Posts

गीताभ्यासे सप्तमोऽध्यायः

Image
  गीताभ्यासे सप्तमोऽध्यायः  A study of गीता and संस्कृत together for सप्तमोऽध्यायः  By S. L. Abhyankar  ========== This study of सप्तमोऽध्यायः is as follows :-  १ मय्यासक्तमनाः पार्थ + २ ज्ञानं तेऽहं सविज्ञानम् 6 pages  ३ मनुष्याणां सहस्रेषु 4 pages  ४ भूमिरापो ऽनलो वायुः + ५ अपरेयमितस्त्वन्याम् 9+ pages  ६ एतद्योनीनि भूतानि + ७ मत्तः परतरम् 7 pages  ८ रसोऽहमप्सु + ९ पुण्यो गन्धः 9 pages  १०   बीजं मां सर्वभूतानाम् + ११ बलं बलवतां चाहम् 4 pages  १२ ये चैव सात्त्विका भावा + १३ त्रिभिर्गुणमयैर्भावैर्- 5 pages  १४ दैवी ह्येषा गुणमयी + १५ न मां दुष्कृतिनो मूढाः 5+ pages  १६ चतुर्विधा भजन्ते मां + १७ तेषां ज्ञानी नित्ययुक्त: 5 pages  १८ उदाराः सर्व एवैते  + १९ बहूनां जन्मनामन्ते 5 pages  २०  कामैस्तैस्तैर्हृतज्ञानाः 4 pages  २१ यो यो यां यां + २२ स तया श्रद्धया 7 pages  २३ अन्तवत्तु फलम् 4 pages  २४ अव्यक्तं व्यक्तिमापन्नम् 4 pages  २५ नाहं प्रकाशः सर्वस्य 3+ pages  २६ वेदाहं समतीतानि 3 pages  २७ इच्छाद्वेषसमुत्थेन 5 pages  २८ येषां त्वन्तगतं पापम् 4+ pages  २९ जरामरणमोक्षाय 3 pages  ३०