गीताभ्यासे 4-1 इमं विवस्वते + 4-2 एवं परम्परा + 4-3 स एवायम्

 ॐ 

नमो नम: 

गीताभ्यासे 4-1 इमं विवस्वते + 4-2 एवं परम्परा + 4-3 स एवायम्   

 A study by S. L. Abhyankar 

==================

Here we begin अथ चतुर्थो ऽध्यायः. The first 3 श्लोकाः are 

श्रीभगवानुवाच । 

इमं विवस्वते योगं प्रोक्तवाव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥ ४-१॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥

वायं मया तेद्य योगः प्रोक्तः पुरातनः ।

क्तोऽसि मे सखा चेति रहस्यं ह्येदुत्तमम् ॥ ४-३॥

(1) पदच्छेदैः श्रीभगवान् उवाच । 

इमम् विवस्वते योगम् प्रोक्तवान् अम् अव्ययम् ।

विवस्वान् मनवे प्राह मनु: इक्ष्वाकवेब्रवीत् ॥ 

एवम् परम्पराप्राप्तम् इमम् राजर्षय: विदुः ।

स: कालेन इह महता योग: नष्टः परन्तप ॥ 

स:व अयम् मया तेद्य योगः प्रोक्तः पुरातनः ।

क्त: असि मे सखा च इति रहस्यम् हि एत् उत्तमम् ॥ 

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः  

कर्मपदीयाः 

अन्ये सुबन्ताः 

अव्ययानि

तिङन्ताः 

कृदन्ताः 

1

श्रीभगवान् 




उवाच 


1-a 



(हे) परंतप 




2

अहम् 

इमम् अव्ययम् योगम्  

विवस्वते 



प्रोक्तवान् 

3

विवस्वान् 

(इमम् अव्ययम् योगम्)

मनवे 


प्राह 


4

मनुः 

(इमम् अव्ययम् योगम्)

इक्ष्वाकवे


अब्रवीत् 


5

राजर्षयः 

इमम् (एवम्) परम्पराप्राप्तम् 



विदुः 


6

सः योगः 


महता कालेन 

इह 


नष्टः 

7

सः (एव) अयम् पुरातनः योगः 


मया ते 

अद्य 


प्रोक्तः 

8

(मे) भक्तः सखा (च) 

 


हि

असि (इति)


9

एतद् उत्तमम् रहस्यम् 


(मया ते)



(प्रोक्तम्)

Note 

  1. In (5) एवम् is अव्ययम्. But for syntax and meaning अन्वयार्थः it fits in better with परम्पराप्राप्तम्. 

  2. Likewise in (7) एव is अव्ययम्. But for syntax and meaning अन्वयार्थः it fits in better with स:. 

  3. In (8) मे is सुबन्तम् but for syntax and meaning अन्वयार्थः it fits in better with भक्तः 

  4. In (8) again च is अव्ययम् but for syntax and meaning अन्वयार्थः it fits in better with सखा 

  5. In (8) again इति is अव्ययम् but for syntax and meaning अन्वयार्थः it fits in better with असि. 

  6. In (9) (मया ते) and (प्रोक्तम्) are adopted from (7). That makes the syntax and meaning अन्वयार्थः of (9) clearer and better.

(3) पदाभ्यासाः 

1 श्रीभगवान् - 

  • श्रीभगवत् वि. अत्र पुँ. 1/1. 

  • श्रीमान् च असौ भगवान् च इति श्रीभगवान् 

2 उवाच लिट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् 

  • either of ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain)अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्  

  • or of वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्   

3 इमम् - इदम् सर्व. अत्र पुँ. 2/1

4 विवस्वते - विवस्वत् (विवस्+वत्) वि. अत्र पुँ. 4/1 

  • विवस्वत् m. 1 The sun; त्वष्टा विवस्वतमिवोल्लिलेख Ki.17 

  • विवस् I. 1 P. 1 To dwell abroad. -2 To live, dwell. -3 To spend, pass (time). …. -II. 2 Ā. 1 To exchange clothes. -2 To wear, put on 

  • Are the planets ग्रहाः in the solar system called by the adjective विवस्वत् ? The count of important ग्रहाः is  eight (?) They do dwell abroad, away from the earth. In Indian astronomy their “passing of time” and also their being visible and not visible, even the eclipses, their astrological effects on our biographies, all this has been studied. The etymology of the word विवस्वत् from धातु: विवस् is all very interesting, right ? 

5 योगम् - योग पुँ. 2/1 [युज् भावादौ घञ् कुत्वम्] अनेके अर्थाः योग-शब्दस्य as युज्-धातु: itself is of three गणा: => 

  • युज् युजँ समाधौ (to concentrate, to focus, to abstain from senses, to meditate) दिवादिः ०४.००७४ आत्मनेपदी, अकर्मकः, अनिट् 

  • युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः ०७.०००७ उभयपदी, सकर्मकः, अनिट् 

  • युज् युजँ संयमने (to restrain, to control, to bind) चुरादिः १०.०३३८ उभयपदी सकर्मकः, सेट् 

6 प्रोक्तवान् (प्र+वच्)-धातो: क्तवतु-वि. अत्र पुं 1/1

7 अहम् - अस्मद् सर्व. 1/1 

8 अव्ययम् - अव्यय वि. अत्र पुँ. 2/1 

  • अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms.1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1

9 विवस्वान् - विवस्वत् (विवस्+वत्) वि. अत्र पुँ.1/1 

10 मनवे - मनु पुँ. 4/1 

  • मनुः [मन्-उ Uṇ.1.10] 1 N. of a celebrated personage regarded as the representative man and father of the human race (sometimes regarded as one of the divine beings). -2 Particularly, the fourteen successive progenitors or sovereigns of the earth mentioned in Ms.1.63. (The first Manu called स्वायंभुवमनु is supposed to be a sort of secondary creator, who produced the ten Prajapatis or Maharṣis and to whom the code of laws known as Manusmriti is ascribed. The seventh Manu called वैवस्वतमनु, being supposed to be born from the sun, is regarded as the progenitor of the present race of living beings and was saved from a great flood by Viṣṇu in the form of a fish; cf. मत्स्यावतार; he is also regarded as the founder of the solar race of kings who ruled at Ayodhyā; see U.6.18; R.1.11; विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् Bg.4.1. The names of the fourteen Manus in order are:-- 1 स्वायंभुव, 2 स्वारोचिष, 3 औत्तमि, 4 तामस, 5 रैवत, 6 चाक्षुष, 7 वैवस्वत, 8 सावर्णि, 9 दक्षसावर्णि, 10 ब्रह्मसावर्णि, 11 धर्मसावर्णि, 12 रुद्रसावर्णि, 13 रौच्य-दैवसावर्णि and 14 इंद्रसावर्णि). -3 A symbolical expression for the number 'fourteen'. -4 A man, mankind (opp. evil spirits); मनवे शासदव्रतान् Ṛv.1.130.8. -5 Thought, thinking or mental faculty (Ved.). -6 A prayer, sacred text or spell (मन्त्र); मनुं साधयतो राज्यं नाकपृष्ठमनाशके Mb.13.7.18. -7 (pl.) Mental powers; देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् Bhāg.6.4.25. -नुः f. The wife of Manu. -Comp. -अन्तरम् the period or age of a Manu; (this period, according to Ms.1.79, comprises 4,320,000 human years or ¹⁄₁₄th day of Brahmā, the fourteen Manvantaras making up one whole day; each of these fourteen periods is supposed to be presided over by its own Manu; six such periods have already passed away; we are at present living in the seventh, and seven more are yet to come); मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः Ak. 

11 प्राह - प्र+आह  

12 मनु: - मनु पुँ. 1/1 

13 इक्ष्वाकवे - इक्ष्वाकु पुँ. 4/1 

  • Note इक्ष्वाकु: N. of the celebrated ancestor of the Solar kings who ruled in Ayodhyā; (he was the first of the Solar kings and was a son of Manu Vaivasvata; (cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घाणतः सुतः); इक्ष्वाकुवंशोऽभिमतः प्रजानाम् U.1.44.

14 अब्रवीत् = ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट् अत्र लङ्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम्  

15 एवम् - अव्ययम् 

16 परम्पराप्राप्तम् - परम्परया प्राप्तम् इति परम्पराप्राप्तम् (तृतीया-तत्पुरुषः) 

  • परम्परया - परम्परा स्त्री. 3/1 परेण परस्मै इति परिवर्तते यस्यां सा परम्परा means a system or tradition, wherein a practice is transmitted by another परेण to yet another परस्मै. 

  • परम्परा = 1 An uninterrupted series, regular series, succession; महतीयं खल्वनर्थपरंपरा K.103; कर्णपरंपरया 'from ear to ear, by hear-say'; परंपरया आगम् 'to be handed down in regular succession'. -2 A row, line, collection, assemblage (of regular things); तोयान्तर्भास्करालीव रेजे मुनिपरंपरा Ku.6.49; R.6.5,35,40;12.100. -3 Method, order, due arrangement; एवं परंपराप्राप्तमिमं राजर्षयो विदुः Bg.1.2.

  • प्राप्तम् प्र+आप् इत्यस्य क्त-वि. अत्र पुँ. 2/1 

  • आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

  • आप् आपॢँ लम्भने (to obtain, to get, to receive) चुरादिः, १०.०३७६ उभयपदी, सकर्मकः, सेट् 

17 इमम् - इदम् सर्व. अत्र पुँ. 2/1

18 राजर्षय: - राजर्षि पुँ. 1/3 

  • राजा च असौ ऋषिः च इति राजर्षिः one who is both a king and a sage. 

  • ऋषिः - [cf. Uṇ.4.119] 1 An inspired poet or sage, a singer of sacred hymns, (e. g कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.10.10.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि. -3 A ray of light. -4 An imaginary circle. -5 A hymn (मन्त्र) composed by a Ṛiṣi; एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषि- चोदितम् Mb.12.11.18; -6 The Veda; P.III.2.186. -7 A symbolical expression for number seven. -8 Life; Bhāg.10.87.50. -9 The moon. 

19 विदुः - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः बहुवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

20 स: - तत् सर्व. पुं. 1/1 

21 कालेन - काल पुं. 3/1 

22 इह - अव्ययम् ind. [इदं-ह इशादेशः P.V.3.11 Sk.] 1 Here (referring to time, place or direction); in this place or case. नेहाभिक्रमनाशोऽस्ति Bg.2.40. -2 In this world (opp. परत्र or अमुत्र); oft. with जगति; K.35. -3 In this case; in this book or system. -4 Now, at this time. [cf. Zend. idha].

23 महता - महत् वि. अत्र पुं. 3/1 

24 योग: - योग पुँ. 1/1 See (5) 

25 नष्टः - नश्-धातोः क्त-वि. नष्ट अत्र पुँ. 1/1 

  • नश् णशँ अदर्शने (to disappear, to perish, to get destroyed, to be invisible) दिवादिः ०४.००९१ परस्मैपदी, अकर्मकः, वेट् 

26 (हे) परन्तप = परन्तप वि. अत्र सम्बुद्धौ एक. 

  • परं तपः यस्य सः परन्तपः (बहुव्रीहिः) 

  • परम् a. [पॄ-भावे-अप्, कर्तरि अच्-वा] Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; परम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19.  

27 स:  - तत् सर्व. पुं. 1/1

28 एव - अव्ययम् 

29 अयम् - इदम् सर्व. अत्र पुँ. 1/1

30 मया - अस्मद् सर्व. 3/1

31 ते - अत्र युष्मद् सर्व. 4/1 

32 अद्य - अव्ययम् today 

33 योगः - See (5) 

34 प्रोक्तः - (प्र+वच्)-धातोः क्त-वि. अत्र पुँ. 1/1  

35 पुरातनः - पुरातन a. (-नी f.) 1 Old, ancient; बहिर्विकारं प्रकृतेः परं विदुः पुरातनं त्वां पुरुषं पुराविदः Śi.12.60; स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः Bg.4.3.

36 भक्त: - भज्-धातोः क्त-वि. Devotee अत्र पुँ. 1/1

37 असि - अस् 2 प. लट् मध्यम पु. एक. 

38 मे - अत्र अस्मद् सर्व. 6/1

39 सखा - सखि पुँ. 1/1 

  • सखि m. [सह समानं ख्यायते नि˚ Uṇ.4.136] (nom. सखा, सखायौ, सखायः; acc. सखायम्, सखायौ, सख्युः gen sing.; सख्यौ loc. sing.) A friend, companion, an associate; तस्मात् सखा त्वमसि यन्मम तत्तवैव U.5.10; सखीनिव प्रीतियुजोऽनुजीविनः Ki.1.10. (At the end of comp. सखि is changed to सख; वनितासखानाम् Ku.1.10; सचिवसखः R.4.87;1.48;12.9; Bk.1.1.)

  •  सखी f. A female friend or companion, a lady's maid;

40 च - अव्ययम् 

41 इति - अव्ययम् 

42 रहस्यम् - रहस्य नपुं. अत्र 2/1 

  • रहस्य a. [रहसि-भवः यत्] 1 Secret, private, clandestine; रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः (कथय) Rām.1. 2.33; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms.4.144. -2 Mysterious. -स्यम् 1 A secret (fig. also); स्वयं रहस्यभेदः कृतः V.2. -2 A mystic spell or incantation, the mystery (of a missile); सरहस्यानि जृम्भकास्त्राणि U.1. -3 The mystery or secret of conduct, mystery; रहस्यं साधूनामनुपधि विशुद्धं विजयते U.2.2; सरहस्यो धनुर्वेदः Bhāg.1.7. 44. -4 A secret or esoteric teaching, a mystic doctrine; भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् Bg.4.3; 

43 हि - अव्ययम् 

44 एतत्(द्) सर्व. अत्र नपुं. 2/1

45 उत्तमम् - उत्तम वि. अत्र नपुं. 2/1

(4) Overall Meaning सारांशतः 

श्रीभगवान् उवाच = श्रीभगवान् said 

(हे) परन्तप = Eh you who has observed and is capable of observing penances तप: 

अहम् इमम् अव्ययम् योगम् विवस्वते प्रोक्तवान् = It was I who told this immutable योग to विवस्वान् the sun. 

विवस्वान् (इमम् अव्ययम् योगम्) मनवे प्राह = The sun then told it to मनु

मनु: (इमम् अव्ययम् योगम्) इक्ष्वाकवे अब्रवीत् = मनु then told it to King इक्ष्वाकु.

इमम् एवम् परम्पराप्राप्तम् राजर्षय: विदुः = The kingly sages learnt it by such order of being passed on 

स: योग: इह महता कालेन नष्टः = It, the knowledge of योग: suffered oblivion also in the course of time. 

स: एव अयम् पुरातनः योगः अद्य मया ते प्रोक्तः = I have told the same ancient योग: to you. 

मे भक्त: सखा च असि इति = because you are my friend and devotee.

एतत् उत्तमम् रहस्यम् हि (मया ते प्रोक्तम्) = (What I have told you) is some excellent mystic teaching only.

(5) छन्दोविश्लेषणम् 

इमं विवस्वते योगं (८ अक्षराणि) “स्वते यो” एतेषां मात्राः १-२-२

प्रोक्तवानहमव्ययम् (८ अक्षराणि) “हमव्य” एतेषां मात्राः १-२-१

विवस्वान्मनवे प्राह (८ अक्षराणि) “नवे प्रा” एतेषां मात्राः १-२-२

मनुरिक्ष्वाकवेऽब्रवीत् (८ अक्षराणि) “कवेऽब्र” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-१॥

एवं परंपराप्राप्त- (८ अक्षराणि) “पराप्रा” एतेषां मात्राः १-२-२

मिमं राजर्षयो विदुः (८ अक्षराणि) “र्षयो वि” एतेषां मात्राः १-२-१

स कालेनेह महता (८ अक्षराणि) “ह मह” एतेषां मात्राः १-१-१

योगो नष्टः परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः in ॥ ४-२॥

स एवायं मया तेऽद्य (८ अक्षराणि) “मया ते” एतेषां मात्राः १-२-२

योगः प्रोक्तः पुरातनः (८ अक्षराणि) “पुरात” एतेषां मात्राः १-२-१

भक्तोऽसि मे सखा चेति (८ अक्षराणि) “सखा चे” एतेषां मात्राः १-२-२ 

रहस्यं ह्येतदुत्तमम् (८ अक्षराणि) “तदुत्त” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in ॥ ४-३॥

(6) टिप्पण्यः Notes of self-study 

(1) Note, the word अव्ययम् at पदाभ्यासः #8 is विशेषणम् of योगम्. In other instances such as in respect of words such as एवम् एव अद्य च इति हि the word अव्ययम् is a grammatical term denoting the class of these words. 

(2)Actually is there a little contradiction in saying I narrated to विवस्वान् अव्ययम् योगम् the immutable योग, but it was lost in the passage of time ? 

How can anything, which is अव्यय immutable, suffer being lost ? 

Maybe, what is to be understood is that the tenets of योग: are अव्यय immutable, but the practice did not continue and hence the tenets became lost. 

(3) In the context of the word राजर्षय: I wanted to dwell on ऋषि-s. But that is already well-detailed in the dictionary mentioning “... seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि. …” 

(4) Such details in the dictionary keep me studiously enchantingly engaged ! I love Apte’s dictionary ! My father inculcated in me this dictionary habit. I would not like that habit that अभ्यासः to become महता कालेन नष्टः 

There are interesting words in these three श्लोकाः, especially योगः, विवस्वत्, मनुः.

(5) One may wonder why this चतुर्थोऽध्यायः should start with detailing the परंपरा of योगः. Maybe श्रीकृष्णभगवान् wanted अर्जुनः to realize that He is भगवान् in person, not just a सखा or a teacher to a person in distress. अर्जुनः did say in (2-7) शिष्यस्तेऽहम् I am your student, disciple. 

श्रीकृष्णभगवान् mentioned in (3-1) लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ I only propounded पुरा long time ago two types of निष्ठा - ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्. 

Here in detailing the परंपरा of योगः, श्रीकृष्णभगवान् seems to be explaining पुरा long time ago means how long ago. The mention of परंपरा of योगः here has the context of पुरा long time ago in (3-1). 

(6) There seems to be personification पुरुषत्वम् of विवस्वान् the sun in the mention इमं विवस्वते योगं प्रोक्तवानहमव्ययम् also in विवस्वान्मनवे प्राह. 

Or is it श्रीकृष्णभगवान् the परमात्मतत्त्वम् communicating with विवस्वान् the तेजस्तत्त्वम् ? 

Maybe, this is mysticism in गीता, aptly called as उत्तमम् रहस्यम् ! 

The deeper you delve into गीतार्थः the more fascinating it appeals ! 

 शुभमस्तु !

There is a YouTube video here https://youtu.be/s-azeKacseM

-o-O-o-



Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्