Posts

Showing posts from August, 2021

गीताभ्यासे 4-11 ये यथा मां प्रपद्यन्ते + 4-12 काङ्क्षन्तः कर्मणां सिद्धिं

Image
  ॐ  नमो नम:  गीताभ्यासे 4-11 ये यथा मां प्रपद्यन्ते + 4-12 काङ्क्षन्तः कर्मणां सिद्धिं       A study by S. L. Abhyankar  ================== In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा: ये यथा मां प्रपद्यन्ते तांस्तथै व भजा म्य हम् । मम व र्त्मानु वर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥ पदच्छेदैः - ये यथा माम् प्रपद्यन्ते ता न् तथा ए व भजा मि अ हम् । मम व र्त्म अ नुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ काङ्क्षन्तः कर्मणां सिद्धिं यज न्त इ ह देवताः । क्षिप्रं हि मानुषे लोके सि द्धिर्भ वति कर्मजा ॥ ४-१२॥ पदच्छेदैः - काङ्क्षन्तः कर्मणाम् सिद्धिम् यज न्ते इ ह देवताः । क्षिप्रम् हि मानुषे लोके सि द्धि: भ वति कर्मजा ॥  (2) वाक्यांशशः विश्लेषणम्   अनुक्र. अव्यया:  अन्ये सुबन्ताः  कर्तृपदीयाः कर्मपदीयाः तिङन्ताः  कृदन्ताः  * (हे) पार्थ   1-a  यथा ये    माम्  प्रपद्यन्ते 1-b तथा एव  अहम्  तान्  भजामि  2 सर्वशः  मनुष्याः    (मम) वर्त्म  अनुवर्तन्ते    3-a इह  (कर्मणाम्) सिद्धिम्  काङ्क्षन्तः    3-b देवताः   यजन्ते    4 क्षिप्रम् हि  मानुषे लोके  सिद्धि