Posts

Showing posts from July, 2024

गीताभ्यासे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः

Image
  ।। ॐ श्रीपरमात्मने नमः ।।  अथ गीताभ्यासे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः  This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots".  There are 55 श्लोकाः in this अध्यायः, 10 by श्रीकृष्णभगवान् 38 by अर्जुन: and 7 by सञ्जयः. उपसर्गः  There are 36 श्लोकाः with 44 letters in each, rest 19 श्लोकाः have 32 letters each.  We shall study them one by one or more than one together.    ============= गीताभ्यासे ११-१ मदनुग्रहाय परमम्    ================ अर्जुन उवाच । पदच्छेदैः - अर्जुन: उवाच  मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । पदच्छेदैः - मत्-अनुग्रहाय परमम् गुह्यम् अध्यात्मसंज्ञित