपेताः is adjective of ते. The phrase मे युक्ततमा: is predicative. 

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 


  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च असौ भगवान् च इति श्रीभगवान् / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्रीमत् a. 1 Wealthy, rich. -2 Happy, fortunate, prosperous, thriving. -3 Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1. -4 Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.). -m. 1 An epithet of Viṣṇu.

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भगवत् bhagavat a. 1 Glorious, illustrious. -2 Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ -3 Fortunate (Ved.). -m. 1 A god, deity. -2 An epithet of Viṣṇu. 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

ये मयि मन: आवेश्य नित्ययुक्ता: माम् उपासते 

  1. ये - यत् सर्व. अत्र पुं. 1’3 / 

  2. मयि - अस्मद् सर्व. 7’1 / 

  3. मन: - मनस् mind नपुं. अत्र 2’1 / 

  4. आवेश्य - आविश्-धातोः ल्यबन्तम् / आविश् 6 U. 1 To enter; गौरीगुरोर्गह्वरमाविवेश R.2. 26,3.28. -2 To take possession of, possess, affect; मूढमाविशन्ति न पण्डितम् H.1.3; so भयम्, मोहः, क्रोधः &c. -3 To go towards, approach. -4 To go or attain to a particular state

  5. नित्ययुक्ता: - नित्ययुक्त वि. अत्र पुं. 1’3 / नित्यं युक्तः नित्ययुक्तः (अव्ययीभावः) / 

    1. नित्यम् - अव्ययम् always 

    2. युक्तः - युज्-धातोः क्त-वि. अत्र पुं. 1’1 / युज् युजँ समाधौ दिवादिः, ०४.००७४ आत्मनेपदी, अकर्मकः, अनिट्  (to concentrate, to focus, to abstain from senses, to meditate) / युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट्  / युज् युजँ संयमने (to restrain, to control, to bind) चुरादिः, १०.०३३८ उभयपदी, सकर्मकः, सेट् 

  6. माम् - अस्मद् सर्व. 2’1 / 

  7. उपासते - उपास्-धातोः लटि प्र.पु. बहु. / उपास् 2 Ā. 1 To sit near to (with acc.), sit at the side of (as a mark of submission and respect); wait upon, serve, worship; ओमित्येतदक्षरमुद्गीथमुपासीत Ch. Up.1.1.1 &c. मां ध्यायन्त उपासते Bg.12.6;9.14,15. उद्यानपालसामान्यमृतवस्तमुपासते Ku.2.36; अम्बा- मुपास्व सदयाम् Aśvad.13; Śi.16.47; Ms.3.189. -2 To use, occupy, abide in, reside; ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा Rām.1.35.1. Ms.5.93. -3 To pass (as time); उपास्य रात्रिशेषं तु Rām. -4 To approach, go to or towards; उपासाञ्चक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः Bk.5. 107; परलोकमुपास्महे 7.89. -5 To invest or blockade (as an enemy's town). -6 To be intent upon, be engaged in, take part in, (perform as a sacred rite); उपास्य पश्चिमां सन्ध्याम् K.176,179; तेप्युपासन्तु मे मखम् Mb.; Ms.2. 222,3.104,7.223, 11.42. -7 To undergo, suffer; अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् Mb.; Ms.11.184. -8 To remain or continue in any state or action; oft. with a pres. p.; अनन्येनैव योगेन मां ध्यायन्त उपासते Bg.12.6. -9 To expect, wait for; दिष्टमुपासीनः Mb. -10 To attach oneself to, practise; उपासते द्विजाः सत्यम् Y.3.192. -11 To resort to, employ, apply, use; लक्षणोपास्यते यस्य कृते S. D.2; बस्तिरुपास्यमानः Suśr. -12 To respect, recognize, acknowledge. 

ते परया श्रद्धया उपेताः मे युक्ततमा: मताः 

  1. ते - तत् सर्व. अत्र पुं. 1’3 / 

  2. परया - परा वि. अत्र स्त्री. 3’1 / 

  3. श्रद्धया - श्रद्धा faith स्त्री. 3’1 / 

  4. उपेताः - उपे (उप+इ)-धातोः क्त-वि. उपेत / अत्र पुं. 1’3 / 

  5. मे - अस्मद् सर्व. 6’1 / 

  6. युक्ततमा: - युक्ततम वि. अत्र पुं. 1’3 / युक्त+तम superlative of युक्त / 

  7. मताः - मन्-धातोः क्त-वि. मत / मन् मनँ ज्ञाने (to believe, to know, to understand, to consider, to think) दिवादिः, ०४.००७३ आत्मनेपदी, सकर्मकः, अनिट्  / मन् मनुँ अवबोधने (to understand, to regard, to think, to believe, to assume) तनादिः, ०८.०००९ आत्मनेपदी, सकर्मकः, सेट्   

अन्वयार्थाः Overall Meaning   

श्रीभगवान् उवाच The Blessed Lord said 

ये मयि मन: आवेश्य नित्ययुक्ता: माम् उपासते Those who, fixing their mind on Me, ever entwined, worship Me, 

ते परया श्रद्धया उपेताः मे युक्ततमा: मताः and are endowed with supreme faith, are the best in Yoga in My opinion.

छन्दोविश्लेषणम् 

मय्यावेश्य मनो ये मां (८ अक्षराणि) “मनो ये” एतेषां मात्राः १-२-२ 

नित्ययुक्ता उपासते (८ अक्षराणि) “उपास” एतेषां मात्राः १-२-१ 

श्रद्धया परयोपेतास्- (८ अक्षराणि) “रयोपे” एतेषां मात्राः  १-२-२ 

ते मे युक्ततमा मताः (८ अक्षराणि) “तमा म” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Question of अर्जुनः was के योगवित्तमाः who know योग: best. The reply here by श्रीकृष्णः is ते युक्ततमा:. Being योगवित् knowing योग: is just the beginning. Being युक्ततम:, being entwined is the culmination. 

(२) For being युक्ततम:, four criteria are mentioned - (i) मन: मयि आवेश्य fixing their mind on Me (ii) नित्ययुक्ता: ever entwined (iii) परया श्रद्धया उपेताः are endowed with supreme faith (iv) माम् उपासते worship Me

(३) This, in short, is the recipe for being युक्ततम:. The difficulty is that 

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७-३॥

Among thousands of men, only someone strives for perfection; even among those who strive for perfection, only someone knows Me in reality.

(४) Let us at least start our effort, striving

॥ शुभमस्तु ॥ 

================ 

YouTube video https://youtu.be/xyWt0uHQ_DI 

==============

गीताभ्यासे १२-३ ये त्वक्षरमनिर्देश्यम्  + १२-४ सन्नियम्येन्द्रियग्रामम्  

================

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

पदच्छेदैः - ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते ।

सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् 

पदच्छेदैः - सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥१२-३॥

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।

पदच्छेदैः - सन्नियम्य इन्द्रियग्रामम् सर्वत्र समबुद्धयः ।

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः 

पदच्छेदैः - ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥१२-४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

ये 




तु 



1b


इन्द्रियग्रामम् 




सन्नियम्य 


1c

समबुद्धयः 




सर्वत्र 



1d


अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् *च कूटस्थम् अचलम् *ध्रुवम् 





पर्युपासते 

वाक्यांशाः (1a) to (1d) make a subclause.  

The words सर्वत्र समबुद्धयः make a phrase because they are closely related to each other. 

The word *ध्रुवम् can be parsed either as an adjective along with the other adjectives अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् *च कूटस्थम् अचलम् or as an adverb विधेय: of पर्युपासते  

1e

ते 


सर्वभूतहिते 



रताः 


1f 


माम् 



एव 


प्राप्नुवन्ति 

वाक्यांशाः (1e) and (1f) make the main clause. 

The phrase सर्वभूतहिते रताः is adjectival of ते, though the word सर्वभूतहिते is related only with रताः. 

The word माम् is object of only प्राप्नुवन्ति.

अन्वयशः शब्दाभ्यासा:  

ये तु 

  1. ये - यत् सर्व. अत्र पुं. 1’3 / 

  2. तु - however अव्ययम् 

इन्द्रियग्रामम् सन्नियम्य 

  1. इन्द्रियग्रामम् - इन्द्रियग्राम पुं. 2’1 / इन्द्रियाणां ग्राम: इन्द्रियग्राम: (षष्ठी-तत्पुरुषः) / 

    1. इन्द्रियाणाम् - इन्द्रिय organ नपुं. 6’3 /  

    2. ग्राम: - town, community पुं. 1’1 /

  2. सन्नियम्य - सन्नियम् (सम्+नि+यम्)-धातोः ल्यबन्तम् / संनियम् to keep under total control 

सर्वत्र समबुद्धयः 

  1. सर्वत्र - at all instances अव्ययम् / 

  2. समबुद्धयः - समबुद्धि वि. अत्र पुं. 1’3 / समा बुद्धिः यस्य सः समबुद्धिः (बहुव्रीहिः) / 

    1. समा - सम even वि. अत्र स्त्री. 1’1 / 

    2. बुद्धिः - बुद्धि intellect स्त्री. 1’1 / 

अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् पर्युपासते 

  1. अक्षरम् - अक्षर वि. अत्र पुं./नपुं. 2’1 / न क्षरः यस्य सः (तत् वा) अक्षरः (अक्षरम् वा) (नञ्-बहुव्रीहिः) / 

    1. क्षरः - क्षर a. [क्षरति स्यन्दते मुञ्चति वा, क्षर्-अच्] 1 Melting away. -2 Movable. -3 Perishable

  2. अनिर्देश्यम् - अनिर्देश्य वि. अत्र पुं./नपुं. 2’1 / न निर्देश्य: (निर्देश्यम् वा) इति अनिर्देश्य: (अनिर्देश्यम् वा) (नञ्-तत्पुरुषः) / 

    1. निर्देश्य: - निर्दिश्-धातोः ण्यत्-वि. निर्देश्य / निर्दिश् 6. P. 1 To point out, indicate, show; एकैकं निर्दिशन् Ś.7; अङ्गुल्या निर्दिशति &c. -2 To assign, give; निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य R.1.95. -3 To allude to, mention, make a reference to. -4 To foretell, predict. -5 To advise, recommend. -6 To tell, communicate. -7 To enjoin, direct. -8 To enumerate, specify, name. -9 To define, determine. -10 To describe.

  3. अव्यक्तम् - अव्यक्त वि. अत्र पुं./नपुं. 2’1 / न व्यक्त: (व्यक्तं वा) (नञ्-तत्पुरुषः) / 

    1. व्यक्त - व्यञ्ज् (वि+अञ्ज्)-धातोः क्त-वि. / व्यञ्ज् 7 P. 1 To reveal, manifest, show; अकिंचनत्वं मखजं व्यनक्ति R.5.16; Śi.1.26. -2 To indicate, denote. -3 Ved. To anoint thoroughly. -4 Ved. To decorate, adorn.

    2.    व्यक्त p. p. 1 Manifested, displayed. -2 Developed, created; व्यक्तो व्यक्तेतरश्चासि प्राकाभ्यं ते विभूतिषु Ku.2.11. -3 Evident, manifest, clear, plain, distinct, clearly visible; व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः Pt.2.96. -4 Specified, known, distinguished 

  4. सर्वत्रगम् - सर्वत्रग वि. अत्र पुं./नपुं. 2’1 / सर्वत्र गच्छति इति सर्वत्रग (उपपद-तत्पुरुषः) / 

  5. अचिन्त्यम् - अचिन्त्य वि. अत्र पुं./नपुं. 2’1 / न चिन्त्यः (चिन्त्यं वा) (नञ्-तत्पुरुषः) / 

    1. चिन्त्य - चिन्त्-धातोः ण्यत्-वि. / चिन्त् चितिँ स्मृत्याम् (to contemplate, to think, to discuss, to remember, to worry) चुरादिः, १०.०००२ उभयपदी, सकर्मकः, सेट्  

  6. च - अव्ययम् 

  7. कूटस्थम् - कूटस्थ वि. अत्र पुं./नपुं. 2’1 / कूट a. 1 False; as in कूटाः स्युः पूर्वसाक्षिणः Y.2.80; दुस्तोषः कूटयोगिनाम् Bhāg.2.9.19. -2 Immovable, steady. -3 Despised. -टः, -टम् 1 Fraud, illusion, deception. -2 A trick, fraudulent or roguish scheme; अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै Mb.3.33.3. -3 A puzzling question, knotty or intricate point

  8. अचलम् - अचल वि. अत्र पुं./नपुं. 2’1 / न चलः (चलम् वा) (नञ्-तत्पुरुषः) / चल a. [चल्-अच्] 1 (a) Moving trembling, shaking, tremulous, rolling (as eyes &c.); चलापाङ्गां दृष्टिं स्पृशसि Ś.1.24; चलकाकपक्षकैरमात्यपुत्रैः R.3.28 waving; Bh.1.16. (b) Movable (opp. स्थिर), moving; चले लक्ष्ये Ś.2.5; परिचयं चललक्ष्यनिपातने R.9.49. -2 Unsteady, fickle, inconstant, loose, unfixed; दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने Ku.4.28; प्रायश्चलं गौरवमाश्रितेषु 3.1. -3 Frail, transitory, perishable; चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् Bh.3.128. -4 Confused. -लः 1 Trembling, shaking, agitation.

  9. ध्रुवम् - ध्रुव वि. अत्र पुं./नपुं. 2’1 / ध्रुव a. 1 (a) Fixed, firm, immovable, stable, permanent, constant, unchangeable; इति ध्रुवेच्छामनुशासती सुताम् Ku.5.5. (b) Perpetual, everlasting, eternal; ध्रुवेण भर्त्रा Ku.7.85; Ms.7.208. -2 Fixed (in astrology). -3 Certain, sure, inevitable; जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च Bg.2.27; यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते Chāṇ.63; Pt.1.419. -4 Retentive, tenacious

  10. पर्युपासते - पर्युपास् (परि+उप+आस्)- धातोः लटि प्र.पु. बहु. / 

ते - तत् सर्व. अत्र पुं. 1’3 / 

सर्वभूतहिते रताः 

  1. सर्वभूतहिते - सर्वभूतहित नपुं. 7’1 / सर्वेषां भूतानां हितम् सर्वभूतहितम् / 

    1. हित - धा-धातोः (हि-धातोः वा) क्त-वि. हित / धा डुधाञ् धारणपोषणयोः (to wear, to obey, to wear, to bear, to support, to nourish, to protect) जुहोत्यादिः, ०३.००११ उभयपदी, सकर्मकः, अनिट्  / हि हि गतौ वृद्धौ च (to go, to grow) स्वादिः, ०५.००१२ परस्मैपदी, सकर्मकः, अनिट् 

    2. हित hita a. [धा-क्त, हि-क्त वा] 1 Put, laid, placed. -2 Held, taken. -3 Suitable, fit, proper, good (with dat.); गोभ्यो हितं गोहितम्. -4 Useful, advantageous. -5 Beneficial, advantageous, wholesome, salutary (said of words, diet &c.); हितं मनोहारि च दुर्लभं वचः Ki.1.4;14.63. -6 Friendly, kind, affectionate, well-disposed (generally with loc.); माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् H.1.35. -7 Sent, impelled. -8 Gone, proceeded. -9 Auspicious. -तः A friend, benefactor, friendly adviser; हितान्न यः संशृणुते स किंप्रभुः Ki.1.5; आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् H.1.28. -ता A causeway, dike; Ms.9.274. -2 N. of particular veins; हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते Bṛi. Up.2.1.19. -तम् 1 Benefit, profit or advantage. -2 Anything proper or suitable. -3 Well-being, welfare, good.

  2. रताः - रम्-धातोः क्त-वि. रत / अत्र पुं. 1’3 / रम् रमँ क्रीडायाम् (to enjoy, to rejoice, to play) भ्वादिः, ०१.०९५३ आत्मनेपदी, अकर्मकः, अनिट्  

माम् एव प्राप्नुवन्ति 

  1. माम् - अस्मद् सर्व. 2’1 / 

  2. एव - अव्ययम् 

  3. प्राप्नुवन्ति - प्राप्-धातोः लटि प्र.पु. बहु. / प्राप् 5 P. To get, obtain, gain, acquire; अतिथिं नाम काकुत्स्थात् पुत्रं प्राप कुमुद्वती R.17.1. -2 To attain to, go to, reach

अन्वयार्थाः Overall Meaning   

ये तु Those who 

इन्द्रियग्रामम् सन्नियम्य Having subdued all the senses, 

सर्वत्र समबुद्धयः being even-minded, 

अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् पर्युपासते worship Me as the Indestructible, the Undefinable, the Omnipresent, the Unthinkable, the Primeval, the Immutable and the Eternal

ते they 

सर्वभूतहिते रताः engaged in the welfare of all beings 

माम् एव प्राप्नुवन्ति come to Me only. 

छन्दोविश्लेषणम् 

ये त्वक्षरमनिर्देश्य- (८ अक्षराणि) “मनिर्दे” एतेषां मात्राः १-२-२ 

मव्यक्तं पर्युपासते (८ अक्षराणि) “र्युपास” एतेषां मात्राः १-२-१ 

सर्वत्रगमचिन्त्यञ्च (८ अक्षराणि) “मचिन्त्य(ञ्च)” एतेषां मात्राः  १-२-२ 

कूटस्थमचलन्ध्रुवम् (८ अक्षराणि) “चलन्ध्रु” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-३) श्लोके अनुष्टुभ्-छन्दः 

सन्नियम्येन्द्रियग्रामं (८ अक्षराणि) “न्द्रियग्रा” एतेषां मात्राः १-२-२ 

सर्वत्र समबुद्धयः (८ अक्षराणि) “मबुद्ध” एतेषां मात्राः १-२-१ 

ते प्राप्नुवन्ति मामेव (८ अक्षराणि) “न्ति मामे” एतेषां मात्राः  १-२-२ 

सर्वभूतहिते रताः (८ अक्षराणि) “हिते र” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In his question अर्जुनः had mentioned two categories - (i) त्वाम् पर्युपासते and (ii) अक्षरम् अव्यक्तम् (पर्युपासते). 

(२) The mention मयि मनः आवेश्य in (१२-२) was answer with reference to the category (i) त्वाम् पर्युपासते. 

(३) Here the answer is with reference to category (ii) i.e. ये तु अक्षरम् अव्यक्तम् पर्युपासते, with many more adjectives added अनिर्देश्यम् सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम्. In शब्दाभ्यासाः I thought it good to analyse the grammar of all these as पुं./नपुं. 2’1, masculine or neuter. श्रीकृष्णः has been advocating that He is to be understood by what principle तत्त्वम् (neuter) He stands for, not just as the person श्रीकृष्णः (masculine). 

(४) See न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते (९-२४) They do not recognise Me तत्त्वेन in My true nature; hence they fall. 

(५) The category (ii) appeals to be yet different from येऽप्यन्यदेवता भक्ता यजन्ते (९-२३) those who are devoted to अन्यदेवता: other divinities. This category (ii) seems to be akin to the Islamic practice, which regards no देवता deity. But there is a lot of immaturity, because the Muslims do not tolerate any affront of the Prophet. Is the prophet देवता for them ? 

(६) This category (ii) i.e. ये तु अक्षरम् अव्यक्तम् पर्युपासते appeals to be of much higher intellectual calibre. 

In (७-१६) four types of भक्ता: are mentioned 

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । 

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 

The righteous who worship Me are of four types - (a) they, who suffer (b) they, who are curious (c) they, who thirst after truth (or those who aspire for some gain) (d) they, who are wise, who know, who are intelligent.

Actually the four types seem to be types of how people get initiated into being His भक्त:. 

The category ज्ञानी seems to be same as this category (ii) i.e. ये तु अक्षरम् अव्यक्तम् पर्युपासते. 

(७) We should be happy first and foremost to be a भक्त:. That is the basic thing. 

॥ शुभमस्तु ॥ 

================ 

YouTube video https://youtu.be/S2lSFsXAmdI

============

गीताभ्यासे १२-५ क्लेशोऽधिकतरस्तेषाम्  

================

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

पदच्छेदैः - क्लेश: अधिकतर: तेषाम् अव्यक्त-आसक्तचेतसाम् ।

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥

पदच्छेदैः - अव्यक्ता हि गति: दुःखम् देहवद्भि: अवाप्यते ॥ १२-५॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

क्लेश: 


तेषाम् अव्यक्तासक्तचेतसाम् 

अधिकतर: 



(भवति) 

अव्यक्ता गति:


देहवद्भि:

दुःखम् 

हि 


अवाप्यते

In (2) the word दुःखम् meaning कष्टेन is adverbial, especially in colloquial speech. 

अन्वयशः शब्दाभ्यासा:  

तेषाम् अव्यक्तासक्तचेतसाम् क्लेश: अधिकतर: (भवति) 

  1. तेषाम् - तत् सर्व. अत्र पुं. 6’3 / 

  2. अव्यक्तासक्तचेतसाम् - अव्यक्तासक्तचेतस् वि. अत्र पुं. 6’3 / अव्यक्ते आसक्तं चेतः यस्य सः अव्यक्तासक्तचेताः / 

    1. अव्यक्ते - अव्यक्त वि. पुं./नपुं. 7’1 / न व्यक्तम् इति अव्यक्तम् (नञ्-तत्पुरुषः) / व्यक्त visible, manifest / 

    2. आसक्तम् - आसञ्ज्-धातोः क्त-वि. आसक्त / अत्र नपुं. 1’1 / आसक्त p. p. 1 Strongly attached to, intent on, devoted or addicted to, (usually with loc. or in comp.) द्यूत˚, मृगया˚. -2 Absorbed or engaged in, zealously following or pursuing. -3 Fixed on, directed towards, joined or attached to, placed or resting on 

    3. चेतः - चेतस् mind नपुं. 1’1 /  

  3. क्लेश: - क्लेश pain, labour पुं. 1’1 / 

  4. अधिकतर: - अधिकतर excessive वि. अत्र पुं. 1’1 / 

  5. (भवति) - भू-धातोः लटि प्र.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  

दुःखम् हि 

  1. दुःखम् - नपुं. 1’1 / अत्र अव्ययात्मकम् sadly, alas / 

  2. हि - अव्ययम् / हि ind. (Never used at the beginning of a sentence) It has the following senses:-- 1 For, because (expressing a strict or logical reason); अग्निरिहास्ति धूमो हि दृश्यते G. M.; R.5.10. -2 Indeed, surely; देव प्रयोगप्रधानं हि नाठ्यशास्त्रम् M.1; न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः M. 3. -3 For instance, as is well known; प्रजानामेव भूत्यर्थ स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18. -4 Only, alone (to emphasize an idea); मूढो हि मदनेना- यास्यते K.155. -5 Sometimes it is used merely as an expletive.

देहवद्भि: अव्यक्ता गति: अवाप्यते 

  1. देहवद्भि: - देहवत् वि. अत्र पुं./नपुं. 3’3 / देह+वत् having body 

  2. अव्यक्ता - अव्यक्त वि. अत्र स्त्री. 1’1 / न व्यक्ता इति अव्यक्ता (नञ्-तत्पुरुषः) / व्यक्त visible, manifest / 

  3. गति: - गतिः f. [गम्-भावे क्तिन्] 1 Motion, going, moving, gait; गतिर्विगलिता Pt.4.78; अभिन्नगतयः Ś.1.14; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11 do not mend their slow gait (do not mend their pace); so गगनगतिः Pt.1; लघुगतिः Me.16; U.6.23. -2 Access, entrance; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4. -3 Scope, room; अस्त्रगतिः Ku.3.19; मनोरथानामगतिर्न विद्यते Ku.5.64; नास्त्यगतिर्मनोरथानाम् V.2. -4 Turn, course; दैवगतिर्हि चित्रा, Mu.7.16. -5 Going to, reaching, obtaining; वैकुण्ठीया गतिः Pt.1 obtaining Heaven. -6 Fate, issue; भर्तुर्गतिर्गन्तव्या Dk.103. -7 State, condition; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; Pt.1.106. -8 Position, station, situation, mode of existence;

  4. अवाप्यते - अवाप्-धातोः कर्मणि प्र.पु. एक. / अवाप् 5 U. 1 To get, obtain, secure, gain; तमवाप्य सप्ततिम् R.3.33; दीर्घमायुरवाप्नुयात् Ms.4.76; कीर्तिम्, फलम्, कामम् &c.; पुत्रं सम्राजमवाप्नुहि Ś.4.6. -2 To reach, go to, enter. -3 To suffer, incur, receive, meet with; निन्दामवाप्नोति Ms.5.161; so दोषम् &c.; मृत्युमवाप्नोति meets with death; नैवं पापमवाप्स्यसि Bg.2.38,53.

अन्वयार्थाः Overall Meaning   

तेषाम् अव्यक्तासक्तचेतसाम् क्लेश: अधिकतर: (भवति) Greater is the difficulty of those whose minds are attached to the unmanifest. 

हि For 

देहवद्भि: अव्यक्ता गति: दुःखम् अवाप्यते the way of the unmanifest is hard to reach by embodied beings. 

Rather, 

दुःखम् ! देहवद्भि: अव्यक्ता गति: अवाप्यते हि ‘alas, all embodied beings merge into the unmanifest’

छन्दोविश्लेषणम् 

क्लेशोऽधिकतरस्तेषाम् (८ अक्षराणि) “तरस्ते” एतेषां मात्राः १-२-२ 

अव्यक्तासक्तचेतसाम् (८ अक्षराणि) “क्तचेत” एतेषां मात्राः १-२-१ 

अव्यक्ता हि गतिर्दुःखं (८ अक्षराणि) “गतिर्दुः” एतेषां मात्राः  १-२-२ 

देहवद्भिरवाप्यते (८ अक्षराणि) “रवाप्य” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-५) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) This mention “तेषाम् अव्यक्तासक्तचेतसाम् क्लेश: अधिकतर: (भवति) Greater is the difficulty of those whose minds are attached to the unmanifest” implies that following an idol is easier to embark on the path of spiritual pursuit. One may call following an idol as idol-worship, though following an idol may not be exactly idol-worship. Following an idol is adopting a practice, which is proven as respectable. Human society works that way only, “Follow the leader”. In every team game there is a captain. Even statistically leaders are much fewer than followers. 

Following unmanifest is so hypothetical, right ? 

Even in courts of law, eyewitnesses are regarded as the strongest evidence. 

(२) This practice “Follow the leader” has been already endorsed in 

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३-२१॥

Whatever a great man does, other men also do. Whichever standard he sets, the world follows it.

The standard set by a great man has to be visible. It cannot be unmanifest. 

(३) To be frank, I have not fully understood देहवद्भि: अव्यक्ता गति: दुःखम् अवाप्यते the way of the unmanifest is hard to reach by embodied beings.

By the word देहवद्भि: the thought applies to all the living world. But would any being other than humans aspire for अव्यक्ता गति: ? 

Is अव्यक्ता गति: the परमा गतिः ? If not, should one aspire for अव्यक्ता गति: ? 

If अव्यक्ता गति: is परमा गतिः, did भगवान् बुद्धः attain that ? The Buddhist philosophy is said to be atheist. If अव्यक्ता गति: दुःखम् अवाप्यते the way of the unmanifest is hard to reach, how could Buddhism spread far and wide for thousand of years ? Actually there is an irony that whereas बुद्धः is said to have preached atheist practices, his followers made him only भगवान् बुद्धः ! 

If so, that becomes an endorsement that for the common folk, following an idol is easier to embark on the path of spiritual pursuit.  अव्यक्तासक्तचेतसाम् क्लेश: अधिकतर: (भवति) Greater is the difficulty of those whose minds are attached to the unmanifest. 

(४) When saying ‘I have not fully understood देहवद्भि: अव्यक्ता गति: दुःखम् अवाप्यते’ comes to mind a corollary question, is there व्यक्ता गति: which is अवाप्यते attainable more easily ? Is that व्यक्ता गति: something, which one should aspire for ? 

(५) This thought of व्यक्त and अव्यक्त also brings to mind 

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥

 Beings are unmanifested in their beginning, manifested in their middle state, O Arjuna, and unmanifested again in their end. What is there to grieve about? 

If भूतानि are अव्यक्तनिधनान्येव is that not अव्यक्ता गति: ? Then why देहवद्भि: अव्यक्ता गति: दुःखम् अवाप्यते ? निधने अव्यक्ता गति: भवत्येव ? Death causes अव्यक्ता गति: ?! 

All these questions, maybe, because I have not understood अव्यक्ता गति:.

Anyway, why worry about अव्यक्ता गति: and व्यक्ता गति:, तत्र का परिदेवना ? 

(६) We should be happy to be His भक्त:, period. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/SpYrw4CYxb8

================ 

गीताभ्यासे १२-६ ये तु सर्वाणि कर्माणि + १२-७ तेषामहं समुद्धर्ता  

================

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।

पदच्छेदैः - ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२-६॥

पदच्छेदैः - अनन्येन एव योगेन माम् ध्यायन्त: उपासते 

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

पदच्छेदैः - तेषाम् अहम् समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२-७॥

पदच्छेदैः - भवामि नचिरात् पार्थ मयि आवेशितचेतसाम् ॥१२-७॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

ये मत्पराः 




तु 



1b

सर्वाणि कर्माणि 

मयि 



संन्यस्य 


1c

माम् 

अनन्येन योगेन 


एव 

ध्यायन्त:

  

1d





उपासते




पार्थ 





1e



मयि आवेशितचेतसाम् तेषाम् 





1f



मृत्युसंसारसागरात् 

 


समुद्धर्ता


1g

अहम् 




नचिरात् 


भवामि 

The word माम् in (1c) is common object of ध्यायन्त: (1c) and उपासते (1d). 

In (1f) मृत्युसंसारसागरात् is closely related to the कृदन्तः समुद्धर्ता, hence (1f) a वाक्यांशः. Actually समुद्धर्ता is complement विधेयः for the intransitive verb भवामि. 

अन्वयशः शब्दाभ्यासा:  

ये तु मत्पराः 

  1. ये - यत् सर्व. अत्र पुं. 1’3 

  2. तु - however अव्ययम् 

  3. मत्पराः - मत्पर वि. अत्र पुं. 1’3 / अहं परः यस्मै सः मत्परः (बहुव्रीहिः) / 

    1. परः - पर most adorable वि. अत्र पुं. 1’1 /  

सर्वाणि कर्माणि मयि संन्यस्य 

  1. सर्वाणि - सर्व सर्व. अत्र नपुं. 2’3 / 

  2. कर्माणि - कर्मन् action, activity नपुं. अत्र 2’3 / 

  3. मयि - अस्मद् सर्व. 7’1 / 

  4. संन्यस्य - संन्यस् (सम्+नि+अस्)-धातोः ल्यबन्तम् / संन्यस् sannyas 4 P. 1 To place or put down, deposit. -2 To lay down or aside, give up, abandon, quit; तेन त्वया शस्त्रं न संन्यस्तव्यम् V.5; संन्यस्तशस्त्र R.2.59; सन्यस्ताभरणं गात्रम् Me.95; Ku.7.67. -3 To make or deliver over, entrust, commit to the care of; मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा Bg.3.30. -4 To put together. -5 (Used intransitively) To resign the world, discard all worldly ties and attachments and become an anchorite; वेदान्तं विधिवच्छ्रुत्वा संन्यासेदनृणो द्विजः Ms.7.94. संदृश्य क्षणभङ्गुरं तद- खिलं धन्यस्तु संन्यस्यति Bh.3.132. 

अनन्येन एव योगेन माम् ध्यायन्त: उपासते 

  1. अनन्येन - अनन्य वि. अत्र पुं. 3’1 / न अन्यः यस्मिन् सः अनन्यः (बहुव्रीहिः) / अनन्य ananya a. 1 Not different, identical, same, not other than, self; अनन्या राघवस्याहं भास्करस्य प्रभा यथा । सा हि सत्याभिंसन्धाना तथानन्या च भर्तरि Rām. cf. Rām.5.21.15. -2 Sole, unique, without a second. -3 [नास्ति अन्यः विषयो यस्य] Undivided, undistracted (mind &c.); having no other object or person to think of &c.; अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते Bg.9.22. In comp. अनन्य may be translated by 'not by another', 'directed or devoted to no one else', 'having no other object'. -4 unopposed; अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः Kau. A. 

  2. एव - only अव्ययम् /  

  3. योगेन - योग engagement पुं. 3’1 / 

  4. माम् - अस्मद् सर्व. 2’1 / 

  5. ध्यायन्त: - ध्यै-धातोः शतृ-वि. ध्यायत् / अत्र पुं. 1’3 / ध्यै चिन्तायाम् (to think, to meditate, to recollect, to concentrate upon) भ्वादिः, ०१.१०५६ परस्मैपदी, सकर्मकः, अनिट्  

  6. उपासते - उपास्-धातोः लटि प्र.पु. बहु. / उपास् upās 2 Ā. 1 To sit near to (with acc.), sit at the side of (as a mark of submission and respect); wait upon, serve, worship; ओमित्येतदक्षरमुद्गीथमुपासीत Ch. Up.1.1.1 &c. मां ध्यायन्त उपासते Bg.12.6;9.14,15. 

  7. पार्थ - वि. अत्र पुं. सम्बोधनमेक. / पृथायाः अपत्यम् पार्थः / 

मयि आवेशितचेतसाम् तेषाम् 

  1. आवेशितचेतसाम् - आवेशितचेतस् वि. अत्र पुं. 6’3 / आवेशितं चेतः येन सः आवेशितचेताः (बहुव्रीहिः) / 

    1. आवेशितम् - आविश्-धातोः णिचः क्त-वि. आवेशित / अत्र नपुं. 1’1 / आविश् 6 U. 1 To enter; गौरीगुरोर्गह्वरमाविवेश R.2. 26,3.28. -2 To take possession of, possess, affect; मूढमाविशन्ति न पण्डितम् H.1.3; so भयम्, मोहः, क्रोधः &c. -3 To go towards, approach. -4 To go or attain to a particular state; सुखम्, मन्युम् &c. -5 To arise. -Caus. 1 To cause to enter; मय्यावेशितचेतसाम् Bg.12.7.

    2. चेतः - चेतस् नपुं. अत्र 1’1 / 

  2. तेषाम् - तत् सर्व. अत्र पुं. 6’3 / 

मृत्युसंसारसागरात् समुद्धर्ता 

  1. मृत्युसंसारसागरात् - मृत्युसंसारसागर पुं. 5’1 / मृत्युः निश्चयेन यस्मिन् तद्विधः संसारः मृत्युसंसार: / मृत्युसंसार: सागरः एव मृत्युसंसारसागर: (कर्मधारयः) / 

    1. मृत्यु: - मृत्यु पुं. 1’1 / मृत्युः [मृ त्युक्] 1 Death, decease

    2. संसार: - 1 Course, passage. -2 The course or circuit of worldly life, secular life, mundane existence, the world

    3. सागर: - ocean 

  2. समुद्धर्ता - समुद्धृ (सम्+उत्+धृ)-धातोः तृच्-वि. समुद्धर्तृ / अत्र पुं. 1’1 / समुद्धृ 1 U. 1 To raise or lift up. -2 To save, extricate, deliver, rescue. -3 To extract, take or draw out. -4 To pull up by the roots, root out, extirpate. / समुद्धर्तृ m. A deliverer, redeemer.

अहम् नचिरात् भवामि 

  1. अहम् - अस्मद् सर्व. 1’1 / 

  2. नचिरात् - नचिर not after too long, soon वि. प्रायः नपुं. 5’1 / नचिर a. See अचिर; योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति Bg.5.6;12.7. / अचिर a. [न. त.] 1 Brief, transitory, of short duration; ˚द्युति, ˚भास्, ˚प्रभा &c. q. v. -2 Recent, late, new; अकरोदचिरेश्वरः क्षितौ R.8.20 the new lord. In compounds अचिर may be rendered by 'recently', 'just', `not long ago'; ˚प्रवृत्तं ग्रीष्मसमयमधिकृत्य Ś.1, just set in. ˚प्रसूता; अचिरप्रसूतया जनन्या विना विवर्धित एव Ś.4; having recently brought forth (who died not long after delivery, said of a doe) or a cow that has recently calved. -रम् adv. (also अचिरेण, अचिराय, अचिरात्, अचिरस्य in the same senses) 1 Not long since, not long ago. -2 Recently, lately. -3 Soon, quickly, not long hence.

  3. भवामि - भू-धातोः लटि उ.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning   

ये तु मत्पराः For, hold Me as their supreme goal, intent on Me, 

सर्वाणि कर्माणि मयि संन्यस्य those who dedicate all actions to Me, 

अनन्येन एव योगेन माम् ध्यायन्त: उपासते and worship Me meditating on Me with exclusive devotion

पार्थ 

मयि आवेशितचेतसाम् तेषाम् Of those whose minds are thus focused on Me, 

मृत्युसंसारसागरात् समुद्धर्ता अहम् नचिरात् भवामि I become, before long, their saviour from the ocean of mortal life.

छन्दोविश्लेषणम् 

ये तु सर्वाणि कर्माणि (८ अक्षराणि) “णि कर्मा” एतेषां मात्राः १-२-२ 

मयि संन्यस्य मत्पराः (८ अक्षराणि) “स्य मत्प” एतेषां मात्राः १-२-१ 

अनन्येनैव योगेन (८ अक्षराणि) “व योगे” एतेषां मात्राः  १-२-२ 

मां ध्यायन्त उपासते (८ अक्षराणि) “उपास” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-६) श्लोके अनुष्टुभ्-छन्दः 

तेषामहं समुद्धर्ता (८ अक्षराणि) “समुद्ध(र्ता)” एतेषां मात्राः १-२-२ 

मृत्युसंसारसागरात् (८ अक्षराणि) “रसाग” एतेषां मात्राः १-२-१ 

भवामि नचिरात्पार्थ (८ अक्षराणि) “चिरात्पा” एतेषां मात्राः  १-२-२ 

मय्यावेशितचेतसाम् (८ अक्षराणि) “तचेत” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-७) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The वाक्यांशः “सर्वाणि कर्माणि मयि संन्यस्य” is a repetition from मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा Bg.3.30. The difference is that in (3.30) the word is ध्यात्मचेतसा. Here the word is मय्यावेशितचेतसाम्. We can say that being अध्यात्मचेताः is the same as being मय्यावेशितचेताः.  

(२) There is also सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी (५-१३). By parsing  वशी सर्वकर्माणि मनसा संन्यस्य सुखम् आस्ते one, who is self-controlled, by mentally resigning all actions dwells happily. वशी one, who is self-controlled is ध्यात्मचेताः. Interesting it is, to connect the dots (3.30), (5.13), (12.7).

(३) I was intrigued by the word नचिर, because in common practice, antonym of चिर should be अचिर. Was happy to note that in Apte’s dictionary also the detail for नचिर reads “See अचिर; योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति Bg.5.6;12.7.”. Yes, in (5.6) also there is नचिरेण, here नचिरात्. 

Looks like, at both places using अचिरेण or अचिरात् can cause coalescence सन्धिः with the previous मि of भवामि नचिरात्पार्थ hence भवाम्यचिरात्पार्थ or with ह्म of मुनिर्ब्रह्म नचिरेणाधिगच्छति hence मुनिर्ब्रह्माचिरेणाधिगच्छति. 

Actually न can as well be separated. So, भवामि न चिरात्पार्थ or मुनिर्ब्रह्म न चिरेणाधिगच्छति. But then it could be parsed with the verb and read as भवामि न or न अधिगच्छति. 

Composing the uncommon words नचिरेण नचिरात् is astounding. Afterall it is श्रीभगवान् उवाच ! 

(४) But नचिरेण नचिरात् are diplomatic. Because ‘not after a long time’ does not mean ‘immediately’, not even ‘very soon’. In नचिरेण नचिरात् no exact time is specified. We should rather go by बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते (७-१९). If a ज्ञानवान् also would reach Him, attain Him after many births, we should take it that we are too raw, too immature. So, let us take it, that it is going to be a long time for us. 

(५) We should be happy to be His भक्त: and leave it to His discretion, when we will be eligible to be in His abode. 

(६) Alongside we should also have the faith श्रद्धा that He is the समुद्धर्ता saviour. श्रद्धा and भक्तिः are the two most essential attributes to be cultivated, to be nurtured. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/v3nWIujtab8  ================

गीताभ्यासे १२-८  मय्येव मन आधत्स्व  

================

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

पदच्छेदैः - मयि एव मन: आधत्स्व मयि बुद्धिम् निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२-८॥

पदच्छेदैः - निवसिष्यसि मयि एव अत: ऊर्ध्वम् न संशयः ॥१२-८॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

(त्वम्)   

मन:

मयि


एव 


आधत्स्व

2

(त्वम्)  

बुद्धिम् 

मयि 




निवेशय

3

(त्वम्) 


मयि 


एव अत: ऊर्ध्वम् 


निवसिष्यसि

4

संशयः 


(त्वया) 


(अत्र) न  

(कर्तव्यः)


अन्वयशः शब्दाभ्यासा:  

(त्वम्) मयि एव मन: आधत्स्व 

  1. (त्वम्) - युष्मद् सर्व. 1’1 / 

  2. मयि - अस्मद् सर्व. 7’1 / 

  3. एव - only अव्ययम् 

  4. मन: - मनस् mind नपुं. 2’1 

  5. आधत्स्व - आधा-धातोः आत्मने लोटि म.पु. एक. / आधा 3 U. 1 To put, place, deposit, implant, lodge; ब्रह्मण्याधाय कर्माणि Bg.5.10;8.12. जनपदे न गदः पदमादधौ R.9.4; Bg.5.10; दुष्यन्तेनाहितं तेजः Ś.4.4; आहितो जयविपर्ययोऽपि मे R.11.86 inflicted on me 19.26; संभृते शिखिनि गूढमादधुः 19.54 consigned to the flames, burnt; धैर्यं चाऽऽधिषताधिकम् Bk.7.102 plucked up greater courage. -2 To apply, propose, fix upon, direct towards; प्रतिपात्रमाधीयतां यत्नः Ś.1; मय्येव मन आधत्स्व Bg.12.8

(त्वम्) मयि बुद्धिम् निवेशय 

  1. बुद्धिम् - बुद्धि स्त्री. 2’1 / 

  2. निवेशय - निविश् -धातोः णिचः लोटि म.पु. एक. / निविश् 6 Ā. 1 To sit down, take a seat; नवाम्बुद- श्यामवपुर्न्यविक्षत (आसने) Śi.1.19. -2 To halt, encamp; R.12.68. -3 To enter; रामशालां न्यविक्षत Bk.4.28;6. 143;8.7; R.9.82;12.38. -4 To be fixed on, be directed towards; सूर्यनिविष्टदृष्टिः R.14.66. -5 To be devoted or attached to, be intent on, to practise; श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै Ms.2.8. -6 To marry (for निर्विश् q. v.). -7 To alight, descend. -Caus. 1 To fix or direct upon, apply to (as thought, mind &c.); मयि बुद्धिं निवेशय Bg.12.8

अत: ऊर्ध्वम् (त्वम्) मयि एव निवसिष्यसि 

  1. अत: - from now अव्ययम् 

  2. ऊर्ध्वम् - after अव्ययम् 

  3. निवसिष्यसि - निवस्-धातोः लृटि म.पु. एक. / निवस् 1 P. 1 To live, dwell, stay; आहो निवत्स्यति समं हरिणाङ्गनाभिः Ś.1.26; निवसिष्यसि मय्येव Bg.12.8

(अत्र त्वया) संशयः न (कर्तव्यः) 

  1. अत्र - here अव्ययम् / 

  2. त्वया - युष्मद् सर्व. 3’1 / 

  3. संशयः - doubt पुं. 1’1 / 

  4. न - no, not अव्ययम् / 

  5. (कर्तव्यः) - कृ-धातोः तव्यत्-वि. कर्तव्य what must be done / अत्र पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

(त्वम्) मयि एव मन: आधत्स्व Fix the mind on Me alone; 

(त्वम्) मयि बुद्धिम् निवेशय in Me alone rest the intellect. 

अत: ऊर्ध्वम् (त्वम्) मयि एव निवसिष्यसि hereafter you will dwell in Me alone. 

(अत्र त्वया) संशयः न (कर्तव्यः) You need not doubt this. 

छन्दोविश्लेषणम् 

मय्येव मन आधत्स्व (८ अक्षराणि) “न आध(त्स्व)” एतेषां मात्राः १-२-२ 

मयि बुद्धिं निवेशय (८ अक्षराणि) “निवेश” एतेषां मात्राः १-२-१ 

निवसिष्यसि मय्येव (८ अक्षराणि) “सि मय्ये” एतेषां मात्राः  १-२-२ 

अत ऊर्ध्वं न संशयः (८ अक्षराणि) “न संश” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-८) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The two imperatives “मय्येव मन आधत्स्व Fix the mind on Me alone” and “मयि बुद्धिं निवेशय in Me alone rest the intellect” speak about what to do with the mind and the intellect. That brings to mind that in his आत्मषट्कम् or निर्वाणषट्कम् श्रीमच्छङ्कराचार्यः speaks about मनोबुद्ध्यहङ्कारचित्तानि नाहम् .. चिदानन्दरूपः शिवोऽहं शिवोऽहम् He speaks about मनः बुद्धिः अहङ्कारः चित्तम्. Are these the four aspects which cause our thoughts and actions ? Relating this to the mention here of only मनः and बुद्धिः, it seems, once these two are harnessed and made to be engrossed in Him, there would be no relevance for अहङ्कारः and चित्तम्.  

(२) For a coincidence, in our WhatsApp group we are presently studying षष्ठः मन्त्रः of चतुर्थः प्रश्नः in प्रश्नोपनिषद् where there is the quote स यदा तेजसा अभिभूतो भवति … सुखं भवति Connecting that here, when mind is fixed in Him मनः आधाय and intellect rests in Him बुद्धिं निविश्य, would not one be so engulfed in His radiance तेजसा अभिभूतो भवति that everything मनोबुद्ध्यहङ्कारचित्तानि lose their relevance ? Attaining that state is being चिदानन्दरूपः शिवोऽहं शिवोऽहम् i.e. सुखं भवति. That चिदानन्द: or सुखम् is ecstasy, bliss ! Whether गीता or आत्मषट्कम् or प्रश्नोपनिषद् the message is one and the same एकं सद्विप्रा बहुधा वदन्ति Truth is one, the magi put it in their own words. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/r21mVgYrHZ4   ================

गीताभ्यासे १२-९  अथ चित्तं समाधातुम्   

================

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

पदच्छेदैः - अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥१२-९॥

पदच्छेदैः - अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥१२-९॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a


चित्तम् 

मयि 

स्थिरम् 

अथ 

समाधातुम् 


1b

(त्वम्) 




न 


शक्नोषि 




धनञ्जय 


तत:



1c


माम् 

अभ्यासयोगेन 



आप्तुम् 


1d

(त्वम्)






इच्छ

In (1a) समाधातुम् has its own object चित्तम्. The word स्थिरम् is adverbial.

The phrase (1a) is objectival of शक्नोषि (1b). 

Likewise in (1c) आप्तुम् has its own object माम्. 

The phrase (1c) is objectival of इच्छ (1d). 

अन्वयशः शब्दाभ्यासा:  

अथ मयि चित्तम् स्थिरम् समाधातुम् न शक्नोषि 

  1. अथ - अव्ययम् and so 

  2. मयि - अस्मद् सर्व. 7’1 / 

  3. चित्तम् - चित्त नपुं. 2’1 / चित्त p. p. [चित्-क्त] 1 Observed, perceived. -2 Considered, reflected or meditated upon. -3 Resolved -4 Intended, wished, desired. -5 Visible, perceptible. -त्तम् 1 Observing, attending. -2 (a) Thought, thinking, attention; (b) desire, intention, aim; मच्चित्तः सततं भव Bg.18.57; अनेकचित्तविभ्रान्त 16.16. -3 The mind; यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणः Śānti.1.22; so चलचित्त and comps. below. -4 The heart (considered as the seat of intellect). -5 Reason, intellect, reasoning faculty. -6 Knowledge

  4. स्थिरम् - स्थिर वि. अत्र नपुं. 2’1 / स्थिर a. [स्था-किरच्] (compar. स्थेयस्; superl. स्थेष्ठ) 1 Firm, steady, fixed; भावस्थिराणि जननान्तरसौहृदानि Ś.5.2. स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः V.1.1; Ku.1.30; R.11.19. -2 Immoveable, still, motionless; स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते Ku.2.38. -3 Immovably fixed; कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितम् U.1.39. -4 Permanent, eternal, everlasting; कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः Me.57; Māl.10.25. -5 Cool, collected, composed, placid, calm. -6 Quiescent, free from passion. -7 Steady in conduct, steadfast. -8 Constant, faithful, determined. -9 Certain, sure. -10 Hard, solid. -11 Strong, intense. -12 Stern, relentless, hard-hearted; अहो स्थिरः कोऽपि तवेप्सितो युवा Ku.5.47

  5. समाधातुम् - समाधा-धातोः तुमन्तम् / समाधा 3 U. 1 To place or put together, join, unite; राक्षसाः सत्त्वसंपन्नाः पुनर्धैर्यं समादधुः Rām.7.7.26; मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः Mb.8.34.16. -2 To place, put, put or place upon, apply to; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327. -3 To install, place on the throne; तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः R.17.8. -4 To compose, collect (as the mind); मनः समाधाय निवृत्तशोकः Rām.;न शशाक समाधातुं मनो मदनवेपितम् Bhāg. -5 To concentrate, fix or apply intently upon (as the eye, mind &c.); समाधाय मतिं राम निशामय वदाभ्यहम् Rām.7.35.18; अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् Bg.12.9; Bh.3.48

  6. न - अव्ययम् no, not 

  7. शक्नोषि - शक्-धातोः लटि म.पु. एक. / शक् शकॢँ शक्तौ (to be able, to be powerful) स्वादिः, ०५.००१७ परस्मैपदी, अकर्मकः, अनिट्  

तत: धनञ्जय माम् अभ्यासयोगेन आप्तुम् इच्छ  

  1. तत: - अव्ययम् then / 

  2. धनञ्जय - वि. अत्र पुं. सम्बोधनमेक. / धनं जयते यः सः धनञ्जय: (उपपद-बहुव्रीहिः) / धनंजयः 1 N. of Arjuna (the name is thus derived in Mb.4.44.13 :-- सर्वान् जनपदान् जित्वा वित्तमादाय केवलं । मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥)

  3. माम् - अस्मद् सर्व. 2’1 / 

  4. अभ्यासयोगेन - अभ्यासयोग पुं. 3’1 / अभ्यासः एव योगः (कर्मधारयः) अथवा अभ्यासेन योगः अभ्यासयोग: (तृतीया-तत्पुरुषः) 

    1. अभ्यासः - अभ्यासः 1 Repetition in general; व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति S. B.; T.4.28 नाभ्यासक्रममीक्षते Pt.1.151; Ms.12.74; Y.3.322. cf. also अन्यायश्च कृतेऽभ्यासः । MS.10.3.26 -2 Repeated practice or exercise, contiuned practice or use; अविरतश्रमाभ्यासात् K.30, Pt.1.133; अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते Bg.6.35,44 by constant practice (to remain pure and unmodified); 12.12; योग˚ Y.3.51 practice of concentration; hence sometimes used for 'concentration of mind upon one subject'; ˚निगृहीतेन मनसा R.10.23; so शर˚, अस्त्र˚ &c. -3 Habit, custom, practice; मिथ्योपपदात् कृञोऽभ्यासे P.I. 3.71; तद् यथाभ्यासं अभिधीयताम् U.1 therefore address me as is your wont; अमङ्गलाभ्यासरतिम् Ku.5.65; Y.3.68. -4 Discipline in arms, exercise, military discipline. -5 Reciting, study, repeated reading or learning by heart; काव्यज्ञशिक्षयाभ्यासः K. P.1; K.146,200; Ms.5.4; वेद˚ is of 5 kinds:- वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ Dakṣa. -6 vicinity, proximity, neighbourhood (for अभ्याश); चूतयष्टिरि- वाभ्यासे (शे) मधौ परभृतोन्मुखी Ku.6.2; (अभ्यासे-शे मधौ must mean here speaking to 'Madhu who was near her' scil. by having manifested himself before her, which fully preserves the simile of Pārvatī, herself silent, speaking to her lover who was near her through her friend); अर्पितेयं तवाभ्यासे सीता पुण्यव्रता वधूः U.7.17 given in your charge; Śi.3.40; अभ्यासा-शा-दागतः P.II.1.38 Sk. (ragarded as an Aluk Compound). -7 (In gram.) Reduplication. -8 The first syllable of a reduplicated base, reduplicative syllable; पूर्वोऽभ्यासः P.VI.1.4; अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् Sk. -9 (In Math.) Multiplication. -10 (In poetry) Repetition of the last verses or lines (as of a chorus); chorus, burden of a song. 

    2. अभ्यासयोगः abstraction of mind resulting from continuous deep meditation; अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय Bg. 12.9

  5. आप्तुम् - आप्-धातोः तुमन्तम् / आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट्  / आप् आपॢँ लम्भने (to obtain, to get, to receive) चुरादिः, १०.०३७६ उभयपदी, सकर्मकः, सेट् / 

  6. इच्छ - इष्-धातोः लोटि म.पु. एक. / इष् इषुँ इच्छायाम् (to wish, to desire, to want) तुदादिः, ०६.००७८ परस्मैपदी, सकर्मकः, सेट्   

अन्वयार्थाः Overall Meaning   

अथ मयि चित्तम् स्थिरम् समाधातुम् न शक्नोषि If thou art unable to fix thy mind steadily on Me,  

तत: धनञ्जय माम् अभ्यासयोगेन आप्तुम् इच्छ then Oh Dhananjaya by the Yoga of constant practice do thou seek to reach Me 

छन्दोविश्लेषणम् 

अथ चित्तं समाधातुं (८ अक्षराणि) “समाधा” एतेषां मात्राः १-२-२ 

न शक्नोषि मयि स्थिरम् (८ अक्षराणि) “मयि स्थि” एतेषां मात्राः १-२-१ 

अभ्यासयोगेन ततो (८ अक्षराणि) “गेन त” एतेषां मात्राः  २-१-१ 

मामिच्छाप्तुं धनञ्जय (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अस्मिन् (१२-९) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१)  Every chapter of गीता has a title as one योग: or the other. But mentioned in this श्लोक: is अभ्यासयोग:, which is not mentioned in any of the eighteen titles. The compound word can be deciphered अभ्यासः एव योगः (कर्मधारयः) अथवा अभ्यासेन योगः अभ्यासयोग: (तृतीया-तत्पुरुषः). 

(२) In Apte’s dictionary compound words are not separately detailed. But there is an exception for this word अभ्यासयोग:. The detail reads “अभ्यासयोग: abstraction of mind resulting from continuous deep meditation”. One may grant that “continuous deep meditation” is अभ्यास:. But is then “the abstraction of mind” योग: ? I am not inclined to take that. 

(३) The meaning of अभ्यास: as ‘exercise’, repetitive practise is interesting. Men in the army have to do parading as an essential, regular exercise. Meditation and concentration can also happen only by practice. Otherwise, as is well known, mind is a monkey. 

(४) About how one should breathe one’s last is advocated as 

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥

8.12 Having closed all the gates, confined the mind in the heart and fixed the life-breath in the head, engaged in the practice of concentration.

8.13 Repeating Om, the Symbol of Eternity, holding Me always in remembrance, he who thus leaves his body and goes forth reaches the Spirit Supreme.

Is it possible to practice this directly at the last moment, without any previous practice ? 

संत ज्ञानेश्वर says 

देवाचिये द्वारी । उभा क्षणभरी ।

तेणें मुक्ति चारी । साधियेल्या ।। 

Stand at the door of the divinity, at least for a moment and you will have attained all the four modes of emancipation. 

Note, “at the door of the divinity” does not necessarily mean the door of a temple or a church or a mosque. Sikhs have a beautiful word गुरुद्वार, so identical to देवाचिये द्वारी. Basically देवाचिये द्वारी “at the door of the divinity” means fully focused on Him. 

Also क्षणभरी meaning for a moment has to be taken to mean ‘at least for a moment’. As the practice will grow, moment will become minute, minute will become an hour and gradually mediation will happen as a concurrent activity. संत जनाबाई who was housemaid of संत नामदेव also developed her meditational practice, that 

दळितां कांडितां । तुज गाईन अनंता ॥१॥ 

Whether grinding the flour or pounding the grains, I shall only sing of you. In those times, these were routine household activities. There were no flour mills or dehusking  machines.

न विसंबे क्षणभरी । तुझें नाम गा मुरारी ॥२॥ 

May your name not rest even for a moment

नित्य हाचि कारभार । मुखीं हरि निरंतर ॥३॥ 

May your name in my speech be my ever present occupation 

मायबाप बंधुबहिणी । तूं बा सखा चक्रपाणी ॥४॥ 

You, who wields the discus, be my mother, father, brother, sister, friend

लक्ष लागलें चरणासी । ह्मणे नामयाची दासी ॥५॥ 

My mind is at your feet, says this maid of संत नामदेव. 

Listen to this rendition by none other than Asha Bhosle https://www.youtube.com/watch?v=v6eAcW1Pcow 

Also another video  https://www.youtube.com/watch?v=REpzORs5bRQ 

(५) In the Indian tradition, sainthood is by such ardent devotion. 

In our life also, ardent devotion may have some beginning, some time, but it has to grow, it has to be made to grow, for which अभ्यासयोग: ! 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/LeCbyUPAlPA    

================

गीताभ्यासे १२-१०  अभ्यासेऽप्यसमर्थोऽसि    

================

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

पदच्छेदैः - अभ्यासे अपि असमर्थ: असि मत्कर्मपरम: भव ।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥

पदच्छेदैः - मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १२-१०॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

(त्वम्)


अभ्यासे 

असमर्थ: 

अपि 


असि 

1b



मत्कर्मपरम: 



भव 

2a

(त्वम्)

कर्माणि 

मदर्थम् 


अपि 

कुर्वन् 


2b

सिद्धिम्  





अवाप्स्यसि

In (1a) though असमर्थ: has प्रथमा विभक्तिः it is विधेयः because असि is अकर्मक.

In (2a) कुर्वन् has its own object कर्माणि. 

In (2b) अवाप्स्यसि has its own object सिद्धिम्. 

The वाक्यांशः (2a) मदर्थम् कर्माणि कुर्वन् is adjective of (त्वम्). 

अन्वयशः शब्दाभ्यासा:  

अभ्यासे असमर्थ: असि अपि 

  1. अभ्यासे - अभ्यास पुं. 7’1 / 

  2. असमर्थ: - असमर्थ वि. अत्र पुं. 1’1 / 

  3. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

  4. अपि - even if अव्ययम् 

मत्कर्मपरम: भव 

  1. मत्कर्मपरम: - मत्कर्मपरम वि. अत्र पुं. 1’1 / मम कर्म इति मत्कर्म (षष्ठी-तत्पुरुषः) अथवा मदर्थं यत् कर्म तत् मत्कर्म / मत्कर्म परमं यस्मै सः मत्कर्मपरम: (बहुव्रीहिः) / (शब्दकल्पद्रुमे) मत् व्य अनहमहम् । अत्वं त्वं भवति त्वद्भवति अनहमहं मद्भवतीति संक्षिप्तसारव्याकरणम् ॥ अस्मच्छब्दाच्च्रिप्रत्यये कृते तल्लुकि अस्मच्छब्दस्य मदादेशान्निष्पन्नम् । इति तट्टीकायां गोयीचन्द्रः ॥ 

  2. भव - भू-धातोः लोटि म.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् / 

मदर्थम् कर्माणि कुर्वन् अपि 

  1. मदर्थम् - for me अव्ययात्मकम्  

  2. कर्माणि - कर्मन् नपुं. 2’3 / 

  3. कुर्वन् - कृ-धातोः शतृ-वि. कुर्वत् / अत्र पुं. 1’1 / 

  4. अपि - also अव्ययम् 

सिद्धिम् अवाप्स्यसि 

  1. सिद्धिम् - सिद्धि स्त्री. 2’1 / सिध्+क्तिन् सिद्धिः accomplishment / सिध् षिधुँ संराद्धौ (to be thoroughly prepared, to be accomplished, to be achieved, to be ready) दिवादिः, ०४.००८९ परस्मैपदी, अकर्मकः, अनिट् / (तथा) सिध् षिधूँ शास्त्रे (शासने) माङ्गल्ये च (to rule, to be auspicious) भ्वादिः, ०१.००५० परस्मैपदी, सकर्मकः, वेट् / 

    1. सिद्धिः f. [सिध्-क्तिन्] 1 Accomplishment, fulfilment, completion, perfection, complete attainment (of an object); विरोधि सिद्धेरिति कर्तुमुद्यतः Ki.14.8; क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे Subhāṣ. -2 Success, prosperity, welfare, well-being. -3 Establishment, settlement. -4 Substantiation, demonstration, proof, indisputable conclusion. -5 Validity (of a rule, law &c.). -6 Decision; adjudication, settlement (of a law-suit); कार्यकारण- सिद्धौ च प्रसन्ना बुद्धिरव्यया Rām.4.18.47; तस्मान्न लेखसामर्थ्यात् सिद्धिरैकान्तिकी मता Śukra. 4.726. -7 Certainty, truth, accuracy, correctness. -8 Payment, liquidation (of a debt); अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः Ms.8.47. -9 Preparing, cooking (as of drugs &c.). -10 The solution of a problem. -11 Readiness. -12 Complete purity or sanctification. -13 A superhuman power of faculty; (these faculties are eight:-- अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥). -14 The acquisition of supernatural powers by magical means. -15 Marvellous skill or capability. -16 Good effect or result. -17 Final beatitude, final emancipation. -18 Understanding, intellect.

  2. अवाप्स्यसि - अवाप्-धातोः लृटि म.पु. एक. / अवाप् 5 U. 1 To get, obtain, secure, gain; तमवाप्य सप्ततिम् R.3.33; दीर्घमायुरवाप्नुयात् Ms.4.76; कीर्तिम्, फलम्, कामम् &c.; पुत्रं सम्राजमवाप्नुहि Ś.4.6. -2 To reach, go to, enter. -3 To suffer, incur, receive, meet with; निन्दामवाप्नोति Ms.5.161; so दोषम् &c.; मृत्युमवाप्नोति meets with death; नैवं पापमवाप्स्यसि Bg.2.38,53

अन्वयार्थाः Overall Meaning   

अभ्यासे असमर्थ: असि अपि If you are incapable of even this practice of repetition, 

मत्कर्मपरम: भव then devote yourself to My deeds (service). 

मदर्थम् कर्माणि कुर्वन् अपि For even by working for My sake, 

सिद्धिम् अवाप्स्यसि you will become attained.

छन्दोविश्लेषणम् 

अभ्यासेऽप्यसमर्थोऽसि (८ अक्षराणि) “समर्थो” एतेषां मात्राः १-२-२ 

मत्कर्मपरमो भव (८ अक्षराणि) “रमो भ” एतेषां मात्राः १-२-१ 

मदर्थमपि कर्माणि (८ अक्षराणि) “पि कर्मा” एतेषां मात्राः १-२-२ 

कुर्वन्सिद्धिमवाप्स्यसि (८ अक्षराणि) “मवाप्स्य” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१०) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१)  The two phrases मत्कर्मपरम: भव and मदर्थम् कर्माणि कुर्वन् (त्वम्) bring to mind 

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२॥

There is nothing in the three worlds, O Arjuna, that must be done by Me, nor is there anything unattained that should be attained by Me; yet I engage Myself in action.

If there is no कर्तव्यम् for Krishna himself, what then are मदर्थम् कर्माणि ? 

The fact of the matter is that what all कर्माणि we do are स्वार्थे, with our self-interest. What needs to happen is that the same कर्माणि should become for His sake तदर्थम् instead of स्वार्थे.

(२) In Sanskrit grammar, verbal roots धातवः are परस्मै and आत्मने. Surprisingly, rather, interestingly, number of परस्मै धातवः are many, many more than आत्मने. Is this aspect of Sanskrit grammar suggestive of the philosophical thought that our कर्माणि should be more परस्मै than आत्मने ?

We should grant that answer to the grammatical question “why more धातवः are परस्मै and not आत्मने ?” is better found not in grammar, but in philosophy !

(३) The verses 

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥

advocate just that, right ? Note, all the words पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् also प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्, धारयन् are शत्रन्ताः (शतृ-प्रत्ययान्ताः) because they are all परस्मै unto Him, who is पर:, परम:. 

(४) The basic thought is कर्माणि सङ्गं त्यक्त्वा करोति. Note, not कर्माणि त्यक्त्वा, but सङ्गं त्यक्त्वा. When done that way, they become मदर्थम् कर्माणि.

(५) Easier said, than done? But one has to make a beginning; right away ?

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/WRJ5YqqNITE     

================

गीताभ्यासे १२-११  अथैतदप्यशक्तोऽसि    

================

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

पदच्छेदैः - अथ एतद् अपि अशक्त: असि कर्तुम् मत्-योगम् आश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥

पदच्छेदैः - सर्वकर्मफलत्यागम् ततः कुरु यत-आत्मवान् ॥ १२-११॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a




 

अथ 

 


1b


एतद् 



अपि 

कर्तुम् 


1c

(त्वम्)



अशक्त:



असि 

1d


मद्योगम् 




आश्रितः


1e

यतात्मवान् (त्वम्)

सर्वकर्मफलत्यागम् 



ततः 


कुरु 

In (1b) कर्तुम् has its own object word एतद्

In (1d) आश्रितः has its own object word मद्योगम्. 

अन्वयशः शब्दाभ्यासा:  

अथ एतद् अपि कर्तुम् अशक्त: असि 

  1. अथ - so अव्ययम् 

  2. एतद् - सर्व. अत्र नपुं. 2’1 / 

  3. अपि - also अव्ययम् / 

  4. कर्तुम् - कृ-धातोः तुमन्तम् / कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट् 

  5. अशक्त: - अशक्त वि. अत्र पुं. 1’1 / न शक्तः इति अशक्तः (नञ्-तत्पुरुषः) / शक्-धातोः क्त-वि. शक्त able, capable / शक् शकँ मर्षणे (to be able, to be possible) दिवादिः, ०४.००८४ उभयपदी, अकर्मकः, सेट्  / शक् शकॢँ शक्तौ (to be able, to be powerful) स्वादिः, ०५.००१७ परस्मैपदी, अकर्मकः, अनिट् 

  6. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागम् कुरु 

  1. ततः - then अव्ययम् / 

  2. मद्योगम् - मद्योग पुं. 1’1 / मम योगः मद्योगः / अथवा मया सह योगः मद्योगः / 

  3. आश्रितः - आश्रि-धातोः क्त-वि. आश्रित / अत्र पुं. 1’1 / आश्रित p. p. (Used actively) (with an acc.) 1 Resorting to, having recourse to; स किलाश्रममन्त्यमाश्रितः R.8.14; कृष्णाश्रितः = कृष्णमाश्रितः Sk.; मानुषीं तनुमाश्रितम् Bg.9.11; R.1.13. -2 Dwelling in, inhabiting, seated or resting on, stationing oneself at or on; इदं स्फटिकतलमाश्रितो भवामि M.4; so वातायनमाश्रितः पश्यति; द्रव्याश्रितो गुणः Ak.; R.12.21,1.75; हार˚, दुर्ग˚ &c. -3 Using, employing. -4 Following, practising, observing

  4. यतात्मवान् - यतात्मवत् वि. अत्र पुं. 1’1 / यतः च असौ आत्मवान् च इति यतात्मवान् (द्वन्द्वः) / यतः i.e. one who has self-control / आत्मवान् i.e. soulful / So, यतात्मवान् means one who has self-control and one who is also soulful. 

  5. सर्वकर्मफलत्यागम् - सर्वकर्मफलत्याग पुं. 2’1 / सर्वेषां कर्मणां फलानां त्यागः सर्वकर्मफलत्याग: / अथवा सर्वशः कर्मफलत्याग: सर्वकर्मफलत्याग: / 

  6. कुरु - कृ-धातोः लोटि म.पु. एक. / कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट् / 

अन्वयार्थाः Overall Meaning   

अथ एतद् अपि कर्तुम् अशक्त: असि So, if you are unable to do this also

ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु then being in union with Me, and with self-control, renounce fruits of all actions.

छन्दोविश्लेषणम् 

अथैतदप्यशक्तोऽसि (८ अक्षराणि) “प्यशक्तो” एतेषां मात्राः १-२-२ 

कर्तुं मद्योगमाश्रितः (८ अक्षराणि) “गमाश्रि” एतेषां मात्राः १-२-१ 

सर्वकर्मफलत्यागं (८ अक्षराणि) “फलत्या” एतेषां मात्राः १-२-२ 

ततः कुरु यतात्मवान् (८ अक्षराणि) “यतात्म” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-११) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१)  In the वाक्यांशः ‘एतद् अपि कर्तुम् अशक्त: असि So, if you are unable to do this also’ the pronoun एतद् has continuity from previous श्लोक: where the advocacy was मत्कर्मपरमो भव. 

(२) In my स्वाध्यायाः Notes on the previous श्लोक: I did dwell on मत्कर्म and परम: and मत्कर्मपरम:. Certainly it is not easy to be मत्कर्मपरम:, basically, to be ever mindful that every action be unto Him. So, there is that अशक्तता. 

(३) In respect of that अशक्तता the advocacy here is सर्वकर्मफलत्यागं कुरु. But before that मद्योगम् आश्रितः and यतात्मवान् also. Such additional qualifying conditions make every advocacy as much challenging, right ?

(४) By the way, I deciphered मम योगः मद्योगः / अथवा मया सह योगः मद्योगः. By मम योगः मद्योगः one can take मम योगः is that योगः what has been advocated by Me. मया सह योगः मद्योगः seems to make the योगः more affectionate, more intimate ?

(५) I am also musing on यतात्मवान्. My deciphering of the compound word is “यतः च असौ आत्मवान् च इति यतात्मवान् / यतः i.e. one who has self-control / आत्मवान् i.e. soulful /” 

There are many words across गीता, which seem to be synonymous. 

  1. यतचित्तः 6-19 

  2. यतचित्तात्मा 4-21, 6-10 

  3. यतचित्तेन्द्रियक्रियः 6-12

  4. यतचेतसः 5-29

  5. यतवाक्कायमानसः 18-52 

  6. यतात्मा 12-14, यतात्मानः 5-25

  7. यतेन्द्रियमनोबुद्धिः 5-28

  8. आत्मवान् 2-45, आत्मवन्तम् 4-41

  9. यतात्मवान् 12-11. Deciphering यतात्मवान् as “यतः च असौ आत्मवान् च इति यतात्मवान् / यतः i.e. one who has self-control and आत्मवान् i.e. soulful”. So, यतात्मवान् seems to connote a meaning different from the above eight words, right ? 

Delving into the meanings of words in गीता is challenging, but interesting and self-satisfying. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/NO4kLvv-Guw      

================

गीताभ्यासे १२-१२  श्रेयो हि ज्ञानमभ्यासात्     

================

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।

पदच्छेदैः - श्रेय: हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते ।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२-१२॥

पदच्छेदैः - ध्यानात् कर्मफलत्याग: त्यागात् शान्ति: अनन्तरम् ॥१२-१२॥

Note, in the second line there is no break. पदच्छेदा: make reading easier. 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

ज्ञानम् 


अभ्यासात् 

श्रेय:

हि 



2

ध्यानम् 


ज्ञानात् 

 



विशिष्यते 

3

कर्मफलत्याग: 


ध्यानात् 




(विशिष्यते) 

4

शान्ति: 


त्यागात् 


अनन्तरम् 


(भवति) 

अन्वयशः शब्दाभ्यासा:  

अभ्यासात् ज्ञानम् श्रेय: हि 

  1. अभ्यासात् - अभ्यास study, repetitive exercise पुं. 5’1 / 

  2. ज्ञानम् - ज्ञान knowledge नपुं. 1’1 / 

  3. श्रेय: - श्रेयस् superior वि. अत्र नपुं. 1’1 / 

  4. हि - surely अव्ययम् /

ज्ञानात् ध्यानम् विशिष्यते 

  1. ज्ञानात् - ज्ञान knowledge नपुं. 5’1 / 

  2. ध्यानम् - ध्यान meditation नपुं. 1’1 / 

  3. विशिष्यते - विशिष्-धातोः कर्मणि लटि प्र.पु. एक. / विशिष् 7 P. 1 To particularize, individualize, specify, define. -2 To distinguish, discriminate. -3 To aggravate, heighten, enhance, intensify; पुनरकाण्डविवर्तनदारुणो विधिरहो विशिनष्टि मनोरुजम् Māl.4.7; U.4.15. -4 To surpass, excel; विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव Śi.3.63. -Pass. 1 To be different from; स्वदेहान्न व्यशिष्यत R.17.62. -2 To be better or higher than, surpass, excel, be preferable or superior to (often with abl.); तस्माद् दुर्गं विशिष्यते H.3.50; Mv.7.39; मौनात् सत्यं विशिष्यते Ms.2.83;3.203; (also with instr. and gen.); सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते Ms.4.233. 

ध्यानात् कर्मफलत्याग: (विशिष्यते) 

  1. ध्यानात् - ध्यान meditation नपुं. 5’1 / 

  2. कर्मफलत्याग: - कर्मफलत्याग पुं. 1’1 / कर्मणां फलानां त्यागः कर्मफलत्याग: / renunciation of the results of works 

अनन्तरम् त्यागात् शान्ति: (भवति)  

  1. अनन्तरम् - अव्ययम् / न अन्तरम् अनन्तरम् (नञ्-तत्पुरुषः) / अथवा अन्तरेण विना इति अनन्तरम् सपद्येव immediately, soon  

  2. त्यागात् - त्याग renunciation पुं. 5’1 / 

  3. शान्ति: - peace स्त्री. 1’1 / 

  4. (भवति) - भू-धातोः लटि प्र.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 

अन्वयार्थाः Overall Meaning   

अभ्यासात् ज्ञानम् श्रेय: हि Knowledge is surely superior to practice; 

ज्ञानात् ध्यानम् विशिष्यते meditation surpasses knowledge. 

ध्यानात् कर्मफलत्याग: (विशिष्यते) The renunciation of the results of works (excels) meditation. 

अनन्तरम् त्यागात् शान्ति: (भवति) From renunciation, Peace follows immediately. 

छन्दोविश्लेषणम् 

श्रेयो हि ज्ञानमभ्यासात् (८ अक्षराणि) “नमभ्या” एतेषां मात्राः १-२-२ 

ज्ञानाद्ध्यानं विशिष्यते (८ अक्षराणि) “विशिष्य” एतेषां मात्राः १-२-१ 

ध्यानात्कर्मफलत्यागस् (८ अक्षराणि) “फलत्या” एतेषां मात्राः १-२-२ 

त्यागाच्छान्तिरनन्तरम् (८ अक्षराणि) “रनन्त” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In this श्लोक: there are the words अभ्यास: and कर्मफलत्याग: in (१२-९) and (१२-११). See 

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥१२-९॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२-१०॥

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२-११॥

(२) In (१२-९), (१२-१०) and (१२-११) there are options 

  • If not स्थिरम् चित्तम्, then अभ्यासयोग: 

  • If not अभ्यास:, then मत्कर्मपरम: 

  • If not मत्कर्मपरम:, then सर्वकर्मफलत्याग: 

(३) Relatively, here there is graduation from 

  • अभ्यासात् ज्ञानम् 

  • ज्ञानात् ध्यानम् 

  • ध्यानात् कर्मफलत्याग: 

(४) By comparative study, there is graduation even in (१२-९), (१२-१०) and (१२-११) and that graduation is in the order सर्वकर्मफलत्याग:, मत्कर्मपरम:, अभ्यास:, स्थिरम् चित्तम्. 

(५) It seems the अभ्यास: in (१२-९), (१२-१०) and (१२-११) is different from अभ्यास: here in (१२-१२). Of course the word अभ्यास: has two meanings ‘study, repetitive exercise’. In (१२-९), (१२-१०) and (१२-११) it is अभ्यासयोग: study, not the mundane repetitive exercise अभ्यास:. The phrase अभ्यासात् ज्ञानम् seems to hypothecate that अभ्यास: here in (१२-१२) is ज्ञानविरहितः or mundane, mechanical, repetitive exercise. 

(६) In (१२-९), (१२-१०) and (१२-११) the graduation starts with सर्वकर्मफलत्याग: and culminates in स्थिरम् चित्तम्. In (१२-१२) the graduation starts with अभ्यास: and culminates in कर्मफलत्याग: which is followed by शान्ति:. As such स्थिरम् चित्तम् and शान्ति: are one and the same, right ? 

(७) Can we try fitting the graduation in (१२-९), (१२-१०) and (१२-११) in-between the graduation in (१२-१२) ? So, can the overall graduation be 

  • (ज्ञानविरहितः) अभ्यास:, ज्ञानम्, ध्यानम्, as in (१२-१२) 

  • कर्मफलत्याग: common to both 

  • मत्कर्मपरम:, अभ्यास: as in (१२-९), (१२-१०) and (१२-११) 

by that स्थिरम् चित्तम् i.e. शान्ति:. 

Looks logical, practical, doable also ?

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/77TAoZCvYj4       

================

गीताभ्यासे १२-१३  अद्वेष्टा सर्वभूतानाम् +  १२-१४ सन्तुष्टः सततं योगी    

================

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

पदच्छेदैः - अद्वेष्टा सर्वभूतानाम् मैत्रः करुण: एव च ।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥१२-१३॥

पदच्छेदैः - निर्मम: निरहङ्कारः समदुःखसुखः क्षमी ॥१२-१३॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

पदच्छेदैः - सन्तुष्टः सततम् योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२-१४॥

पदच्छेदैः - मयि-अर्पितमनोबुद्धि: यः मद्भक्तः स: मे प्रियः ॥१२-१४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

यः 


सर्वभूतानाम् 

अद्वेष्टा 




1b




मैत्रः करुण: निर्मम: निरहङ्कारः समदुःखसुखः क्षमी 

एव च 



1c




सन्तुष्टः 

सततम् 



1d




योगी यतात्मा दृढनिश्चयः  मद्भक्तः 



(भवति) 

1e



मयि

अर्पितमनोबुद्धि:




1f

स:  


मे 

प्रियः



(भवति)

(1a) to (1e) make the subclause. 

In both the subclause and the main clause (भवति) is the implicit verb. 

अन्वयशः शब्दाभ्यासा:  

यः सर्वभूतानाम् अद्वेष्टा 

  1. यः - यत् सर्व. अत्र पुं. 1’1 / 

  2. सर्वभूतानाम् - सर्वभूत वि. प्रायः नपुं. 6’3 / सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः) all creation 

  3. अद्वेष्टा - अद्वेष्टृ वि. अत्र पुं. 1’1 / न द्वेष्टा इति अद्वेष्टा (नञ्-तत्पुरुषः) 

    1. द्विष्-धातोः तृच्-वि. द्वेष्टृ / द्विष् द्विषँ अप्रीतौ (to hate, to dislike, to grudge) अदादिः, ०२.०००३ उभयपदी, सकर्मकः, अनिट् 

मैत्रः करुण: एव च 

  1. मैत्रः - मैत्र वि. अत्र पुं. 1’1 / मैत्र a. (-त्री f.) [मित्र-अण्] 1 Belonging to a friend. -2 Given by a friend. -3 Friendly, well-disposed, amicable, kind; कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते Ms.2.87; अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च Bg.12.13

  2. करुण: - करुण वि. अत्र पुं. 1’1 / करुण a. [करोति मनः आनुकूल्याय, कृ-उनन् Tv.] Tender, pathetic, pitiable, exciting pity, mournful

  3. एव - अव्ययम् only 

  4. च - अव्ययम् and 

निर्मम: निरहङ्कारः समदुःखसुखः क्षमी 

  1. निर्मम: - निर्मम वि. अत्र पुं. 1’1 / निर्गतः मम इति भावः यस्मात् सः (बहुव्रीहिः) / 

  2. निरहङ्कारः - निरहङ्कार वि. अत्र पुं. 1’1 / निर्गतः अहं करोमि इति भावः यस्मात् सः (बहुव्रीहिः) / 

  3. समदुःखसुखः - समदुःखसुख वि. अत्र पुं. 1’1 / समम् दुःखम् वा सुखं वा यस्मै सः (बहुव्रीहिः) / 

  4. क्षमी - क्षमिन् वि. अत्र पुं. 1’1 / क्षमः अस्य अस्तीति क्षमिन् / क्षमितृ kṣamitṛ a. (-त्री f.), -क्षमिन् a. (-णी f.) 1 Patient, forbearing, of a forgiving nature; समदुःखसुखः क्षमी Bg. 12.13. कामं क्षाम्यतु यः क्षमी Śi.2.43; Y.2.200,1.133. -2 Capable, able. 

सततम् सन्तुष्टः 

  1. सततम् - अव्ययम् always / 

  2. सन्तुष्टः - सन्तुष्ट वि. अत्र पुं. 1’1 / सन्तुष्-धातोः क्त-वि. सन्तुष्ट / संतुष्ट p. p. Satisfied, pleased, contented 

योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धि: मद्भक्तः 

  1. योगी - योगिन् वि. अत्र पुं. 1’1 / 

  2. यतात्मा - यतात्मन् वि. अत्र पुं. 1’1 / यतः आत्मा यस्य सः (बहुव्रीहिः) 

  3. दृढनिश्चयः - दृढनिश्चय वि. अत्र पुं. 1’1 / दृढ: निश्चयः यस्य सः (बहुव्रीहिः) /  

  4. मय्यर्पितमनोबुद्धि: - मयि-अर्पितमनोबुद्धि: वि. अत्र पुं. 1’1 / मयि अर्पितं मनः च बुद्धिः च येन सः (बहुव्रीहिः) / 

    1. अर्पित - ऋ-धातोः णिचः क्त-वि. अर्पित / ऋ r̥ I. 1 P. [ऋच्छति, आर, आर्षीत्, अरिष्यति, ऋत; caus. अर्पयति; desid. अरिरिषति; अरार्यते reduplicative (अत्यर्थमृच्छति) cf. किमभीरुररार्यसे Bk.4.21.] 1 To go, move; अम्भच्छायामच्छामृच्छति Śi.4.44. यथाश्मानमृत्वा लोष्ठो विध्वंसेत Bṛi. Up.1.3.7. -2 To rise, tend towards. -II. 3 P. (इयर्ति, आरत्, ऋत Mostly used in the Veda.) 1 To go. -2 To move, shake. -3 To obtain, gain, acquire, reach, meet with. -4 To move, excite, raise (as voice, words &c.) वाचमियर्ति. -5 To display. -III. 5 P. (ऋणोति, ऋण) 1 To injure, hurt. -2 To attack. -Caus. (अर्पयति, आर्पिपत्, अर्पित) 1 To throw, cast, fling; fix or implant in; हृदि शल्यमर्पितम् R.8.87. -2 To put or place on, fix upon, direct or cast towards (as the eye &c.); वामत्रकोष्ठार्पितहेमवेत्रः Ku.3.41; Ś.6.5,17,3.26; R.17.79; Ś.6.8; Bk.5.90; Ku.6.11; R.15.77; Bg.8.7,12.14; करपल्लवार्पित Śi.9.54. -3 To place in, insert, give, set or place; अपथे पदमर्पयन्ति हि R.9.74,78; चित्रार्पिताम् Ś.6.15 drawn in a picture; R.2.31; द्वारदेशे Amaru.62; V.4.35; Mu.7.6; Bh.3.18; लोकोत्तरं चरितमर्पयति प्रतिष्ठाम् R. G. -4 To hand or make over; give to, give in charge of, consign, deliver; इति सूतस्याभरणान्यर्पयति Ś.1,4.19; Bk.8.118; Y.2.65. -5 To give up, sacrifice (as the inherent sense)

  5. मद्भक्तः - मद्भक्त वि. अत्र पुं. 1’1 / मम भक्तः इति मद्भक्तः (षष्ठी-तत्पुरुषः) 

स: मे प्रियः 

  1. स: - तत् सर्व. अत्र पुं. 1’1 / 

  2. मे - अस्मद् सर्व. 6’1 / 

  3. प्रियः - प्रिय वि. अत्र पुं. 1’1 / प्रिय a. [प्रीणाति प्रि-तर्पणे क] (compar. प्रेयस्, superl. प्रेष्ठ) 1 Dear, beloved, liked, welcome, favourite; बन्धुप्रियाम् Ku.1.26; प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः Rām; R.3.29. -2 Pleasing, agreeable; तामूचतुस्ते प्रियमप्यमिथ्या R.14.6. -2 Fond of, liking, loving, devoted or attached to

अन्वयार्थाः Overall Meaning   

यः सर्वभूतानाम् अद्वेष्टा He who never hates any being, 

मैत्रः करुण: एव च who is friendly and compassionate, 

निर्मम: निरहङ्कारः समदुःखसुखः क्षमी who is free from attachment and egoism, balanced in pleasure and pain, and forgiving.

सततम् सन्तुष्टः Ever content, 

योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धि: मद्भक्तः steady in meditation, self-controlled, possessed of firm conviction, with the mind and intellect dedicated to Me, My devotee, 

स: मे प्रियः he, is dear to Me.

छन्दोविश्लेषणम् 

अद्वेष्टा सर्वभूतानां (८ अक्षराणि) “र्वभूता” एतेषां मात्राः १-२-२ 

मैत्रः करुण एव च (८ अक्षराणि) “ण एव” एतेषां मात्राः १-२-१ 

निर्ममो निरहङ्कारः (८ अक्षराणि) “रहङ्का” एतेषां मात्राः १-२-२ 

समदुःखसुखः क्षमी (८ अक्षराणि) “सुखः क्ष” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१३) श्लोके अनुष्टुभ्-छन्दः 

सन्तुष्टः सततं योगी (८ अक्षराणि) “ततं यो” एतेषां मात्राः १-२-२ 

यतात्मा दृढनिश्चयः (८ अक्षराणि) “ढनिश्च” एतेषां मात्राः १-२-१ 

मय्यर्पितमनोबुद्धिर् (८ अक्षराणि) “मनोबु(द्धि)” एतेषां मात्राः १-२-२ 

यो मद्भक्तः स मे प्रियः (८ अक्षराणि) “स मे प्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Deliberating on the word मय्यर्पितमनोबुद्धि: merits to be treated as a single compound word, though it can be split as मयि-अर्पितमनोबुद्धि:. The point is that the word मयि as a separate word has no connectivity with any other word. As such, the compound word can also be मदर्पितमनोबुद्धि:, which is the commonplace लुक्-compounding. मय्यर्पितमनोबुद्धि: is then अलुक्-compounding. मय्यर्पित, rather than मदर्पित makes it very clear that मनोबुद्धि: ought to be मय्यर्पित, अनन्यभाक् undivided, single-minded. 

(२) One would note that सर्वभूतानाम् अद्वेष्टा, मैत्रः, करुण:, निर्मम: निरहङ्कारः, समदुःखसुखः, क्षमी, सततम् सन्तुष्टः, योगी, यतात्मा, दृढनिश्चयः, मय्यर्पितमनोबुद्धि:, मद्भक्तः is a list of 13 virtues. Actually the list continues right up to (12-19). 

(३) There are lists of virtues also in (13-7) to (13-11), in (16-1) to (16-3) and in (18-42) to (18-44). Not that the virtues are sighted only in these lists. But they are here as lists. 

(४) The important point to be noted that one cannot have vices and yet be मद्भक्तः. Rather, cultivating devotion unto Him would almost automatically drive away the vices as has been mentioned in 

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥

(9.30) Even if a man of very bad conduct worships Me with one-pointed devotion, he is to be considered verily good; for he has resolved rightly.

(9.31) Quickly he becomes righteous-souled and attains peace permanently. O son of Kunti ! know for sure that my devotee does not perish.

So, one sure remedy to be cleansed of vices is to be His devotee. By that, virtuosity such as सर्वभूतानाम् अद्वेष्टा, मैत्रः, करुण:, निर्मम: निरहङ्कारः, समदुःखसुखः, क्षमी, सततम् सन्तुष्टः, योगी, यतात्मा, दृढनिश्चयः also keeps building up.

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/BgipZW_9scM        

================

गीताभ्यासे १२-१५ यस्मान्नोद्विजते लोको     

================

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।

पदच्छेदैः - यस्मात् न उद्विजते लोक: लोकात् न उद्विजते च यः ।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२-१५॥

पदच्छेदैः - हर्ष-आमर्ष-भय-उद्वेगै: मुक्तः यः स: च मे प्रियः ॥१२-१५॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

लोक: 


यस्मात् 


न 


उद्विजते 

1b 

यः 


लोकात् 


च न 


उद्विजते 

1c 

यः 


हर्षामर्षभयोद्वेगै: 



मुक्तः 


1d 

स: 


मे 

प्रियः

च 


(भवति)

(1a), (1b), (1c) are गौणवाक्यांशाः. 

In (1c) the word मुक्तः serves the verbal function, or we can take (भवति) to be the implicit verb in (1c) also. 

(1d) is प्रधानवाक्यांशः 

अन्वयशः शब्दाभ्यासा:  

यस्मात् लोक: न उद्विजते 

  1. यस्मात् - यत् सर्व. अत्र पुं. 5’1 / 

  2. लोक: - लोक people, world पुं. 1’1 / 

  3. न - अव्ययम् no, not / 

  4. उद्विजते - उद्विज्-धातोः लटि प्र.पु. एक. / उद्विज् 6 Ā. (P. epic.) 1 To be grieved or afflicted, be agitated; नोद्विजेत्प्राप्य चाप्रियम् Bg.5.20; tremble, shake (lit. and fig.). -2 To fear, be afraid of, shrink from, abhor (with abl.); तीक्ष्णादुद्विजते Mu.3.5; Bg.12.15; लोकापवादान्नोद्विग्नम् K.197; नायमुद्विजितुं कालः स्वामि- कार्यात् Bk.7.92. -3 To be tired or sick of, be disgusted with

यः च लोकात् न उद्विजते 

  1. यः - यत् सर्व. अत्र पुं. 1’1 / 

  2. च - अव्ययम् and 

  3. लोकात् - लोक people, world पुं. 5’1 /  

यः हर्षामर्षभयोद्वेगै: मुक्तः 

  1. हर्षामर्षभयोद्वेगै: - हर्षामर्षभयोद्वेग पुं. 3’3 / हर्ष: आमर्ष: भयम् उद्वेग: एते हर्षामर्षभयोद्वेगाः (इतरेतर-द्वन्द्वः) / 

    1. हर्ष: - excitement 

    2. आमर्ष: आमर्षणम् Anger, wrath, impatience

    3. भयम् - fear 

    4. उद्वेग: - उद्वेग a. [उद्गतो वेगोऽस्मात्] 1 Going swiftly (as an express messenger), courier. -2 Steady, calm, tranquil. -3 Ascending, mounting. -4 One whose arms by long practice continue always raised above the head (as an ascetic). -गः 1 Trembling, shaking, waving. -2 Agitation, excitement; हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः Bg.12.15. -3 Alarm, fear; शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या Me.38; सहसोद्वेगमियं व्रजेदिति R.8.7. -4 Anxiety, regret, sorrow, distress (caused by separation from one's favourite object). निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः Mb.3.173.14. -5 Admiration, astonishment

  2. मुक्तः - मुच्-धातोः क्त-वि. मुक्त / मुच् मुचॢँ मोक्षणे (to free, to liberate, to leave, to release, to loosen, to abandon) तुदादिः ०६.०१६६ उभयपदी, सकर्मकः, अनिट् 

स: च मे प्रियः 

  1. स: - तत् सर्व. पुं. 1’1 / 

  2. मे - अस्मद् सर्व. 6’1 / 

  3. प्रियः - प्रिय dear वि. पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

यस्मात् लोक: न उद्विजते He by whom the world is not annoyed 

यः च लोकात् न उद्विजते and who cannot be annoyed by the world, 

यः हर्षामर्षभयोद्वेगै: मुक्तः he who is freed from joy, anger, fear, anxiety, annoyance 

स: च मे प्रियः he is dear to Me.

छन्दोविश्लेषणम् 

यस्मान्नोद्विजते लोको (८ अक्षराणि) “जते लो” एतेषां मात्राः १-२-२ 

लोकान्नोद्विजते च यः (८ अक्षराणि) “जते च” एतेषां मात्राः १-२-१ 

हर्षामर्षभयोद्वेगैर्- (८ अक्षराणि) “भयोद्वे” एतेषां मात्राः १-२-२ 

र्मुक्तो यः स च मे प्रियः (८ अक्षराणि) “च मे प्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१५) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The virtue mentioned here is हर्षामर्षभयोद्वेगै: मुक्तः he who is freed from joy, anger, fear and annoyance. As such joy, anger, fear or annoyance summarize the various possible reactions of a child, when it meets a stranger or even a known person. Similar reactions happening even when grown up, is childishness ? 

(२) By another perspective, आमर्ष: भयम् उद्वेग: anger, fear, anxiety, annoyance are all negative. Any negativity is contrary to devotion. हर्षामर्षभयोद्वेगै: मुक्तः is one, freed of all negativities. 

 (३) By yet another perspective, fear is indicative of lack of faith that He is the savior. One famous quote of Saint श्रीस्वामी समर्थ of अक्कलकोट is “भिऊं नकोस, मी तुझ्या पाठीशी उभा आहे.” ‘Never fear, I am behind you.’ 

(४) Whereas the phrase here is हर्षामर्षभयोद्वेगै: मुक्तः what is most challenging is to be भयमुक्तः freedom from fear. The worst fear is of death. The simple fact that all beings have survival instinct means that they fear death. We know that death is certain. Rather, what is most certain is death. But we do not want that to happen. To my mind, immortality is not freedom from death. Immortality is freedom from the fear of death. To be हर्षामर्षभयोद्वेगै: मुक्तः is consigning everything to His discretion. Accept that everything that is happening is by His discretion. Death also will happen by His discretion. Some people consider this as fatalistic philosophy, a philosophy of inactivism. On the contrary, to be हर्षामर्षभयोद्वेगै: मुक्तः, more specifically, being भयमुक्तः is being bold, yet unattached. 

(५) All the 13 virtues mentioned earlier and this fourteenth हर्षामर्षभयोद्वेगै: मुक्तः are not to be considered independently, or in isolation from each other. They are to be cultivated together, to be complimentary, to build up virtuosity, positivity, no negativity. All this talk of virtues is not sweet, goody, goody talk. It is serious, inviting,  challenging. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/-oaFMtV1bZU         

================

गीताभ्यासे १२-१६ अनपेक्षः शुचिर्दक्ष:     

================

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

पदच्छेदैः - अनपेक्षः शुचि: दक्ष: उदासीन: गतव्यथः ।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥

पदच्छेदैः - सर्वारम्भपरित्यागी य: मद्भक्तः स: मे प्रियः ॥ १२-१६॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

य: 



अनपेक्षः शुचि: दक्ष: उदासीन: गतव्यथः सर्वारम्भपरित्यागी 



(भवति)

1b

स: मद्भक्तः 


मे 

प्रियः 



(भवति)

अन्वयशः शब्दाभ्यासा:  

य: अनपेक्षः शुचि: दक्ष: उदासीन: गतव्यथः सर्वारम्भपरित्यागी (भवति)

  1. य: - यत् सर्व. अत्र पुं. 1’1 / 

  2. अनपेक्षः - अनपेक्ष वि. अत्र पुं. 1’1 / न अपेक्षा यस्य सः अनपेक्ष: (नञ्-बहुव्रीहिः) / अपेक्षा expectation 

  3. शुचि: - शुचि वि. अत्र पुं. 1’1 / शुचि a. [शुच्-कि] 1 Clean, pure, clear; सकलहंसगुणं शुचि मानसम् Ki.5.13. -2 White; अथ हिमशुचिभस्मभूषितम् Ki.18.15. -3 Bright, resplendent; प्रभवति शुचिर्बिम्बोद्ग्राहे मणिर्न मृदां चयः U.2.4. -4 Virtuous, pious, holy, undefiled, unsullied; अय तु वेत्सि शुचिव्रतमात्मनः Ś.5.27; पथः शुचेर्दर्शयितार ईश्वराः R.3.46; Ki.5.13. -5 Purified, cleansed, hallowed; सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिः शुचिः R.1.81; Ms.4.71. -6 Honest, upright, faithful, true, guileless; सभायां वक्ति सामर्षः सावष्टम्भो नरः शुचिः Pt.1.200. -7 Correct, accurate. 

  4. दक्ष: - दक्ष alert वि. अत्र पुं. 1’1 / 

  5. उदासीन: - उदासीन वि. अत्र पुं. 1’1 / उदास् (उत्+आस्)-धातोः क्त-वि. उदासीन / उदासीन p. p. 1 Indifferent, unconcerned, apathetic, passive; उदासीनवदासीनम् Bg.9.9. तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः Ku.2.13. (taking no part in the creation of the material universe); see साङ्ख्य; Pt.1. -2 (In law) Not involved in any dispute. -3 Neutral, (as a king or nation)

  6. गतव्यथः - गतव्यथ वि. अत्र पुं. 1’1 / गताः व्यथाः यस्मात् सः गतव्यथः (बहुव्रीहिः) / अथवा गतं व्यथनं यस्मात् सः गतव्यथः (बहुव्रीहिः) / व्यथा [व्यथ्-भावे-अङ्] Pain, agony, anguish

  7. सर्वारम्भपरित्यागी - सर्वारम्भपरित्यागिन् वि. अत्र पुं. 1’1 / सर्वेषामारम्भाणाम् परित्यागः अस्य अस्तीति सर्वारम्भपरित्यागी / 

  8. (भवति) - भू-धातोः लटि प्र.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 

स: मद्भक्तः मे प्रियः (भवति)

  1. स: - तत् सर्व. पुं. 1’1 / 

  2. मद्भक्तः - मद्भक्त वि. अत्र पुं. 1’1 / मम भक्तः इति मद्भक्तः (षष्ठी-तत्पुरुषः) 

  3. मे - अस्मद् सर्व. 6’1 / 

  4. प्रियः - - प्रिय dear वि. अत्र पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

य: अनपेक्षः शुचि: दक्ष: उदासीन: गतव्यथः सर्वारम्भपरित्यागी (भवति) He who expects nothing, who is pure, watchful, indifferent, unruffled, and who renounces all initiative, 

स: मद्भक्तः मे प्रियः (भवति) such devotee is dear to Me.

छन्दोविश्लेषणम् 

अनपेक्षः शुचिर्दक्ष (८ अक्षराणि) “शुचिर्द(क्ष)” एतेषां मात्राः १-२-२ 

उदासीनो गतव्यथः (८ अक्षराणि) “गतव्य” एतेषां मात्राः १-२-१ 

सर्वारम्भपरित्यागी (८ अक्षराणि) “परित्या” एतेषां मात्राः १-२-२ 

यो मद्भक्तः स मे प्रियः (८ अक्षराणि) “स मे प्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१६) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There are six more virtues here, now making the total 20.  

(२) The word उदासीन: is from उदास् (उत्+आस्). Note, उत् means above and आस् means to sit, to take position. So उदास् (उत्+आस्) means to take a seat above, aloof, to look at oneself also from a third person’s perspective, to be judgemental about oneself. Isn’t that interesting ? Delving into the meaning etymologically brings forth a very interesting meaning, almost a revelation ! 

(३) Why, or how is सर्वारम्भपरित्यागी a virtuosity ? One, who does not do सर्वारम्भपरित्याग:, makes beginnings, makes undertakings, makes संकल्पाः resolutions. 

But see न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥६-२॥ 

संकल्पः means mental resolve. 

No one, who has not given up making resolutions, can become a योगी. 

Making resolutions means saying to oneself “Now I shall do this”. That is ego. Having ego cannot be virtuous. 

Being सर्वारम्भपरित्यागी is being संन्यस्तसङ्कल्प:, is being योगी. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/C_PrwgmI9Sk          

================

गीताभ्यासे १२-१७ यो न हृष्यति न द्वेष्टि      

================

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।

पदच्छेदैः - य: न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥

पदच्छेदैः - शुभ-अशुभपरित्यागी भक्तिमान् यः स: मे प्रियः ॥ १२-१७॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

य: 




न  


हृष्यति

1b




न 


द्वेष्टि

1c




न 


शोचति 

1d




न 


काङ्क्षति

1e

य: 



भक्तिमान् शुभाशुभपरित्यागी



(भवति)

1b

स: 


मे 

प्रियः 



(भवति)

अन्वयशः शब्दाभ्यासा:  

य: न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति 

  1. य: - यत् सर्व. अत्र पुं. 1’1 / 

  2. न - अव्ययम् no, not 

  3. हृष्यति - हृष्-धातोः लटि प्र.पु. एक. / हृष् हृषँ तुष्टौ (to be delighted, to rejoice, to be happy, to fill with pleasure) दिवादिः, ०४.०१४२ परस्मैपदी, अकर्मकः, सेट् 

  4. द्वेष्टि - द्विष्-धातोः लटि प्र.पु. एक. / द्विष् द्विषँ अप्रीतौ (to hate, to dislike, to grudge) अदादिः, ०२.०००३ उभयपदी, सकर्मकः, अनिट् 

  5. शोचति - शुच्-धातोः लटि प्र.पु. एक. / शुच् शुचँ शोके (to worry, to sorrow, to grieve) भ्वादिः, ०१.०२१० परस्मैपदी, अकर्मकः, सेट् 

  6. काङ्क्षति - काङ्क्ष्-धातोः लटि प्र.पु. एक. / काङ्क्ष् काक्षिँ काङ्क्षायाम् (to desire, to long for, to wish) भ्वादिः, ०१.०७६० परस्मैपदी, सकर्मकः, सेट्  

यः शुभाशुभपरित्यागी भक्तिमान् 

  1. शुभाशुभपरित्यागी - शुभाशुभपरित्यागिन् वि. अत्र पुं. 1’1 / शुभं वा अशुभं वा इति मननस्य परित्यागः अस्य अस्तीति शुभाशुभपरित्यागी 

    1. शुभम् - शुभ a. [शुभ्-क] 1 Shining, bright. -2 Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -3 Auspicious, lucky, happy, fortunate

  2. भक्तिमान् - भक्तिमत् वि. अत्र पुं. 1’1 / भक्ति devotion 

स: मे प्रियः 

  1. स: - तत् सर्व. पुं. 1’1 / 

  2. मे - अस्मद् सर्व. 6’1 / 

  3. प्रियः - प्रिय dear वि. अत्र पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

य: न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी He who rejoices not, hates not, grieves not, desires not, who does not regard foreboding good or evil, 

य: भक्तिमान् स: मे प्रियः he, who is full of devotion is dear to me.

छन्दोविश्लेषणम् 

यो न हृष्यति न द्वेष्टि (८ अक्षराणि) “ति न द्वे” एतेषां मात्राः १-२-२ 

न शोचति न काङ्क्षति (८ अक्षराणि) “न काङ्क्ष” एतेषां मात्राः १-२-१ 

शुभाशुभपरित्यागी (८ अक्षराणि) “परित्या” एतेषां मात्राः १-२-२ 

भक्तिमान्यः स मे प्रियः (८ अक्षराणि) “स मे प्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१७) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The phrases न हृष्यति न द्वेष्टि न शोचति are akin to हर्षामर्षभयोद्वेगै: मुक्तः in (१२-१५) with correspondence between हृष्यति-हर्ष:, द्वेष्टि-आमर्ष:, शोचति-उद्वेग. न काङ्क्षति is akin to सततं सन्तुष्टः in (१२-१४). 

(२) A new the 21st virtue mentioned is शुभाशुभपरित्यागी. We develop certain hypothecations unknowingly, unwittingly, say, “wearing this shirt has always proved successful.” Implicit in such hypothecation is desire for success or in a broader context the desire for the result of a कर्म, the कर्मफलम् to be positive. This contradicts the basic advice मा कर्मफलहेतुर्भू: (२-४७) Let not the fruits of action be thy motive.

We would certainly like to forsake what is अशुभम् inauspicious. Here the advice is to also forsake what is शुभम्. 

Etymologically the word शुभम् is from शुभ् to look beautiful. Is the job of a sweeper शुभम् कर्म ? Certainly not as शुभम् as that of a manager ? But would a manager sit on a chair, which has not been dusted and there is no sweeper around ? 

As such, the situation prior to every कर्म is अशुभम् only. This has been stated beautifully in सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः (१८-४८) all enterprises are enveloped by imperfections as fire by smoke. Every exercise problem in a mathematics textbook is difficult until it is solved. 

It is virtuosity to forsake the concept of शुभम् or अशुभम् to be शुभाशुभपरित्यागी. 

(३) Harbouring concepts of शुभम् or अशुभम् is lack of devotion. One who is भक्तिमान् will be शुभाशुभपरित्यागी and will be मे प्रियः. 

॥ शुभमस्तु ॥  

YouTube video https://youtu.be/Qo0C9ilsra8  ================

गीताभ्यासे १२-१८ समः शत्रौ च मित्रे च + १२-१९ तुल्यनिन्दास्तुतिर्मौनी      

================

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

पदच्छेदैः - समः शत्रौ च मित्रे च तथा मान-अपमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥

पदच्छेदैः - शीत-ऊष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।

पदच्छेदैः - तुल्यनिन्दास्तुति: मौनी सन्तुष्ट: येन केनचित् ।

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥

पदच्छेदैः - अनिकेतः स्थिरमति: भक्तिमान् मे प्रिय: नरः ॥१२-१९॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

समः


शत्रौ च मित्रे च 





1b

(समः)


मानापमानयोः 


तथा 



1c

समः 


शीतोष्णसुखदुःखेषु 





1d

सङ्गविवर्जितः तुल्यनिन्दास्तुति: मौनी 







1e

सन्तुष्ट:


येन केनचित् 





1f

अनिकेतः स्थिरमति: भक्तिमान् नरः  


मे 

प्रियः 



(भवति)

अन्वयशः शब्दाभ्यासा:  

शत्रौ च मित्रे च समः 

  1. शत्रौ - शत्रु enemy वि. अत्र पुं. 7’1 /  

  2. च - अव्ययम् and 

  3. मित्रे - मित्र friend नपुं. 7’1 / 

  4. समः - सम equanimous वि. अत्र पुं. 1’1 / 

तथा मानापमानयोः (समः) 

  1. तथा - अव्ययम् also 

  2. मानापमानयोः - मानापमान पुं. 7’2 / मानः च अपमानः च एतौ मानापमानौ (इतरेतर-द्वन्द्वः)  

शीतोष्णसुखदुःखेषु समः 

  1. शीतोष्णसुखदुःखेषु - शीतोष्णसुखदुःख नपुं. 7’3 / शीतं वा ऊष्णं वा सुखं वा दुःखं वा एतानि शीतोष्णसुखदुःखानि (इतरेतर-द्वन्द्वः) / 

    1. शीतम् - शीत cold वि. अत्र नपुं. 1’1 / 

    2. ऊष्णम् - ऊष्ण hot वि. अत्र नपुं. 1’1 / 

    3. सुखम् -  सुख happiness नपुं. 1’1 / 

    4. दुःखम् - दुःख grief नपुं. 1’1 /  

सङ्गविवर्जितः तुल्यनिन्दास्तुति: मौनी 

  1. सङ्गविवर्जितः - सङ्गविवर्जित वि. अत्र पुं. 1’1 / सङ्गात् विवर्जितः इति सङ्गविवर्जितः (पञ्चमी-तत्पुरुषः) / अथवा सङ्गेन विवर्जितः इति सङ्गविवर्जितः (तृतीया-तत्पुरुषः) / 

    1. सङ्गेन / सङ्गात् - सङ्ग attachment पुं. 3’1, 5’1 / 

    2. विवर्जितः - विवृज्-धातोः क्त-वि. विवर्जित abandoned / अत्र पुं. 1’1 / 

  2. तुल्यनिन्दास्तुति: - तुल्यनिन्दास्तुति वि. अत्र पुं. 1’1 / निन्दा च स्तुतिः च तुल्ये यस्मै सः तुल्यनिन्दास्तुति: (बहुव्रीहिः) / 

    1. निन्दा - निन्दा derision स्त्री. 1’1 / 

    2. स्तुतिः - स्तुति praise  

    3. तुल्ये - तुल्-धातोः ण्यत्-वि. तुल्य comparable, equal अत्र स्त्री. 1’2 /  

  3. मौनी - मौनिन् वि. अत्र पुं. 1’1 / मौनिन् a. (-नी f.) [मौनमस्यास्ति इनि] Observing a vow of silence, silent, taciturn; तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित् Bg.12.19

येन केनचित् सन्तुष्ट: 

  1. येन - यत् सर्व. अत्र पुं./नपुं. 3’1 / 

  2. केनचित् - (किम् सर्व. पुं./नपुं. 3’1)+चित् 

  3. सन्तुष्ट: - संतुष्-धातोः क्त-वि. संतुष्ट contented / अत्र पुं. 1’1 / 

अनिकेतः स्थिरमति: भक्तिमान् नरः मे प्रिय: 

  1. अनिकेतः - अनिकेत वि. अत्र पुं. 1’1 / न निकेत: यस्य सः अनिकेतः (नञ्-बहुव्रीहिः) /  

    1. निकेत: - A house, habitation, mansion, abode

  2. स्थिरमति: - स्थिरमति वि. अत्र पुं. 1’1 / स्थिरा मतिः यस्य सः स्थिरमति: (बहुव्रीहिः) / 

  3. भक्तिमान् - भक्तिमत् वि. अत्र पुं. 1’1 / (भक्ति+मत्) full of devotion 

  4. नरः - नर man पुं. 1’1 / 

  5. मे - अस्मद् सर्व. 6’1 / 

  6. प्रिय: - प्रिय dear वि. अत्र पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

शत्रौ च मित्रे च समः He who is same to foe and friend, तथा मानापमानयोः (समः) who is same, whether honour or dishonour, 

शीतोष्णसुखदुःखेषु समः who is alike to both cold and heat, pleasure and pain, 

सङ्गविवर्जितः तुल्यनिन्दास्तुति: मौनी who is free from all attachments, He who regards alike both blame and praise, who is silent and 

येन केनचित् सन्तुष्ट: content with whatever, 

अनिकेतः स्थिरमति: भक्तिमान् नरः मे प्रिय: who has no home, who is firm of mind, and who is devoted to Me - dear to Me is such a man.

छन्दोविश्लेषणम् 

समः शत्रौ च मित्रे च (८ अक्षराणि) “च मित्रे” एतेषां मात्राः १-२-२ 

तथा मानापमानयोः (८ अक्षराणि) “पमान” एतेषां मात्राः १-२-१ 

शीतोष्णसुखदुःखेषु (८ अक्षराणि) “खदुःखे” एतेषां मात्राः १-२-२ 

समः सङ्गविवर्जितः (८ अक्षराणि) “विवर्जि” एतेषां मात्राः १-२-१ 

अस्मिन् (१२-१८) श्लोके अनुष्टुभ्-छन्दः 

तुल्यनिन्दास्तुतिर्मौनी (८ अक्षराणि) “स्तुतिर्मौ” एतेषां मात्राः १-२-२ 

सन्तुष्टो येन केनचित् (८ अक्षराणि) “न केन” एतेषां मात्राः १-२-१ 

अनिकेतः स्थिरमति (८ अक्षराणि) “स्थिरम” एतेषां मात्राः १-१-१ 

भक्तिमान्मे प्रियो नरः  (८ अक्षराणि) “प्रियो न” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अस्मिन् (१२-१९) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The latter part सुखदुःखेषु समः of the phrase शीतोष्णसुखदुःखेषु समः is a repeat of समदुःखसुखः (१२-१३). शीतोष्णसुखदुःखेषु समः connotes equanimity inside out. Note, शीतोष्ण are mostly external influences. When a person catches fever, the cause may be internal, say due to indigestion. Yet the symptom is external. Thinking of शीत as an external influence come to mind some योगी-s, who are said to be wandering in the Himalayas barefoot and almost naked. 

(२) Basically all the phrases शत्रौ च मित्रे च समः He who is same to foe and friend, मानापमानयोः (समः) who is same, whether honour or dishonour, शीतोष्णसुखदुःखेषु समः who is alike to both cold and heat, pleasure and pain, तुल्यनिन्दास्तुति: who regards alike both blame and praise, स्थिरमति: who is firm of mind, all these emphasize equanimity समत्वम् which brings to mind समत्वं योग उच्यते (२-४८) equanimity is called as योग:, rather, 

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥

Viewing alike, pleasure and pain, gain and loss, victory and defeat, get ready for the battle. Thus you will not incur sin. 

(३) I am checking how good the count of 21 virtues so far is. येन केनचित् सन्तुष्ट: was earlier सततं सन्तुष्टः (१२-१४). 

मौनी is virtue #22 ? Etymology of मौनी is interesting. मौनी is मौनमस्यास्ति Observing a vow of silence, observing control on speech. मौनम् is मुनेर्भावः how a मुनि: conducts himself. There is the definition of a मुनि:. See 

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥

He, whose mind is undisturbed in the midst of sorrows; who is free from desire in the midst of pleasures; and from whom longing, fear and wrath have totally gone, he is said to be a firm-minded sage मुनि:

मौनम् control on speech brings to mind the proverb ‘shallow water makes much noise’. मुनि: is one, who is steeped deeply in thought, mostly the thought about Him and the thought of universal good. 

(४) The word अनिकेतः means having no abode suggests different perceptions. Having abode means possessing a place, having attachment with a place. For a person on the spiritual path there should be no attachment. So, he should have no abode. 

In Jainism the साधवः and साध्व्यः must not stay at any one place for more than three nights. The place, where they stay known as उपाश्रय or देरासर is also a facility created by donations from the followers. 

Likewise Buddha Bhikkus stayed away from the public. 

Hindu sadhus stayed in caves, where with their sculpting skills created marvels as evidenced by the Elephanta Caves as also the Ajanta Ellora caves, which were never any personal possession. 

निकेतः means abode, a place to rest. Nobel Laureate Dr. Rabindranath Tagore named his school as शान्तिनिकेतन. Was it the idea that it be an abode for students to learn about peace ?  

Basically, why rest ? Do the deities, the sun, the moon, the ब्रह्म take any rest ? Comes to mind 

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥

What is night for all beings, in it the controlled one is awake; when all beings are awake, that is the night to the sage who sees. 

When it is night for all beings, संयमी जागर्ति is awake, when it is his night, then also the sage मुनि: sees पश्यति. When does he sleep, when does he rest ? 

Should reciting his name ever rest ? If rest is not needed, no abode is needed. Be अनिकेतः. 

How loaded with meaning is this word अनिकेतः, virtue #23. 

॥ शुभमस्तु ॥  

YouTube video https://youtu.be/X0cD5P_5arg   ================

गीताभ्यासे १२-२० ये तु धर्म्यामृतमिदम्      

================

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।

पदच्छेदैः - ये तु धर्म्य-अमृतम् इदम् यथा-उक्तम् पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥

पदच्छेदैः - श्रद्दधाना: मत्परमा: भक्ता: ते अतीव मे प्रियाः ॥ १२-२०॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

ये 

इदम् धर्म्यामृतम् 


यथोक्तम् 

तु 


पर्युपासते 

1b 

ते श्रद्दधाना: मत्परमा: भक्ता: 


मे 

प्रियाः 

अतीव 


(भवन्ति)

अन्वयशः शब्दाभ्यासा:  

ये तु इदम् धर्म्यामृतम् यथोक्तम् पर्युपासते 

  1. ये - यत् सर्व. अत्र पुं. 1’3 / 

  2. तु - अव्ययम् however 

  3. इदम् - सर्व. अत्र नपुं. 2’1 / 

  4. धर्म्यामृतम् - धर्म्यामृत वि. अत्र नपुं. 2’1 / धर्म्यं च अमृतम् च इति धर्म्यामृतम् (द्वन्द्वः) / 

    1. धर्म्यम् - धर्म (धर्मायते)-इत्यस्य नामधातोः यत्-वि. धर्म्य / अत्र नपुं. 1’1 /  

    2. अमृतम् - अमृत nectar, elixir, eternal नपुं. 1’1 / न मृतम् येन तत् अमृतम् (नञ्-बहुव्रीहिः) / 

  5. यथोक्तम् - यथोक्त वि. अत्र नपुं. 2’1 / यथा उक्तम् इति यथोक्तम् (अव्ययीभावः) 

  6. पर्युपासते - पर्युपास् (परि+उप+आस्)-धातोः लटि प्र.पु. एक. / पर्युपास् to adopt in observance  

ते श्रद्दधाना: मत्परमा: भक्ता: मे अतीव प्रियाः 

  1. ते - तत् सर्व. अत्र पुं. 1’3 / 

  2. श्रद्दधाना: - श्रद्दधान वि. अत्र पुं. 1’3 / श्रद्धा-धातोः शानच्-वि. श्रद्दधान faithful / 

  3. मत्परमा: - मत्परम वि. अत्र पुं. 1’3 / अहं परमः यस्मै सः मत्परम: (बहुव्रीहिः) he, who regards Me as the Supreme

  4. भक्ता: - भक्त devout, devotee वि. अत्र पुं. 1’3 / 

  5. मे - अस्मद् सर्व. 6’1 / 

  6. अतीव - (अति इव) अव्ययम् very much 

  7. प्रियाः - प्रिय dear वि. अत्र पुं. 1’3 / 

अन्वयार्थाः Overall Meaning   

ये तु इदम् अमृतम् धर्म्यम् यथोक्तम् पर्युपासते But those devotees who follow this eternal righteousness as delineated,  

ते श्रद्दधाना: मत्परमा: भक्ता: मे अतीव प्रियाः who are full of faith and who regard Me as the Supreme they are exceedingly dear to Me. 

छन्दोविश्लेषणम् 

ये तु धर्म्यामृतमिदं (८ अक्षराणि) “मृतमि” एतेषां मात्राः १-१-१ 

यथोक्तं पर्युपासते (८ अक्षराणि) “र्युपास” एतेषां मात्राः १-२-१ 

श्रद्दधाना मत्परमा (८ अक्षराणि) “मत्पर” एतेषां मात्राः २-१-१ 

भक्तास्तेऽतीव मे प्रियाः (८ अक्षराणि) “व मे प्रि” एतेषां मात्राः १-२-१ 

प्रथमे तृतीये पादे च अपवादाः अन्यथा अस्मिन् (१२-२०) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) This is the last श्लोक: of this द्वादशोऽध्यायः.  

(२) My interpretation of ये तु इदम् अमृतम् धर्म्यम् यथोक्तम् पर्युपासते as “But those devotees who follow this eternal righteousness as delineated” is different from the interpretations obtaining at www.gitasupersite.iitk.ac.in/ such as 

English Translation By Swami Adidevananda

12.20 But those devotees who follow this nectar of virtuous-duty as taught above, who are full of faith and who regard Me as the Supreme - they are exceedingly dear to Me.

I would not subscribe to the phrase “who follow this nectar” in this translation. In the philosophy of Gita, there is no advocacy for nectar to be something to be followed. So, I prefer parsing the words as अमृतम् धर्म्यम् not as धर्म्यम् अमृतम्. 

So by the parsing अमृतम् धर्म्यम् I come to the translation “eternal righteousness”. 

(३) Also I deliberated whether यथोक्तम् be considered as a single compound word or take it as a phrase of two words यथा उक्तम्. As such यथोक्तम् can be additional adjective of धर्म्यम्. So  यथोक्तम् अमृतम् धर्म्यम् can be a single phrase. 

In terms of phraseology, the two words यथा उक्तम् are closely knit with each other. They cannot be parsed away from each other. So, a single compound word यथोक्तम् is better 

To my mind यथोक्तम् as अव्ययीभाव compound i.e. as adverb of पर्युपासते lends better interpretation than as adjective of धर्म्यम्.

Another test of the word being adverbial is to check the change of voice.  The passive voice of ये तु इदम् अमृतम् धर्म्यम् यथोक्तम् पर्युपासते as यैः तु इदम् अमृतम् धर्म्यम् यथोक्तम् पर्युपास्यते appeals to be valid and good.  

(४) His saying “ते भक्ता: मे अतीव प्रियाः those devotees are exceedingly dear to Me” is inclusive of His assurance योगक्षेमं वहाम्यहम् (९-२२) “I take care of their welfare, well-being, security, etc.” The best evidence of this assurance is of प्रह्लादः son of the demon हिरण्यकशिपु:. But प्रह्लादः had ardent devotion to विष्णुः. His father, of course, did not like that his own son should be such a devout worshipper of his mortal enemies, the gods, and with the object of getting rid of him, he subjected him to a variety of cruelties; but प्रह्लादः, by the favour of विष्णुः, was quite unscathed. 

(५) To be eligible for his assurance of योगक्षेमं वहाम्यहम् we have to be श्रद्दधाना: मत्परमा: भक्ता:. 

॥ शुभमस्तु ॥  

YouTube video https://youtu.be/xEM43bR6NtU    ================

Summary Review of द्वादशोऽध्यायः  

गीताभ्यासे द्वादशाध्यायस्य समालोचनम्      

================

The ध्यायः begins with a question by Arjun enquiring about which of the two types of devotees are better - (1) ये त्वामुपासते (2) ये क्षरमव्यक्तमुपासते. 

In गीतारहस्य लोकमान्य टिळक gives overview of this ध्यायः, making five groups of the 20 श्लोकाः - 

  1.  श्लोकः #1 - Question of अर्जुनः with reference to the summarising advice given at the end of the last chapter, as to whether the worship of the Perceptible (व्यक्तोपासना) or the worship of the Imperceptible (अव्यक्तोपासना) was superior. 

  2. श्लोकाः 2-8. The end of both is the same; but, the worship of the Imperceptible is arduous, whereas, the worship of the Perceptible is easy and speedily successful; the advice, therefore, to worship the Perceptible - with a desireless frame of mind. 

  3. श्लोकाः 9-12. The various devices, such as, Practice (अभ्यासः), Knowledge (ज्ञानम्), Meditation (ध्यानम्) etc, for concentrating one's attention on the Blessed Lord; the best path, in any case, is the Abandonment of the Fruit of Action (कर्मफलत्यागः). 

  4. श्लोकाः 13-19. A description of the mental condition of the Devotee and the love of the Blessed Lord for him. 

  5. श्लोकः 20. Those believing. Devotees, who live according to this religion, are most beloved of the Blessed Lord. 

In terms of key words  

श्लोकः 1 - (त्वामुपासते, अनिर्देश्यमुपासते) तेषाम् के योगवित्तमाः ? 

श्लोकः 2 - मामुपासते, ते युक्ततमाः 

श्लोकः 3+4 - अनिर्देश्यमुपासते मामेव प्राप्नुवन्ति 

श्लोकः 5 - अव्यक्तासक्तचेतसां क्लेशः अधिकतरः 

श्लोकः 6+7 - मां ध्यायन्त उपासते तेषामहं समुद्धर्ता 

श्लोकः 8 - मय्येव मन आधत्स्व 

श्लोकः 9 - न ? अभ्यासयोगेन मामाप्तुमिच्छ 

श्लोकः 10 - असमर्थः ? मत्कर्मपरमो भव 

श्लोकः 11 - अशक्तः ? सर्वकर्मफलत्यागं कुरु 

श्लोकः 12 - किं श्रेयः ? अभ्यासात् ज्ञानम् ⇒ ध्यानम् ⇒ कर्मफलत्याग: 

(13-तः 19) श्लोकेषु सद्गुणाः - 

  1. सर्वभूतानामद्वेष्टा 

  2. मैत्रः 

  3. करुणः 

  4. निर्ममः 

  5. निरहङ्कारः 

  6. समः - समदुःखसुखः (12-13) शत्रौ च मित्रे च, मानापमानयोः, शीतोष्णसुखदुःखेषु (12-18) तुल्यनिन्दास्तुतिः (12-19) Note, समत्वं योग उच्यते (२-४८) equanimity is called as योग:

  7. क्षमी 

  8. सततं सन्तुष्टः (येन केनचित् संतुष्टः 12-19) 

  9. योगी 

  10. यतात्मा 

  11. दृढनिश्चयः 

  12. मय्यर्पितमनोबुद्धिः 

  13. मद्भक्तः 

  14. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च (हर्षामर्षभयोद्वेगैर्मुक्तः) 

  15. अनपेक्षः 

  16. शुचिः 

  17. दक्षः 

  18. उदासीनः (सङ्गविवर्जितः 12-18) 

  19. गतव्यथः 

  20. सर्वारम्भपरित्यागी 

  21. शुभाशुभपरित्यागी 

  22. मौनी 

  23. अनिकेतः - never taking rest from activities, also from meditating on Him

श्लोकः 20 - श्रद्दधानाः मत्परमाः भक्ताः मे अतीव प्रियाः 

There is observation of लोकमान्य टिळक about श्लोकः #1, that question of अर्जुनः “whether the worship of the Perceptible (व्यक्तोपासना) or the worship of the Imperceptible (अव्यक्तोपासना) was superior, is out of the advice in the last chapter.” 

I am left finding the exact reference of that advice in the last chapter.  

In the last chapter अर्जुन witnessed two forms - 

(a) सुदुर्दर्शम् (11-52) विश्वम् (11-47) रूपम् 

(b) मानुषं (11-51) रूपम्. 

  • Because the form (a) is सुदुर्दर्शम् it is generally अव्यक्तम् 

  • Form (b) being मानुषम् it is the व्यक्तम् रूपम्

I am inclined to take it that अर्जुन’s question is prompted by this. 

Study of this ध्यायः did prompt many interesting स्वाध्यायाः Notes of self-study. One specimen of that was in श्लोक: #10 

  • मदर्थम् कर्माणि कुर्वन् means कर्माणि स्वार्थे न. 

  • This is some philosophical explanation to the grammatical fact that धातवः are more परस्मै than आत्मने. 

॥ शुभमस्तु ॥  

YouTube video https://youtu.be/ZXf_yDbH4cc     ================

Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38