गीताभ्यासे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः
।। ॐ श्रीपरमात्मने नमः ।।
अथ गीताभ्यासे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः
================
This गीताभ्यास: study for learning Sanskrit and Gita together includes पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots".
There are 24 श्लोकाः in this अध्यायः all by श्रीकृष्णभगवान् have 32 letters each.
It is one continuous narration of 50 श्लोकाः by श्रीकृष्णभगवान् starting from श्लोकः #22 in गुणत्रयविभागयोग: i.e. 6 श्लोकाः in चतुर्दशाध्यायः, 20 श्लोकाः in पुरुषोत्तमयोगो नाम पञ्चदशाध्यायः and 24 more श्लोकाः of this षोडशाध्यायः.
।। ॐ श्रीपरमात्मने नमः ।।
गीताभ्यासे १६-१ अभयं सत्त्वसंशुद्धिर् .. १६-३ तेजः क्षमा धृतिः शौचम्
==================
श्रीभगवानुवाच ।
पदच्छेदैः - श्रीभगवान् उवाच ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
पदच्छेदैः - अभयम् सत्त्वसंशुद्धि: ज्ञानयोग-व्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥
पदच्छेदैः - दानम् दम: च यज्ञ: च स्वाध्याय: तप: आर्जवम् ॥ १६-१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
पदच्छेदैः - अहिंसा सत्यम् अक्रोध: त्यागः शान्ति: अपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥
पदच्छेदैः - दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्री: अचापलम् ॥ १६-२॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
पदच्छेदैः - तेजः क्षमा धृतिः शौचम् अद्रोह: न-अतिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥
पदच्छेदैः - भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ १६-३॥
वाक्यांशशः विश्लेषणम्
अन्वयशः शब्दाभ्यासा:
श्रीभगवान् उवाच
श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च असौ भगवान् च इति श्रीभगवान्
श्रीमत् - वि. / श्रीमत् a. 1 Wealthy, rich. -2 Happy, fortunate, prosperous, thriving. -3 Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1. -4 Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.).
भगवत् - a. 1 Glorious, illustrious. -2 Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
उवाच - वच्-धातोः (अथवा ब्रू-धातोः) लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् / ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्
भारत - भारत वि. अत्र पुं. सम्बोधनमेक. / भरतस्य अयमिति भारतः /
भरतस्य - भरत पुं. 6’1 / भरतः [भरं तनोति तन्-ड] 1 N. of the son of Duṣyanta and Śakuntalā, who became a universal monarch (चक्रवर्तिन्), India being called Bharatavarṣa after him. He was one of the remote ancestors of the Kauravas and Pāṇḍavas; cf. Ś.7.33. -2 N. of a brother of Rāma, son of Kaikeyī, the youngest wife of Daśaratha. He was very pious and righteous, and was so much devoted to Rāma that when the latter prepared to go to the forest in accordance with the wicked demand of Kaikeyī, he was very much grieved to find that his own mother had sent his brother into exile, and refusing the sovereignty that was his own, ruled the kingdom in the name of Rāma (by bringing from him his two sandals and making them the 'regents' of the realm) till he returned after his fourteen years' exile. भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ Rām.1.18.13. -3 N. of an ancient sage who is supposed to have been the founder of the science of music and dramaturgy.
भारत a. (-ती f.) [भरतस्येदम्, भारतान् भरतवंश्यानधिकृत्य कृतो ग्रन्थः अण्] Belonging to or descended from Bharata. -तः 1 A descendant of भरत; (such as विदुर; सञ्जातहर्षो मुनिमाह भारतः Mb.3.20.8; also धृतराष्ट्र, अर्जुन in Bg.).
अभयम् सत्त्वसंशुद्धि: ज्ञानयोग-व्यवस्थितिः दानम् दम: च यज्ञ: च स्वाध्याय: तप: आर्जवम् अहिंसा सत्यम् अक्रोध: त्यागः शान्ति: अपैशुनम्
अभयम् - अभय fearlessness नपुं. 1’1 / न भयमिति अभयम् (नञ्-तत्पुरुषः) /
भयम् fear
सत्त्वसंशुद्धि: - सत्त्वसंशुद्धि स्त्री. 1’1 / सत्त्वस्य संशुद्धि: सत्त्वसंशुद्धि: (षष्ठी-तत्पुरुषः) /
सत्त्वस्य - सत्त्व नपुं. 6’1 / सत्त्वम् [सतो भावः] (Said to be m. also in the first ten senses) 1 Being, existence, entity. -2 Nature, essence. -3 Natural character, inborn disposition; अच्योष्ट सत्त्वान्नृपतिश्च्युताशः Bk.3.20. -4 Life, spirit, breath, vitality, principle of vitality; उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् Rām.2.48.2; चित्रे निवेश्य परिकल्पितसत्त्वयोगा Ś.2.10. -5 Consciousness, mind, sense; वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते Mb.12.46.4; Bg.16.1; Bhāg.7.15.41.
संशुद्धि: - संशुद्धिः f. 1 Complete purification; अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः Bg.16.1. -2 Cleansing or purifying in general. -3 Correction, rectification. -4 Clearance. -5 Acquittance (of debt). -6 Purity, cleanness.
ज्ञानयोग-व्यवस्थितिः - ज्ञानयोग-व्यवस्थिति स्त्री. 1’1 / ज्ञानेन योगः इति ज्ञानयोग: (तृतीया-तत्पुरुषः) / ज्ञानयोगस्य व्यवस्थितिः ज्ञानयोग-व्यवस्थितिः (षष्ठी-तत्पुरुषः) /
ज्ञानेन - ज्ञान knowledge नपुं. 3’1 /
योग - योगः [युज् भावादौ घञ् कुत्वम्] 1 Joining, uniting. -2 Union, junction, combination; उपरागान्ते शशिनः समुपगता रोहिणी योगम् Ś.7.22; गुणमहतां महते गुणाय योगः Ki.10.25; (वां) योगस्तडित्तोयदयोरिवास्तु R.6.65. -3 Contact, touch, connection; तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि R.3.26. -4 Employment, application, use; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.10; R.10.86.
व्यवस्थितिः - व्यवस्थानम्, व्यवस्थितिः f. 1 Arrangement, settlement, determination, decision; बाजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः Ms.10.70. -2 A rule, statute, decision. -3 Steadiness, constancy. -4 Firmness, perseverance; साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते Rām.7.13.18. -5 A fixed limit; न विद्यते व्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् Mb.8.87.78. -6 Separation.
दानम् - दान giving, philanthropy नपुं. 1’1 /
दम: - दम control पुं. 1’1 /
च - अव्ययम् and
यज्ञ: - यज्ञ पुं. 1’1 / यज्ञः [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :-- भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices'
स्वाध्याय: - स्वाध्याय पुं. 1’1 / स्वेन अध्यायः इति स्वाध्याय:
स्वेन - स्व सर्व. अत्र पुं. 3’1 / स्व pron. a. 1 One's own, belonging to oneself, often serving as a reflexive pronoun; स्वनियोगमशून्यं कुरु Ś.2; प्रजाः प्रजाः स्वा इव तन्त्रयित्वा 5.5; oft. in comp. in this sense; स्वपुत्र, स्वकलत्र, स्वद्रव्य. -2 Innate, natural, inherent, peculiar, inborn; सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् Me.82; Ś.1.19; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U.6.14. -3 Belonging to one's own caste or tribe; शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते Ms.3.13;5.104.
अध्यायः - अध्याय adhyāya a. [इ-घञ् P.III.3.21] (At the end of comp.) A reader, student, one who studies; वेदाध्यायः a student of the Vedas; so मन्त्र˚ -अध्यायः 1 Reading, learning, study, especially of the Vedas; प्रशान्ताध्यायसत्कथा (नगरी) Rām. -2 Proper time for reading or for a lesson; ˚ज्ञाः प्रचक्षते Ms.4.102, see अनध्याय also. -3 A lesson, lecture; अधीयतेऽस्मिन् अध्यायः P.III.3.122; so स्वाध्यायोऽध्येतव्यः.
स्वाध्याय: - 1 self-recitation, muttering to oneself. -2 study of the Vedas, sacred study, perusal of sacred books; स्वाध्यायेनार्चयेदृषीन् Ms.3.81; Bg.16.1; T. Up.1.9.1. -3 the Veda itself.
तप: - तपस् नपुं. 1’1 / तपस् n. [तप्-असुन्] 1 Warmth, heat, fire, light; एकः सूर्यस्तपसो योनिरेका Mb.12.351.10. -2 Pain, suffering; न तपः कुतश्चन Rv.7.82.7. -3 Penance, religious austerity, mortification; तपः किलेदं तदवाप्तिसाधनम् Ku.5.64. -4 Meditation connected with the practice of personal self-denial or bodily mortification; गीरा वाऽऽशंसामि तपसा ह्यनन्तौ Mb.1.3.57.; Bhāg.12.11.24. -5 Moral virtue, merit. -6 Special duty or observance
आर्जवम् - आर्जव नपुं. 1’1 / आर्जवम् [ऋजोर्भावः अण्] 1 Straightness; दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति S. D. -2 Straightforwardness, rectitude of conduct, uprightness, honesty, sincerity, open-heartedness; आर्जवं कुटिलेषु न नीतिः; अहिंसा क्षान्तिरार्जवं Bg.13.7;16.1;17.4;18.42. क्षेत्रमार्जवस्य K.45; Bh.2.22. -3 Simplicity, humility; कृतानुकारानिव गोभिरार्जवे Ki.4.13; Mv.5.46.
अहिंसा - अहिंसा स्त्री. 1’1 / न हिंसा इति अहिंसा (नञ्-तत्पुरुषः) / हिंसा [हिंस्-अ] 1 Injury, mischief, wrong, harm, hurt (said to be of three kinds:-- कायिक 'personal', वाचिक 'verbal' and मानसिक 'mental'); अहिंसा परमो धर्मः. -2 Killing, slaying, destruction; गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते R.5.57;3.313; Ms.10.63. -3 Robbery, plunder.
सत्यम् - सत्य वि. अत्र नपुं. 1’1 / सत्य a. [सते हितं यत्] 1 True, real, genuine; as in सत्यव्रत, सत्यसंध. -2 Honest, sincere, truthful, faithful. -3 Fulfilled, realized. -4 Virtuous, upright. -5 Unfailing; कच्चिच्छुश्रूषसे तात पितुः सत्यपराक्रम Rām.2.100.7.
अक्रोध: - अक्रोध पुं. 1’1 / न क्रोधः इति अक्रोध: (नञ्-तत्पुरुषः) / क्रोधः [क्रुध्-भावे घञ्] 1 Anger, wrath; कामात्क्रोधोऽभिजायते Bg.2.62; so क्रोधान्धः, क्रोधानलः &c. -2 (In Rhet.) Anger considered as the feeling which gives rise to the raudra sentiment.
त्यागः - त्याग पुं. 1’1 / त्यागः [त्यज्-भावे घञ्] 1 Leaving, forsaking, abandoning, deserting, separation; न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति Ms.8.389;9.79. -2 Giving up, resigning, renouncing; Ms.10.112; सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् Bg.12.11. -3 Gift, donation, giving away as charity; करे श्लाघ्यस्त्याग Bh.2.65; वित्तं त्यागनियुक्तम् (दुर्लभम्) H.1.139; त्यागाय संभृतार्थानाम् R.1.7; Pt.1.169. -4 Liberality, generosity; Ms.2.97; R.1.22. -5 Secretion, excretion. -6 Dismissing, discharging. -7 Sacrificing oneself; मिथो यत् त्यागमुभयासो अग्मन् Rv.4.24.3.
शान्ति: - शान्ति स्त्री. 1’1 / शान्तिः f. [शम्-क्तिन्] 1 Pacification, allayment, alleviation, removal; अध्वरविघातशान्तये R.11.1,62. -2 Calmness, tranquillity, quiet, ease, rest, repose; स्मर संस्मृत्य न शान्तिरस्ति मे Ku.4.17; शान्तिः कुतस्तस्य भुजङ्गशत्रोः Māl.6.1; यत् किंचिद् वस्तु संप्राप्य स्वल्पं वा यदि वा वहु । या तुष्टिर्जायते चित्ते सा शान्तिः कथ्यते बुधैः ॥ Padma P. -3 Cessation of hostility; सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा Bv.1.125. -4 Cessation, stop. -5 Absence of passion, quietism, complete indifference to all worldly enjoyments; तदुपहितकुटुम्बः शांन्तिमार्गोत्सुकोऽभूत् R.7.71. -6 Consolation, solace. -7 Settlement of differences, reconciliation. -8 Satisfaction of hunger. -9 An expiatory rite, a propitiatory rite for averting evil; शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि Rām.1.8.16. -10 Good fortune, felicity, auspiciousness. -11 Exculpation or absolution from blame.
अपैशुनम् - अपैशुन नपुं. 1’1 / न पैशुनमिति अपैशुनम् (नञ्-तत्पुरुषः) / पैशुनम्, पैशुन्यम् [पिशुनस्य भावः अण् ष्यञ् वा] 1 Backbiting, slandering, talebearing, calumny; पैशुन्यं साहसं ......क्रोधजोऽपि गणोऽष्टकः Ms.7.48;11.56; Bg.16.2. -2 Roguery, depravity. -3 Wickedness, malignity.
पिशुन a. [पिश्-उनच् किच्च; Uṇ.3.55] 1 (a) Indicating, manifesting, evincing, displaying, indicative of; शत्रूनामनिशं विनाशपिशुनः Śi.1.75; तुल्यानुरागपिशुनम् V.2.14; R.1.53; Amaru.97. (b) Memorable for, commemorating; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः Me.48. -2 Slanderous, back-biting, calumniating; पिशुनजनं खलु बिभ्रति क्षितीन्द्राः Bv.1.74. -3 Betraying, treacherous. -4 Harsh, cruel, unkind. -5 Wicked, malicious; malignant. -6 Low, vile, contemptible; of a wicked person; पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः Mb.13.136.16. -7 Foolish, stupid. -नः 1 A slanderer, back-biter, talebearer, base informer, traitor, calumniator; वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः; H.1.116; Pt.1.304; Ms.3.161; पिशुनता यद्यस्ति किं पातकैः Bh.1.55.
भूतेषु दया
भूतेषु - भूत वि. प्रायः नपुं. 7’3 / भूत p. p. [भू-क्त] 1 Become, being, existing. -2 Produced, formed. -3 Actually being, really happened, true; भूताश्चार्था विरुद्ध्यन्ति देशकालविरोधिताः Rām.5.30.37. -4 Right, proper, fit; अभूतेनापवादेन कीर्तीं निपतितामिव Rām.5.15.34; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.10.33. -5 Past, gone. -6 Obtained. -7 Mixed or joined with. -8 Being like, similar, (see भू); मग्नां द्विषच्छद्मनि पङ्कभूते Ki.3.39. -तः 1 A son, child. -2 An epithet of Śiva. -3 The fourteenth day of the dark half of a lunar month (also भूता). -4 A great devotee. -5 N. of a priest of the gods. -6 The dark fortnight of a month (कृष्णपक्ष). -7 see भूतगण. -तम् 1 Any being (human, divine or even inanimate); इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् Ku.4.45; Pt.2.87. -2 A living being, an animal, a creature; क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते Bg.15.16; भूतेषु किं च करुणां बहुली- करोति Bv.1.122; U.4.6. -3 A spirit, ghost, an imp, a devil (m. also in these senses); ततो रक्षां महातेजः कुरु भूतविनाशिनीम् Rām.7.66.3. -4 An element; (they are five, i. e. पृथ्वी, अप्, तेजस्, वायु, and आकाश); तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29. -5 An actual occurrence, a fact, a matter of fact. -6 The past, past time. -7 The world.
दया - दया स्त्री. 1’1 / दया [दय् भिदा-भावे अङ्] Pity, tenderness, compassion, mercy, sympathy; निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः H.1.60; R.2.11; यत्नादपि परक्लेशं हर्तुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ सा दया परिकीर्तिता ॥.
अलोलुप्त्वम् मार्दवम् ह्री: अचापलम् तेजः क्षमा धृतिः शौचम् अद्रोह: नातिमानिता
अलोलुप्त्वम् - अलोलुप्त्व नपुं. 1’1 / न लोलुप्त्वमिति अलोलुप्त्वम् (नञ्-तत्पुरुषः) /
लोलुप्त्वम् - लोलुप्त्व greediness नपुं. 1’1 / लोलुप्+त्व / लोलुप a. [लुभ् यङ् अच् पृषो˚ भस्य पः] 1 Very eager or desirous, ardently longing for, greedy of; अभिनव- मधुलोलुपस्त्स्त्वं तथा परिचुम्ब्य चूतरीं कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्थेनां कथम् Ś.5.1. मिथस्त्वदाभाषणलोलुपं मनः Śi.1.40; R.19.24.
मार्दवम् - मार्दव नपुं. 1’1 / मार्दवम् [मृदोर्भावः अण्] Softness (lit. and fig.), pliancy, weakness; अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु R.8.43 'becomes soft'; स्वशरीरमार्दवम् Ku.5.18. -2 Mildness, indulgence, gentleness, leniency; Bg.16.2.
ह्री: - ह्री स्त्री. 1’1 / ह्री f. 1 Shame; रतेरपि ह्रीपदमादधाना Ku.3.57; दारिद्र्याद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः Mk.1.14; R.4.80. -2 Bashfulness, modesty; ह्रीसन्नकण्ठी कथमप्युवाच Ku.7.85.
अचापलम् - अचापल / न चापलमिति अचापलम् (नञ्-तत्पुरुषः) /
चापलम्, चापल्यम् [चपलस्य भावः कर्म वा अण् पक्षे ष्यञ्] 1 Quick motion, swiftness. -2 Fickleness, unsteadiness, transitoriness; Ki.2.41. -3 Inconsiderate or rash conduct, rashness, rash act; यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम् Mb.3.36.8; धिक् चापलम् U.4; तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः R.1.9; स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया K.101; Ku.3.41.
तेजः - तेजस् नपुं. 1’1 / तेजस् n. [तेजयति तेज्यतेऽनेन वा । तिज् निशाने + “सर्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) दीप्तिः ] 1 Sharpness. -2 The sharp edge (of a knife &c.). -3 The point or top of a flame. -4 Heat, glow. glare. -5 Lustre, light, brilliance, splendour; दिनान्ते निहितं तेजः R.4.1; तेजश्चास्मि विभावसौ Bg.7.9,10. -6 Heat or light considered as the third of the five elements of creation (the other four being पृथिवी, अप्, वायु and आकाश). -7 The bright appearance of the human body, beauty; अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा R.3.15. -8 Fire of energy; शतप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś.2.7; U.6.14. -9 Might, prowess, strength, courage, valour; martial or heroic lustre; तेजस्तेजसि शाम्यतु U. 5.7; Ś.7.15. -10 One possessed of heroic lustre; तेजसां हि न वयः समीक्ष्यते R.11.1; Pt.1.328;3.33. -11 Spirit, energy. -12 Strength of character, not bearing insult or ill-treatment with impunity. -13 Majestic lustre, majesty, dignity, authority, consequence; तेजोविशेषानुमितां (राजलक्ष्मीं) दधानः R.2.7.
क्षमा - स्त्री. 1’1 / क्षमा [क्षम्-अङ्] 1 Patience, forbearance, forgiveness; क्षमा सत्यं दमः शमः Bg.10.4,34;16.3; क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् H.2; R.1.22;18.9; तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः Ś.2.83.
धृतिः - धृति स्त्री. 1’1 / धृतिः f. [धृ-क्तिन्] 1 Taking, holding, seizing. -2 Having, possessing. -3 Maintaining, supporting. -4 Firmness; steadiness, constancy. -5 Fortitude, energy, resolution, courage, self-command. भज धृतिं त्यज भीतिमहेतुकाम् N.4.105; Bg.16.3; Ki.6.11; R.8.66. -6 Satisfaction, contentment, pleasure, happiness, delight, joy; धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.10;16.82; न चक्षुर्बध्नाति धृतिम् V.2.8; Śi.7.10,14. -7 Satisfaction considered as one of the 33 subordinate feelings (in Rhetoric); ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास- सहासप्रतिभादिकृत् S. D.198,168
शौचम् - शौच नपुं. 1’1 / शौचम् [शुचेर्भावः अण्] 1 Purity, clearness; काके शौचं द्यूतकारे च सत्यम् Pt.1.147
अद्रोह: - अद्रोह पुं. 1’1 / न द्रोहः इति अद्रोह: (नञ्-तत्पुरुषः) / अद्रोहः Absence of malice or ill-feeling; moderation, mildness, अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाप्य विप्रो जीवेदनापदि ॥ Ms.4.2.
नातिमानिता न-अतिमानिता -
मानिता, मानित्वम् 1 Haughtiness, pride. -2 Honouring, respect. -3 Being respected or honoured.
अतिमान a. [मानमतिक्रान्तः] Immeasurable, very great or wide (as fame); ˚नया कीर्त्या Dk.1
दैवीम् सम्पदम् अभिजातस्य भवन्ति
दैवीम् - दैवी वि. स्त्री. 2’1 / दैव a. (-वी f.) [देवादागतः अण्] 1 Relating to gods, caused by or coming from gods, divine, celestial; संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः Kāv.1.33; दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् R.1.60; Y.2.235; Bg.4.25;9.13;16.3; Ms.3.75. -2 Royal; दैवी वाग्यस्य नाभवत् Rāj. T.5.206. -3 Depending on fate, fatal. -4 Possessing the quality of सत्त्व / दैवी a. Divine, superhuman; दैवी संपद्विमोक्षाय निबन्धायासुरी मता Bg.16.5.
सम्पदम् - सम्पद् स्त्री. 2’1 / संपद् f. Wealth, riches; नीताविवोत्साहगुणेन संपद् Ku.1.22; आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् Me.55. -2 Prosperity, affluence, advancement; (opp. विपद् or आपद्); ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च Mu. 1.15. -3 Good fortune, happiness, luck; Bg.16.3. -4 Success, fulfilment, accomplishment of desired objects; तव प्रसादस्य पुरस्तु संपदः Ś.7.30. -5 Perfection, excellence; as in रूपसंपद्; त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत् प्रसरस्य सीमा Śi.3.35. -6 Richness, plenty, exuberance, abundance, excess; तुषारवृष्टिक्षतपद्मसंपदाम् Ku.5.27; R.10.59. -7 Treasure. -8 An advantage, a benefit, blessing. -9 Advancement in good qualities.
अभिजातस्य - अभिजात वि. पुं. 6’1 / (अभिजन्)-धातोः क्त-वि अभिजात / अभिजात abhijāta p. p. 1 (a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of. -2 Inbred, inborn. -3 Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29. -4 Noble, nobly or well born, of noble descent; तेऽभिजाता महेष्वासाः Mb.6.77.62;
भवन्ति - भू-धातोः लटि प्र.पु. बहु. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्
अन्वयार्थाः Overall Meaning
श्रीभगवान् उवाच - The Glorious one said
भारत - Ye, scion of भरत- dynasty,
अभयम् fearlessness, सत्त्वसंशुद्धि: purity of mind, ज्ञानयोग-व्यवस्थितिः persistence in knowledge and yoga, दानम् charity दम: control of the external organs, च यज्ञ: and sacrifice, च स्वाध्याय: (scriptural) study, तप: austerity आर्जवम् and rectitude of conduct, अहिंसा Harmlessness, सत्यम् truth, अक्रोध: absence of anger, त्यागः renunciation, शान्ति: absence of attachment, अपैशुनम् absence of calumny, and अलोलुप्त्वम् absence of greed, मार्दवम् gentleness, ह्री: modesty, अचापलम् absence of thoughtlessness, भूतेषु दया compassion to living beings, तेजः Vigour, क्षमा forgiveness, धृतिः fortitude, शौचम् purity, अद्रोह: freedom from malice, न-अतिमानिता absence of haughtiness
दैवीम् सम्पदम् अभिजातस्य of one born destined to have the divine wealth.
(एतानि) these, भवन्ति are (the characteristics).
छन्दोविश्लेषणम्
अभयं सत्त्वसंशुद्धिर् (८ अक्षराणि) “त्त्वसंशु(द्धि)” एतेषां मात्राः १-२-२
ज्ञानयोगव्यवस्थितिः (८ अक्षराणि) “व्यवस्थि” एतेषां मात्राः १-२-१
दानं दमश्च यज्ञश्च (८ अक्षराणि) “श्च यज्ञ(श्च)” एतेषां मात्राः १-२-२
स्वाध्यायस्तप आर्जवम् (८ अक्षराणि) “प आर्ज” एतेषां मात्राः १-२-१
अस्मिन् (१६-१) श्लोके अनुष्टुभ्-छन्दः ।
अहिंसा सत्यमक्रोधस् (८ अक्षराणि) “त्यमक्रो” एतेषां मात्राः १-२-२
त्यागः शान्तिरपैशुनम् (८ अक्षराणि) “रपैशु” एतेषां मात्राः १-२-१
दया भूतेष्वलोलुप्त्वं (८ अक्षराणि) “ष्वलोलु(प्त्वं)” एतेषां मात्राः १-२-२
मार्दवं ह्रीरचापलम् (८ अक्षराणि) “रचाप” एतेषां मात्राः १-२-१
अस्मिन् (१६-२) श्लोके अनुष्टुभ्-छन्दः ।
तेजः क्षमा धृतिः शौचम् (८ अक्षराणि) “धृतिः शौ” एतेषां मात्राः १-२-२
अद्रोहो नातिमानिता (८ अक्षराणि) “तिमानि” एतेषां मात्राः १-२-१
भवन्ति सम्पदं दैवीम् (८ अक्षराणि) “म्पदं दै” एतेषां मात्राः १-२-२
अभिजातस्य भारत (८ अक्षराणि) “स्य भार” एतेषां मात्राः १-२-१
अस्मिन् (१६-३) श्लोके अनुष्टुभ्-छन्दः ।
स्वाध्यायाः Notes of self-study
(१) Listed here are virtues of virtuous. There has been a list of virtues in 12-13 to 12-19 when describing who my darling devotee is यो मद्भक्तः स मे प्रियः, rather, with the theme of भक्ति:.
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥
There has been a list of virtues also in 13-7 to 13-11, when delineating upon acquiring true knowledge, rather, with the theme of ज्ञानम् true knowledge.
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-७॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-८॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-९॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-१०॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-११॥
Here, the list of virtues is in the context of being born destined to have divine wealth.
(२) Some virtues being common in the lists is readily noticeable अहिंसा, क्षमा (क्षान्ति:), शौचम् (शुचि:), आर्जवम्, असक्ति:, शान्ति: अमानित्वम् (नातिमानिता), अद्वेष्टा सर्वभूतानाम् (भूतेषु दया), etc.
It would become an interesting exercise to make a comprehensive list of virtues, eliminating the repeats. That list would be a description of a “most virtuous” person.
YouTube video https://youtu.be/BjqFMCeUQek
॥ शुभमस्तु ॥
================
गीताभ्यासे १६-४ दम्भो दर्पोऽभिमानश्च
==================
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
पदच्छेदैः - दम्भ: दर्प: अभिमान: च क्रोधः पारुष्यम् एव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥
पदच्छेदैः - अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ १६-४॥
वाक्यांशशः विश्लेषणम्
अन्वयशः शब्दाभ्यासा:
पार्थ - पार्थ वि. पुं. सम्बोधनमेक. / पृथायाः अयमिति पार्थः / son of पृथा /
आसुरीम् सम्पदम् अभिजातस्य च
आसुरीम् - आसुरी वि. अत्र स्त्री. 2’1 / असुरस्य इयमिति आसुरी / आसुर a. (-री f.) [असुरस्येदं अण् opp. दैव] 1 Belonging to Asuras. -2 Belonging to evil spirits; आसुरी माया, आसुरी रात्रिः &c. -3 Infernal, demoniacal; आसुरं भावमाश्रितः Bg.7.15 (for a full exposition of what constitutes आसुर conduct, see Bg.16.7-24). -4 Not performing sacrifices.
सम्पदम् - सम्पद् स्त्री. 2’1 / संपद् f. Wealth, riches; नीताविवोत्साहगुणेन संपद् Ku.1.22; आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् Me.55. -2 Prosperity, affluence, advancement; (opp. विपद् or आपद्); ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च Mu. 1.15. -3 Good fortune, happiness, luck; Bg.16.3. -4 Success, fulfilment, accomplishment of desired objects; तव प्रसादस्य पुरस्तु संपदः Ś.7.30. -5 Perfection, excellence; as in रूपसंपद्; त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत् प्रसरस्य सीमा Śi.3.35. -6 Richness, plenty, exuberance, abundance, excess; तुषारवृष्टिक्षतपद्मसंपदाम् Ku.5.27; R.10.59. -7 Treasure. -8 An advantage, a benefit, blessing. -9 Advancement in good qualities.
अभिजातस्य - अभिजात वि. पुं. 6’1 / (अभिजन्)-धातोः क्त-वि अभिजात / अभिजात abhijāta p. p. 1 (a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of. -2 Inbred, inborn. -3 Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29. -4 Noble, nobly or well born, of noble descent; तेऽभिजाता महेष्वासाः Mb.6.77.62;
च - अव्ययम् and
दम्भ: दर्प: अभिमान: च क्रोधः पारुष्यम् एव अज्ञानम् च
दम्भ: - दम्भ falsehood पुं. 1’1 /
दर्प: - दर्प arrogance पुं. 1’1 /
अभिमान: - अभिमान ego पुं. 1’1 /
क्रोधः - क्रोध anger पुं. 1’1 /
पारुष्यम् - पारुष्य नपुं. 1’1 / पारुष्यम् [परुषस्य भावः ष्यञ्] 1 Roughness, ruggedness, hardness. -2 Harshness, cruelty, unkindness (as of disposition). -3 Abusive language, abuse, reproach, scurrilous language, insult; Bg.16.4; Y.2.12,72; हिंसा तदभिमानेन दण्ड्यपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ Bhāg.7.1.23. -4 Violence (in word or deed); Ms.7.48,51;8.6,72.
एव - अव्ययम् only
अज्ञानम् - अज्ञान non-intelligence, ignorant नपुं. 1’1 / न ज्ञानमिति अज्ञानम् /
(एतानि भवन्ति)
एतानि - एतद् सर्व. अत्र नपुं. 1’3 /
भवन्ति - भू-धातोः लटि प्र.पु. बहु. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्
अन्वयार्थाः Overall Meaning
पार्थ - O son of पृथा
दम्भ: दर्प: अभिमान: च क्रोधः पारुष्यम् एव अज्ञानम् च - Hypocrisy, arrogance, ego, anger, cruelty, ignorance
आसुरीम् सम्पदम् अभिजातस्य च (एतानि भवन्ति) - belong to him who is born of the demonic qualities.
छन्दोविश्लेषणम्
दम्भो दर्पोऽभिमानश्च (८ अक्षराणि) “भिमान(श्च)” एतेषां मात्राः १-२-२
क्रोधः पारुष्यमेव च (८ अक्षराणि) “ष्यमेव” एतेषां मात्राः १-२-१
अज्ञानं चाभिजातस्य (८ अक्षराणि) “भिजात(स्य)” एतेषां मात्राः १-२-२
पार्थ सम्पदमासुरीम् (८ अक्षराणि) “दमासु” एतेषां मात्राः १-२-१
अस्मिन् (१६-४) श्लोके अनुष्टुभ्-छन्दः ।
स्वाध्यायाः Notes of self-study
(१) Listed here are mainly six vices. But antonyms of virtues are vices. So, there are as many vices, as many as virtues. But main vices are six, which are also mentioned in अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३॥ One who forsakes ego, cruelty, arrogance, hankering, anger, receiving and is free of attachment, is at peace and becomes eligible to be one with Brahman.
(२) The mention “दैवीम् सम्पदम् अभिजातस्य of one born destined to have the divine wealth” in the previous श्लोक: and the mention here “आसुरीम् सम्पदम् अभिजातस्य one born of the demonic qualities” provokes thinking of how one’s character gets built up. As per these mentions one would have certain qualities and behavioural tendencies right since birth. That brings to mind Arjuna’s question
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७॥
What happens कां गतिं गच्छति of a person, who, though full of faith श्रद्धयोपेत:, but due to lack of self-control अयतिः deviates from the path of योग:, becomes योगाच्चलितमानसः ?
In reply कृष्ण: assures
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६-४०॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६-४१॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६-४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥
Nothing of meritorious कल्याणकृत् is lost दुर्गतिं गच्छति. He does get association with the intellect of the previous life पौर्वदेहिकम् बुद्धिसंयोगं लभते and may be born in a family of rich and pious शुचीनां श्रीमतां गेहे or may be even in a family of intelligent people devoted to योग: devoted to austerities धीमताम् योगिनामेव कुले भवति and would resume the pursuit of excellence भूयः संसिद्धौ यतते.
(३) The mentions “in a family of rich and pious शुचीनां श्रीमतां गेहे or in a family of intelligent people devoted to योग: devoted to austerities धीमताम् योगिनामेव कुले” do acknowledge that environments and associations also influence how one’s character gets built up.
(४) Important factor in building up of character also is यतिः one’s own self-control and effort यतते striving on the path of the Brahman ब्रह्मणः पथि.
YouTube video https://youtu.be/wlu61Ujjmco
॥ शुभमस्तु ॥
================
गीताभ्यासे १६-५ दैवी सम्पद्विमोक्षाय
==================
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
पदच्छेदैः - दैवी सम्पद् विमोक्षाय निबन्धाय आसुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥
पदच्छेदैः - मा अशुचः सम्पदम् दैवीम् अभिजात: असि पाण्डव ॥ १६-५॥
वाक्यांशशः विश्लेषणम्
अन्वयशः शब्दाभ्यासा:
दैवी सम्पद् विमोक्षाय
दैवी - दैवी वि. स्त्री. 1’1 / दैव a. (-वी f.) [देवादागतः अण्] 1 Relating to gods, caused by or coming from gods, divine, celestial; संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः Kāv.1.33; दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् R.1.60; Y.2.235; Bg.4.25;9.13;16.3; Ms.3.75. -2 Royal; दैवी वाग्यस्य नाभवत् Rāj. T.5.206. -3 Depending on fate, fatal. -4 Possessing the quality of सत्त्व / दैवी a. Divine, superhuman; दैवी संपद्विमोक्षाय निबन्धायासुरी मता Bg.16.5.
सम्पद् - सम्पद् स्त्री. 1’1 / संपद् f. Wealth, riches; नीताविवोत्साहगुणेन संपद् Ku.1.22; आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् Me.55. -2 Prosperity, affluence, advancement; (opp. विपद् or आपद्); ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च Mu. 1.15. -3 Good fortune, happiness, luck; Bg.16.3. -4 Success, fulfilment, accomplishment of desired objects; तव प्रसादस्य पुरस्तु संपदः Ś.7.30. -5 Perfection, excellence; as in रूपसंपद्; त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत् प्रसरस्य सीमा Śi.3.35. -6 Richness, plenty, exuberance, abundance, excess; तुषारवृष्टिक्षतपद्मसंपदाम् Ku.5.27; R.10.59. -7 Treasure. -8 An advantage, a benefit, blessing. -9 Advancement in good qualities.
विमोक्षाय -विमोक्ष liberation, emancipation, final beatitude पुं. 4’1 /
आसुरी निबन्धाय मता
आसुरी - आसुरी वि. अत्र स्त्री. 1’1 / असुरस्य इयमिति आसुरी / आसुर a. (-री f.) [असुरस्येदं अण् opp. दैव] 1 Belonging to Asuras. -2 Belonging to evil spirits; आसुरी माया, आसुरी रात्रिः &c. -3 Infernal, demoniacal; आसुरं भावमाश्रितः Bg.7.15 (for a full exposition of what constitutes आसुर conduct, see Bg.16.7-24). -4 Not performing sacrifices.
निबन्धाय - निबन्ध bondage पुं. 4’1 /
मता - मन्-धातोः क्त-वि. मत regarded / अत्र स्त्री. 1’1 /
पाण्डव मा अशुचः
पाण्डव - वि. अत्र पुं. सम्बोधनमेक. / पाण्डोः अपत्यं पाण्डवः son of पाण्डु /
मा - अव्ययम् do not
अशुचः - शुच्-धातोः लुङ्-लकारे म.पु. एक. / शुच् शुचँ शोके (to worry, to sorrow, to grieve) भ्वादिः, ०१.०२१० परस्मैपदी, अकर्मकः, सेट्
दैवीम् सम्पदम् अभिजात: असि
दैवीम् - दैवी वि. स्त्री. 2’1 /
सम्पदम् - सम्पद् स्त्री. 2’1 /
अभिजात: - अभिजात वि. पुं. 1’1 / (अभिजन्)-धातोः क्त-वि अभिजात / अभिजात p. p. 1 (a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of. -2 Inbred, inborn. -3 Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29. -4 Noble, nobly or well born, of noble descent; तेऽभिजाता महेष्वासाः Mb.6.77.62;
असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्
अन्वयार्थाः Overall Meaning
दैवी सम्पद् विमोक्षाय - The divine nature makes for Liberation,
आसुरी निबन्धाय - the demoniacal makes for bondage.
मता - it is so regarded
पाण्डव मा अशुचः - Do not worry, O son of Pandu!
दैवीम् सम्पदम् अभिजात: असि - You are born to have the wealth of divine nature.
छन्दोविश्लेषणम्
दैवी सम्पद्विमोक्षाय (८ अक्षराणि) “द्विमोक्षा” एतेषां मात्राः १-२-२
निबन्धायासुरी मता (८ अक्षराणि) “सुरी म” एतेषां मात्राः १-२-१
मा शुचः सम्पदं दैवीम् (८ अक्षराणि) “म्पदं दै” एतेषां मात्राः १-२-२
अभिजातोऽसि पाण्डव (८ अक्षराणि) “सि पाण्ड” एतेषां मात्राः १-२-१
अस्मिन् (१६-५) श्लोके अनुष्टुभ्-छन्दः ।
स्वाध्यायाः Notes of self-study
(१) In Krishna assuring Arjuna “You are born to have the wealth of divine nature”, implicit is that He knows it all, He is omniscient.
(२) The statement दैवी सम्पद् विमोक्षाय the divine nature makes for Liberation is not to be taken to mean that one becomes eligible for विमोक्ष: just by being born with दैवी सम्पद्. One has to strive further to build upon the positivities. यतते च ततो भूयः संसिद्धौ ॥६-४३॥
(३) Likewise आसुरी निबन्धाय the demoniacal makes for bondage is not to be taken to mean that one is destined to take the bondage for being born with आसुरी सम्पद्. Being born as a human being is itself a great opportunity to undertake sort of a mid-course correction.
Arjuna had asked the right question
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७॥
What happens कां गतिं गच्छति of one who, though श्रद्धयोपेत:, does not exercise self-control अयतिः and deviates from the path of योग: ?
The best example is of वाल्मिकी ऋषिः. He was earning a livelihood for himself and his family as a bandit. But by divine grace नारदमुनिः met him and transformed him to become वाल्मिकी ऋषिः.
One has to of course strive संसिद्धौ यतते, to be eligible for such divine grace, at least in the next life, which can make eligibility for being born with दैवी सम्पद् in the next life.
However बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते … ॥७-१९॥. It may take many births. One need not worry about that. Our job is to strive संसिद्धौ यतते.
YouTube video https://youtu.be/egcDapfRnjQ
॥ शुभमस्तु ॥
================
Comments
Post a Comment