गीताभ्यासे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः

 ।। ॐ श्रीपरमात्मने नमः ।। 

अथ गीताभ्यासे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः 

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots". 

There are 55 श्लोकाः in this अध्यायः, 10 by श्रीकृष्णभगवान् 38 by अर्जुन: and 7 by सञ्जयः. उपसर्गः 

There are 36 श्लोकाः with 44 letters in each, rest 19 श्लोकाः have 32 letters each. 

We shall study them one by one or more than one together.   

=============

गीताभ्यासे ११-१ मदनुग्रहाय परमम्   

================

अर्जुन उवाच ।

पदच्छेदैः - अर्जुन: उवाच 

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।

पदच्छेदैः - मत्-अनुग्रहाय परमम् गुह्यम् अध्यात्मसंज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥

पदच्छेदैः - यत् त्वया उक्तम् वच: तेन मोह: अयम् विगत: मम ॥ ११-१॥  

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

अर्जुनः 






उवाच 

1b

यत् परमम् गुह्यम् अध्यात्मसंज्ञितम् वच: 


मदनुग्रहाय त्वया 



उक्तम् 


1c

अयम् मोह: 


तेन मम 



विगत: 


In (1b) उक्तम् has passive voice inherent. Hence यत् परमम् गुह्यम् अध्यात्मसंज्ञितम् वच: are all कर्तृपदीयाः

यत् in (1b) and तेन in (1c) are corresponding conjunctions. 

अन्वयशः शब्दाभ्यासा:  

अर्जुन: उवाच 

  1. अर्जुन: - पुं. 1’1 / 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् to say

मदनुग्रहाय यत् परमम् गुह्यम् अध्यात्मसंज्ञितम् वच: त्वया उक्तम् 

  1. मदनुग्रहाय - मदनुग्रह: पुं. 4’1 / मयि अनुग्रहः इति मदनुग्रह: (सप्तमी-तत्पुरुषः) 

    1. मयि - अस्मद् सर्व. 7’1 / 

    2. अनुग्रहः - पुं. 1’1 / अनुग्रहः, अनुग्रहणम्  A favour, kindness, obligation; showing favour, obliging, rewarding (opp. निग्रह)

  2. यत् - संबन्धसूचकं सर्व. अत्र नपुं. 1’1 / 

  3. परमम् - परम वि. अत्र नपुं. 1’1 / परम a. [परं परत्वं माति-क Tv.] 1 Most distant, last. -2 Highest, best, most excellent, greatest; प्राप्नोति परमां गतिम् 

  4. गुह्यम् - गुह्य वि. अत्र नपुं. 1’1 / गुह्य pot. p. 1 To be concealed, covered or kept secret, private; गुह्यं च गूहति Bh.2.72. -2 Secret, solitary, retired. -3 Mysterious; Bg.18.63; पुरुषार्थज्ञानमिदं गुह्यम् Sāṅ K.69. -ह्यम् 1 A secret, mystery

  5. अध्यात्मसंज्ञितम् - अध्यात्मसंज्ञित वि. अत्र नपुं. 1’1 / अध्यात्मम् इति संज्ञितम् अध्यात्मसंज्ञितम् (कर्मधारयः) / अध्यात्मम् इति संज्ञा यस्य तत् / अध्यात्मम् संज्ञायते यथा तत् अध्यात्मसंज्ञितम् / अध्यात्मस्य संज्ञानं येन तत् अध्यात्मसंज्ञितम् / 

    1. अध्यात्मम् - अध्यात्म a. [आत्मन. संबद्धं, आत्मनि अधिकृतं वा] Belonging to self or person; concerning an individual. -त्मम् ind. [आत्मानमधिकृत्य] Concerning self. -त्मम् The supreme spirit (manifested as the individual self) or the relation between the supreme and the individual soul; अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते Bg.8.3 'Brahman is the supreme, the indestructible; its manifestation (as an individual self) is अध्यात्म' -Comp. -ज्ञानम्-विद्या knowledge of the supreme spirit or आत्मन्, theosophical or metaphysical knowledge (the doctrines taught by the Upaniṣads &c.); अध्यात्मविद्या विद्यानाम् Bg.10.32 (अध्यात्मविद्या न्यायवैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्नत्वेन आत्मनः स्वरूपादिप्रतिपादिका, वेदान्तिमते तु ब्रह्माभिन्नत्वेन इति भेदः; सर्वेषां मतेऽपि आत्मतत्त्वज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम्.). त्रयी विग्रहवत्येव सममध्यात्मविद्यया M.1.14

  6. वच: - वचस् utterance नपुं. 1’1 / 

  7. त्वया - युष्मद् सर्व. 3’1 / 

  8. उक्तम् - वच्-धातोः क्त-वि. उक्त / अत्र नपुं. 1’1 / वच् 2 प. To speak, to narrate

तेन अयम् मम मोह: विगत: 

  1. तेन - तत् सर्व. अत्र नपुं. 3’1 / 

  2. अयम् - इदम् सर्व. अत्र पुं. 1’1 / 

  3. मम - अस्मद् सर्व. 6’1 / 

  4. मोह: - delusion पुं. 1’1 / 

  5. विगत: - विगम्-धातोः क्त-वि. विगत removed / अत्र पुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

अर्जुन: उवाच said 

मदनुग्रहाय as grace upon me, for my favour यत् what all परमम् most excellent गुह्यम् secretive, what is not easily discernible अध्यात्मसंज्ञितम् full of spiritual knowledge वच: exposition त्वया उक्तम् is said by you 

तेन by that अयम् this मम मोह: delusion of mine विगत: is removed. 

छन्दोविश्लेषणम् 

मदनुग्रहाय परमं (८ अक्षराणि) “य पर” एतेषां मात्राः १-१-१ 

गुह्यमध्यात्मसंज्ञितम् (८ अक्षराणि) “त्मसंज्ञि” एतेषां मात्राः १-२-१ 

यत्त्वयोक्तं वचस्तेन (८ अक्षराणि) “वचस्ते” एतेषां मात्राः  १-२-२ 

मोहोऽयं विगतो मम (८ अक्षराणि) “गतो म” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (११-१) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) अर्जुन: saying मोहोऽयं विगतो मम delusion of mine is removed is his admission and confession that he had suffered delusion. All the delineation by श्रीकृष्णभगवान् was exactly to remove the delusion. 

(२) अर्जुन: says exactly the same thing again in नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८-७३॥. As such, the primary objective of गीता was to remove the delusion of अर्जुन:. That was achieved by the end of the दशमाध्याय:. One may wonder whether गीता should have continued further for the next eight अध्याया:, 290 श्लोकाः. 

Contents in these श्लोकाः is certainly rich in knowledge. So, a true knowledge-seeker need not worry whether the primary objective of गीता was achieved by the end of the दशमाध्याय:. 

(३) अर्जुन: describes the knowledge, which has been delineated by   श्रीकृष्णभगवान् as अध्यात्मसंज्ञितम् In deciphering this compound word various options came to mind ⇒ अध्यात्मम् इति संज्ञितम् अध्यात्मसंज्ञितम् (कर्मधारयः) / अध्यात्मम् इति संज्ञा यस्य तत् अध्यात्मसंज्ञितम् / अध्यात्मम् संज्ञायते यथा तत् अध्यात्मसंज्ञितम् / अध्यात्मस्य संज्ञानं येन तत् अध्यात्मसंज्ञितम् / All in all the knowledge has the platform of spirituality. 

(४) Certainly all the knowledge is His blessings, for our अनुग्रहः. It is with that श्रद्धा and भक्तिः that one should always be and go ahead. 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-२ भवाप्ययौ हि भूतानाम्   

================

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

पदच्छेदैः - भव-अप्ययौ हि भूतानाम् श्रुतौ विस्तरश: मया ।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥

पदच्छेदैः - त्वत्तः कमलपत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥ ११-२॥  

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




कमलपत्राक्ष 





1

भवाप्ययौ 


मया त्वत्तः भूतानाम् 


विस्तरश: हि 

श्रुतौ 


2

अव्ययम् माहात्म्यम् 


(तव) 


अपि च 

श्रुतम् 


श्रुतौ in (1) and श्रुतम् in (2) have passive voice inherent. Hence भवाप्ययौ in (1) and अव्ययम् माहात्म्यम् in (2) are कर्तृपदीयाः

अन्वयशः शब्दाभ्यासा:  

कमलपत्राक्ष 

  1. कमलपत्राक्ष - पुं. सम्बोधनमेक. / कमलस्य पत्रमिव अक्षिणी यस्य सः कमलपत्राक्ष: /   

    1. अक्षि n. [अश्नुते विषयान्; अश्-क्सि, अशेर्णित् Uṇ.3.155-6] अक्षिणी, अक्षीणि, अक्ष्णा, अक्ष्णः &c., The eye (which grasps or sees objects); changed to अक्ष at the end of बहुव्रीहि-comp; f. ˚क्षी when an organ of the body is indicated, as जलजाक्षी, otherwise दीर्घाक्षा वेणुयष्टिः; in अव्ययीभाव-comp. also it is changed to अक्ष, (समक्षम्, परोक्षम् &c.).

मया त्वत्तः भूतानाम् भवाप्ययौ विस्तरश: श्रुतौ हि 

  1. मया - अस्मद् सर्व. 3’1 

  2. त्वत्तः - युष्मद् सर्व. अत्र तसिल्-प्रत्ययेन 5’1 

  3. भूतानाम् - भू-धातोः क्त-वि. भूत / अत्र नपुं. 6’3 / 

  4. भवाप्ययौ - भवाप्यय पुं. 1’2 / भवः च अप्ययः च इति भवाप्ययौ (इतरेतर-द्वन्द्वः) 

    1. वः 1 Being, state of being, existence, (सत्ता); तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् Bhāg.4. 3.11. -2 Birth, production; भवो हि लोकाभ्युदयाय तादृशाम् R.3.14; S.7.27. -3 Source, origin. -4 Worldly existence; mundane or worldly life, life; as in भवार्णव, भवसागर &c. 

    2. अप्ययः 1 Approaching, meeting, joining, juncture. -2 Pouring out (of rivers). -3 Entrance into, vanishing, disappearance; absorption, dissolution into oneself, destruction; सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् Bhāg.7.10.44.

  5. विस्तरश: - विस्तर+शस् / विस्तरः vistaraḥ 1 Extension, expansion. -2 Minute details, detailed description, minute particulars; संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi. 2.24; (विस्तरेण, विस्तरतः, विस्तरशः 'in detail, at length, fully, with minute details, with full particulars'; अङ्गुलिमुद्राधिगमं विस्तरेण श्रोतुमिच्छामि Mu.1; विस्तरेणात्मनो योगं विभूतिं च जनार्दन (भूयः कथय) Bg.10.18)

  6. श्रुतौ - श्रु-धातोः क्त-वि. श्रुत listened to / अत्र पुं. 1’2 

  7. हि - अव्ययम् also, because 

अपि च (तव) अव्ययम् माहात्म्यम् श्रुतम् 

  1. अपि - अव्ययम् also, certainly 

  2. च - अव्ययम् and 

  3. तव - युष्मद् सर्व. अत्र 6’1 

  4. अव्ययम् - अव्यय वि. अत्र नपुं. 1’1 / न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) / व्ययः (वि+अयः) अर्थस्यापगमः । नाशः । अव्ययः not liable to change, immutable, imperishable

  5. माहात्म्यम् - माहात्म्य greatness नपुं. 1’1 

  6. श्रुतम् - श्रु-धातोः क्त-वि. श्रुत listened to / अत्र नपुं. 1’1 

अन्वयार्थाः Overall Meaning   

कमलपत्राक्ष - Eh you with eyes like leaves of lotus 

मया त्वत्तः भूतानाम् भवाप्ययौ विस्तरश: श्रुतौ हि - I have been blessed to learn from you in great detail the emanation and extinction of beings 

अपि च (तव) अव्ययम् माहात्म्यम् श्रुतम् - I have been also blessed to learn from you of the undiminishing greatness (of yours). 

छन्दोविश्लेषणम् 

भवाप्ययौ हि भूतानां (८ अक्षराणि) “हि भूता” एतेषां मात्राः १-२-२ 

श्रुतौ विस्तरशो मया (८ अक्षराणि) “रशो म” एतेषां मात्राः १-२-१ 

त्वत्तः कमलपत्राक्ष (८ अक्षराणि) “लपत्रा” एतेषां मात्राः  १-२-२ 

माहात्म्यमपि चाव्ययम् (८ अक्षराणि) “पि चाव्य” एतेषां मात्राः १-२-१ 

अस्मिन् (११-२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) It comes to mind that the address कमलपत्राक्ष is not just a eulogy of the beauty or curvaceousness of eyes of श्रीकृष्णभगवान्. The reference to His eyes also connotes eulogy of vision of श्रीकृष्णभगवान्. The vision has a spread like the leaf of a lotus. It spreads across the universe. मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् (९-१०) Yet it does not get anointed, it stays aloof, just as the leaf of the lotus does not get anointed by the water on which it floats.  

(२) In the previous श्लोकः, अर्जुनः acknowledged the spiritual knowledge अध्यात्मसंज्ञितं गुह्यम् delineated by श्रीकृष्णभगवान्. Here he acknowledges having learnt of भूतानाम् भवाप्ययौ the emanation and extinction of beings. This mention of भूतानाम् भवाप्ययौ the emanation and extinction of beings brings to mind beings such as dinosaurs which are said to have treaded the earth in the Mesozoic Era (252 to 66 million years ago), often called the “Age of Dinosaurs.” The Mesozoic Era is divided into three time periods, the Triassic, Jurassic, and Cretaceous. In Indian counting of time, a cycle of four युगाः has कलियुगः 432,000 years (current one began from the 13th of February 3102 B.C.) द्वापारयुगः 864,000 years त्रेतायुगः 1,296,000 years कृतयुगः or सत्ययुगः 1,728,000 years, a total of 4,320,000 years makes a मन्वन्तरम्, which is supposed to be presided over by one of fourteen Manus in the order - 1 स्वायंभुव, 2 स्वारोचिष, 3 औत्तमि, 4 तामस, 5 रैवत, 6 चाक्षुष, 7 वैवस्वत, 8 सावर्णि, 9 दक्षसावर्णि, 10 ब्रह्मसावर्णि, 11 धर्मसावर्णि, 12 रुद्रसावर्णि, 13 रौच्य-दैवसावर्णि and 14 इंद्रसावर्णि). we are at present living in the seventh i.e. in वैवस्वतमन्वन्तरम्. Period of time larger than a मन्वन्तरम् is called as कल्प:. Presently we live in श्रीश्वेतवाराहकल्प:. 

(३) श्रीकृष्णभगवान् saying इमं विवस्वते योगं प्रोक्तवानहमव्ययम् (४-१), say, at the beginning of वैवस्वतमन्वन्तरम् endorses अव्ययम् माहात्म्यम् of श्रीकृष्णभगवान्. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३ एवमेतद्यथात्थ त्वम् + ११-४ मन्यसे यदि तच्छक्यम् 

================

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।

पदच्छेदैः - एवम् एतद् यथा आत्थ त्वम् आत्मानम् परम-ईश्वर ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥

पदच्छेदैः - द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुष-उत्तम ॥ ११-३॥

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।

पदच्छेदैः - मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो ।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११-४॥

पदच्छेदैः - योग-ईश्वर तत: मे त्वम् दर्शय आत्मानम् अव्ययम् ॥ ११-४॥   

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




परमेश्वर 





1

त्वम् 

आत्मानम् एतद् 



यथा एवम् 


आत्थ 




पुरुषोत्तम 





2


ऐश्वरम् रूपम् 

ते 



द्रष्टुम्  

इच्छामि




प्रभो 





3a 


तत् 

मया 



द्रष्टुम् 


3b






शक्यम् 


3c





इति यदि 


मन्यसे 




योगेश्वर 





3d

त्वम् 

आत्मानम् अव्ययम् 

मे 


तत: 


दर्शय 

In (3a) तत् is कर्मपदम् of द्रष्टुम्. The phrase (3a) तत् मया द्रष्टुम् is कर्मपदम् of शक्यम् in (3b). The phrase तत् मया द्रष्टुम् शक्यम् combined with इति in (3c) is कर्मपदम् of मन्यसे in (3c). 

यदि in (3c) and तत: in (3d) make the conjunctive pair. So, (3a+3b+3c) together become a sub-clause of the main clause (3d). 

अन्वयशः शब्दाभ्यासा:  

परमेश्वर त्वम् यथा एवम् आत्मानम् एतद् आत्थ 

  1. परमेश्वर - वि. अत्र पुं. सम्बोधनमेक. / परमः ईश्वरः इति परमेश्वरः / ईशानां वरः इति ईश्वरः 

    1. ईश्वरः - ईश्वर वि. अत्र पुं. 1’1 / ईश्वर a. (-रा, -री f.) [ईश्-वरच् P.III.2.175] 1 Powerful, able, capable of (with inf.); वसतिं प्रिय कामिनां प्रिया- स्त्वदृते प्रापयितुं क ईश्वरः Ku.4.11; R.15.7. -2 Rich, wealthy Pt.2.67. -रः 1 A lord, master; ईश्वरं लोकोऽर्थतः सेवते Mu.1.14; so कपीश्वरः, कोशलेश्वरः, हृदयेश्वरः &c.

  2. त्वम् - युष्मद् सर्व. 1’1 

  3. यथा - in what manner अव्ययम् 

  4. एवम् - like this अव्ययम् 

  5. आत्मानम् - आत्मन् पुं. 2’1 

  6. एतद् - एतद् सर्व. अत्र नपुं. 2’1 

  7. आत्थ - ब्रू-धातोः परस्मै लटि म.पु. एक. / ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्  

पुरुषोत्तम ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि 

  1. पुरुषोत्तम - वि. अत्र पुं. सम्बोधनमेक. / पुरुषेषु उत्तमः इति पुरुषोत्तम:  

  2. ते - युष्मद् सर्व. 6’1 

  3. ऐश्वरम् - ऐश्वर divine वि. अत्र नपुं. 2’1 / ईश्वरस्य इदमिति ऐश्वरम् / 

  4. रूपम् - रूप नपुं. 2’1 / 

  5. द्रष्टुम् - दृश्-धातोः तुमन्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट्  

  6. इच्छामि - इष्-धातोः लटि उ.पु. एक. / इष् इषुँ इच्छायाम् (to wish, to desire, to want) तुदादिः, ०६.००७८ परस्मैपदी, सकर्मकः, सेट्  

प्रभो यदि तत् मया द्रष्टुम् शक्यम् इति मन्यसे 

  1. प्रभो - प्रभु master वि. अत्र पुं. सम्बोधनमेक. 

  2. यदि - if अव्ययम् 

  3. तत् - तत् सर्व. अत्र नपुं. 1’1 

  4. मया - अस्मद् सर्व. 3’1 

  5. शक्यम् - शक्-धातोः ण्यत्-वि. शक्य / अत्र नपुं. 1’1 / शक् शकँ मर्षणे (to be able, to be possible) दिवादिः ०४.००८४ उभयपदी, अकर्मकः, सेट्  

  6. इति - as such अव्ययम् 

  7. मन्यसे - मन्-धातोः लटि म.पु. एक. / मन् मनँ ज्ञाने (to believe, to know, to understand, to consider, to think) दिवादिः, ०४.००७३ आत्मनेपदी, सकर्मकः, अनिट्  

योगेश्वर तत: त्वम् मे आत्मानम् अव्ययम् दर्शय 

  1. योगेश्वर - वि. अत्र पुं. सम्बोधनमेक. / योगे ईश्वरः इति योगेश्वर: / 

  2. तत: - then अव्ययम् 

  3. मे - अस्मद् सर्व. 4’1 

  4. अव्ययम् - अव्यय वि. अत्र पुं. 2’1 / न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) / व्ययः (वि+अयः) अर्थस्यापगमः । नाशः । अव्ययः not liable to change, immutable, imperishable

  5. दर्शय - दृश्-धातोः णिचः लोटि म.पु. एक. / दृश्-Caus. (दर्शयति-ते) 1 To cause any one (acc., dat. or gen.) to see anything (acc.), to show, point out; दर्शय तं चौरसिंहम् Pt.1; दर्शयति भक्तान् हरिम् Sk.; प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती R.12.64;1.47;13.24; Ms.4.59. -2 To prove, demonstrate; वीर्यं मा न ददर्शस्त्वम् Bk.15.12. -3 To exhibit, display, make visible; तदेव मे दर्शय देव रूपम् Bg.11.45.

अन्वयार्थाः Overall Meaning   

  1. परमेश्वर त्वम् यथा एवम् आत्मानम् एतद् आत्थ - Ye, Supreme Lord, the way you tell this about yourself

  2. पुरुषोत्तम ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि - Ye, Excellent among Men, I wish to see that divine form of yours 

  3. प्रभो यदि तत् मया द्रष्टुम् शक्यम् इति मन्यसे - Oh Master, if you think that it is possible for me to see it 

  4. योगेश्वर तत: त्वम् मे आत्मानम् अव्ययम् दर्शय - Ye, master of योग: please show me that imperishable form of yours. 

छन्दोविश्लेषणम् 

एवमेतद्यथात्थ त्वम् (८ अक्षराणि) “द्यथात्थ (त्व)” एतेषां मात्राः १-२-२ 

आत्मानं परमेश्वर (८ अक्षराणि) “रमेश्व” एतेषां मात्राः १-२-१ 

द्रष्टुमिच्छामि ते रूप- (८ अक्षराणि) “मि ते रू” एतेषां मात्राः  १-२-२ 

मैश्वरं पुरुषोत्तम (८ अक्षराणि) “रुषोत्त” एतेषां मात्राः १-२-१ 

अस्मिन् (११-३) श्लोके अनुष्टुभ्-छन्दः 

मन्यसे यदि तच्छक्यं (८ अक्षराणि) “दि तच्छ(क्यं)” एतेषां मात्राः १-२-२ 

मया द्रष्टुमिति प्रभो (८ अक्षराणि) “मिति प्र” एतेषां मात्राः १-२-१ 

योगेश्वर ततो मे त्वं (८ अक्षराणि) “ततो मे” एतेषां मात्राः  १-२-२ 

दर्शयात्मानमव्ययम् (८ अक्षराणि) “नमव्य” एतेषां मात्राः १-२-१ 

अस्मिन् (११-४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In terms of modern technology, we can say that what all श्रीकृष्णभगवान् has been telling अर्जुनः is “audio”. But the audio has made अर्जुनः eager for the “video” version. But what अर्जुनः is wanting is not a technologically concocted video but a live real-time video, rather, a reality show. 

(२) अर्जुनः is himself wondrous about the magnificence of that show and is doubtful whether he can withstand that. This विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः is a live audio recording of that show. Every student of this विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः is a blessed soul, that he gets to study at least this audio recording. 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-५ पश्य मे पार्थ रूपाणि 

================

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

पदच्छेदैः - पश्य मे पार्थ रूपाणि शतश: अथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११-५॥

पदच्छेदैः - नानाविधानि दिव्यानि नानावर्ण-आकृतीनि च ॥११-५॥   

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः


श्रीभगवान् 






उवाच 




पार्थ 







नानाविधानि दिव्यानि नानावर्णाकृतीनि *च रूपाणि 

मे 


शतश: अथ सहस्रशः 


पश्य 

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च असौ भगवान् च इति श्रीभगवान् / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्रीमत् a. 1 Wealthy, rich. -2 Happy, fortunate, prosperous, thriving. -3 Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1. -4 Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.). -m. 1 An epithet of Viṣṇu.

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भगवत् bhagavat a. 1 Glorious, illustrious. -2 Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ -3 Fortunate (Ved.). -m. 1 A god, deity. -2 An epithet of Viṣṇu. 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

पार्थ मे नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि शतश: अथ सहस्रशः पश्य 

  1. पार्थ - वि. अत्र पुं. सम्बोधनमेक. 

  2. मे - अस्मद् सर्व. 6’1 

  3. नानाविधानि - नानाविध वि. अत्र नपुं. 2’3 / नाना ind. 1 In different places, in different ways, manifoldly, variously; मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । -2 Distinctly, separately. -3 Without (= विना; with acc., instr. or abl.); नाना नारीं निष्फला लोकयात्रा Vop.; (विश्वं) न नाना शंभुना रामात् वर्षेणाधोक्षजोवर ibid. -4 (Used as an adjective at the beginning of comp.) Manifold, various, sundry, different, diverse; नानाफलैः फलति कल्पलतेव भूमिः Bh.2.46; नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः Bg.1.9; Ms.9.148. -Comp. -विध a. of various sorts, diverse, manifold. -विधम् ind. in various ways. 

  4. दिव्यानि - दिव्य वि. अत्र नपुं. 2’3 / 

  5. नानावर्णाकृतीनि - नानावर्णाकृति वि. अत्र नपुं. 2’3 / नाना वर्णाः आकृतयः च येषां तानि नानावर्णाकृतीनि / 

    1. वर्णाः - वर्ण पुं. 1’3 / वर्णः [वर्ण्-अच् Uṇ.3.10] 1 A colour, hue; अन्तः- शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me.51. -2 A paint, dye, paint-colour; see वर्ण् (1). -3 Colour, complexion, beauty; विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3; त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे Me.48; R.8.42. -4 Look, countenance

    2. आकृतयः - आकृति स्त्री. 1’3 / आकृतिः f. 1 Form, figure, shape (of anything); गन्धाकृतिः Bhāg.5.11.10. गोवर्धनस्याकृतिरन्वकारि Śi.3.4. -2 Bodily form, body; किमिव हि मधुराणां मण्डनं नाकृतीनाम् Ś.1.20; विकृताकृति Ms.11.52; घोर˚, सौम्य˚ &c. -3 Appearance

  6. च - and अव्ययम् 

  7. रूपाणि - रूप नपुं. 2’3 / रूपम् [रूप् क भावे अच् वा Uṇ.3.28] 1 Form, figure, appearance; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143; so सुरूप, कुरूप &c. -2 Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas); चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K; (it is of six kinds :-- शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added). -3 Any visible object or thing. -4 A handsome form or figure, beautiful form, beauty, elegance, grace; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.25; विद्या नाम नरस्य रूपमधिकम् Bh.2.20; रूपं जरा हन्ति &c. -5 Natural state or condition, nature, property, characteristic, essence; circumstances (opp. to 'time' and 'place'); देशं रूपं च कालं च व्यवहारविधौ स्थितः Ms.8.45. -6 Mode, manner. -7 A sign, feature. -8 Kind, sort, species. 

  8. शतश: - शतम् इत्यस्मात् शस्-प्रत्ययेन अव्ययम् / शतशस् ind. 1 By hundreds. -2 A hundred time. शतशः शपे Prab.3; Ms.12.58. -3 A hundred-fold variously, multifariously; पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः Bg.11.5.

  9. अथ - not just, but also अव्ययम् 

  10. सहस्रशः - सहस्रम् इत्यस्मात् शस्-प्रत्ययेन अव्ययम् / सहस्रशस् ind. By thousands

  11. पश्य - दृश्-धातोः लोटि म.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

श्रीभगवान् उवाच - The glorious one said 

पार्थ 

मे नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि शतश: अथ सहस्रशः पश्य - see my divine forms of various looks, shapes, colors and sizes, not just by hundreds, rather, by thousands 

छन्दोविश्लेषणम् 

पश्य मे पार्थ रूपाणि (८ अक्षराणि) “र्थ रूपा” एतेषां मात्राः १-२-२ 

शतशोऽथ सहस्रशः (८ अक्षराणि) “सहस्र” एतेषां मात्राः १-२-१ 

नानाविधानि दिव्यानि (८ अक्षराणि) “नि दिव्या” एतेषां मात्राः  १-२-२ 

नानावर्णाकृतीनि च (८ अक्षराणि) “कृतीनि” एतेषां मात्राः १-२-१ 

अस्मिन् (११-५) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) It is interesting that though अर्जुनः solicited वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः (१०-१६), tell me about your विभूतयः अशेषेण श्रीकृष्णभगवान् said कथयिष्यामि प्राधान्यतः नास्त्यन्तो विस्तरस्य मे (१०-१९) I shall tell only selectively, because there is no end for my विभूतयः. But here, even when अर्जुनः is not sure, whether he can see मया द्रष्टुम् शक्यम्, श्रीकृष्णभगवान् says मे नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि शतश: अथ सहस्रशः पश्य see my divine forms of various looks, shapes, colors and sizes, not just by hundreds, rather, by thousands. 

(२) Describing takes time. Roaming the camera does not. You can also capture many objects in one shot, such as hundreds of spectators in a stadium. When श्रीकृष्णभगवान् says मे नानाविधानि दिव्यानि नानावर्णाकृतीनि च रूपाणि शतश: अथ सहस्रशः पश्य He is the screen, the camera, the objects, the cameraman, all in one. 

॥ शुभमस्तु ॥ 

================


॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-६ पश्यादित्यान्वसून्रुद्रान् + ११-७ इहैकस्थं जगत्कृत्स्नम् 

================

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।

पदच्छेदैः - पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुत: तथा ।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११-६॥

पदच्छेदैः - बहूनि अदृष्टपूर्वाणि पश्य आश्चर्याणि भारत ॥११-६॥

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।

पदच्छेदैः - इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर-अचरम् ।

मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११-७॥

पदच्छेदैः - मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥११-७॥   

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1


आदित्यान् वसून् रुद्रान् अश्विनौ *तथा मरुत: 





पश्य 

2


बहूनि अदृष्टपूर्वाणि आश्चर्याणि 

भारत 




पश्य 

3


कृत्स्नम् सचराचरम् जगत् 


एकस्थम् 

इह 


पश्य 




गुडाकेश 





4a 


यत् *च अन्यत् 




द्रष्टुम् 


4b 







इच्छसि 

4c 


(तत्) 

मम देहे 


अद्य 


(पश्य) 

In (4a) यत् *च अन्यत् is कर्मपदीयम् of द्रष्टुम्. 

The combined phrase यत् *च अन्यत् द्रष्टुम् is कर्मपदीयम् of इच्छसि 

The total phrase यत् *च अन्यत् द्रष्टुम् इच्छसि (तत्) is कर्मपदीयम् of (पश्य) in (4c). 

अन्वयशः शब्दाभ्यासा:  

आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुत: पश्य 

  1. आदित्यान् - आदित्य वि. अत्र पुं. 2’3 / आदित्य a. [अदितेरपत्यं ण्य P.IV.1.85.] 1 Solar, belonging to, or born in, the solar line; आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो U.6.18. -2 Devoted to, or originating from, Aditi; आदित्यं चरुं निर्वपेत् Yaj. Ts.2.2.6.1. -3 Belonging to, or sprung from, the Ādityas. -त्यः 1 A son of Aditi; a god, divinity in general. (The number of Ādityas appears to have been originally seven, of whom Varuṇa is the head, and the name Āditya was restricted to them (देवा आदित्या ये सप्त Rv.9.114.3.). In the time of the Brāhmaṇas, however, the number of Ādityas rose to 12, representing the sun in the 12 months of the year; धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः ॥ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।); आदित्यानामहं विष्णुः Bg.10.21; Ku. 2.24. (These 12 suns are supposed to shine only at the destruction of the universe; cf. Ve.3.8; दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्काः). -2 The sun; Vāj.4.21. -3 A name of Viṣṇu in his fifth or dwarf-incarnation; स्वयंभूः शंभुरादित्यः V. Sah.

  2. वसून् - वसु - वि. अत्र पुं. 2’3 / वसु a. Sweet. -2 Dry. -3 Ved. Wealthy, rich. -4 Ved. Good. -n. [वस्-उन् Uṇ.1.10] 1 Wealth, riches; स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी Ki.1.18; R.8.31; 9.6 वस्वीशाद् वसुनिकरं (लब्ध्वा) धृतानुरागा Rām. Ch.7.58. -2 A jewel, gem. -3 Gold. -4 Water; वसु काल उपादत्ते काले चायं विमुञ्चति Bhāg.4.16.6. -5 A thing, substance; त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन Bhāg.2.7.9; Mb.12.98.20. -6 A kind of salt. -7 A medicinal root (वृद्धि). -8 A yellow kind of kidney-bean. -9 The ghee (घृत); विधिना वेददृष्टेन वसोर्धारामिवाध्वरे Mb.13.2.35. -m. 1 N. of a class of deities (usually pl. in this sense); सेयं भूरिवसोर्वसोरिव सुता मृत्यो- र्मुखे वर्तते Māl 5.24; Ki.1.18; (the Vasus are eight in number :-- 1 आप, 2 ध्रुव, 3 सोम, 4 धर or धव, 5 अनिल, 6 अनल, 7 प्रत्यूष, and 8 प्रभास; sometimes अह is substituted for आप; धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः).

  3. रुद्रान् - रुद्र वि. अत्र पुं. 2’3 / रुद्र rudra a. [रोदिति रुद्-रक् Uṇ.2.22] 1 Dreadful, terrific frightful, formidable. -2 Great, large. -3 Driving away evil. -4 Praiseworthy. -द्रः 1 N. of a group of gods, eleven in number, supposed to be inferior manifestations of Śiva or Śaṁkara, who is said to be the head of the group; रुद्राणां शंकरश्चास्मि Bg.10.23

  4. अश्विनौ - अश्विन् वि. अत्र पुं. 2’2 / अश्विन् a. अश्व-अस्त्यर्थे इनि] Possessed of horses, consisting of horses; Rv.4.2.5 m. A cavalier, a horse-tamer. -नौ (du.) 1 The two physicians of the gods who are represented as the twin sons of the Sun by a nymph in the form of a mare; cf. त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरीक्षेऽश्विनाबुभौ ॥ [According to Vedic conception they are the harbingers of Uṣas or the dawn; they are young, beautiful, bright, swift &c.; and, according to यास्क, they represent the transition from darkness of light, when the intermingling of both produces that inseparable duality expressed by the twin nature of these deities; according to different interpretations quoted in the निरुक्त they were 'heaven and earth', 'day and night', 'two kings, performers of holy acts' which may be traced to their dual and luminous nature. Mythically they were the parents of Nakula and Sahadeva and the physicians of the gods and are called गदागदौ, स्वर्वैद्यौ, दस्रौ, नासत्यौ,  वादवेयौ, अब्धिजौ &c. They were celebrated for their active benevolence and curative power which they showed in restoring the sage च्यवन, when grown old and decrepit. to youth, and prolonged his life.]

  5. तथा - as also अव्ययम् 

  6. मरुत: - मरुत् वि. अत्र पुं. 2’3 / मरुत् marut m. [मृ-उति Uṇ.1.94] 1 Wind, air, breeze; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14. -2 Vital air or breath, life-wind; (वशमनयत्) अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् R.8.19; Ku.3.48. -3 The god of wind; इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् Ki.2.25. -4 A god, deity; वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् R.6.1

  7. पश्य - दृश्-धातोः लोटि म.पु. एक. 

भारत बहूनि अदृष्टपूर्वाणि आश्चर्याणि पश्य 

  1. भारत - वि. अत्र पुं. सम्बोधनमेक. / भरतवंशीयः इति भारतः / 

  2. बहूनि - बहु many वि. अत्र नपुं. 2’3 

  3. अदृष्टपूर्वाणि - अदृष्टपूर्व वि. अत्र नपुं. 2’3 / न पूर्वं दृष्टम् इति अदृष्टपूर्वम् / not seen earlier   

  4. आश्चर्याणि - आश्चर्य wonder नपुं. 2’3 / 

इह कृत्स्नम् सचराचरम् जगत् एकस्थम् पश्य 

  1. इह - here अव्ययम् 

  2. कृत्स्नम् - कृत्स्न entire वि. अत्र नपुं. 2’1 / 

  3. सचराचरम् - सचराचर वि. अत्र नपुं. 2’1 / चरैः अचरैः सह इति सचराचरम् / inclusive of moving and nonmoving

  4. जगत् - world नपुं. 2’1 / 

  5. एकस्थम् - एकस्थ वि. अत्र नपुं. 2’1 / एकस्मिन् तिष्ठति इति एकस्थम् / put together 

गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि अद्य मम देहे (पश्य) 

  1. गुडाकेश - वि. अत्र पुं. सम्बोधनमेक. / गुडाकायाः ईशः इति गुडाकेश: / 

    1. गुडाका - स्त्री. Sleep 

    2. ईशः - master 

    3. गुडाकेश: - one, who has mastery over sleep

  2. यत् - सर्व. अत्र नपुं. 2’1 / 

  3. च - and अव्ययम् 

  4. अन्यत् - सर्व. अत्र नपुं. 2’1 / another, any other thing

  5. अद्य - today अव्ययम् 

  6. द्रष्टुम् - दृश्-धातोः तुमन्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  7. इच्छसि - इष्-धातोः लटि म.पु. एक. / इष् इषुँ इच्छायाम् (to wish, to desire, to want) तुदादिः ०६.००७८ परस्मैपदी, सकर्मकः, सेट्  

  8. मम - अस्मद् सर्व. 6’1 / 

  9. देहे - देह body पुं. 7’1 / 

अन्वयार्थाः Overall Meaning   

  1. आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुत: पश्य - See them all, आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुत: 

  2. भारत बहूनि अदृष्टपूर्वाणि आश्चर्याणि पश्य - Ye, descendant of भरत, see many wonders, not seen before 

  3. इह कृत्स्नम् सचराचरम् जगत् एकस्थम् पश्य - See here the entire moving and non-moving world together at one place.

  4. गुडाकेश यत् च अन्यत् अद्य द्रष्टुम् इच्छसि मम देहे (पश्य) - Ye, who has mastery over sleep, see on the canvas of my body, whatever else, you wish to see. 

छन्दोविश्लेषणम् 

पश्यादित्यान्वसून्रुद्रान् (८ अक्षराणि) “न्वसून्रु(द्रा)” एतेषां मात्राः १-२-२ 

अश्विनौ मरुतस्तथा (८ अक्षराणि) “रुतस्त” एतेषां मात्राः १-२-१ 

बहून्यदृष्टपूर्वाणि (८ अक्षराणि) “ष्टपूर्वा” एतेषां मात्राः  १-२-२ 

पश्याश्चर्याणि भारत (८ अक्षराणि) “णि भार” एतेषां मात्राः १-२-१ 

अस्मिन् (११-६) श्लोके अनुष्टुभ्-छन्दः 

इहैकस्थं जगत्कृत्स्नं (८ अक्षराणि) “जगत्कृ(त्स्नं)” एतेषां मात्राः १-२-२ 

पश्याद्य सचराचरम् (८ अक्षराणि) “चराच” एतेषां मात्राः १-२-१ 

मम देहे गुडाकेश (८ अक्षराणि) “गुडाके” एतेषां मात्राः  १-२-२ 

यच्चान्यद् द्रष्टुमिच्छसि (८ अक्षराणि) “ष्टुमिच्छ” एतेषां मात्राः १-२-१ 

अस्मिन् (११-७) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The entities mentioned in “See them all, आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुत:” are celestial ones. It is kindness of श्रीकृष्णभगवान् that he offers to show them. Actually they are Him only. See मरीचिर्मरुतामस्मि (10-21) आदित्यानामहं विष्णु: (10-21) रुद्राणां शङ्करश्चास्मि (10-23) वसूनां पावकश्चास्मि (10-23) 

(२) The invitation “इह कृत्स्नम् सचराचरम् जगत् एकस्थम् पश्य - See here the entire moving and non-moving world together at one place” sounds like an invitation to a museum or to a zoo or to a botanical garden or to a planetarium or to a laboratory, all in one. 

(३) The offer “यच्चान्यद् द्रष्टुमिच्छसि पश्य - see on the canvas of my body, whatever else, you wish to see” is so much open-ended that it endorses the saying “when God comes, He comes in floods”. 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-८ न तु मां शक्यसे द्रष्टुम् 

================

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

पदच्छेदैः - न तु माम् शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११-८॥

पदच्छेदैः - दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥११-८॥   

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a


माम् 

अनेन स्वचक्षुषा 


एव 

द्रष्टुम् 


1b





न तु 


शक्यसे 

2


दिव्यम् चक्षुः 

ते 




ददामि 

3


ऐश्वरम् योगम् 

मे 




पश्य 

In (1a) माम् is कर्मपदीयम् of द्रष्टुम्.  The phrase (1a) माम् अनेन स्वचक्षुषा एव द्रष्टुम् is कर्मपदीयम् of शक्यसे in (1b).

अन्वयशः शब्दाभ्यासा:  

अनेन एव स्वचक्षुषा माम् द्रष्टुम् न तु शक्यसे 

  1. अनेन - इदम् सर्व. अत्र नपुं. 3’1 

  2. एव - only अव्ययम् 

  3. स्वचक्षुषा - स्वचक्षुष् own eye, vision नपुं. 3’1 / स्वस्य चक्षुः इति स्वचक्षु: 

  4. माम् - अस्मद् सर्व. 2’1 

  5. द्रष्टुम् - दृश्-धातोः तुमन्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  6. न - no, not अव्ययम् 

  7. तु - however अव्ययम् 

  8. शक्यसे - शक्-धातोः लटि आत्मने म.पु. एक. / शक् शकँ मर्षणे (to be able, to be possible) दिवादिः ०४.००८४ उभयपदी, अकर्मकः, सेट्  

ते दिव्यम् चक्षुः ददामि 

  1. ते - युष्मद् सर्व. 4’1 / 

  2. दिव्यम् - दिव्य वि. अत्र नपुं. 2’1 / 

  3. चक्षुः - चक्षुष् eye, vision  नपुं. 2’1 / 

  4. ददामि - दा-धातोः परस्मै लटि उ.पु. एक. / दा डुदाञ् दाने (to give, to provide, to donate, to handover) जुहोत्यादिः ०३.००१० उभयपदी, सकर्मकः, अनिट्  

मे ऐश्वरम् योगम् पश्य 

  1. मे - अस्मद् सर्व. 6’1 / 

  2. ऐश्वरम् - ऐश्वर divine वि. अत्र पुं. 2’1 / 

  3. योगम् - योग पुं. 2’1 / 

  4. पश्य - दृश्-धातोः लोटि म.पु. एक. / 

अन्वयार्थाः Overall Meaning   

  1. अनेन एव स्वचक्षुषा माम् द्रष्टुम् न तु शक्यसे - However you will not be able to see Me (my grand vision) by your own (natural) eyes. 

  2. ते दिव्यम् चक्षुः ददामि - I shall proffer to you a divine vision. 

  3. मे ऐश्वरम् योगम् पश्य - (By that) have a view of my divinity. 

छन्दोविश्लेषणम् 

न तु मां शक्यसे द्रष्टुम् (८ अक्षराणि) “क्यसे द्र(ष्टु)” एतेषां मात्राः १-२-२ 

अनेनैव स्वचक्षुषा (८ अक्षराणि) “स्वचक्षु” एतेषां मात्राः १-२-१ 

दिव्यं ददामि ते चक्षुः (८ अक्षराणि) “मि ते च(क्षुः)” एतेषां मात्राः  १-२-२ 

पश्य मे योगमैश्वरम् (८ अक्षराणि) “गमैश्व” एतेषां मात्राः १-२-१ 

अस्मिन् (११-८) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) One may get to recall that this is the third instance in श्रीकृष्णचरितम् that श्रीकृष्णभगवान् gave manifestation of his divinity - first to यशोदा, when she was annoyed with his pranks, then to दुर्योधन and all, when दुर्योधन wanted to arrest him, even when He was diplomatic emissary on behalf of पाण्डवाः and lastly here to अर्जुनः. In the first two instances the manifestations were only glimpses. So no divine vision was needed. Here it is too magnificent.  

(२) The title of this एकादशोऽध्यायः is विश्वरूपदर्शनयोग:. It is a योग: with full grandeur. 

(३) The words दिव्य and divine are so akin to each other. Isn’t it that languages across the world have a common stalk, that of the देववाणी, संस्कृतम्. 

॥ शुभमस्तु ॥ 

================


॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-९ एवमुक्त्वा ततो राजन् + ११-१० अनेकवक्त्रनयनम् + ११-११ दिव्यमाल्याम्बरधरम् 

================

सञ्जय उवाच ।

पदच्छेदैः - सञ्जय: उवाच ।

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।

पदच्छेदैः - एवम् उक्त्वा तत: राजन् महायोग-ईश्वर: हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११-९॥

पदच्छेदैः - दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥११-९॥

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।

पदच्छेदैः - अनेकवक्त्रनयनम् अनेक-अद्भुतदर्शनम् ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११-१०॥

पदच्छेदैः - अनेकदिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥११-१०॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।

पदच्छेदैः - दिव्यमाल्य-अम्बरधरम् दिव्यगन्ध-अनुलेपनम् ।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११-११॥

पदच्छेदैः - सर्व-आश्चर्यमयम् देवम् अनन्तम् विश्वत:-मुखम् ॥११-११॥   

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

सञ्जय: 






उवाच 




राजन् 





2a





तत: एवम् 

उक्त्वा 


In (2a) the word एवम् has objectival sense. 

2b

महायोगेश्वर: हरिः 

परमम् ऐश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् अनन्तम् विश्वतोमुखम् देवम् रूपम् 

पार्थाय 




दर्शयामास 

अन्वयशः शब्दाभ्यासा:  

सञ्जय: उवाच 

  1. सञ्जय: - पुं. 1’1 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / ०२.००५८ वच् वचँ परिभाषणे अदादिः, परस्मैपदी, द्विकर्मकः, अनिट्  (to speak, to tell, to talk) 

राजन् 

  1. राजन् - पुं. सम्बोधनमेक. 

तत: एवम् उक्त्वा महायोगेश्वर: हरिः पार्थाय परमम् ऐश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् अनन्तम् विश्वतोमुखम् देवम् रूपम् दर्शयामास 

  1. तत: - अव्ययम् 

  2. एवम् - अव्ययम् 

  3. उक्त्वा - वच्-धातोः क्त्वान्तम् 

  4. महायोगेश्वर: - पुं. 1’1 / महान् च योगस्य ईश्वरः च इति महायोगेश्वर: 

  5. हरिः - पुं. 1’1 / 

  6. पार्थाय - पार्थ वि. पुं. 4’1 / पृथायाः अयम् इति पार्थः / son of पृथा is पार्थः

  7. परमम् - परम supreme वि. अत्र नपुं. 2’1 / 

  8. ऐश्वरम् - ऐश्वर वि. अत्र नपुं. 2’1 / ऐश्वर a. [ईश्वर-अण्] (री f.) 1 Belonging to or produced by a lord or the Supreme Being, majestic. पश्य मे योगमैश्वरम् Bg.9.5,11.3,9. -2 Powerful, mighty. -3 Belonging to Śiva; ऐश्वरं धनुरभाजि यत्त्वया R.11.76. -4 Supreme, royal. -5 Divine

  9. अनेकवक्त्रनयनम् - अनेकवक्त्रनयन वि. अत्र नपुं. 2’1 / अनेकानि वक्त्राणि नयनानि च यस्मिन् तत् अनेकवक्त्रनयनम् / 

    1. वक्त्र वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

  10. अनेकाद्भुतदर्शनम् - अनेकाद्भुतदर्शन वि. अत्र नपुं. 2’1 / अनेकानाम् अद्भुतानां दर्शनं येन (यस्मिन् वा) तत् अनेकाद्भुतदर्शनम् / 

    1. अद्भुत a. [Uṇ.5.1 अदि भुवो डुतच्; according to Nir. न भूतम् 'the like of which did not take place before.] 1 Wonderful, marvellous; ˚कर्मन् of wonderful deeds; ˚गन्ध having wonderful smell; ˚दर्शन, ˚रूप; prodigious; extraordinary, transcendental, supernatural. -2 Ved. Unobserved, invisible (opp. दृश्य). -तम् 1 A wonder, a wonderful thing or occurrence, a prodigy, miracle; देव अद्भुतं खलु संवृत्तम् Ś.5 a wonderful or unexpected occurrence; आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च Ms.4.118. -2 Surprise, astonishment, wonder (m.) also 

  11. अनेकदिव्याभरणम् - अनेकदिव्याभरण वि. अत्र नपुं. 2’1 / अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम् / 

    1. आभरण आभरणम् An ornament, decoration (fig. also)

  12. दिव्यानेकोद्यतायुधम् - दिव्यानेकोद्यतायुध वि. अत्र नपुं. 2’1 / दिव्यानि अनेकानि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम् 

    1. उद्यत p. p. 1 Raised, lifted up; महद्भयं वज्रमुद्यतम् Kaṭh.2.6.2; उद्यतेष्वपि शस्त्रेषु H.3.15; so ˚असिः, ˚पाणिः &c. -2 Persevering, diligent, active. -3 Bent, drawn (as a bow); न तेन सज्यं क्वचिदुद्यतं धनुः Ki.1.21. -4 Ready, prepared, on the point of, eager, bent or intent on, engaged in; with dat., loc., inf., or usually in comp.; अनर्थायोद्यता Rām.; उद्यतः स्वेषु कर्मसु R.17.61; हन्तुं स्वजनमुद्यताः Bg.1.45; पक्षच्छेदोद्यतं शक्रम् R.4.40; जय˚, वध˚ &c. -5 Trained, disciplined. -6 Commenced, begun; शक्या दैवगतिर्लोके निवर्तयितुमुद्यता Rām.6.110.25. -7 Harsh, severe 

    2. आयुध आयुधः, आयुधम् [आयुध्-घञर्थे क] 1 A weapon, shield &c.; it is of 3 kinds (1) प्रहरण, e. g. a sword; (2) हस्तमुक्त, e. g. a disc; (3) यन्त्रमुक्त, e. g. an arrow; आयुधानामहं वज्रम् Bg.10.28 

    3. दिव्यानेकोद्यतायुध - poised with many readied armaments 

  13. दिव्यमाल्याम्बरधरम् - दिव्यमाल्याम्बरधर वि. अत्र नपुं. 2’1 / दिव्यं माल्यम् अम्बरं धरति यत् तत् दिव्यमाल्याम्बरधरम् / 

    1. माल्य - a. [मालायै हितं यत्] Proper for or relating to a garland. -ल्यम् 1 A garland, wreath; माल्येन तां निर्वचनं जघान Ku.7.19; Ki.1.21. -2 A flower; दिव्यमाल्याम्बरधरम् Bg.11.11 

    2. अम्बरम् [अम्बः शब्दः तं राति धत्ते, रा-क] 1 Sky, atmosphere, ether; कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् Rām.5.2.23. तावतर्जयदम्बरे R.12.41. -2 Cloth, garment, clothing, apparel, dress; दिव्यमाल्याम्बरधरम् Bg.11.11

    3. दिव्यमाल्याम्बरधरम् - clothed in an attire bedecked with garland.  

  14. दिव्यगन्धानुलेपनम् - दिव्यगन्धानुलेपन वि. अत्र नपुं. 2’1 / दिव्यानां गन्धानाम् अनुलेपनं यस्मिन् तत् दिव्यगन्धानुलेपनम् / 

    1. दिव्यगन्धानुलेपनम् - anointed with celestial perfumes

  15. सर्वाश्चर्यमयम् - सर्वाश्चर्यमय वि. अत्र नपुं. 2’1 / सर्वैः आश्चर्यैः युक्तम् इति सर्वाश्चर्यमयम् / full of all wonders

  16. अनन्तम् - अनन्त वि. अत्र नपुं. 2’1 / अनन्त a. [नास्ति अन्तो यस्य] Endless, infinite, eternal, boundless, inexhaustible

  17. विश्वतोमुखम् - विश्वतोमुख वि. अत्र नपुं. 2’1 / विश्वतस् ind. On all sides, all round, everywhere; -Comp. -मुख a. having a face on every side; एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् Bg. 9.15.

  18. देवम् - देव deva a. (-वी f.) [दिव्-अच्] 1 Divine, celestial; Bg.11. 11; Ms.12.117. -2 Shining; यज्ञस्य देवमृत्विजम् Rv.1.1.1. -3 Fit to be worshipped or honoured.

  19. रूपम् - नपुं. Form, countenance 2’1 

  20. दर्शयामास - दृश्-धातोः णिचः लिटि प्र.पु. एक. / -Caus. (दर्शयति-ते) 1 To cause any one (acc., dat. or gen.) to see anything (acc.), to show, point out; -2 To prove, demonstrate; वीर्यं मा न ददर्शस्त्वम् Bk.15.12. -3 To exhibit, display, make visible; तदेव मे दर्शय देव रूपम् Bg.11.45. -4 To produce (as in a court of justice); Ms.8.158. -5 To adduce (as evidence); अत्र श्रुतिं दर्शयति. -6 (Ā.) To show oneself, appear, show oneself or anything belonging to oneself

अन्वयार्थाः Overall Meaning   

सञ्जय: उवाच said 

राजन् - Oh King, 

तत: एवम् उक्त्वा then on saying so, 

महायोगेश्वर: हरिः हरिः the Great master of योग: 

पार्थाय दर्शयामास showed to पार्थ 

परमम् ऐश्वरम् रूपम् his Supreme divine form 

अनेकवक्त्रनयनम् with many faces and eyes, 

अनेकाद्भुतदर्शनम् exhibiting many unseen sights, 

अनेकदिव्याभरणम् wearing many celestial ornaments 

दिव्यानेकोद्यतायुधम् poised with many readied armaments 

दिव्यमाल्याम्बरधरम् clothed in an attire bedecked with garland

दिव्यगन्धानुलेपनम् anointed with celestial perfumes 

सर्वाश्चर्यमयम् full of all wonders 

अनन्तम् infinite 

विश्वतोमुखम् - facing the universe 

देवम् - Godly, divine, 

छन्दोविश्लेषणम् 

एवमुक्त्वा ततो राजन् (८ अक्षराणि) “ततो रा” एतेषां मात्राः १-२-२ 

महायोगेश्वरो हरिः (८ अक्षराणि) “श्वरो ह” एतेषां मात्राः १-२-१ 

दर्शयामास पार्थाय (८ अक्षराणि) “स पार्था” एतेषां मात्राः  १-२-२ 

परमं रूपमैश्वरम् (८ अक्षराणि) “पमैश्व” एतेषां मात्राः १-२-१ 

अस्मिन् (११-९) श्लोके अनुष्टुभ्-छन्दः 

अनेकवक्त्रनयनम् (८ अक्षराणि) “क्त्रनय” एतेषां मात्राः १-१-१ 

अनेकाद्भुतदर्शनम् (८ अक्षराणि) “तदर्श” एतेषां मात्राः १-२-१ 

अनेकदिव्याभरणम् (८ अक्षराणि) “व्याभर” एतेषां मात्राः  २-१-१ 

दिव्यानेकोद्यतायुधम् (८ अक्षराणि) “द्यतायु” एतेषां मात्राः १-२-१ 

प्रथमतृतीयपादयोः अपवादः अन्यथा अस्मिन् (११-१०) श्लोके अनुष्टुभ्-छन्दः 

दिव्यमाल्याम्बरधरम् (८ अक्षराणि) “म्बरध” एतेषां मात्राः १-१-१ 

दिव्यगन्धानुलेपनम् (८ अक्षराणि) “नुलेप” एतेषां मात्राः १-२-१ 

सर्वाश्चर्यमयं देवम् (८ अक्षराणि) “मयं दे” एतेषां मात्राः  १-२-२ 

अनन्तं विश्वतोमुखम् (८ अक्षराणि) “श्वतोमु” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (११-११) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Basically, all the गीता is what सञ्जय: is narrating to धृतराष्ट्रः. As such सञ्जय: had the boon to be seeing all the happenings on the battlefield. He also could see what श्रीकृष्णभगवान् was showing to अर्जुनः. The six श्लोकाः from 9 to 14 are सञ्जय: narrating to धृतराष्ट्रः, the विश्वरूपदर्शनम् which he too was witnessing. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-१२ दिवि सूर्यसहस्रस्य 

================ 

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।

पदच्छेदैः - दिवि सूर्यसहस्रस्य भवेत् युगपद् उत्थिता ।

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११-१२॥

पदच्छेदैः - यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥११-१२॥    

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

भाः


दिवि सूर्यसहस्रस्य 

युगपद् उत्थिता 

यदि  


भवेत् 

1b 

सा 


तस्य महात्मनः भासः 

सदृशी 



स्यात् 

Since भवेत् in (1a) is अकर्मक the phrase युगपद् उत्थिता merits to be taken as विधेयम्. 

The conjunction यदि in (1a) has an implicit complimentary conjunction तर्हि. But it may not be explicit, often kept implicit.

अन्वयशः शब्दाभ्यासा:  

यदि दिवि सूर्यसहस्रस्य भाः युगपद् उत्थिता भवेत् 

  1. यदि - if अव्ययम् / 

  2. दिवि - दिव् स्त्री. 7’1 / दिव् f. [दीव्यन्त्यत्र दिव्-बा˚ आधारे डिवि Tv.] (Nom. sing. द्यौः) 1 The heaven; दिवं मरुत्वानिव भोक्ष्यते भुवम् R.3. 4,12; Me.30. -2 The sky; दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् Rām.2.1.43

  3. सूर्यसहस्रस्य - सूर्यसहस्र नपुं. 6’1 / सूर्याणां सहस्रम् सूर्यसहस्रम् a thousand suns

  4. भाः - भास् स्त्री. 1’1 / भास् f. [भास्-भावे-क्विप्] Light, lustre, brightness; यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः Bg.11.12

  5. युगपत्(द्) - - अव्ययम् / युगपद् ind. Simultaneously, all at once, all together, at the same time; सहस्रमक्ष्णां युगपत् पपात Ku.3.1; oft. in comp; तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् Ś.4.2.

  6. उत्थिता - (उत्+स्था)-धातोः क्त-वि. उत्थित / उत्था 1 P. [उत्-स्था] 1 To get up, stand, rise, raise oneself; उत्तिष्ठेत्प्रथमं चास्य Ms.2.194; R.9.59; Śi.9.39. -2 To get up from, leave, give up or cease from; अनाशनादुत्तिष्ठति Pt.4. -3 To rise, come up (as the sun &c.). -4 To rebound (as a ball); कराभिघातोत्थितकन्दुकेयम् R.16.83, -5 To come forth, arise, spring or originate from, accrue from; ग्रामाच्छतमुत्तिष्ठति Mbh; यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् Ś.2.14; अन्यदमृतादुत्थितम् K.136; उदतिष्ठन् प्रशंसावाचः Dk.49 shouts of applause burst forth (were heard); असंशयं सागरभागुदस्थात् N.22.44. -6 To rise, increase in strength or power, grow, (as an enemy, disease &c.); (Ātm.) उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता Śi.2.10 (= Pt.1.234.) -7 To become animated, rise (from the dead) मृतोत्थिता; Ku.7.4. -8 To be active or brave, rise up

  7. भवेत् - भू-धातोः विधिलिङ्-लकारे प्र.पु. एक. / भू सत्तायाम् भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  (to exist, to become, to be, to happen) 

सा तस्य महात्मनः भासः सदृशी स्यात् 

  1. सा - तत् सर्व. अत्र स्त्री. 1’1 / 

  2. तस्य - तत् सर्व. अत्र पुं. 6’1 / 

  3. महात्मनः - महात्मन् वि. अत्र पुं. 6’1 / महान् आत्मा इति महात्मा (कर्मधारयः) 

  4. भासः - भास् स्त्री. 6’1 / भास् f. [भास्-भावे-क्विप्] Light, lustre, brightness; यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः Bg.11.12

  5. सदृशी - सदृश् similar वि. अत्र स्त्री. 1’1 / 

  6. स्यात् - अस्-धातोः विधिलिङ्-लकारे प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning   

यदि दिवि सूर्यसहस्रस्य भाः युगपद् उत्थिता भवेत् if, in the sky, there would be a thousand suns shining together

सा तस्य महात्मनः भासः सदृशी स्यात् that luster would be similar to the luster of that महात्मा The Supreme.  

छन्दोविश्लेषणम् 

दिवि सूर्यसहस्रस्य (८ अक्षराणि) “सहस्र(स्य)” एतेषां मात्राः १-२-२ 

भवेद्युगपदुत्थिता (८ अक्षराणि) “पदुत्थि” एतेषां मात्राः १-२-१ 

यदि भाः सदृशी सा स्यात् (८ अक्षराणि) “दृशी सा” एतेषां मात्राः  १-२-२ 

भासस्तस्य महात्मनः (८ अक्षराणि) “महात्म” एतेषां मात्राः १-२-१ 

अस्मिन् (११-१२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Among स्-कारान्त words, one studies चन्द्रमस् (पुं.) मनस् (नपुं.), but hardly ever भास् (स्त्री.). Likewise one studies mostly आकारान्त-स्त्री. माला, रमा. But there is आकारान्त-पुं. सोमपा in (९-२०). One does not study व्-कारान्त word such as दिव्. गीता does prompt such ‘not-so-common’ learning of Sanskrit. 

(२) Mr. Oppenheimer the father of the atom bomb had studied गीता and is said to have likened the vision of the explosion of the atom bomb, to be similar to the splendour of 1000 suns shining together, as mentioned in this श्लोकः. 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-१३ तत्रैकस्थं जगत्कृत्स्नम्  

================ 

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।

पदच्छेदैः - तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११-१३॥

पदच्छेदैः - अपश्यत् देवदेवस्य शरीरे पाण्डव: तदा ॥११-१३॥    

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

पाण्डव: 

एकस्थम् कृत्स्नम् जगत् 

देवदेवस्य शरीरे 


तदा तत्र 



1b


प्रविभक्तम् 



अनेकधा 


अपश्यत् 

The word अनेकधा is adverbial only of प्रविभक्तम्. But अनेकधा प्रविभक्तम् is the phrase adjectival of जगत्. So एकस्थम् कृत्स्नम् जगत् and अनेकधा प्रविभक्तम् जगत् are both distinct कर्मपदीय phrases of अपश्यत्. 

अन्वयशः शब्दाभ्यासा:  

तदा पाण्डव: तत्र देवदेवस्य शरीरे एकस्थम् कृत्स्नम् जगत् अनेकधा प्रविभक्तम् अपश्यत् 

  1. तदा - then अव्ययम् 

  2. पाण्डव: - पाण्डव वि. अत्र पुं. 1’1 / पाण्डोः अयमिति पाण्डवः 

  3. तत्र - there अव्ययम् 

  4. देवदेवस्य - देवदेव पुं. 6’1 / देवानां देवः इति देवदेवः (षष्ठी-तत्पुरुषः) / God of Gods

  5. शरीरे - शरीर body नपुं. 7’1 

  6. एकस्थम् - एकस्थ at one place वि. अत्र नपुं. 2’1 / एकस्मिन् स्थितम् इति एकस्थम् 

  7. कृत्स्नम् - कृत्स्न whole, entire वि. अत्र नपुं. 2’1 / 

  8. जगत् - नपुं. 2’1 / जगत् a. (-ती f.) 1 Moving, movable; सूर्य आत्मा जगत- स्तस्थुषश्च Rv.1.115.1; इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् Mb. -m. Wind, air. -n. The world, the universe; जगतः पितरौ वन्दे पार्वतीपरमेश्वरो R.1.1

  9. अनेकधा - अव्ययम् / अनेकधा ind. In various ways, variously; जगत्कृत्स्नं प्रविभक्तमनेकधा Bg.11.13

  10. प्रविभक्तम् - प्रविभज्-धातोः क्त-वि. प्रविभक्त segregated / अत्र नपुं. 2’1 / 

  11. अपश्यत् - दृश्-धातोः लङ्-लकारे प्र.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

तदा पाण्डव: तत्र देवदेवस्य शरीरे एकस्थम् कृत्स्नम् जगत् अनेकधा प्रविभक्तम् अपश्यत्  - There (in that form) Arjuna beheld the whole universe, with its manifold divisions gathered together in one single spot within the body of the God of gods. (This is English translation by स्वामी आदिदेवानन्द as quoted at www.gitasupersite.iitk.ac.in/ 

छन्दोविश्लेषणम् 

तत्रैकस्थं जगत्कृत्स्नं (८ अक्षराणि) “जगत्कृ(त्स्नं)” एतेषां मात्राः १-२-२ 

प्रविभक्तमनेकधा (८ अक्षराणि) “मनेक” एतेषां मात्राः १-२-१ 

अपश्यद्देवदेवस्य (८ अक्षराणि) “वदेव(स्य)” एतेषां मात्राः  १-२-२ 

शरीरे पाण्डवस्तदा (८ अक्षराणि) “ण्डवस्त” एतेषां मात्राः १-२-१ 

अस्मिन् (११-१३) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Just deliberating on English translation by स्वामी आदिदेवानन्द - “..manifold divisions gathered together in one single spot..” ?

(२) I get to recall that when studying “reflection of light”, there is that theory of number of images, that can be seen in two mirrors placed at an angle between them. On the internet I get the following ⇒ 

Question 

An object is placed (1) asymmetrically (2) symmetrically, between two plane mirrors inclined at an angle of 50°. Find the number of images formed

Solution

Asymmetrical

When two plane mirrors are kept at an angle θ with each other, number of images that can be formed is given by,

n = (360/θ) – 1

When θ = 50 Deg,

n = 360/50 – 1

=> n = 7.2 – 1 = 6.2

Thus, the number of images formed is 6.
symmetrical
N=360/50
=7.2
N=7

This is the theory of two plane mirrors. The theory extends to kaleidoscopes, a contrivance of multiple mirrors. 

Mandala Art is fairly similar. 

But what temple artists have done over centuries is simply amazing ! See this image (Ref. - https://www.bridgemanimages.com/en/noartistknown/domed-ceiling-thanjavur-maratha-palace-tamil-nadu-india-16th-century/photograph/asset/5652614 )  

If that is what is humanly possible, one has to keep wondering what grandiose vision, what विश्वरूपदर्शनम् श्रीकृष्णभगवान् showed to अर्जुनः ! 

You keep turning the kaleidoscope ! Infinite variations ! Usually I have known kaleidoscopes with mirrors in an equilateral triangular prism. Think of a polygonal prism that too with not images, but live objects, constantly changing and moving ! That becomes mind-boggling, right ? 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-१४ ततः स विस्मयाविष्टो  

================ 

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।

पदच्छेदैः - ततः स: विस्मय-आविष्ट: हृष्टरोमा धनञ्जयः ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११-१४॥

पदच्छेदैः - प्रणम्य शिरसा देवम् कृत-अञ्जलि: अभाषत ॥११-१४॥ 

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

स: धनञ्जयः 




ततः 



1b

विस्मयाविष्ट: 







1c

हृष्टरोमा 







1d


देवम् 

शिरसा 



प्रणम्य 


1e

कृताञ्जलि: 







1f







अभाषत 

The words विस्मयाविष्ट: in (1b), हृष्टरोमा in (1c), प्रणम्य in (1d), कृताञ्जलि: in (1e) contain कृदन्ताः - आविष्ट, हृष्ट, प्रणम्य, कृत, which connote distinct separate actions inherent to the धातवः. Hence I thought it good to identify them in separate वाक्यांशाः.

अन्वयशः शब्दाभ्यासा:  

ततः स: विस्मयाविष्ट: हृष्टरोमा धनञ्जयः देवम् शिरसा प्रणम्य कृताञ्जलि: अभाषत 

  1. ततः - then अव्ययम् 

  2. स: - तत् सर्व. अत्र पुं. 1’1 

  3. विस्मयाविष्ट: - विस्मयाविष्ट वि. अत्र पुं. 1’1 / विस्मयेन आविष्टः इति विस्मयाविष्ट: (तृतीया-तत्पुरुषः) 

    1. विस्मयेन - विस्मय पुं. 3’1 / विस्मयः 1 Wonder, surprise, astonishment, amazement; पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् R.10.50. -2 Astonishment or wonder, being the feeling which produces the adbhuta sentiment; S. D. thus defines it :- विविधेषु पदार्थेषु लोकसीमातिवर्तिषु । विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥ 207.

    2. आविष्टः - आविश्-धातोः क्त-वि. आविष्ट / आविश् 6 U. 1 To enter; गौरीगुरोर्गह्वरमाविवेश R.2. 26,3.28. -2 To take possession of, possess, affect; मूढमाविशन्ति न पण्डितम् H.1.3; so भयम्, मोहः, क्रोधः &c. -3 To go towards, approach. -4 To go or attain to a particular state; सुखम्, मन्युम् &c.

    3. विस्मयाविष्ट: - a. astonished, struck with wonder.

  4. हृष्टरोमा - हृष्टरोमन् वि. अत्र पुं. 1’1 / हृष्टाणि रोमाणि यस्य सः हृष्टरोमा (बहुव्रीहिः) / 

    1. हृष्टाणि - हृष्-धातोः क्त-वि. हृष्ट / हृष् 1, 4 P. (हर्षति, हृष्यति, हृष्ट or हृषित) 1 To be delighted or rejoiced, be pleased or glad, to exult, rejoice; अद्विदीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि Bv.2.54; Mv.7.13. -2 To bristle or stand erect, stand on end (as the hair of the body)

    2. रोमाणि - रोमन् n. [रु-मनिन् Uṇ.4.150] 1 The hair on the body of men and animals; especially, short hair, bristles or down; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms. 4.144

    3. हृष्टरोमा  - having hair on the body excited. 

  5. धनञ्जयः - धनञ्जय वि. अत्र पुं. 1’1 / धने जयः यस्य सः धनञ्जयः (बहुव्रीहिः) / one, who is (always) victorious in acquiring धनम् i.e. anything and everything positive.

  6. देवम् - देव God वि. अत्र पुं. 2’1 / 

  7. शिरसा - शिरस् head नपुं. 3’1 

  8. प्रणम्य - प्रणम्-धातोः ल्यबन्तम् / प्रणम् 1 P. To bow down, salute, make a low obeisance to, be humble (with acc. or dative); न प्रणमन्ति देवताभ्यः K.108; तां भक्तिप्रवणेन चेतसा प्रणनाम K. 228; Ku.7.27; तस्मात् प्रणम्य प्रणिधाय कायम् Bg.11.44; R.2.21. (साष्टाङ्गं प्रणम् 'to fall down on the eight limbs'; see अष्टाङ्ग; दण्डवत् प्रणम् 'to bow by throwing oneself down on the ground quite prostrate and flat like a stick placed horizontally, touching the ground at all points; cf. दण्डप्रणाम.)

  9. कृताञ्जलि: - कृताञ्जलि वि. अत्र पुं. 1’1 / कृत: अञ्जलिः येन सः कृताञ्जलि: (बहुव्रीहिः) /  

    1. अञ्जलिः - अञ्जलिः m. [अञ्ज्-अलि Uṇ.4.2.] 1 A cavity formed by folding and joining the open hands together, the hollow of the hands; hence, a cavity. full of anything (changed to अञ्जल or ˚लि after द्वि and त्रि in द्विगु comp., P.V.4.102); न वार्यञ्जलिना पिवेत् Ms.4.63; सुपूरो मूषिकाञ्जलिः Pt.1.25; अरण्यबीजाञ्जलिदानलालिताः Ku.5.15; प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् Ve.1.1. a cavityful of flowers; so जलस्याञ्जलयो दश Y.3.105.10 cavityfuls or libations of water; श्रवणाञ्जलिपुटपेयम् Ve.1.4. to be drunk by the cavity of the ear; अञ्जलिं रच्, बन्ध्, कृ or आधा fold the hands together and raise them to the head in supplication or salutation; बद्धः, कातर्यादरविन्द- कुङ्मलनिभो मुग्धः प्रणामाञ्जलिः U.3.37. -2 Hence a mark of respect or salutation

  10. अभाषत - भाष्-धातोः लङ्-लकारे प्र.पु. एक. / भाष् भाषँ व्यक्तायां वाचि (to articulate, to explain, to elocute) भ्वादिः, ०१.०६९६ आत्मनेपदी, सकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning   

ततः स: विस्मयाविष्ट: हृष्टरोमा धनञ्जयः देवम् शिरसा प्रणम्य कृताञ्जलि: अभाषत - Then धनञ्जयः overcome with amazement, (hence) with hair on his body excited, bowed his head and said with folded hands  — 

छन्दोविश्लेषणम् 

ततः स विस्मयाविष्टो (८ अक्षराणि) “स्मयावि(ष्टो)” एतेषां मात्राः १-२-२ 

हृष्टरोमा धनञ्जयः (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१ 

प्रणम्य शिरसा देवं (८ अक्षराणि) “रसा दे” एतेषां मात्राः  १-२-२ 

कृताञ्जलिरभाषत (८ अक्षराणि) “रभाष” एतेषां मात्राः १-२-१ 

अस्मिन् (११-१४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The phrase प्रणम्य शिरसा देवम् brings to mind the very popular स्तोत्रम् - नारदपुराणे संकष्टनाशनं महागणपतिस्तोत्रम् which children in Brahmin families get to learn. This स्तोत्रम् begins exactly with these words प्रणम्य शिरसा देवम्. 

(२) In the next 20 श्लोकाः there is narration by Arjuna what he got to see. In a way, the next 20 श्लोकाः make a स्तोत्रम् sung by विस्मयाविष्ट: हृष्टरोमा धनञ्जयः देवम् शिरसा प्रणम्य कृताञ्जलि:, by धनञ्जयः overcome with amazement, (hence) with hair on his body excited, his head bowed and with folded hands.    

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-१५ पश्यामि देवांस्तव देव देहे  

================ 

अर्जुन उवाच । 

पदच्छेदैः - अर्जुन: उवाच ।

पश्यामि देवांस्तव देव देहे

पदच्छेदैः - पश्यामि देवान् तव देव देहे

सर्वांस्तथा भूतविशेषसङ्घान् ।

पदच्छेदैः - सर्वान् तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थ-मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११-१५॥

पदच्छेदैः - ब्रह्माणम् ईशम् कमल-आसनस्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥११-१५॥ 

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः


अर्जुन: 






उवाच 




देव 







सर्वान् देवान् *तथा भूतविशेषसङ्घान् ईशम् कमलासनस्थम् ब्रह्माणम् ऋषीन् *च सर्वान् दिव्यान् उरगान् *च 

तव देहे 




पश्यामि 

The अव्ययानि *तथा, *च are associated with the कर्मपदीय-phrases and hence are placed as shown, though with the *-mark.

अन्वयशः शब्दाभ्यासा:  

अर्जुन: उवाच 

  1. अर्जुन: - पुं. 1’1 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

देव तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् ईशम् कमलासनस्थम् ब्रह्माणम् ऋषीन् च सर्वान् दिव्यान् उरगान् च पश्यामि 

  1. देव - वि. अत्र पुं. सम्बोधनमेक. 

  2. तव - युष्मद् सर्व. 6’1 

  3. देहे - देह पुं. 7’1 / 

  4. सर्वान् - सर्व सर्व. अत्र पुं. 2’3 / 

  5. देवान् - वि. अत्र पुं. 2’3 / 

  6. तथा - as also अव्ययम् 

  7. भूतविशेषसङ्घान् - भूतविशेषसङ्घ पुं. 2’3 / भूतेषु विशेषाः भूतविशेषाः (सप्तमी-तत्पुरुषः) / भूतविशेषानां सङ्घा: भूतविशेषसङ्घा: (षष्ठी-तत्पुरुषः) 

  8. ईशम् - ईश वि. अत्र पुं. 2’1 / 

  9. कमलासनस्थम् - कमलासनस्थ वि. अत्र पुं. 2’1 / कमलम् एव आसनम् कमलासनम् (कर्मधारयः) / कमलासने स्थितः कमलासनस्थः (उपपद-तत्पुरुषः) 

  10. ब्रह्माणम् - ब्रह्मन् पुं. 2’1 / 

  11. ऋषीन् - ऋषि sage पुं. 2’3 / Actually पुं. 2’3 of ऋषि is ऋषीः / ऋषीन् is आर्षरूपम् / 

  12. च - अव्ययम् 

  13. दिव्यान् - दिव्य वि. अत्र पुं. 2’3 / 

  14. उरगान् - उरग वि. अत्र पुं. 2’3 / उरसा गच्छतीति उरगः / 

    1. उरसा - उरस् 3’1 / उरस् a. Best, excellent. n. (उरः) The breast, bosom; व्यूढोरस्को वृषस्कन्धः R.1.13; Ku.6.51; उरसि कृ to clasp to the bosom. 

  15. पश्यामि - दृश्-धातोः लटि उ.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

अर्जुन: उवाच Arjuna said 

देव तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् ईशम् कमलासनस्थम् ब्रह्माणम् ऋषीन् च सर्वान् दिव्यान् उरगान् च पश्यामि O God ! In Your body I behold all gods and also hosts of different kinds of beings, the Lord Brahma seated on the lotus-seat; and all the seers and all the glowing serpents. 

(English Translation By Dr. S. Sankaranarayan from www.gitasupersite.iitk.ac.in/

छन्दोविश्लेषणम् 

पश्यामि देवांस्तव देव देहे (११ अक्षराणि) 

(2-2-1) (2-2-1)-(1 2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

सर्वांस्तथा भूतविशेषसङ्घान् (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

ब्रह्माणमीशं कमलासनस्थ-(११ अक्षराणि) 

(2-2-1)-(2-2 1)-(1 2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

मृषींश्च सर्वानुरगांश्च दिव्यान् (११ अक्षराणि) 

(1-2-1) (2-2-1)-(1 2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-१५) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) One can see that विश्वरूपदर्शनम् started auspiciously, sighting ब्रह्मा the progenitor of all creation, Gods, sages, celestial serpents, and hordes of other special beings, maybe, the demigods such as यक्षाः, गन्धर्वाः, किन्नराः.  

(२)  It is also to be noted that देव तव देहे the screen was the body of श्रीकृष्णभगवान् only. Rather the ‘monitor’, the keyboard, the mouse, CPU, the memory chips, the camera, sound, the intelligence, the articulation, everything was श्रीकृष्णभगवान् Himself. 

The thought of memory brings to mind बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥ The Blessed Lord said O Arjuna, Many births of Mine have passed, as well as thine. I know them all but thou knowest not, O Parantapa (scorcher of foes). 

Can anyone ever think of matching that memory, which will never go corrupt ? 

॥ शुभमस्तु ॥ 

================


गीताभ्यासे ११-१६ अनेकबाहूदरवक्त्रनेत्रम्  

================ 

अनेकबाहूदरवक्त्रनेत्रं

पदच्छेदैः - अनेक-बाहु-उदर-वक्त्र-नेत्रम् 

पश्यामि त्वां सर्वतोऽनन्तरूपम् ।

पदच्छेदैः - पश्यामि त्वाम् सर्वत: अनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं

पदच्छेदैः - न अन्तम् न मध्यम् न पुन: तव आदिम् 

पश्यामि विश्वेश्वर विश्वरूप ॥११-१६॥

पदच्छेदैः - पश्यामि विश्व-ईश्वर विश्वरूप ॥११-१६॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

(अहम्) 

त्वाम् अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपम् 



सर्वत: 


पश्यामि 




विश्वेश्वर विश्वरूप 





2

(अहम्) 

*न अन्तम् 

तव 


पुन: 


पश्यामि 

3

(अहम्) 

*न मध्यम् 





(पश्यामि)

4

(अहम्) 

*न आदिम् 





(पश्यामि)

The three phrases *न अन्तम्, *न मध्यम्, *न आदिम् suggest that there should be three separate वाक्यांशाः. Otherwise it could have been a single sentence with single न, i.e. पुन: (अहम्) तव अन्तम्, मध्यम्, आदिम् न पश्यामि 

अन्वयशः शब्दाभ्यासा:  

त्वाम् अनेकबाहूदरवक्त्रनेत्रम् सर्वत: अनन्तरूपम् पश्यामि 

  1. त्वाम् - युष्मद् सर्व. 2’1 

  2. अनेकबाहूदरवक्त्रनेत्रम् - अनेकबाहूदरवक्त्रनेत्र वि. अत्र पुं. 2’1 / न एकम् इति अनेकम् / अनेके बाहवः, अनेकानि उदराणि, अनेकानि वक्त्राणि, अनेकानि नेत्राणि यस्य सः अनेकबाहूदरवक्त्रनेत्र: (बहुव्रीहिः) 

    1. वक्त्र - [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face 

  3. सर्वत: - (सर्व सर्व.)+तसिल् 5’1 /  

  4. अनन्तरूपम् - अनन्तरूप वि. अत्र पुं. 2’1 / अनेकानि रूपाणि यस्य सः अनेकरूपः (बहुव्रीहिः) / रूपम् [रूप् क भावे अच् वा Uṇ.3.28] 1 Form, figure, appearance; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143; so सुरूप, कुरूप &c. -2 Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas); चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K; (it is of six kinds :-- शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added). -3 Any visible object or thing. -4 A handsome form or figure, beautiful form, beauty, elegance, grace; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.25; विद्या नाम नरस्य रूपमधिकम् Bh.2.20; रूपं जरा हन्ति &c. -5 Natural state or condition, nature, property, characteristic, essence; circumstances (opp. to 'time' and 'place'); देशं रूपं च कालं च व्यवहारविधौ स्थितः Ms.8.45. -6 Mode, manner. -7 A sign, feature. -8 Kind, sort, species. -9 An image, a reflected image. -10 Similitude, resemblance. -11 Specimen, type, pattern. -12 An inflected form, the form of a noun or a verb derived from inflection (declension or conjugation). -13 The number one, an arithmetical unit. -14 An integer. -15 A drama, play; see रूपक. -16 Acquiring familiarity with any book by learning it by heart or by frequent recitation. -17 Cattle. -18 A sound, a word. -19 A known quantity. -20 A beast. -21 A verse. -22 A name. -23 The white colour. -24 A particular coin (as a rupee); कस्यचिद् गृहे चोरयित्वा रूपाभिग्राहितो बद्धः Dk.2.4. -25 Silver; मसारगल्वर्कसुवर्णरूपैः Mb.7.16.54. (रूप is frequently used at the end of comp. in the sense of 'formed or composed of', 'consisting of', 'in the form of', 'namely'; having the appearance or colour of', तपोरूपं धनम्; धर्मरूपः सखा &c.).

  5. पश्यामि - दृश्-धातोः लटि उ.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

विश्वेश्वर विश्वरूप पुन: तव न अन्तम् न मध्यम् न आदिम् पश्यामि 

  1. विश्वेश्वर - विश्वेश्वर वि. अत्र पुं. सम्बोधनमेक. / विश्वस्य ईश्वरः इति विश्वेश्वरः (षष्ठी-तत्पुरुषः) / 

    1. (शब्दकल्पद्रुमे) विश्वं, क्ली, (विशति स्वकारणमिति । विश प्रवेशने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।) जगत् । इति मेदिनी । In Apte’s dictionary विश्व viśva pron. a. [विश्-व Uṇ.1.151] 1 All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28. -2 Every, every one. -3 All-pervading, omnipresent. -m. pl. N. of a particular group of deities, ten in number and supposed to be sons of विश्वा; their names are:- वसुः सत्यः क्रतुर्दक्षः कालः कामो धृतिः कुरुः । पुरूरवा माद्रवश्च विश्वेदेवाः प्रकीर्तिताः ॥ देवाः साध्यास्तथा विश्वे तथैव च महर्षयः Mb. 3.261.6; Bg.11.22. -श्वम् 1 The universe, the (whole) world; इदं विश्वं पाल्यम् U.3.30; विश्वस्मिन्नधुनान्यः कुलव्रतं पाल- यिष्यति कः Bv.1.13. -2 Dry ginger. -3 N. of Viṣṇu. -श्वः 1 The soul; Bhāg.7.15.54; A. Rām.7.5.49. 50; the intellectual faculty. -2 A citizen (नागर). -श्वा 1 The earth

    2. ईश्वरः - वि. पुं. 1’1 / ईश्वर a. (-रा, -री f.) [ईश्-वरच् P.III.2.175] 1 Powerful, able, capable of (with inf.); वसतिं प्रिय कामिनां प्रिया- स्त्वदृते प्रापयितुं क ईश्वरः Ku.4.11; R.15.7. -2 Rich, wealthy Pt.2.67. -रः 1 A lord, master .. -5 The Supreme God (परमेश्वर); ईश एवाहमत्यर्थं न च मामीशते परे । ददामि च सदैश्वर्यमीश्वरस्तेन कीर्तितः ॥ Skanda P.; cf. also ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः (ब्रह्मसूत्र-शाङ्करभाष्यम्) 

    3. विश्व-ईशः, -ईश्वरः (also विश्वमीश्वरः as one word used in the Mbh. and Kūrmapurāṇa ch.26.) 1 the Supreme Being, lord of the universe.

  2. विश्वरूप - विश्वरूप वि. अत्र पुं. सम्बोधनमेक. / विश्वं रूपम् यस्य सः / विश्वमेव रूपम् यस्य सः / (विश्वे / विश्वस्मिन्) रूपाणि यस्य सः / विश्वानि रूपाणि यस्य सः / 

    1. विश्व - नाम/सर्व./वि. (शब्दकल्पद्रुमे) विश्वं, क्ली, (विशति स्वकारणमिति । विश प्रवेशने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।) जगत् । इति मेदिनी । विश्वः, पुं, गणदेवताविशेषः । इत्यमरः ॥ विश्वः, त्रि, (विश + क्वन् ।) सकलम् । इत्यमरः ॥ 

    2. विश्व-रूप a. omnipresent, existing everywhere; तस्मिन् यशो निहितं विश्वरूपम् Bṛi. Up.2.2.2

  3. पुन: - again अव्ययम् 

  4. तव - युष्मद् सर्व. 6’1 

  5. न - no, not अव्ययम् 

  6. अन्तम् - अन्त limit पुं. 2’1 / 

  7. मध्यम् - मध्य middle वि. पुं./नपुं. 2’1 / 

  8. आदिम् - आदि beginning वि. पुं. 2’1 /

अन्वयार्थाः Overall Meaning   

त्वाम् सर्वत: अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपम् पश्यामि - I see you all around, as having innumerable arms, stomachs, mouths and eyes, that too with innumerable forms, (shapes, sizes, colors). 

विश्वेश्वर विश्वरूप पुन: तव न अन्तम् न मध्यम् न आदिम् पश्यामि - Ye, master of the universe, ye having universe itself as form, I do not see where your form begins; how expansive the middle of your form is; I see that your form is limitless, endless. 

छन्दोविश्लेषणम् 

अनेकबाहूदरवक्त्रनेत्रं (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1 2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

पश्यामि त्वां सर्वतोऽनन्तरूपम् (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्   

नान्तं न मध्यं न पुनस्तवादिं (११ अक्षराणि) 

(2-2-1)-(2-2 1)-(1 2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

पश्यामि विश्वेश्वर विश्वरूप (११ अक्षराणि) 

(2-2-1) (2-2-1)-(1 2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-१६) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The words विश्वेश्वर, विश्वरूप merit inquisitive study, as has been attempted above. All that cannot be summarized in अन्वयार्थाः Overall Meaning. It is important hence to note the शब्दाभ्यास: of every word. 

(२) It is interesting that the word विश्व is a noun, with its meaning as जगत् the world, the universe. This is relevant for विश्वस्य ईश्वरः इति विश्वेश्वरः. But when deciphering the word विश्वरूप there are options one may take cognisance that the word विश्व is also a pronominal adjective सार्वनामिकं विशेषणम्, विश्वम् meaning omnipresent, omnipotent, omniscient. One can decipher विश्वरूप as विश्वं रूपम् यस्य सः / विश्वमेव रूपम् यस्य सः / (विश्वे / विश्वस्मिन्) रूपाणि यस्य सः / विश्वानि रूपाणि यस्य सः. 

One is left wondering whether अर्जुनः had all these shades of meaning in mind, when he addressed श्रीकृष्णभगवान् as विश्वेश्वर, विश्वरूप. Maybe, yes.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-१७ किरीटिनं गदिनं चक्रिणं च  

================ 

किरीटिनं गदिनं चक्रिणं च

पदच्छेदैः - किरीटिनम् गदिनम् चक्रिणम् च

तेजोराशिं सर्वतो दीप्तिमन्तम् ।

पदच्छेदैः - तेजोराशिम् सर्वत: दीप्तिमन्तम् ।

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्

पदच्छेदैः - पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् 

दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥

पदच्छेदैः - दीप्त-अनल-अर्कद्युतिम् अप्रमेयम् ॥ ११-१७॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a


त्वाम् किरीटिनम् गदिनम् चक्रिणम् *च तेजोराशिम् दुर्निरीक्ष्यम् अप्रमेयम् 





पश्यामि 

1b


दीप्तिमन्तम् 



सर्वत: 


1c


दीप्तानलार्कद्युतिम् 



समन्तात् 


In (1b) the अव्ययम् सर्वत: is related with दीप्तिमन्तम्. Likewise in (1c) समन्तात् is related with दीप्तानलार्कद्युतिम्. Hence (1b) and (1c) are marked as separate वाक्यांशाः.

अन्वयशः शब्दाभ्यासा:  

त्वाम् किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वत: दीप्तिमन्तम् दुर्निरीक्ष्यम् समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयम् पश्यामि 

  1. त्वाम् - युष्मद् सर्व. 2’1 

  2. किरीटिनम् - किरीटिन् वि. अत्र पुं. 2’1 / किरीटम् अस्य अस्ति इति किरीटिन् / wearing a crown 

  3. गदिनम् - गदिन् वि. अत्र पुं. 2’1 / गदा अस्य अस्ति इति गदिन् having a mace 

  4. चक्रिणम् - चक्रिण् वि. अत्र पुं. 2’1 / चक्रम् अस्य अस्ति इति चक्रिण् having a wheel, a discus  

  5. च - and अव्ययम् 

  6. तेजोराशिम् - तेजोराशि वि. अत्र पुं. 2’1 / तेजसः राशि: इव यः सः तेजोराशि: (बहुव्रीहिः) / 

    1. तेजसः - तेजस् नपुं. 6’1 / तेजस् n. [तिज्-भावे करुणादै असुन्] 1 Sharpness. -2 The sharp edge (of a knife &c.). -3 The point or top of a flame. -4 Heat, glow. glare. -5 Lustre, light, brilliance, splendour; दिनान्ते निहितं तेजः R.4.1; तेजश्चास्मि विभावसौ Bg.7.9,10. -6 Heat or light considered as the third of the five elements of creation (the other four being पृथिवी, अप्, वायु and आकाश)

    2. राशि: - m., f. [अश्नुते व्याप्नोति, अश्-इञ् धातोरुडागमश्च; cf. Uṇ.4.132] 1 A heap, mass, collection, quantity, multitude

    3. तेजोराशि: one who is like a heap of radiance 

  7. सर्वत: - (सर्व सर्व.)+तसिल् 5’1 / 

  8. दीप्तिमन्तम् - दीप्तिमत् (दीप्ति+मत्) वि. अत्र पुं. 2’1 / दीप्ति f. [दीप्-भावे-क्तिन्] 1 Brightness, splendour, brilliance, lustre. -2 Brilliancy of beauty, extreme loveliness / दीप् दीपीँ दीप्तौ (to shine, to burn, to be illustrious, to glow) दिवादिः, ०४.००४५ आत्मनेपदी, अकर्मकः, सेट्  

  9. दुर्निरीक्ष्यम् - दुर्निरीक्ष्य वि. अत्र पुं. 2’1 / दुर्निरीक्ष (दुः+निः+ईक्ष्)-धातोः ण्यत्-वि. दुर्निरीक्ष्य / 

  10. समन्तात् - समन्त a. [सम्यक् अन्तः, स यत्र वा] 1 Being on every side, universal. -2 Complete, entire. -न्तः Limit, boundary, term. (समन्तः, समन्तम्, समन्ततः, समन्तात् are used adverbially in the sense of 'from every side', 'all around', 'on all sides', 'wholly', 'completely'

  11. दीप्तानलार्कद्युतिम् - दीप्तानलार्कद्युति (दीप्त-अनल-अर्कद्युति) वि. अत्र पुं. 2’1 / दीप्तस्य अनलस्य अर्कस्य इव द्युति: यस्य सः दीप्तानलार्कद्युति: (बहुव्रीहिः) 

    1. दीप्तस्य - दीप्-धातोः क्त-वि. दीप्त / अत्र पुं. 6’1 / दीप् दीपीँ दीप्तौ (to shine, to burn, to be illustrious, to glow) दिवादिः, ०४.००४५ आत्मनेपदी, अकर्मकः, सेट् 

    2. अनलस्य - अनल पुं. 6’1 / अनलः [नास्ति अलः पर्याप्तिर्यस्य, बहुदाह्यदहनेऽपि तृप्तेरभावात् Tv.; cf. नाग्निस्तृप्यति काष्ठानाम्; said by some to be from अन् to breathe]. 1 Fire. -2 Agni or the god of fire

    3. अर्कस्य - अर्क पुं. 6’1 / अर्क a. [अर्च्-घञ्-कुत्वम् Uṇ.3.40.]. Fit to be worshipped (अर्चनीय). -र्कः 1 A ray of light, a flash of lightning (Ved.)

    4. द्युति: - f. [द्युत्-इन्] 1 Splendour, brightness, lustre, beauty / द्युत् द्युतँ दीप्तौ (to glow, to illumine) भ्वादिः, ०१.०८४२ आत्मनेपदी, अकर्मकः, सेट्  

  12. अप्रमेयम् - अप्रमेय वि. अत्र पुं. 2’1 / अप्रमेय a. 1 Immeasurable, unbounded, boundless; ˚महिमा; येषां वेद इवाप्रमेयमहिमा धर्मे वसिष्ठो गुरुः Mv.4.30. -2 That which cannot be properly ascertained, understood &c.; inscrutable, unfathomable (of person or thing) / Note प्रमेय a. 1 Measurable, finite. -2 To be proved, demonstrable. -यम् 1 An object of certain knowledge, a demonstrated conclusion, theorem

  13. पश्यामि - दृश्-धातोः लटि उ.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

त्वाम् किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वत: दीप्तिमन्तम् दुर्निरीक्ष्यम् समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयम् पश्यामि - I see You as wearing a diadem, wielding a mace, and holding a disc; a mass of brilliance glowing all around, difficult to look at from all sides, possessed of the radiance of the blazing fire and sun, and immeasurable. English Translation By Swami Gambirananda Ref. www.gitasupersite.iitk.ac.in/ 

छन्दोविश्लेषणम् 

किरीटिनं गदिनं चक्रिणं च (११ अक्षराणि) 

(1-2-1)-(2 1-1)-(2 2-1) 2-2 मात्राः 

(ज, भ, त, ग, ग)-गणैः ??-वृत्तम्  

तेजोराशिं सर्वतो दीप्तिमन्तम् (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्   

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् (११ अक्षराणि) 

(2-2-2) (2 2-1)-(2-2 1) 2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्  

दीप्तानलार्कद्युतिमप्रमेयम् (११ अक्षराणि) 

(2-2-1) (2-2-1)-(1 2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-१७) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In most translations I get to read अप्रमेयम् translated as immeasurable. I think अप्रमेयम् is what you cannot make a definitive statement about. Rather, अप्रमेय is what श्रुतयः said नेति नेति about. 

(२) All the three words तेजोराशि:, दीप्ति:, दीप्तानलार्कद्युति: refer to the दुर्निरीक्ष्यम् splendour. अर्जुनः saying दुर्निरीक्ष्यम् endorses, what श्रीकृष्णभगवान् had said न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः .. ॥११-८॥

(३) Initially अर्जुनः was able to see many things पश्यामि देवान् तव देव देहे अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपम् … 

Here also, किरीटिनं गदिनं चक्रिणं च .. 

Looks like श्रीकृष्णभगवान् gradually enhanced the brightness, the splendour to the stage that it started becoming more and more दुर्निरीक्ष्यम्. 

॥ शुभमस्तु ॥ 

================ 


गीताभ्यासे ११-१८ त्वमक्षरं परमं वेदितव्यम्   

================ 

त्वमक्षरं परमं वेदितव्यं 

पदच्छेदैः - त्वम् अक्षरम् परमम् वेदितव्यम् 

त्वमस्य विश्वस्य परं निधानम् ।

पदच्छेदैः - त्वम् अस्य विश्वस्य परम् निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता

पदच्छेदैः - त्वम् अव्ययः शाश्वतधर्मगोप्ता

सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥

पदच्छेदैः - सनातन: त्वम् पुरुष: मत: मे ॥ ११-१८॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

त्वम् 



वेदितव्यम् परमम् अक्षरम् 



(असि) 

2

त्वम् 


अस्य विश्वस्य 

परम् निधानम् 



(असि) 

3

त्वम् 



अव्ययः शाश्वतधर्मगोप्ता 



(असि) 

4a

त्वम् 


मे 



मत: 


4b



सनातन: पुरुष: 



(असि) 

In (4a) the words मे and मत: make a phrase, hence the वाक्यांशः (4a). 

अन्वयशः शब्दाभ्यासा:  

त्वम् वेदितव्यम् परमम् अक्षरम् (असि) 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. वेदितव्यम् - विद्-धातोः तव्यत्-वि. वेदितव्य / अत्र नपुं. 1’1 / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः ०२.००५९ परस्मैपदी, सकर्मकः, सेट्   

  3. परमम् - परम superiormost वि. अत्र नपुं. 1’1 / 

  4. अक्षरम् - अक्षर वि. अत्र नपुं. 1’1 / अक्षर a. [न क्षरतीति; क्षर् चलने अच्-न. त.] 1 Imperishable, indestructible, undecaying, epithet of the Supreme as well as the Individual soul; यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् Ku.3.50; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते Bg.15.16. यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18; the unconcerned (Spirit); अक्षरं ब्रह्म परमभ् Bg.8.3. -2 Fixed, firm, unalterable. -रः 1 Śiva. -2 Viṣṇu. -3 A sword. -रा Sound, word, speech (Ved.). -रम् [अश्-सरः Uṇ.3.70, अशेः सरः; अश्नुते व्याप्नोति वेदादिशास्त्राणि.] 1 (a) A letter of the alphabet; अक्षराणामकारोऽस्मि Bg.10.33; मुद्राक्षराणि, मधुर˚, त्र्यक्षर &c. (b) a syllable; एकाक्षरं परं ब्रह्म Ms.2.83 the monosyllable; गिरामस्म्येकमक्षरम् Bg.10.25, (sacred syllable). Hence (c) a word or words, speech collectively; प्रतिषेधाक्षरविक्लवाभिरामम् Ś.3.24; अक्षंर वर्णनिर्माणं वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा सरोऽक्षरम् ॥ -2 A document (letter &c.), sacred writing; writing in general (in pl.); तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च Pt.3.93; तत्रभवत्या अक्षराणि विसृष्टानि स्युः V.2. -3 The highest deity or Godhead, the indestructible spirit, Brahman (परमब्रह्मन्, मूलकारणम्); अक्षरं ब्रह्म परमम् Bg.8.3; कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 3.15; -4 Religious austerity, penance. -5 Sacrifice. -6 Water. ततः क्षरति अक्षरम् Rv.1.164.42. -7 The sky. -8 Final beatitude, emancipation from further transmigration. -9 Continuance, permanence. -10 Right, justice (Ved. in these two senses). 

  5. (असि) - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

त्वम् अस्य विश्वस्य परम् निधानम् (असि) 

  1. अस्य - इदम् सर्व. अत्र नपुं. 6’1 

  2. विश्वस्य - विश्व नपुं. 6’1 / 

  3. परम् - पर वि. अत्र नपुं. 1’1 

  4. निधानम् - निधान A place of cessation or rest नपुं. 1’1 / 

त्वम् अव्ययः शाश्वतधर्मगोप्ता (असि) 

  1. अव्ययः - अव्यय वि. अत्र पुं. 1’1 / अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17, 4.1,6,13; 7.24-25; 15.5,17. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति तेऽव्ययाम् Bg.2.24. -2 Unexpended, unwasted. -3 Economical. -4 Giving imperishable fruit. -यम् 1 (In the Vedānta) A member or corporeal part of an organized body. -2 Brahmā.

  2. शाश्वतधर्मगोप्ता - शाश्वतधर्मगोप्तृ वि. अत्र पुं. 1’1 / शाश्वतस्य धर्मस्य गोप्ता इति शाश्वतधर्मगोप्ता 

    1. शाश्वतस्य - शाश्वत permanent, eternal वि. अत्र पुं. 6’1 

    2. धर्मस्य - धर्म righteous conduct पुं. 6’1 / 

    3. गोप्ता - गुप्-धातोः तृच्-वि. गोप्तृ protector अत्र पुं. 1’1 / गुप् गुपूँ रक्षणे (to protect, to hide, to conceal) भ्वादिः, ०१.०४६१ परस्मैपदी, सकर्मकः, वेट्  

त्वम् मे मत: सनातन: पुरुष: (असि) 

  1. मे - अस्मद् सर्व. अत्र 6’1 

  2. मत: - मन्-धातोः क्त-वि. मत regarded / मन् मनँ ज्ञाने (to believe, to know, to understand, to consider, to think) दिवादिः, ०४.००७३ आत्मनेपदी, सकर्मकः, अनिट्   / मन् मनुँ अवबोधने (to understand, to regard, to think, to believe, to assume) तनादिः, ०८.०००९ आत्मनेपदी, सकर्मकः, सेट्  

  3. सनातन: - सनातन ancient and eternal वि. अत्र पुं. 1’1 / 

  4. पुरुष: - पुरुष पुं. 1’1 / पुरुषः [पुरि देहे शेते शी-ड पृषो˚ Tv.; पुर्-अग्रगमने कुषन् Uṇ.4.74] 1 A male being, man; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27; -2 Men, mankind. -3 A member or representative of a generation. -4 An officer, functionary, agent, attendant, servant. -5 The height or measure of a man (considered as a measure of length); द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा-षी परिखा Sk. -6 The soul; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Bg.15.16 &c. -7 The Supreme Being, God (soul of the universe); 

अन्वयार्थाः Overall Meaning   

त्वम् वेदितव्यम् परमम् अक्षरम् (असि) - you are the supreme, unscratchable, immutable, that is to be well understood 

त्वम् अस्य विश्वस्य परम् निधानम् (असि) - you are the excellent resting, confiding, pacifying abode for all the universe

त्वम् अव्ययः शाश्वतधर्मगोप्ता (असि) - you are immutable and protector of the eternally valid righteousness 

त्वम् मे मत: सनातन: पुरुष: (असि) - I regard that you are the ancient and ever-existent being 

छन्दोविश्लेषणम् 

त्वमक्षरं परमं वेदितव्यं (११ अक्षराणि) 

(1-2-1)-(2 1-1)-(2 2-1) 2-2 मात्राः 

(ज, भ, त, ग, ग)-गणैः ??-वृत्तम्  

त्वमस्य विश्वस्य परं निधानम् (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

त्वमव्ययः शाश्वतधर्मगोप्ता (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

सनातनस्त्वं पुरुषो मतो मे (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-१८) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There are two words in this श्लोक: अक्षरम् and अव्ययः. In grammar अक्षर and अव्यय both are adjectival. In the meanings in Apte’s dictionary for both the words, there are common words such as imperishable, indestructible, undecaying, immutable. 

I think the difference is that the word अक्षरम् has some philosophical overtones.

The phrase त्वम् परमम् अक्षरम् in this श्लोक: connects to अक्षरं ब्रह्म परमं (८-३) which also connects further to ओमित्येकाक्षरं ब्रह्म (८-१३). All in all, the logical deduction by transitive property becomes त्वम् ब्रह्म. This is very much endorsed in ब्रह्मणो हि प्रतिष्ठाहम् (१४-२७). Connecting the dots !!

॥ शुभमस्तु ॥ 

================ 


गीताभ्यासे ११-१९ अनादिमध्यान्तमनन्तवीर्यम्   

================ 

अनादिमध्यान्तमनन्तवीर्यम्

पदच्छेदैः - अन्-आदिमध्य-अन्तम् अनन्तवीर्यम्

अनन्तबाहुं शशिसूर्यनेत्रम् ।

पदच्छेदैः - अनन्तबाहुम् शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रं

पदच्छेदैः - पश्यामि त्वाम् दीप्तहुत-अशवक्त्रम् 

स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥

पदच्छेदैः - स्वतेजसा विश्वम् इदम् तपन्तम् ॥ ११-१९॥ 

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

(अहम्)

त्वाम् अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुम् शशिसूर्यनेत्रम् दीप्तहुताशवक्त्रम् 






पश्यामि 

1b

इदम् विश्वम् 

स्वतेजसा 



तपन्तम् 

In (1b) तपन्तम् has its own object-phrase इदम् विश्वम् and the adverbial स्वतेजसा. 

The phrase in (1b) स्वतेजसा इदम् विश्वम् तपन्तम् is object of पश्यामि, rather adjective of त्वाम् in (1a). 

अन्वयशः शब्दाभ्यासा:  

(अहम्) त्वाम् अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुम् शशिसूर्यनेत्रम् दीप्तहुताशवक्त्रम् 

  1. (अहम्) - अस्मद् सर्व. 1’1 

  2. त्वाम् - युष्मद् सर्व. 2’1 

  3. अनादिमध्यान्तम् - अनादिमध्यान्त वि. अत्र पुं. 2’1 / न आदिः (न) मध्यः (न) अन्तः यस्य सः अनादिमध्यान्त: / 

  4. अनन्तवीर्यम् - अनन्तवीर्य वि. अत्र पुं. 2’1 / न अन्तः वीर्यस्य यस्य सः अनन्तवीर्य: / 

    1. वीर्यम् - valour / वीरस्य इदम् इति वीर्यम् /  वीर्यम् [वीर्-यत्, वीरस्य भावो यत् वा] 1 Heroism, prowess, valour; वीर्यावदानेषु कृतावमर्षः Ki.3.43; R.2.4, 3.62;11.72; Ve.3.3. -2 Vigour, strength. -3 Virility; वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार Bhāg.5.4.2. -4 Energy, firmness, courage. -5 Power, potency

  5. अनन्तबाहुम् - अनन्तबाहु वि. अत्र पुं. 2’1 / न अन्तः बाहूनाम् यस्य सः अनन्तबाहु: 

  6. शशिसूर्यनेत्रम् - शशिसूर्यनेत्र वि. अत्र पुं. 2’1 / शशी च सूर्यः च नेत्रे यस्य सः शशिसूर्यनेत्र: 

    1. शशी - शशिन् वि. अत्र पुं. 1’1 / शशः अस्य अस्ति इति शशिन् 

  7. दीप्तहुताशवक्त्रम् - दीप्तहुताशवक्त्र वि. अत्र पुं. 2’1 / हुतम् अश्नुते यः सः हुताशः यज्ञाग्निः / दीप्तः हुताशः एव वक्त्रं यस्य सः दीप्तहुताशवक्त्र: / 

    1. हुतम् - हु-धातोः क्त-वि. हुत / अत्र नपुं. 2’1 / हुत p. p. [हु-क्त] 1 Offered as an oblation to fire, burnt as a sacrificial offering; हुतं च दत्तं च तथैव तिष्ठति Karṇabhāra 1.22. -2 One to whom an oblation is offered; Ś.4; R.2.71. -तः N. of Śiva. -तम् 1 An oblation, offering. -2 An Oblation to fire; -अशः 1 fire. -अशनः 1 fire

    2. अश्नुते - अश्-धातोः लटि प्र.पु. एक. / अश् I. 5 A. [अश्नुते, आनशे, आशिष्ट-आष्ट, अशिता-अष्टा, अशिष्यते-अक्ष्यते, अशितुम्-अष्टुम्, अशित-अष्ट] 1 To pervade, fill completely, penetrate; खं प्रावृषेण्यैरिव चानशेऽब्दैः Bk.2.30; सदिगश्नुवानमिव विश्वमोजसा Ki.12.21; Śi.17.46.65; -2 To reach, go or come to, arrive at, attain to; नैष्कर्म्यं पुरुषोऽश्नुते Bg.3.4; सर्वमानन्त्यमश्नुते Y.1.261. -3 To get, gain, obtain, enjoy, experience; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.80; उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः R.9.9; न वेदफलमश्नुते Ms.1.109;4.149;5.46; अर्थज्ञ इत्सकलं भद्रमश्नुते Nir.; फलं दृशोरानशिरे महिष्यः N.6.43; Bg.3.4; 5.21; Bk.3.37;5.14;14.19. -4 To become master of; to master, to be able (Ved.)

    3. दीप्त: - दीप्-धातोः क्त-वि. दीप्त / अत्र पुं. 1’1 / दीप् dīp 4 Ā. (दीप्यते, दीप्त; freq. देदीप्यते) 1 To shine, blaze, (fig. also); सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः M.2.12; तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् N.2.44; Bk.2.2; R.14.64; H. Pr.46. -2 To burn, be lighted; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते Bṛi. Up.1.3.12. यथा यथा चेयं चपला दीप्यते K.105. -3 To glow, be inflamed or excited, increase (fig. also); 

    4. वक्त्रम् - वक्त्र नपुं. 1’1 / वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

स्वतेजसा इदम् विश्वम् तपन्तम् 

  1. स्वतेजसा - स्वतेजस् नपुं. 3’1 / स्वस्य तेज: इति स्वतेजस् (षष्ठी-तत्पुरुषः) 

    1. तेजस् n. [तिज्-भावे करुणादै असुन्] 1 Sharpness. -2 The sharp edge (of a knife &c.). -3 The point or top of a flame. -4 Heat, glow. glare. -5 Lustre, light, brilliance, splendour; दिनान्ते निहितं तेजः R.4.1; तेजश्चास्मि विभावसौ Bg.7.9,10. -6 Heat or light considered as the third of the five elements of creation (the other four being पृथिवी, अप्, वायु and आकाश). -7 The bright appearance of the human body, beauty; अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा R.3.15. -8 Fire of energy; शतप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś.2.7; U.6.14. -9 Might, prowess, strength, courage, valour; martial or heroic lustre; तेजस्तेजसि शाम्यतु U. 5.7; Ś.7.15. -10 One possessed of heroic lustre; तेजसां हि न वयः समीक्ष्यते R.11.1; Pt.1.328;3.33. -11 Spirit, energy

  2. इदम् - सर्व. अत्र नपुं. 2’1 / 

  3. विश्वम् - विश्व world, universe नपुं. 2’1 / 

  4. तपन्तम् - तप्-धातोः शतृ-वि. तपत् / अत्र पुं. 2’1 / तप् I. 1 P. rarely Ā., 4. P. (तपति, तप्यति; तप्त) 1 (Intransitively used) (a) To shine, blaze (as fire or sun); तमस्तपति घर्मांशौ कथमाविर्भविष्यति Ś.5.14; R.5.13; U.6.14; Bg.9.19. (b) To be hot or warm, give out heat. (c) To suffer pain; तपति न सा किसलयशयनेन Gīt.7. (d) To mortify the body, undergo penance (with तपस्); अगणिततनूतापं तप्त्वा तपांसि भगीरथः U.1.23. -3 (Transitively used) (a) To make hot, heat, warm; Bk.9.2; पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् Bg.11.19

पश्यामि 

  1. पश्यामि - दृश्-धातोः लटि उ.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

(अहम्) त्वाम् अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुम् शशिसूर्यनेत्रम् दीप्तहुताशवक्त्रम् स्वतेजसा इदम् विश्वम् तपन्तम् पश्यामि I see Thee without beginning, middle or end, infinite in power, of endless arms, the sun and the moon being Thy eyes, the burning fire Thy mouth, heating the whole universe with Thy radiance. 

छन्दोविश्लेषणम् 

अनादिमध्यान्तमनन्तवीर्यम् (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अनन्तबाहुम् शशिसूर्यनेत्रम् (११ अक्षराणि) 

(1-2-1)-(2-2 1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

पश्यामि त्वां दीप्तहुताशवक्त्रं (११ अक्षराणि) 

(1-2-2)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(य, त, ज, ग, ग)-गणैः ??-वृत्तम्  

स्वतेजसा विश्वमिदं तपन्तम् (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-१९) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) अनादिमध्यान्तम् .. पश्यामि is the same as नान्तं न मध्यं न पुनस्तवादिं पश्यामि (११-१६). अनन्तबाहुम् दीप्तहुताशवक्त्रं पश्यामि is the same as अनेकबाहूदरवक्त्रनेत्रं पश्यामि (११-१६). Again दीप्तहुताशवक्त्रं पश्यामि is the same as तेजोराशिं सर्वतो दीप्तिमन्तम् पश्यामि (११-१७). 

Looks like अर्जुनः is so overwhelmed that he is repeating his own phrases.  

॥ शुभमस्तु ॥ 

================ 


गीताभ्यासे ११-२० द्यावापृथिव्योरिदमन्तरं हि   

================ 

द्यावापृथिव्योरिदमन्तरं हि

पदच्छेदैः - द्यावापृथिव्यो: इदम् अन्तरम् हि

व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

पदच्छेदैः - व्याप्तम् त्वया एकेन दिश: च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं

पदच्छेदैः - दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् 

लोकत्रयं प्रव्यथितं महात्मन् ॥११-२०॥

पदच्छेदैः - लोकत्रयम् प्रव्यथितम् महात्मन् ॥११-२०॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

इदम् अन्तरम् 


त्वया एकेन द्यावापृथिव्यो: 


हि 

व्याप्तम् 


2

सर्वाः दिश:


(त्वया एकेन)


च 

(व्याप्ताः) 





महात्मन् 





3a


इदम् अद्भुतम् उग्रम् रूपम् 

तव 



दृष्ट्वा 


3b 

(अहम्)






(मन्ये)

3c 

लोकत्रयम् 




(इति) 

प्रव्यथितम् 


The कृदन्त: दृष्ट्वा in (3a) is necessarily समानकर्तृकः. But लोकत्रयम् cannot be the  common subject, because लोकत्रयम् is not supposed to be capable of seeing इदम् अद्भुतम् उग्रम् रूपम्.  It can only suffer, not see. 

अन्वयशः शब्दाभ्यासा:  

 त्वया एकेन हि द्यावापृथिव्यो: इदम् अन्तरम् व्याप्तम् 

  1. त्वया - युष्मद् सर्व. 3’1 

  2. एकेन - एक one संख्यावि. अत्र पुं. 3’1 

  3. हि - only अव्ययम् 

  4. द्यावापृथिव्यो: - द्यावापृथिवी स्त्री. 6’2 / द्यौः च पृथिवी च द्यावापृथिव्यौ (इतरेतरद्वन्द्वः) / 

    1. द्यौः - द्यो स्त्री. 1’1 / द्यो f. (Nom. sing. द्यौः) Heaven, paradise, the sky; द्यौर्भूमिरापो हृदयं यमश्च Pt.1.182; Ś.2.15. (In Dvandva compounds द्यौ is changed to द्यावा, e. g. द्यावापृथिव्यौ, द्यावाभूमी, द्यावाक्षमे 'heaven and earth').

  5. इदम् - this सर्व. अत्र नपुं. 1’1 / 

  6. अन्तरम् - अन्तर नपुं. 1’1 / अन्तर a. [अन्तं राति ददाति, रा-क] 1 Being in the inside, interior, inward, internal (opp. बाह्य) / अन्तरम् 1 (a) The interior, inside; ततान्तरं सान्तरवारिशीकरैः Ki.4.29,5.5; जालान्तरगते भानौ Ms.8.132; विमानान्तरलम्बिनीनाम् R.13.33; Mk.8.5, Ku.7.62; अपि वनान्तरं श्रयति V.4.24; लीयन्ते मुकुलान्तरेषु Ratn.1.26, Ki.3.58; अन्तरात् from inside, from out of; प्राकारपरिखान्तरान्निर्ययुः Rām.; अन्तरे in, into; वन˚, कानन˚, प्रविश्यान्तरे &c. (b) Hence, the interior of any thing, contents; purport, tenor; अत्रान्तरं ब्रह्मविदो विदित्वा Śvet. Up. (c) A hole, an opening; तस्य बाणान्तरेभ्यस्तु बहु सुस्राव शोणितम्. -2 Soul, heart; mind; सततमसुतरं वर्णयन्त्यन्तरम् Ki.5.18 the inmost or secret nature (lit. middle space or region); लब्धप्रतिष्ठान्तरैः भृत्यैः Mu.3.13 having entered the heart; सदृशं पुरुषान्तरविदो महेन्द्रस्य V.3. -3 The Supreme Soul. -4 Interval, intermediate time or space, distance

  7. व्याप्तम् - व्याप् (वि+आप्)-धातोः क्त-वि. व्याप्त / अत्र नपुं. 1’1 / व्याप् 5 P. 1 To fill completely, pervade; श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1; स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि Śi.7.74; इमांस्त्वं व्याप्य तिष्ठसि Bg.10.16; -2 To reach as far, extend to.

सर्वाः दिश: च (त्वया एकेन हि व्याप्ताः) 

  1. सर्वाः - सर्व all सर्व. अत्र स्त्री. 1’3 / 

  2. दिश: - दिश् direction स्त्री. 1’3 / 

  3. च - and अव्ययम् 

  4. व्याप्ताः - व्याप् (वि+आप्)-धातोः क्त-वि. व्याप्त / अत्र स्त्री. 1’3 / 

महात्मन् 

  1. महात्मन् - वि. अत्र पुं. सम्बोधनमेक. / महान् आत्मा यस्य सः महात्मा (बहुव्रीहिः) / 

तव इदम् अद्भुतम् उग्रम् रूपम् दृष्ट्वा 

  1. तव - युष्मद् सर्व. 6’1

  2. अद्भुतम् - अद्भुत वि. अत्र नपुं. 2’1 / अद्भुत a. [Uṇ.5.1 अदि भुवो डुतच्; according to Nir. न भूतम् 'the like of which did not take place before.] 1 Wonderful, marvellous; ˚रूप; prodigious; extraordinary, transcendental, supernatural. -2 Ved. Unobserved, invisible (opp. दृश्य). -तम् 1 A wonder, a wonderful thing or occurrence, a prodigy, miracle

  3. उग्रम् - उग्र वि. अत्र नपुं. 2’1 / उग्र a. [उच्-रन् गश्चान्तादेशः Uṇ.2.28] 1 Fierce, cruel, ferocious, savage (as a look &c.); ˚दर्शनः having a fierce or cruel look. -2 Formidable, terrific, frightful;

  4. रूपम् - रूप नपुं. 2’1 / रूपम् [रूप् क भावे अच् वा Uṇ.3.28] 1 Form, figure, appearance; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143; so सुरूप, कुरूप &c. -2 Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas); चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K; (it is of six kinds :-- शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added). -3 Any visible object or thing. -4 A handsome form or figure, beautiful form, beauty, elegance, grace; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.25; विद्या नाम नरस्य रूपमधिकम् Bh.2.20; रूपं जरा हन्ति &c. -5 Natural state or condition, nature, property, characteristic, essence; circumstances (opp. to 'time' and 'place'); देशं रूपं च कालं च व्यवहारविधौ स्थितः Ms.8.45. -6 Mode, manner. -7 A sign, feature. -8 Kind, sort, species. -9 An image, a reflected image. -10 Similitude, resemblance. -11 Specimen, type, pattern

  5. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट्  

(अहं मन्ये) 

  1. अहम् - अस्मद् सर्व. 1’1 

  2. मन्ये - मन्-धातोः लटि उ.पु. एक. / मन् मनँ ज्ञाने (to believe, to know, to understand, to consider, to think) दिवादिः, ०४.००७३ आत्मनेपदी, सकर्मकः, अनिट्   

लोकत्रयम् प्रव्यथितम् 

  1. लोकत्रयम् - लोकत्रय नपुं. 1’1 / त्रयाणां लोकानां समूहः लोकत्रयम् 

    1. त्रय - त्रय a. (-यी f.) Triple, threefold, treble, divided into three parts, of three kinds; त्रयी वै विद्या ऋचो यजूंपि सामानि Śat. Br.; त्रयम् A triad, a group or collection of three; अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; लोकत्रयम् Bg.11.20,43

  2. प्रव्यथितम् - प्रव्यथ्-धातोः क्त-वि. प्रव्यथित / अत्र नपुं. 1’1 / व्यथ् व्यथँ भयसञ्चलनयोः (to be vexed, to fear, to be angry, to be irritated) भ्वादिः, ०१.०८६८ आत्मनेपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning   

त्वया एकेन हि द्यावापृथिव्यो: इदम् अन्तरम् व्याप्तम् - You alone pervade all the space between heaven and earth

सर्वाः दिश: च (त्वया एकेन हि व्याप्ताः) and also you alone pervade all the directions

महात्मन् You, exalted soul 

तव इदम् अद्भुतम् उग्रम् रूपम् दृष्ट्वा seeing this unprecedented fearsome form of yours 

(अहं मन्ये) I regard that 

लोकत्रयम् प्रव्यथितम् all the three worlds are together trembling with fear. 

छन्दोविश्लेषणम् 

द्यावापृथिव्योरिदमन्तरं हि (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

व्याप्तं त्वयैकेन दिशश्च सर्वाः (११ अक्षराणि) 

(2-2 1)-(2-2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(त, त, त, ग, ग)-गणैः विध्वङ्कमाला-वृत्तम्  

लोकत्रयं प्रव्यथितं महात्मन् (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२०) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) As clarified in वाक्यांशशः विश्लेषणम् the कृदन्त: दृष्ट्वा is necessarily समानकर्तृकः. But लोकत्रयम् cannot be the  common subject, because लोकत्रयम् is not supposed to be capable of seeing इदम् अद्भुतम् उग्रम् रूपम्.  It can only suffer प्रव्यथनम्, not see अद्भुतम् उग्रम् रूपम्. So, I thought it good to add (अहं मन्ये) as an implicit वाक्यांशः clause. 

॥ शुभमस्तु ॥ 

================ 


॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२१ अमी हि त्वां सुरसङ्घा विशन्ति   

================ 

अमी हि त्वां सुरसङ्घा विशन्ति

पदच्छेदैः - अमी हि त्वाम् सुरसङ्घा: विशन्ति

केचिद्भीताः प्राञ्जलयो गृणन्ति ।

पदच्छेदैः - केचित् भीताः प्राञ्जलय: गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः

पदच्छेदैः - स्वस्ति इति उक्त्वा महर्षिसिद्धसङ्घाः

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११-२१॥

पदच्छेदैः - स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः ॥११-२१॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

अमी सुरसङ्घा: 

त्वाम् 



हि


विशन्ति 

2

केचित् भीताः (सुरसङ्घा:) प्राञ्जलय:  






गृणन्ति

3a

महर्षिसिद्धसङ्घाः 

स्वस्ति इति 




उक्त्वा 


3b

(महर्षिसिद्धसङ्घाः)

त्वाम् 

पुष्कलाभिः स्तुतिभिः 




स्तुवन्ति 

In (3a) the words स्वस्ति इति, though not कर्मपदीयाः exactly, together they become an object phrase of उक्त्वा. 

अन्वयशः शब्दाभ्यासा:  

अमी सुरसङ्घा: त्वाम् विशन्ति हि 

  1. अमी - अदस् this सर्व. अत्र पुं. 1’3 / 

  2. सुरसङ्घा: - सुरसङ्घ पुं. 1’3 / सुराणां सङ्घः इति सुरसङ्घः / 

    1. सुराणाम् - सुर वि. अत्र पुं. 6’3 / सुरः [सुष्ठु राति ददात्यभीष्टं सु-रा-क्त] 1 A god, deity; सुराप्रतिग्रहाद् देवाः सुरा इत्यभिविश्रुताः Rām.; सुधया तर्पयते सुरान् पितॄंश्च V.3.7; R.5.16. -2 The number 'thirty-three'. -3 The sun. -4 A sage, learned man. -5 An idol. 

    2. सङ्घः - संघः 1 A group, collection, multitude, flock; as महर्षिसंघ, मनुष्यसंघ &c.; सिद्धचारणसंघानां बभूव प्रियदर्शनः Mb. 1.120.1. -2 A number of people living together. -3 Close contact or combination.

  3. त्वाम् - युष्मद् सर्व. 2’1 / 

  4. विशन्ति - विश्-धातोः लटि प्र.पु. बहु. / विश् विशँ प्रवेशने (to enter) तुदादिः, ०६.०१६० परस्मैपदी, सकर्मकः, अनिट्  

  5. हि - of course अव्ययम् 

केचित् भीताः (सुरसङ्घा:) प्राञ्जलय: गृणन्ति 

  1. केचित् - किम् (सर्व.)+चित् अत्र पुं. 1’3 / 

  2. भीताः - भीत वि. अत्र पुं. 1’3 / भी-धातोः क्त-वि. भीत / भी ञिभी भये (to fear, to be afraid of, to be anxious about) जुहोत्यादिः, ०३.०००२ परस्मैपदी, अकर्मकः, अनिट्  

  3. प्राञ्जलय: - प्राञ्जलि वि. अत्र पुं. 1’3 / प्रकृष्टा अञ्जलिः येन सः प्राञ्जलि: (बहुव्रीहिः) / 

    1. अञ्जलिः - अञ्जलिः m. [अञ्ज्-अलि Uṇ.4.2.] 1 A cavity formed by folding and joining the open hands together, the hollow of the hands; hence, a cavity. full of anything (changed to अञ्जल or ˚लि after द्वि and त्रि in द्विगु comp., P.V.4.102); न वार्यञ्जलिना पिवेत् Ms.4.63; सुपूरो मूषिकाञ्जलिः Pt.1.25; अरण्यबीजाञ्जलिदानलालिताः Ku.5.15; प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् Ve.1.1. a cavityful of flowers; so जलस्याञ्जलयो दश Y.3.105.10 cavityfuls or libations of water; श्रवणाञ्जलिपुटपेयम् Ve.1.4. to be drunk by the cavity of the ear; अञ्जलिं रच्, बन्ध्, कृ or आधा fold the hands together and raise them to the head in supplication or salutation; बद्धः, कातर्यादरविन्द- कुङ्मलनिभो मुग्धः प्रणामाञ्जलिः U.3.37. -2 Hence a mark of respect or salutation; कः शक्रेण कृतं नेच्छेदधिमूर्धानमञ्जलिम् Bk.8.84; बध्यतामभययाचनाञ्जलिः R.11.78. 

  4. गृणन्ति - गॄ-धातोः लटि प्र.पु. बहु. / गॄ गॄ शब्दे (to sound, to talk) क्र्यादिः, ०९.००३३ परस्मैपदी, अकर्मकः, सेट्  

महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा त्वाम् पुष्कलाभिः स्तुतिभिः स्तुवन्ति  

  1. महर्षिसिद्धसङ्घाः - महर्षिसिद्धसङ्घ पुं. 1’3 / महर्षीणां सिद्धानां च सङ्घाः महर्षिसिद्धसङ्घाः / 

    1. महर्षीणाम् - महर्षि पुं. वि. अत्र 6’3 / महान् ऋषिः इति महर्षिः / ऋषिः [cf. Uṇ.4.119] 1 An inspired poet or sage, a singer of sacred hymns, (e. g कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.10.10.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि.

  2. स्वस्ति - (सु+अस्ति) नपुं./स्त्री. / स्वस्ति f., n. Welfare; समारम्भान्वुभूषेत हतस्वस्तिरकिच्चनः Mb.12.8.6; जितं त आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु में Bhāg.4.24.33. -ind. A particle meaning 'may it be well with (one)', 'fare-well', 'hail', 'adieu' (with dat.); स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत Mb.3.37.35; स्वस्ति भवते Ś.2; स्वस्त्यस्तु ते R.5.17; it is also used in expressing one's approbation; (often used at the beginning of letters).

  3. इति - अव्ययम् / इति iti ind. 1 this particle is most generally used to report the very words spoken or supposed to be spoken by some one, as represented by quotation marks in English. The speech reported may be (1) a single word used merely to express what the form of the word is, when it is used as it is (शब्दस्वरूपद्योतक); कूजन्तं रामरामेति मधुरं मधुराक्षरम् Rāmarakṣā. अत एव गवित्याह Bhartṛi.; (2) or a substantive, which must be put in the nominative case when its meaning is to be indicated (प्रतिपदिकार्थद्योतक); चयस्त्विषामित्यवधारितं पुरा ... क्रमादमुं नारद इत्यबोधि सः Śi.1.3.; अवैमि चैनामनघेति R.14.40; दिलीप इति राजेन्दुः R.1.12; sometimes with acc. कैवर्तमिति यं प्राहुः Ms.10.34.; Bg.6.2; (3) or a whole sentence when इति is merely used at the end of that sentence; (वाक्यार्थद्योतक); ज्ञास्यसि कियद् भुजो मे रक्षति भौंर्वीकिणाङ्क इति Ś.1.13; तयोर्मुनिकुमारयोरन्यतरः कथयति अक्षमालामुपयचितुमागतो- स्मीति K.151

  4. उक्त्वा - वच्-धातोः क्त्वान्तम् / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

  5. पुष्कलाभिः - पुष्कल वि. अत्र स्त्री. 3’3 / पुष्कल a. [पुष्-कलच् किच्च; पुष्कसिध्मा˚ लच् वा Tv.] 1 Much, copious, abundant; भक्षितेनापि भवता नाहारो मम पुष्कलः H.1.81; प्रजां प्राप्नोति पुष्कलाम् Ms.3.277; Pt.1.63. -2 Full, complete; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः Bg.11.21

  6. स्तुतिभिः - स्तुति स्त्री. 3’3 / स्तुतिः f. [स्तु-क्तिन्] 1 Praise, eulogy, commendation, laudation; स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते R.10.30. -2 A hymn of praise, panegyric; स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती R.4.6.

  7. स्तुवन्ति - स्तु-धातोः लटि प्र.पु. बहु. / स्तु ष्टुञ् स्तुतौ (to pray, to worship, to glorify, to praise) अदादिः, ०२.००३८ उभयपदी, सकर्मकः, अनिट्   

अन्वयार्थाः Overall Meaning   

अमी सुरसङ्घा: त्वाम् विशन्ति हि Verily, into Thee enter these hosts of gods; 

केचित् भीताः (सुरसङ्घा:) प्राञ्जलय: गृणन्ति some extol Thee in fear with joined palms; 

महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा त्वाम् पुष्कलाभिः स्तुतिभिः स्तुवन्ति saying 'may it be well', bands of great sages and perfected ones praise Thee with many a hymn 

छन्दोविश्लेषणम् 

अमी हि त्वां सुरसङ्घा विशन्ति (११ अक्षराणि) 

(1-2-2)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्  

केचिद्भीताः प्राञ्जलयो गृणन्ति (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(म, त, ज, ग, ग)-गणैः ??-वृत्तम्   

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः (११ अक्षराणि) 

(2-2-2)-(2 1-2)-(1-2-1)-2-2 मात्राः 

(म, र, ज, ग, ग)-गणैः ??-वृत्तम्  

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः (११ अक्षराणि) 

(1-2-2)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्  

अस्मिन् (११-२१) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Here अर्जुनः is not only seeing the विश्वरूपदर्शनम् but is also hearing the स्तुतयः sung by महर्षिसिद्धसङ्घाः. 

॥ शुभमस्तु ॥ 

================  


गीताभ्यासे ११-२२ रुद्रादित्या वसवो ये च साध्या:   

================ 

रुद्रादित्या वसवो ये च साध्या

पदच्छेदैः - रुद्र-आदित्या: वसव: ये च साध्या:

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च 

पदच्छेदैः - विश्वे अश्विनौ मरुत: च ऊष्मपा: च ।

गन्धर्वयक्षासुरसिद्धसङ्घा

पदच्छेदैः - गन्धर्वयक्ष-असुरसिद्धसङ्घा:

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे 

पदच्छेदैः - वीक्षन्ते त्वाम् विस्मिता: च एव सर्वे ॥ ११-२२॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

रुद्रादित्या: वसव: 







1b 

ये  




च 

साध्या:


1c 

विश्वे अश्विनौ मरुत: *च ऊष्मपा: च गन्धर्वयक्षासुरसिद्धसङ्घा: सर्वे 

त्वाम् 



च एव 

विस्मिता: 

वीक्षन्ते 

Actually विस्मिता: and वीक्षन्ते are two different actions. But one can take विस्मिता: to be adverbial also. सर्वे कथं वीक्षन्ते ? सर्वे विस्मिताः वीक्षन्ते. Optionally विस्मिताः can be taken to be adjectival also विस्मिताः सर्वे वीक्षन्ते. Learning संस्कृत and गीता together or गीतान्वेषणम् !

अन्वयशः शब्दाभ्यासा:  

रुद्रादित्या: वसव: ये च साध्या: विश्वे अश्विनौ मरुत: च ऊष्मपा: च गन्धर्वयक्षासुरसिद्धसङ्घा: सर्वे विस्मिता: च एव त्वाम् वीक्षन्ते 

  1. रुद्रादित्या: - पुं. 1’3 / रुद्राः च आदित्याः च इति रुद्रादित्या: (इतरेतर-द्वन्द्वः) 

    1. रुद्राः - रुद्र वि. अत्र पुं. 1’3 / रुद्र a. [रोदिति रुद्-रक् Uṇ.2.22] 1 Dreadful, terrific frightful, formidable. -2 Great, large. -3 Driving away evil. -4 Praiseworthy. -द्रः 1 N. of a group of gods, eleven in number, supposed to be inferior manifestations of Śiva or Śaṁkara, who is said to be the head of the group; रुद्राणां शंकरश्चास्मि Bg.10.23

    2. आदित्याः - आदित्य वि. अत्र पुं. 1’3 / आदित्य a. [अदितेरपत्यं ण्य P.IV.1.85.] 1 Solar, belonging to, or born in, the solar line; आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो U.6.18. -2 Devoted to, or originating from, Aditi; आदित्यं चरुं निर्वपेत् Yaj. Ts.2.2.6.1. -3 Belonging to, or sprung from, the Ādityas. -त्यः 1 A son of Aditi; a god, divinity in general. (The number of Ādityas appears to have been originally seven, of whom Varuṇa is the head, and the name Āditya was restricted to them (देवा आदित्या ये सप्त Rv.9.114.3.). In the time of the Brāhmaṇas, however, the number of Ādityas rose to 12, representing the sun in the 12 months of the year; धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः ॥ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।); आदित्यानामहं विष्णुः Bg.10.21

  2. वसव: - वसु पुं. 1’3 / -m. 1 N. of a class of deities (usually pl. in this sense); सेयं भूरिवसोर्वसोरिव सुता मृत्यो- र्मुखे वर्तते Māl 5.24; Ki.1.18; (the Vasus are eight in number :-- 1 आप, 2 ध्रुव, 3 सोम, 4 धर or धव, 5 अनिल, 6 अनल, 7 प्रत्यूष, and 8 प्रभास; sometimes अह is substituted for आप; धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः).

  3. ये - यत् सर्व. अत्र पुं. 1’3 

  4. विश्वे - विश्व सर्व. अत्र  पुं. 1’3 / विश्व pron. a. [विश्-व Uṇ.1.151] 1 All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28. -2 Every, every one. -3 All-pervading, omnipresent. -m. pl. N. of a particular group of deities, ten in number and supposed to be sons of विश्वा; their names are:- वसुः सत्यः क्रतुर्दक्षः कालः कामो धृतिः कुरुः । पुरूरवा माद्रवश्च विश्वेदेवाः प्रकीर्तिताः ॥ देवाः साध्यास्तथा विश्वे तथैव च महर्षयः Mb. 3.261.6; Bg.11.22

  5. साध्या: - साध्य वि. अत्र  पुं. 1’3 / साध्य a. [साध्-णिच् यत्] 1 To be effected or accomplished, to be brought about; साध्ये सिद्धिर्विधीयताम् H.2.15. -2 Feasible, practicable, attainable. -3 To be proved or demonstrated; आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा R.10.28. -4 To be established or made good. -5 To be inferred or concluded; अनुमानं तदुक्तं यत् साध्य- साधनयोर्वचः K. P.10. -6 To be conquered or subdued, conquerable; स च त्वदेकेषुनिपातसाध्यः Ku.3.15; चतुर्योपाय- साध्ये तु रिपौ सान्त्वमपक्रिया Pt.3.27. -7 Curable. -8 To be killed or destroyed. -ध्यः 1 A particular class of celestial beings; साध्यानां च गणं सूक्ष्मम् Ms.1.22; विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः Ms.3.195; Mb.1.1.35. -2 A deity in general.

  6. अश्विनौ - अश्विन् वि. अत्र पुं. 1’2 / अश्विन् a. अश्व-अस्त्यर्थे इनि] Possessed of horses, consisting of horses; Rv.4.2.5 m. A cavalier, a horse-tamer. -नौ (du.) 1 The two physicians of the gods who are represented as the twin sons of the Sun by a nymph in the form of a mare; cf. त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ ॥ [According to Vedic conception they are the harbingers of उषस् or the dawn; they are young, beautiful, bright, swift &c.; and, according to यास्क, they represent the transition from darkness of light, when the intermingling of both produces that inseparable duality expressed by the twin nature of these deities; according to different interpretations quoted in the निरुक्तम् they were 'heaven and earth', 'day and night', 'two kings, performers of holy acts' which may be traced to their dual and luminous nature. Mythically they were the parents of नकुलः and सहदेवः and the physicians of the gods and are called गदागदौ, स्वर्वैद्यौ, दस्रौ, नासत्यौ, वादवेयौ, अद्भिजौ &c. They were celebrated for their active benevolence and curative power which they showed in restoring the sage च्यवन, when grown old and decrepit. to youth, and prolonged his life.]

  7. मरुत: - मरुत् वि. अत्र पुं. 1’3 / मरुत् m. [मृ-उति Uṇ.1.94] 1 Wind, air, breeze; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14. -2 Vital air or breath, life-wind; (वशमनयत्) अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् R.8.19; Ku.3.48. -3 The god of wind; इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् Ki.2.25. -4 A god, deity; वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् R.6.1;12.101

  8. ऊष्मपा: - ऊष्मप वि. अत्र पुं. 1’3 / ऊष्मन् m. 1 Heat, warmth. -2 The hot season, summer. -3 Steam, vapour, exhalation. -4 Ardour, passion, violence. -5 (In gram.) The sounds श्, ष्, स् and ह्; applied also to ष्क्, ष्प्, अं and अः. -Comp. -अन्त ending in an Ūṣman. -अन्तस्थाः (m. pl.) the sounds called Ūṣman and semivowels. -उपगमः approach of summer. -पः a. drinking the steam of hot food; Mb.12.284.8. (-पः) 1 fire; गुणारणिच्छन्नचिदुष्मपाय Bhāg.8.3.16. -2 a class of manes (pl.). Bg.11.22; अत्रोष्मपाणां देवानां निवासः श्रुयते द्विज Mb.5.109.2. ('ऊष्मपाणां उष्णान्नभोजिनाम्' इति भाष्यकारः.)

  9. गन्धर्वयक्षासुरसिद्धसङ्घा: - गन्धर्वयक्षासुरसिद्धसङ्घ पुं. 1’3 / गन्धर्वाणां यक्षाणां असुराणां सिद्धानां च सङ्घा:  गन्धर्वयक्षासुरसिद्धसङ्घा: 

    1. गन्धर्व - गन्धर्वः 1 A celestial musician, a class of demigods regarded as the singers or musicians of gods, and said to give good and agreeable voice to girls; पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः Rv.10.177.2; Av.11.5.2; सोमं शौचं ददावासां गन्धर्वश्च शुभां गिरम् Y.1.71. -2 A singer in general; Mb.7.57.4. -3 A horse; Mb.3. -4 The musk-deer. -5 The soul after death and previous to its being born again; तस्यासीद्दुहिता गन्धर्वगृहीता Bṛi. Up.3.3.1

    2. यक्ष - यक्षः [यक्ष्यते, यक्ष्-कर्मणि घञ्] 1 N. of a class of demigods who are described as attendants of Kubera, the god of riches, and employed in guarding his gardens and treasures; यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै प्रासगदादिहस्ताः Hariv.

    3. असुर - असुर a. [असु-र Uṇ1.42] 1 Living, alive, spiritual. -2 An epithet of the Supreme Spirit or Varuṇa. -3 Incorporeal, superhuman, divine. -रः [According to Nir. अ सुरताः स्थानेषु न सुष्टु रताः स्थानेषु चपला इत्यर्थः; or अस्ताः प्रच्याविता देवैः स्थानेम्यः or from असु; असुः प्राणः तेन तद्वन्तो भवन्ति रो मत्वर्थ; or सोर्देवानसृजत तत्सुराणां सुरत्वम्, असोः असुरानसृजत तदसुराणामसुरत्वम्; सोः = प्रशस्तादात्मनः प्रदेशात्] 1 An evil spirit, a demon; the chief of the evil spirits; वृकद्वरसो असुरस्य वीरान् Rv.2.30.4. the Rām. thus accounts for the name:-- सुराप्रतिग्रहाद्देवाः सुरा इत्य- भिविश्रुताः । अप्रतिग्रहणात्तस्या दैतेयाश्चासुरास्तथा ॥ [In the oldest parts of the Ṛigveda the term Asura is used for the Supreme Spirit and in the sense of 'god', 'divine'; it was applied to several of the chief deities such as Indra, Agni, and especially Varuṇa. It afterwards acquired an entirely opposite meaning, and came to signify a demon or an enemy of the gods. The Brāhmaṇas state that Prajāpati created Asuras with the breath (Asu); particularly from the lower breath. The Vāyu P. says that Asuras were first produced as sons from Prajāpati's groin; cf. also Nir. above]. -2 A general name for the enemies of gods, Daityas and Dānavas, distinguished from Rākṣasas descended from Pulastya; कानीयसा एव देवा ज्यायसा असुराः Bṛi. Up.1.3

    4. सिद्ध -  सिद्ध siddha p. p. 1 Accomplished, effected, performed, achieved, completed. -2 Gained, obtained, acquired. -3 Succeeded, successful; one who has attained his object; याताबला व्रजं सिद्धा मयेमा रंस्थथ क्षपाः Bhāg.10.22.27. -4 Settled, established; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि U.1.14. -5 Proved, demonstrated, substantiated; तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् T. S.; साक्षिप्रत्ययसिद्धानि (कार्याणि) Ms.8.178. -6 Valid, sound (as a rule). -7 Admitted to be true. -8 Decided, adjudicated (as a law-suit). -9 Paid, discharged, liquidated (as debt). -10 Cooked, dressed (as food); अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः । किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥Pt.2.117. -11 Matured, ripened. -12 Thoroughly prepared, compounded, cooked together (as drugs). -13 Ready (as money). -14 Subdued, won over, subjugated (as by magic). -15 Brought under subjection, become propitious. -16 Thoroughly conversant with or skilled in, proficient in; as in रस- सिद्ध q. v. -17 Perfected, sanctified (as by penance); अप्रमत्तोऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि Bhāg.11.23.29. -18 Emancipated. -19 Endowed with supernatural powers or faculties. -20 Pious, sacred, holy. -21 Divine, immortal, eternal. -22 Celebrated, well-known, illustrious; अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः Rām.1.15.2; एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने Mb.10.18.16. -23 Shining, splendid. -24 Hit (as a mark). -25 Peculiar, singular. -26 Invariable, unalterable. -27 Satisfied; Bhāg.11.23.29. -द्धः 1 A semi-divine being supposed to be of great purity and holiness, and said to be particularly characterized by eight supernatural faculties called Siddhis q. v.; उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातप- वन्ति सिद्धाः Ku.1.5. -2 An inspired sage or seer (like Vyāsa). -3 Any sage or seer, a prophet; सिद्धादेश Ratn.1.

  10. सर्वे - सर्व all सर्व. अत्र पुं. 1’3 / 

  11. विस्मिता: - विस्मि-धातोः क्त-वि. विस्मित amazed / अत्र पुं. 1’3  

  12. एव - only अव्ययम् 

  13. त्वाम् - युष्मद् सर्व. 2’1 / 

  14. वीक्षन्ते - वीक्ष्-धातोः लटि प्र.पु. बहु. / वीक्ष् 1 Ā. To see, behold

अन्वयार्थाः Overall Meaning   

रुद्रादित्या: वसव: ये च विश्वे साध्या: अश्विनौ मरुत: च ऊष्मपा: च गन्धर्वयक्षासुरसिद्धसङ्घा: सर्वे विस्मिता: च एव त्वाम् वीक्षन्ते 

The Rudras, Adityas, Vasus, Sadhyas, Visvedevas, the two Asvins, Maruts, the manes and the hosts of celestial singers, Yakshas, demons and the perfected ones, are all looking at Thee, in great amazement. 

छन्दोविश्लेषणम् 

रुद्रादित्या वसवो ये च साध्या (११ अक्षराणि) 

(2-2-2)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(म, भ, त, ग, ग)-गणैः वातोर्म्मी-वृत्तम्  

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च (११ अक्षराणि) 

(2-2-1)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(त, भ, त, ग, ग)-गणैः ??-वृत्तम्   

गन्धर्वयक्षासुरसिद्धसङ्घा (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे (११ अक्षराणि) 

(2-2-2)-(2-2-1)-(2-2-1) 2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्  

अस्मिन् (११-२२) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Here is a good compilation of 12 types deities - रुद्रा: आदित्या: वसव: साध्या: विश्वे अश्विनौ मरुत: ऊष्मपा: गन्धर्वाः यक्षा: असुराः सिद्धाः. It was noted that the word सुरः stands for the number 33, because सुराः deities are supposed to be of 33 types. The word कोटि has two meanings - (1) the number ten million, (2) ‘class’. So कोटि सुराः would mean ten million deities or 33 classes of deities. Twelve types are already enumerated here. 

(२) In mentioning that all deities are विस्मिता: amazed at you, अर्जुनः is extolling that श्रीकृष्णभगवान् is Suprememost among all deities. 

॥ शुभमस्तु ॥ 

================  

॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२३ रूपं महत्ते बहुवक्त्रनेत्रम्   

================ 

रूपं महत्ते बहुवक्त्रनेत्रं

पदच्छेदैः - रूपम् महत् ते बहुवक्त्रनेत्रम् 

महाबाहो बहुबाहूरुपादम् 

पदच्छेदैः - महाबाहो बहुबाहु-ऊरु-पादम् ।

बहूदरं बहुदंष्ट्राकरालं

पदच्छेदैः - बहु-उदरम् बहुदंष्ट्राकरालम्

दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् 

पदच्छेदैः - दृष्ट्वा लोकाः प्रव्यथिता: तथा अहम् ॥११-२३॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




महाबाहो 





1a


महत् बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् रूपम् 

ते 



दृष्ट्वा 


1b

लोकाः 




(यथा) 

प्रव्यथिता:


1c

अहम् 




तथा 

(प्रव्यथित:)



अन्वयशः शब्दाभ्यासा:  

महाबाहो 

  1. महाबाहो - महाबाहु वि. अत्र पुं. सम्बोधनमेक. / महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः)

ते महत् बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् रूपम् दृष्ट्वा (यथा) लोकाः प्रव्यथिता: 

  1. ते - युष्मद् सर्व. 6’1 / 

  2. महत् - huge वि. अत्र नपुं. 2’1 / 

  3. बहुवक्त्रनेत्रम् - बहुवक्त्रनेत्र वि. अत्र नपुं. 2’1 / बहुभिः वक्त्रैः नेत्रैः यत् तत् बहुवक्त्रनेत्रम् (बहुव्रीहिः) / OR बहूनि वक्त्राणि नेत्राणि च यस्य तत् 

    1. बहु - संख्यावि. 

    2. वक्त्रम् - वि. प्रायः नपुं. वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

    3. नेत्रम् - नेत्रम् [नयति नीयते वा अनेन नी-ष्ट्रन्] 1 Leading, conducting, directing; कर्मणा दैवनेत्रेण जन्तुदेहोपपत्तये Bhāg.3.31.1. -2 The eye

  4. बहुबाहूरुपादम् - बहुबाहूरुपाद वि. अत्र नपुं. 2’1 / बहुभिः बाहुभिः ऊरुभिः पादैः यत् तत् बहुबाहूरुपादम् (बहुव्रीहिः) / OR बहवः बाहवः ऊरवः पादाः यस्य तत् / 

    1. बाहुः - arm पुं. 

    2. ऊरुः - ऊरुः m. [ऊर्णु-कर्मणि कु नुलोपश्च Uṇ.1.30] 1 The thigh; ऊरू तदस्य यद्वैश्यः Rv.10.90.12

    3. पादः - foot, leg पुं. 

  5. बहूदरम् - बहूदर वि. अत्र नपुं. 2’1 / बहुभिः उदरैः यत् तत् बहूदरम् (बहुव्रीहिः) / OR बहूनि उदराणि यस्य तत् 

    1. उदरम् - stomach नपुं. 

  6. बहुदंष्ट्राकरालम् - बहुदंष्ट्राकराल वि. अत्र नपुं. 2’1 / बहुभिः दंष्ट्रैः करालम् 

    1. दंष्ट्र - दंष्ट्रा [दंश्-ष्ट्रन् टाप्] A large tooth, tusk, fang

    2. कराल - वि. a. 1 Dreadful, formidable, frightful, terrible

    3. दंष्ट्राकराल a. having terrible tusks

  7. रूपम् - form, countenance नपुं. 2’1 / 

  8. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  9. यथा - अव्ययम् 

  10. लोकाः - लोक पुं. 1’3 / लोकः [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल)

  11. प्रव्यथिता: - प्रव्यथ्-धातोः क्त-वि. प्रव्यथित / अत्र पुं. 1’3 / व्यथ् 1 Ā. (व्यथते, व्यथित) 1 To be sorry, to be pained, vexed or afflicted, be agitated or disquieted; विश्वंभरापि नाम व्यथते इति जितमपत्यस्नेहेन U.7; न विव्यथे तस्य मनः Ki.1.2,24. -2 To be disturbed, be ruffled or agitated; व्यथितसिन्धुमनीरशनैः शनैः Ki.5.11. -3 To tremble; येषां न वृत्तं व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम् Mb.5.36.24. -4 To be afraid 

तथा अहम् (प्रव्यथित:)  

  1. तथा - अव्ययम् 

  2. अहम् - अस्मद् 1’1 / 

अन्वयार्थाः Overall Meaning    

महाबाहो O Mighty-armed One ! 

ते महत् बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् रूपम् दृष्ट्वा Having seen Your mighty form that has many faces and eyes, many arms, thighs and feet, and many bellies, and is terrible with many tusks; 

(यथा) लोकाः प्रव्यथिता: the worlds are frightened 

तथा अहम् (प्रव्यथित:) and also myself. 

छन्दोविश्लेषणम् 

रूपं महत्ते बहुवक्त्रनेत्रं  (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

महाबाहो बहुबाहूरुपादम् (११ अक्षराणि) 

(1-2-2)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्   

बहूदरं बहुदंष्ट्राकरालं (११ अक्षराणि) 

(1-2-1)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(ज, भ, त, ग, ग)-गणैः ??-वृत्तम्  

दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् (११ अक्षराणि) 

(2-2-2)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(म, त, ज, ग, ग)-गणैः ??-वृत्तम्  

अस्मिन् (११-२३) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There is a fluent प्रासः onomatopoeia in महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालम्   

(२) The words बहुवक्त्रनेत्रम् and बहूदरम् are repeated. See अनेकबाहूदरवक्त्रनेत्रम् (११-१६) also अनन्तबाहुम् (११-१९). सञ्जय: also has mentioned the same description. See अनेकवक्त्रनयनम् (११-१०).

(३) These descriptions bring to mind the mention of the Supreme पुरुषः in पुरुषसूक्तम् as सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात्. 

(४) How interesting that from these references we get the synonyms नेत्र, नयन, अक्षि. I should add लोचनम्, अम्बम् अम्बकम् and चक्षुः In अमरकोशः (२.५.७१५)  लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी 

(५) All in all, Truth is one, the sages state it variously due to their choice of words एकं सत् विप्राः बहुधा वदन्ति ! 

॥ शुभमस्तु ॥ 

================ 

गीताभ्यासे ११-२४ नभःस्पृशं दीप्तमनेकवर्णम्   

================ 

नभःस्पृशं दीप्तमनेकवर्णं

पदच्छेदैः - नभःस्पृशम् दीप्तम् अनेकवर्णम् 

व्यात्ताननं दीप्तविशालनेत्रम् 

पदच्छेदैः - व्यात्त-आननम् दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा

पदच्छेदैः - दृष्ट्वा हि त्वाम् प्रव्यथित-अन्तरात्मा

धृतिं न विन्दामि शमं च विष्णो 

पदच्छेदैः - धृतिम् न विन्दामि शमम् च विष्णो ॥११-२४॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




विष्णो 







त्वाम् नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् दीप्तविशालनेत्रम् 




दृष्ट्वा 



प्रव्यथितान्तरात्मा (अहम्) 




हि 





धृतिम् शमम् 



च न

 

विन्दामि

The words नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् प्रव्यथितान्तरात्मा धृतिम् शमम् contain words which are कृदन्ताः which are derived from different धातवः. The word दृष्ट्वा is कृदन्त. I had in mind a study as गीतायाः धात्वभ्यासः. That study must cover study of कृदन्ताः. But considering number of words containing कृदन्ताः, it becomes a mind-boggling study. 

अन्वयशः शब्दाभ्यासा:  

विष्णो - विष्णु वि. अत्र पुं. सम्बोधनमेक. / विष्णुः [विष् व्यापने नुक् Uṇ.3.39] 1 The second deity of the sacred Triad, entrusted with the preservation of the world, which duty he is represented to have duly discharged by his various incarnations; (for their descriptions see the several avatāras s. v. and also under अवतार); the word is thus popularly derived :- यस्माद्विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥

त्वाम् नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् दीप्तविशालनेत्रम् दृष्ट्वा 

  1. त्वाम् - युष्मद् सर्व. 2’1 

  2. नभःस्पृशम् - नभःस्पृश वि. अत्र पुं. 2’1 / नभः स्पृशति इति नभःस्पृशः (उपपद-तत्पुरुषः) / 

    1. नभः - नभस् नपुं. 2’1 / 

    2. स्पृशति - स्पृश्-धातोः लटि प्र.पु. एक. / स्पृश् स्पृशँ संस्पर्शने (to touch) तुदादिः, ०६.०१५८ परस्मैपदी, सकर्मकः, अनिट्  

  3. दीप्तम् - दीप्-धातोः क्त-वि. अत्र पुं. 2’1 / दीप् दीपीँ दीप्तौ (to shine, to burn, to be illustrious, to glow) दिवादिः, ०४.००४५ आत्मनेपदी, अकर्मकः, सेट्   

  4. अनेकवर्णम् - अनेकवर्ण वि. अत्र पुं. 2’1 / अनेके वर्णाः यस्य सः अनेकवर्णः (बहुव्रीहिः) / 

  5. व्यात्ताननम् - व्यात्तानन वि. अत्र पुं. 2’1 / व्यात्तम् आननम् यस्य सः व्यात्तानन: (बहुव्रीहिः) / व्यात्-धातोः क्त-वि. व्यात्त / व्यात्त p. p. Opened, spread, expanded; व्यात्ताननं दीप्तविशालनेत्रम् Bg.11.24  

  6. दीप्तविशालनेत्रम् - दीप्तविशालनेत्र वि. अत्र पुं. 2’1 / दीप्ते विशाले च नेत्रे यस्य सः दीप्तविशालनेत्र: (बहुव्रीहिः) /   

  7. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

प्रव्यथितान्तरात्मा हि 

  1. प्रव्यथितान्तरात्मा - प्रव्यथितान्तरात्मन् वि. अत्र पुं. 1’1 / प्रव्यथित: अन्तरात्मा यस्य सः प्रव्यथितान्तरात्मा (बहुव्रीहिः) / 

    1. प्रव्यथित: - प्रव्यथ्-धातोः क्त-वि. प्रव्यथित / अत्र पुं. 1’1 / व्यथ् 1 Ā. (व्यथते, व्यथित) 1 To be sorry, to be pained, vexed or afflicted, be agitated or disquieted; विश्वंभरापि नाम व्यथते इति जितमपत्यस्नेहेन U.7; न विव्यथे तस्य मनः Ki.1.2,24. -2 To be disturbed, be ruffled or agitated; व्यथितसिन्धुमनीरशनैः शनैः Ki.5.11. -3 To tremble; येषां न वृत्तं व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम् Mb.5.36.24. -4 To be afraid 

    2. अन्तरात्मा - the soul

  2. हि - of course अव्ययम् 

(अहम्) धृतिम् शमम् च न विन्दामि 

  1. (अहम्) - अस्मद् सर्व. 1’1 / 

  2. धृतिम् - धृति स्त्री. 2’1 / धृतिः f. [धृ-क्तिन्] 1 Taking, holding, seizing. -2 Having, possessing. -3 Maintaining, supporting. -4 Firmness; steadiness, constancy. -5 Fortitude, energy, resolution, courage, self-command. भज धृतिं त्यज भीतिमहेतुकाम् N.4.105; Bg.16.3; Ki.6.11; R.8.66. -6 Satisfaction, contentment, pleasure, happiness, delight, joy; धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.10;16.82; न चक्षुर्बध्नाति धृतिम् V.2.8; Śi.7.10,14. -7 Satisfaction considered as one of the 33 subordinate feelings (in Rhetoric); ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास- सहासप्रतिभादिकृत् S. D.198,168; 

  3. शमम् - शम पुं. 2’1 / शमः [शम्-घञ्] 1 Quiet, tranquillity, calmness; धृतिं न विन्दामि शमं च विष्णो Bg.11.24. -2 Rest, calm, repose, cessation. -3 Absence or restraint of passions, mental quietness, quietism; शमरतेऽमरतेजसि पार्थिवे R.9.4; Ki.10.10;16.48; Śi.2.94; Bg.10.4. -4 Allayment, mitigation, alleviation, satisfaction, pacification (of grief, thirst, hunger &c.); शममुपयातु ममापि चित्तदाहः U.6.8; शम- मेष्यति मम शोकः कथं नु वत्से Ś.4.21. -5 Peace

  4. च - and अव्ययम् 

  5. न - no, not अव्ययम् 

  6. विन्दामि - विद्-धातोः लटि उ.पु. एक. / विद् विदॢँ लाभे (to obtain, to receive) तुदादिः, ०६.०१६८ उभयपदी, सकर्मकः, अनिट्   

अन्वयार्थाः Overall Meaning    

विष्णो त्वाम् नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् दीप्तविशालनेत्रम् दृष्ट्वा प्रव्यथितान्तरात्मा हि (अहम्) धृतिम् शमम् च न विन्दामि On seeing Thee (the Cosmic Form) touching the sky, shining in many colours, with mouths wide open, with large fiery eyes, I am terrified at heart and find neither courage nor peace, O Vishnu. (English Translation By Swami Sivananda as quoted at https://www.gitasupersite.iitk.ac.in/) 

छन्दोविश्लेषणम् 

नभःस्पृशं दीप्तमनेकवर्णं  (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

व्यात्ताननं दीप्तविशालनेत्रम् (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(म, त, ज, ग, ग)-गणैः ??-वृत्तम्  

धृतिं न विन्दामि शमं च विष्णो (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२४) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) By the address word विष्णो, अर्जुनः realises and acknowledges that श्रीकृष्णभगवान् is incarnation of विष्णु. As such literal meaning of विष्णु is one who pervades all over, everywhere. 

(२) The adjective नभःस्पृशः brings to mind English idiomatic phrase ‘sky is the limit’. For the Supreme, is sky the limit ?  

(३) The adjective दीप्तविशालनेत्र: brings to mind the भीमरूपी-स्तोत्रम् composed by संत रामदास which is learnt by heart in many households in Maharashtra. In that स्तोत्रम् is a line eulogising हनुमान as नेत्राग्नि चालिल्या ज्वाळा | भृकुटी त्राटिल्या बळें || His eyes are aflame and his eyebrows stretched. 

(४) As noted in the footnote in वाक्यांशशः विश्लेषणम्, the words नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् प्रव्यथितान्तरात्मा धृतिम् शमम् contain words which are कृदन्ताः which are derived from different धातवः. The word दृष्ट्वा is कृदन्त. I had in mind a study as गीतायाः धात्वभ्यासः. That study must cover study of कृदन्ताः. But considering number of words containing कृदन्ताः, it becomes a mind-boggling study.  

॥ शुभमस्तु ॥ 

================ 

 

॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२५ दंष्ट्राकरालानि च ते मुखानि    

================ 

दंष्ट्राकरालानि च ते मुखानि

पदच्छेदैः - दंष्ट्राकरालानि च ते मुखानि

दृष्ट्वैव कालानलसन्निभानि 

पदच्छेदैः - दृष्ट्वा एव काल-अनलसन्निभानि ।

दिशो न जाने न लभे च शर्म

पदच्छेदैः - दिश: न जाने न लभे च शर्म

प्रसीद देवेश जगन्निवास 

पदच्छेदैः - प्रसीद देवेश जगत्-निवास ॥११-२५॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः



दंष्ट्राकरालानि च कालानलसन्निभानि मुखानि 

ते 


एव 

दृष्ट्वा 



(अहम्) 

दिश: 



न 


जाने 



शर्म 



च न 


लभे 




देवेश जगन्निवास 




प्रसीद 


अन्वयशः शब्दाभ्यासा:  

ते दंष्ट्राकरालानि कालानलसन्निभानि च मुखानि दृष्ट्वा एव 

  1. ते - युष्मद् सर्व. अत्र 6’1 

  2. दंष्ट्राकरालानि - दंष्ट्राकराल वि. अत्र नपुं. 2’3 / दंष्ट्रैः करालम् दंष्ट्राकरालम् (तृतीया-तत्पुरुषः) / 

    1. दंष्ट्रैः - दंष्ट्रा [दंश्-ष्ट्रन् टाप्] A large tooth, tusk, fang 

    2. करालम् - वि. a. 1 Dreadful, formidable, frightful, terrible

    3. दंष्ट्राकराल a. having terrible tusks 

  3. कालानलसन्निभानि - कालानलसन्निभ वि. अत्र नपुं. 2’3 / कालः एव अनलः कालानलः (कर्मधारयः) / कालानलं सन्निभाति इति कालानलसन्निभम् (उपपद-तत्पुरुषः) 

    1. कालः - काल पुं. 1’1 / The Supreme Spirit regarded as the destroyer of the Universe, being a personification of the destructive principle

    2. अनलः - अनल पुं. 1’1 / अनलः [नास्ति अलः पर्याप्तिर्यस्य, बहुदाह्यदहनेऽपि तृप्तेरभावात् Tv.; cf. नाग्निस्तृप्यति काष्ठानाम्; said by some to be from अन् to breathe]. 1 Fire. -2 Agni or the god of fire. See अग्नि. -3 Digestive power

    3. सन्निभाति - संनिभा / निभ [नि-भा-क] (At the end of comp. only) Like, similar, resembling; उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती Māl. 1.40; Me.83; so चन्द्रनिभानना &c. -भः, -भम् 1 appearance, light, manifestation.

  4. च - अव्ययम् 

  5. मुखानि - मुख face, countenance  नपुं. 2’3 / 

  6. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट्  

  7. एव - अव्ययम् 

(अहम्) दिश: न जाने 

  1. (अहम्) - अस्मद् सर्व. 1’1  

  2. दिश: - दिश् direction स्त्री. 2’3 / 

  3. न - no, not अव्ययम्

  4. जाने - ज्ञा-धातोः लटि उ.पु. एक. / ज्ञा ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट्  

शर्म च न लभे 

  1. शर्म - शर्मन् नपुं. 2’1 / शर्मन् a. [शॄ-मनिन् Uṇ.4.144] Happy, prosperous. -m. 1 An affix added to the name of a Brāhmaṇa; as विष्णुशर्मन्; cf. वर्मन्, दास, गुप्तः, शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् Ms.2.32. -n. 1 Pleasure, happiness, delight

  2. लभे - लभ्-धातोः लटि उ.पु. एक. / लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः, ०१.११३० आत्मनेपदी, सकर्मकः, अनिट्  

देवेश जगन्निवास प्रसीद 

  1. देवेश - पुं. सम्बोधनमेक. / देवानाम् ईशः देवेशः (षष्ठी-तत्पुरुषः) / 

    1. देवानाम् - देव God वि. अत्र पुं. 6’3 / 

    2. ईशः - ईश Supreme वि. अत्र पुं. 1’1 / 

  2. जगन्निवास - पुं. सम्बोधनमेक. / जगति निवासः यस्य सः जगन्निवास: (बहुव्रीहिः) / जगतः निवासः यस्मिन् सः (बहुव्रीहिः) 

    1.  जगति - जगत् the world, the universe नपुं. 7’1 / 

    2. निवासः - निवास abode पुं. 1’1 / 

  3. प्रसीद - प्रसद्-धातोः लोटि म.पु. एक. /  प्रसद् 1 P. 1 To be pleased, be gracious or propitious 

अन्वयार्थाः Overall Meaning    

ते दंष्ट्राकरालानि च कालानलसन्निभानि एव मुखानि दृष्ट्वा - Having seen Thy mouths fearful with teeth (blazing) like the fires of cosmic dissolution, 

(अहम्) दिश: न जाने - I lose all sense of place, 

शर्म च न लभे - nor do I find peace. 

देवेश जगन्निवास प्रसीद - Have mercy, O Lord of the gods, O abode of the universe. 

छन्दोविश्लेषणम् 

दंष्ट्राकरालानि च ते मुखानि  (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

दृष्ट्वैव कालानलसन्निभानि (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

दिशो न जाने न लभे च शर्म (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

प्रसीद देवेश जगन्निवास (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२५) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) What Arjuna says here “(अहम्) दिश: न जाने I lose all sense of place, शर्म च न लभे nor do I find peace” is understandable. One witnessing a huge and frightening spectacle as that would certainly lose all orientation. 

(२)  Not only that, but one would realize how insignificant any one of us is, not even a speck on the canvas of the universe. Actually, one meaning of the word शर्म is ‘name’, identity. So, another interpretation, possibly a better interpretation of (अहम्) दिश: न जाने, शर्म च न लभे would be “I have lost all orientation, rather, I have lost myself only”. Hence the ardent appeal प्रसीद देवेश जगन्निवास please do your grace and redeem me.

(३) All spiritual pursuit also has to be to redeem yourself.  

॥ शुभमस्तु ॥ 

================ 

॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२६ अमी च त्वां धृतराष्ट्रस्य पुत्राः + ११-२७ वक्त्राणि ते त्वरमाणा विशन्ति    

================ 

अमी च त्वां धृतराष्ट्रस्य पुत्राः

पदच्छेदैः - अमी च त्वाम् धृतराष्ट्रस्य पुत्राः

सर्वे सहैवावनिपालसङ्घैः 

पदच्छेदैः - सर्वे सह एव अवनिपालसङ्घैः ।

भीष्मो द्रोणः सूतपुत्रस्तथासौ

पदच्छेदैः - भीष्म: द्रोणः सूतपुत्र: तथा असौ

सहास्मदीयैरपि योधमुख्यैः 

पदच्छेदैः - सह अस्मदीयै: अपि योधमुख्यैः ॥११-२६॥

वक्त्राणि ते त्वरमाणा विशन्ति

पदच्छेदैः - वक्त्राणि ते त्वरमाणा: विशन्ति

दंष्ट्राकरालानि भयानकानि 

पदच्छेदैः - दंष्ट्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु

पदच्छेदैः - केचित् विलग्ना: दशन-अन्तरेषु

सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः 

पदच्छेदैः - सन्दृश्यन्ते चूर्णितै: उत्तम-अङ्गैः ॥११-२७॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

अमी धृतराष्ट्रस्य पुत्राः 




च 



1b

सर्वे 


अवनिपालसङ्घैः 


सह एव



1c

भीष्म: द्रोणः 







1d

असौ सूतपुत्र:




तथा 



1e



अस्मदीयै: योधमुख्यैः 


अपि सह 



1f


त्वाम्






1g


दंष्ट्राकरालानि भयानकानि वक्त्राणि

ते 





1h






त्वरमाणा: 

विशन्ति 

2a 



उत्तमाङ्गैः  



चूर्णितै:

 

2b 

केचित् 


दशनान्तरेषु 



विलग्ना: 

सन्दृश्यन्ते

अमी in (1a) is plural of असौ in (1d). 

The object phrase ते दंष्ट्राकरालानि भयानकानि वक्त्राणि in (1g) seems explanatory to त्वाम् in (1f). 

त्वरमाणा: in (1h) though adjectively encompasses अमी धृतराष्ट्रस्य पुत्राः भीष्म: द्रोणः असौ सूतपुत्र: it sounds better adverbial of विशन्ति. So is विलग्ना: in (2b) adverbial of सन्दृश्यन्ते than adjectival of केचित्. 

The phrase उत्तमाङ्गैः चूर्णितै: in (2a) connotes an action prior to दशनान्तरेषु विलग्ना: in (2b). 

अन्वयशः शब्दाभ्यासा:  

च अमी धृतराष्ट्रस्य पुत्राः 

  1. च - also अव्ययम् 

  2. अमी - these अदस् सर्व. अत्र पुं. 1’3 

  3. धृतराष्ट्रस्य - धृतराष्ट्र पुं. 6’1 / धृतम् राष्ट्रं येन सः धृतराष्ट्र: (बहुव्रीहिः) OR धृतः राष्ट्रेण यः सः (बहुव्रीहिः) 

    1. धृतम् - धृ-धातोः क्त-वि. धृत / ०१.१०४७ धृ धृञ् धारणे (to wear, to support, to possess, to hold) भ्वादिः, उभयपदी, सकर्मकः, अनिट्  

    2. राष्ट्रम् - राष्ट्रम् [राज्-ष्ट्रन् Uṇ.4.167] 1 A kingdom, realm, empire 

    3. धृतराष्ट्र: - 1 a good king. -2 a country ruled by a good king. -3 N. of the eldest son of व्यासः by a widow of विचित्रवीर्य. [As the eldest son he was entitled to the throne, but being blind from birth, he renounced the sovereignty in favour of पाण्डु, but on his retirement to the woods, he undertook it himself, making दुर्योधन, his eldest son, the virtual ruler. When दुर्योधनः was killed by भीमः the old king thirsted for revenge, and expressed his desire to embrace युधिष्ठिर and भीम. कृष्णः readily discovered his object, and convinced that भीम was marked out by the king as his prey, he caused an iron image of भीम to be made. And when the blind king rushed forward to embrace भीम, कृष्णः substituted the iron image which the revengeful old man pressed with so much force that it was crushed to pieces, and Bhīma escaped. Thus discomfited, he, with his wife, repaired to the हिमालय and there died after some years.]

  4. पुत्राः - पुत्र son पुं. 1’3 

सर्वे अवनिपालसङ्घैः सह एव 

  1. सर्वे - सर्व सर्व. अत्र पुं. 1’3 

  2. अवनिपालसङ्घैः - अवनिपालसङ्घ पुं. 1’3 / अवनिं पालयति इति अवनिपाल: (उपपद-तत्पुरुषः) / अवनिपालानां सङ्घ: अवनिपालसङ्घ: (षष्ठी-तत्पुरुषः) 

    1. अवनि - earth स्त्री. 

    2. सङ्घैः - सङ्घ पुं. 1’3 / संघः 1 A group, collection, multitude, flock 

  3. सह - with, along with अव्ययम् 

  4. एव - also अव्ययम् 

भीष्म: द्रोणः तथा असौ सूतपुत्र: 

  1. भीष्म: - पुं. 1’1 / भीष्म a. [भी-णिच्-सुक्-अपादाने मक्] Terrible, dreadful, frightful, fearful; भीष्मो हि देवः सहसः सहीयान् Bhāg.11.23.48. -ष्मः 1 The sentiment of terror (in rhetoric); see भयानक. -2 A demon, an imp, a fiend, goblin. -3 An epithet of Śiva. -4 N. of the son of Śantanu by Gangā; हृते भीष्मे हते द्रोणे शल्ये च निधनं गते Mb. [He was the youngest of the eight sons of Śantanu by Gangā; but all the others having died, he remained the sole heir to the throne after his father. On one occasion while Śantanu was walking by the side of a river, he beheld a charming young damsel named Satyavatī, the daughter of a fisherman, and, though bowed down with age, conceived a passion for her, and sent his son to negotiate the marriage. But the parents of the girl said that if their daughter bore sons to the king, they would not succeed to the throne, for after his death Śāntanava, being the rightful heir, would be the king. But Śāntanava, to please his father, made a vow to the parents that he would never accept the kingdom or marry a wife or become the father of children by any woman, so that if their daughter bore a son to Śantanu, he would be the king. This dreadful vow soon became known abroad, and thenceforth he was called Bhiṣma. He remained single, and, after the death of his father, he installed Vichitravīrya, the son of Satyavatī, on the throne, got him married to the two daughters of king Kāśirāja (see Ambikā), and became the guardian of his sons and grandsons, the Kauravas and Pāṇḍavas. In the great war he fought on the side of the Kauravas, but was wounded by Arjuna with the assistance of Śikhanḍin and was lodged in a 'cage of darts'. But having got from his father the power of choosing his own time for death, he waited till the sun had crossed the vernal equinox, and then gave up his soul. He was remarkable for his continence, wisdom, firmness of resolve, and unflinching devotion to God]. 

  2. द्रोणः - पुं. 1’1 / द्रोणः [cf. Un. 3. 10.] 1 A lake 400 poles long. -2 A cloud (or a particular kind of cloud) abounding in water (from which rain streams forth as from a bucket). कोऽयमेवंविधे काले कालपाशस्थिते मयि । अनावृष्टिहते शस्ये द्रोणमेघ इवोदितः ॥ Mk.10.26. -3 A raven or a carrion crow. -4 A scorpion. -5 A tree (in general). -6 A tree bearing (white) flowers. -7 N. of the preceptor of the Kauravas and Pāṇḍavas. [Droṇa was the son of the sage Bharadvāja, and was so called because the seed, which fell at the sight of a nymph called घृताची, was preserved by the sage in a droṇa. Though a Brāhmaṇa by birth, he was well-versed in the science of arms which he learnt from Paraśurāma. He afterwards taught the Kauravas and the Pāṇḍavas the science of arms and archery. When, however, the great war commenced, he attached himself to the side of the Kauravas, and after Bhīṣma had been mortally wounded-'lodged in the cage of darts'- he assumed the command of the Kaurava forces and maintained the struggle for four successive days, achieving wonderful exploits and killing thousands of warriors on the Pāṇḍava side. On the fifteenth day of the battle the fight continued even during the night, and it was on the morning of the 16th that Bhīma, at the suggestion of Kṛiṣṇa, said within Droṇa's hearing that Aśvatthāman was slain (the fact being that an elephant named Aśvatthaman had fallen on the field). Being at a loss to understand how that could be, he appealed to Yudhiṣṭhira, 'the truthful', who also, at the advice of Kṛiṣṇa, gave an evasive reply--uttered loudly the word Aśvatthāman and added 'Gaja or elephant' in a very low tone; sec Ve.3.9. Sorely grieved at the death of his only son, the kind-hearted old father fell in a swoon, and Dhṛiṣṭadyumna, his avowed enemy, took advantage of this circumstance, and cut off his head.]

  3. तथा - also अव्ययम् 

  4. असौ - this अदस् सर्व. अत्र पुं. 1’1  

  5. सूतपुत्र: - सूतपुत्र वि. अत्र पुं. 1’1 / सूतस्य पुत्र: सूतपुत्र: (षष्ठी-तत्पुरुषः) 

    1. सूतस्य - सूत वि. अत्र पुं. 6’1 / सूत p. p. [सू-क्त] 1 Born, begotten, engendered, produced. -2 Impelled, emitted. -तः 1 A charioteer; सूत, चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे Ś.1; पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् R.3.42. -2 The son of a Kṣatriya by a woman of the Brāhmaṇa caste (his business being that of a charioteer); क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः Ms.10.11; सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् Ve.3.33. -3 The son of a Vaiśya by a Kṣatriya wife (his business being that of a bard). -4 A bard; पुरःसरैः स्वस्तिकसूतमागधैः Rām.2.17.46; Bhāg.1.11.20.   

अस्मदीयै: अपि योधमुख्यैः सह 

  1. अस्मदीयै: - अस्मदीय वि. अत्र पुं. 1’3 

  2. अपि - also अव्ययम् 

  3. योधमुख्यैः - योधमुख्य वि. अत्र पुं. 3’3 / योधेषु मुख्यः योधमुख्य: (सप्तमी-तत्पुरुषः) 

    1. योधेषु - योध वि. अत्र पुं. 7’3 / योधः [युध्-अच्] 1 A warrior, soldier, combatant; सहा- स्मदीयैरपि योधमुख्यैः Mb.; वसन्तयोधः समुपागतः प्रिये Ṛs.6.1; Bg.11.26. -2 War, battle. -Comp. -आगरः, -रम् a soldier's dwelling, a barrack

    2. मुख्यः - मुख्य primary, prominent वि. अत्र पुं. 1’1  

त्वाम् 

  1. त्वाम् - युष्मद् सर्व. 2’1 

ते दंष्ट्राकरालानि भयानकानि वक्त्राणि 

  1. ते - युष्मद् सर्व. 6’1

  2. दंष्ट्राकरालानि - दंष्ट्राकराल वि. अत्र नपुं. 2’3 / दंष्ट्रैः करालम् दंष्ट्राकरालम् (तृतीया-तत्पुरुषः) / 

    1. दंष्ट्रैः - दंष्ट्रा [दंश्-ष्ट्रन् टाप्] A large tooth, tusk, fang 

    2. करालम् - वि. a. 1 Dreadful, formidable, frightful, terrible

    3. दंष्ट्राकराल a. having terrible tusks 

  3. भयानकानि - भयानक वि. अत्र नपुं. 2’3 

  4. वक्त्राणि - वक्त्र नपुं. 2’3 / वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

त्वरमाणा: विशन्ति 

  1. त्वरमाणा: - त्वर्-धातोः शानच्-वि. त्वरमाण / अत्र पुं. 1’3 / ०१.०८८४ त्वर् ञित्वराँ सम्भ्रमे भ्वादिः, आत्मनेपदी, अकर्मकः, सेट्  (to hurry up) 

  2. विशन्ति - विश्-धातोः लटि प्र.पु. बहु. / 

केचित् उत्तमाङ्गैः चूर्णितै: दशनान्तरेषु विलग्ना: सन्दृश्यन्ते 

  1. केचित् - किम्-चित् सर्व. अत्र पुं. 1’3 

  2. उत्तमाङ्गैः - उत्तमाङ्ग नपुं. 3’3 / उत्तमम् अङ्गम् उत्तमाङ्गम् (कर्मधारयः) 

    1. उत्तमम् - उत्तम वि. अत्र नपुं. 1’1 / उत्तम a. [उद्-तमप्] 1 Best, excellent (oft. in comp.); उत्तमे शिखरे देवी Mahānār. Up.15.5. स उत्तमः पुरुषः Ch. Up.8.12.3. उत्तमः पुरुषस्त्वन्यः Bg.15.17. द्विजोत्तमः the best of Brāhmaṇas; so सुर˚, नर˚ &c.; प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते Bh.2.67. -2 Foremost, uppermost, highest (opp. हीन, जघन्य). -3 Most elevated, chief, principal. -4 Greatest, first 

    2. अङ्गम् - अङ्ग नपुं. 1’1 / 

    3. उत्तमाङ्गम् - 'the best limb of the body', the head

  3. चूर्णितै: - चूर्ण्-धातोः क्त-वि. चूर्णित / अत्र नपुं. 3’3 / चूर्णित a. 1 Pounded, pulverized. -2 Crushed, bruised, smashed, shattered to pieces

  4. दशनान्तरेषु - दशनान्तर नपुं. 7’3 / अन्यं दशनं दशनान्तरम् (कर्मधारयः) / 

    1. दशनम् - दशनः दशनम् [दंश् भावे करणादौ वा ल्युट् नि˚ नलोपः] 1 A tooth

  5. विलग्ना: - विलग्-धातोः क्त-वि. विलग्न / अत्र पुं. 1’3 / विलग् 1 P. To stick or adhere to, cling to; केचिद्विलग्ना दशनान्तरेषु Bg.11.27.

  6. सन्दृश्यन्ते - संदृश्-धातोः कर्मणिप्रयोगे लटि प्र.पु. बहु. / संदृश् sandṛś 1 P. 1 To see, behold; धिङ्मां त्रिशिरसा नाऽहं संदर्शिष्येऽद्य यत् पुनः Bk.16.9. -2 To see well or perfectly. -3 To consider, reflect upon. -4 To calculate, enumerate. -5 To overlook, wink at. -Pass. 1 To look like, resemble, be similar

अन्वयार्थाः Overall Meaning    

अमी च धृतराष्ट्रस्य पुत्राः all those sons of धृतराष्ट्र 

सर्वे अवनिपालसङ्घैः सह एव (also), along with multitudes of the rulers of the earth

भीष्म: द्रोणः तथा असौ सूतपुत्र: - भीष्म, द्रोण and (कर्ण) that son of a charioteer 

अस्मदीयै: अपि योधमुख्यैः सह together with even our prominent warriors

त्वाम् unto you 

ते दंष्ट्राकरालानि भयानकानि वक्त्राणि into your terrible mouths with cruel teeths 

त्वरमाणा: विशन्ति (all of them) rapidly enter 

केचित् उत्तमाङ्गैः चूर्णितै: दशनान्तरेषु विलग्ना: सन्दृश्यन्ते Some are seen sticking in the gaps between the teeth, with their best of organs, heads crushed! 

छन्दोविश्लेषणम् 

अमी च त्वां धृतराष्ट्रस्य पुत्राः (११ अक्षराणि) 

(1-2-2)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्  

सर्वे सहैवावनिपालसङ्घैः (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

भीष्मो द्रोणः सूतपुत्रस्तथासौ (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्  

सहास्मदीयैरपि योधमुख्यैः (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२६) श्लोके उपजाति-छन्दः 

वक्त्राणि ते त्वरमाणा विशन्ति (११ अक्षराणि) 

(2-2-1)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(त, भ, त, ग, ग)-गणैः ??-वृत्तम्  

दंष्ट्राकरालानि भयानकानि  (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

केचिद्विलग्ना दशनान्तरेषु (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः (११ अक्षराणि) 

(2-2-2)-(2-2-1)-(2-2-1) 2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्  

अस्मिन् (११-२७) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) As is noted in वाक्यांशशः विश्लेषणम् the phrases अमी धृतराष्ट्रस्य पुत्राः, सर्वे अवनिपालसङ्घैः सह एव, भीष्म: द्रोणः तथा असौ सूतपुत्र: अस्मदीयै: अपि योधमुख्यैः सह in (११-२६) are subjectival to the verb विशन्ति in (११-२७). That merits these two verses to be taken together. 

(२) What अर्जुनः says in this श्लोक: as what he is witnessing “all those sons of धृतराष्ट्र along with multitudes of the rulers of the earth, भीष्म, द्रोण and (कर्ण) together with even our prominent warriors are in a race to enter your frightful mouths” all this seems to be a prelude of the mention ahead by श्रीकृष्णभगवान् “मयैवैते निहताः पूर्वमेव (११-३३) I have finished them all, already.”   

॥ शुभमस्तु ॥ 

================ 

॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२८ यथा नदीनां बहवोऽम्बुवेगाः    

================ 

यथा नदीनां बहवोऽम्बुवेगाः

पदच्छेदैः - यथा नदीनाम् बहव: अम्बुवेगाः

समुद्रमेवाभिमुखा द्रवन्ति 

पदच्छेदैः - समुद्रम् एव अभिमुखा: द्रवन्ति ।

तथा तवामी नरलोकवीरा

पदच्छेदैः - तथा तव अमी नरलोकवीरा:

विशन्ति वक्त्राण्यभिविज्वलन्ति 

पदच्छेदैः - विशन्ति वक्त्राणि अभिविज्वलन्ति ॥११-२८॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

बहव: अम्बुवेगाः


नदीनाम् 


यथा  



1b 


समुद्रम् 


अभिमुखा: 

एव



1c 






  

द्रवन्ति

1d 

अमी नरलोकवीरा: 

अभिविज्वलन्ति वक्त्राणि

तव 


तथा  


विशन्ति अभिविज्वलन्ति

In (1b) समुद्रम् is object word for अभिमुखा:. So समुद्रम् अभिमुखा: एव merits to be a वाक्यांशः adverbial to द्रवन्ति in (1c). The word अभिविज्वलन्ति is both an adjective and a तिङन्त Accordingly there can be two interpretations.

अन्वयशः शब्दाभ्यासा:  

यथा नदीनाम् बहव: अम्बुवेगाः समुद्रम् अभिमुखा: एव द्रवन्ति 

  1. यथा - as अव्ययम् 

  2. नदीनाम् - नदी river स्त्री. 6’3 

  3. बहव: - बहु many वि. अत्र पुं. 1’3 

  4. अम्बुवेगाः - अम्बुवेग पुं. 1’3 / अम्बूनाम् वेगाः अम्बुवेगाः (षष्ठी-तत्पुरुषः) 

    1. अम्बूनाम् - अम्बु water नपुं. 6’3 

    2. वेगाः - वेग flow पुं. 1’3 / वेगः [विज्-घञ्] 1 Impulse, impetus. -2 Speed, velocity, rapidity. -3 Agitation. -4 Impetuosity, violence, force. -5 A stream, current; as in अम्बुवेगः  

  5. समुद्रम् - समुद्र sea, ocean पुं. 2’1 / 

  6. अभिमुखा: - अभिमुख facing, towards वि. अत्र पुं. 1’3 / अभिमुख a. (-खी f.) [अभिगतं मुखं यस्य अभेर्मुखम् P.VI.2.185] 1 With the face turned or directed towards, in the direction of, towards, turned towards, facing; अभिमुखे मयि संहृतमीक्षितम् Ś.2.12. ˚खा शाला Sk.; गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् Pt.1.237; with the acc.; राजानमेवाभि- मुखा निषेदुः; पम्पामभिमुखो ययौ Rām.; Bg.11.28; K.264; sometimes with dat., or gen. or loc.; आश्रमायाभिमुखा बभूवुः Mb.; यस्ते तिष्ठेदभिमुखे रणे Rām.; मथ्यभिमुखीभूय Dk.124; also in comp. शकुन्तलाभिमुखो भूत्वा Ś. 1 turning towards Ś.; Ku.3.75,7.9. -2 Coming or going near, approaching, near or close at hand

  7. एव - only अव्ययम् 

  8. द्रवन्ति - द्रु-धातोः लटि प्र.पु. बहु. / द्रु द्रु गतौ (to go) भ्वादिः, ०१.१०९५ परस्मैपदी, सकर्मकः, अनिट्  

तथा अमी नरलोकवीरा: तव अभिविज्वलन्ति वक्त्राणि विशन्ति 

  1. तथा - like that अव्ययम् 

  2. अमी - अदस् सर्व. अत्र पुं. 1’3 

  3. नरलोकवीरा: - नरलोकवीर पुं. 1’3 / नराणां लोके वीरः इति नरलोकवीर: / 

    1. नराणाम् - नर man वि. अत्र पुं. 6’3 / 

    2. लोके - लोक world पुं. 7’1 

    3. वीरः - वीर वि. पुं. 1’1 / वीर [अजेः रक् वीभावश्च Uṇ.2.13] a. 1 Heroic, brave. -2 Mighty, powerful. -3 Excellent, eminent. -रः 1 A hero, warrior, champion

  4. तव - युष्मद् सर्व. 6’1 / 

  5. अभिविज्वलन्ति - अभिविज्वल्-धातोः शतृ-वि. अभिविज्वलत् / अत्र नपुं. 2’3 / ज्वल् ज्वलँ दीप्तौ (to shine, to glow, to blaze, to flame) भ्वादिः, ०१.०९१६ परस्मैपदी, अकर्मकः, सेट्  

    1. Alternatively अभिविज्वलन्ति - अभिविज्वल्-धातोः लटि प्र.पु. बहु. / ज्वल् 1 P. (ज्वलति, ज्वलित) 1 To burn brightly, blaze, glow, shine; ज्वलति चलितेन्धनोऽग्निः Ś.6.30; Ku.5.30. -2 To be burnt up, be consumed or afflicted (as by fire) 

  6. वक्त्राणि - वक्त्र नपुं. 2’3 / वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

  7. विशन्ति - विश्-धातोः लटि प्र.पु. बहु. / विश् विशँ प्रवेशने (to enter) तुदादिः, ०६.०१६० परस्मैपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning    

यथा नदीनाम् बहव: अम्बुवेगाः समुद्रम् अभिमुखा: एव द्रवन्ति just as many torrents of rivers flow towards the ocean, 

तथा अमी नरलोकवीरा: तव अभिविज्वलन्ति वक्त्राणि विशन्ति even so these heroes in the world of men enter Thy flaming mouths. Rather, these heroes in the world of men enter Thy mouths and get burnt. 

छन्दोविश्लेषणम् 

यथा नदीनां बहवोऽम्बुवेगाः (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

समुद्रमेवाभिमुखा द्रवन्ति (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

तथा तवामी नरलोकवीरा (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

विशन्ति वक्त्राण्यभिविज्वलन्ति (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२८) श्लोके उपेन्द्रवज्रा-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) As mentioned in the footnote of वाक्यांशशः विश्लेषणम् the word अभिविज्वलन्ति is both an adjective and a तिङन्त Accordingly there can be two interpretations. See in अन्वयशः शब्दाभ्यासा: (1) अभिविज्वलन्ति - अभिविज्वल्-धातोः शतृ-वि. अभिविज्वलत् / अत्र नपुं. 2’3 With this, the अन्वय: and interpretation would be अभिविज्वलन्ति वक्त्राणि “mouths, that are aflame” (2) अभिविज्वलन्ति - अभिविज्वल्-धातोः लटि प्र.पु. बहु. With this, the अन्वय: and interpretation would be विशन्ति अभिविज्वलन्ति they enter and get burnt. I prefer the latter.  

(२) There is a simile that the heroes entering Your mouths is like river streams entering the ocean. This simile of river streams entering the ocean was there in आपूर्यमाणमचलप्रतिष्ठं  समुद्रमापः प्रविशन्ति यद्वत् (२-७०). There the river streams were likened to सर्वे कामाः. Here अमी नरलोकवीरा:. Basically what all streams enter into the ocean, they lose their identity. Here also अमी नरलोकवीरा: अभिविज्वलन्ति. The prefixes अभि and वि bring emphasis and comprehensiveness to the total loss of identity. 

(३) In आपूर्यमाणमचलप्रतिष्ठं  समुद्रम् the ocean has the adjective अचलप्रतिष्ठ staying steadfast. Here also His वक्त्राणि are the ocean into which नरलोकवीरा: enter. He stays अचलप्रतिष्ठ unmoved. Interesting it is, to do such comparative study of the simile, even though the contexts are different, right ? Connecting the dots ! 

॥ शुभमस्तु ॥ 

================ 


॥ॐ श्रीपरमात्मने नमः॥

गीताभ्यासे ११-२९ यथा प्रदीप्तं ज्वलनं पतङ्गा    

================ 

यथा प्रदीप्तं ज्वलनं पतङ्गा

पदच्छेदैः - यथा प्रदीप्तम् ज्वलनम् पतङ्गा:

विशन्ति नाशाय समृद्धवेगाः 

पदच्छेदैः - विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोका-

पदच्छेदैः - तथा एव नाशाय विशन्ति लोका: 

स्तवापि वक्त्राणि समृद्धवेगाः

पदच्छेदैः - तव अपि वक्त्राणि समृद्धवेगाः ॥११-२९॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

समृद्धवेगाः पतङ्गा: 

प्रदीप्तम् ज्वलनम् 

नाशाय 


यथा 


विशन्ति

1b 

समृद्धवेगाः लोका: 

वक्त्राणि 

तव नाशाय 


तथा एव अपि 


विशन्ति


In (1b) the word तव has to be connected with वक्त्राणि and not with नाशाय. The rule of proximity has to be observed. The word तव has better proximity with वक्त्राणि and not with नाशाय.

अन्वयशः शब्दाभ्यासा:  

यथा समृद्धवेगाः पतङ्गा: प्रदीप्तम् ज्वलनम् नाशाय विशन्ति 

  1. यथा - just as अव्ययम्  

  2. समृद्धवेगाः - समृद्धवेग वि. अत्र पुं. 1’3 / समृद्ध: वेग: यस्य सः समृद्धवेग: (बहुव्रीहिः) 

    1. समृद्ध: - समृध् (सम्+ऋध्)-धातोः क्त-वि. समृद्ध enriched, enhanced / अत्र पुं. 1’1 / ऋध् ऋधुँ वृद्धौ (to increase, to prosper, to grow) दिवादिः, ०४.०१६० परस्मैपदी, अकर्मकः, सेट्  / ऋध् ऋधुँ वृद्धौ (to increase, to prosper) स्वादिः, ०५.००२७ परस्मैपदी, सकर्मकः, सेट्  

    2. वेग: - वेग speed पुं. 1’1 / 

  3. पतङ्गा: - पतङ्ग moth पुं. 1’3 / पतङ्गः [पतन् उत्प्लवन् गच्छति गम्-ड नि˚] 1 A bird; नृपः पतङ्गं समधत्त पाणिना N.1.124; Bv.1.17. -2 The sun; विकसति हि पतङ्गस्योदये पुण्डरीकम् U.6.12; Mal.1.24; Śi. 1.12; R.2.15. -3 A moth, locust, or grasshopper; पतङ्गवद्वह्निमुखं विविक्षुः Ku.3.64;4.20; Pt 3.126. -4 A bee

  4. प्रदीप्तम् - प्रदीप्-धातोः क्त-वि. प्रदीप्त aflame / अत्र नपुं. 2’1 

  5. ज्वलनम् - ज्वलन what is aglow नपुं. 2’1 / 

  6. नाशाय - नाश destruction पुं. 4’1 / 

  7. विशन्ति - विश्-धातोः लटि प्र.पु. बहु. / विश् विशँ प्रवेशने (to enter) तुदादिः, ०६.०१६० परस्मैपदी, सकर्मकः, अनिट् 

तथा एव समृद्धवेगाः लोका: तव वक्त्राणि अपि नाशाय विशन्ति

  1. तथा - in the same manner अव्ययम् 

  2. एव - only अव्ययम्  

  3. लोका: - लोक person (people, when plural) पुं. 1’3 / 

  4. तव - युष्मद् सर्व. 6’1 / 

  5. वक्त्राणि - वक्त्र नपुं. 2’3 / वक्त्रम् [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177] 1 The mouth. -2 The face

  6. अपि - also अव्ययम् 

अन्वयार्थाः Overall Meaning    

यथा समृद्धवेगाः पतङ्गा: प्रदीप्तम् ज्वलनम् नाशाय विशन्ति Just as with full speed, the moths enter into the flaming fire for their own destruction, 

तथा एव समृद्धवेगाः लोका: तव वक्त्राणि अपि नाशाय विशन्ति in the same manner the worlds also do enter, for their own destruction with full speed, into the mouths of Yours. 

छन्दोविश्लेषणम् 

यथा प्रदीप्तं ज्वलनं पतङ्गा  (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

विशन्ति नाशाय समृद्धवेगाः (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

तथैव नाशाय विशन्ति लोका- (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

स्तवापि वक्त्राणि समृद्धवेगाः (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-२९) श्लोके उपेन्द्रवज्रा-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The simile here is of moth who have an inherent tendency to be attracted to प्रदीप्तम् ज्वलनम् anything that is aglow, howsoever hot it be. This brings to mind कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः (३-५) every being is अवशः and gets indulging in कर्म by dint of प्रकृतिजैर्गुणैः inherent character, “everyone is caused to act, in spite of himself, by the Gunas born of Nature.”

(२) Whereas the moth would go to प्रदीप्तम् ज्वलनम् due to the Gunas born of Nature, can that be said to be the prompt that  समृद्धवेगाः लोका: तव वक्त्राणि अपि नाशाय विशन्ति ? I think it is He who is creating that pull. There is a difference between one rushing by oneself and one being pulled, right ? Here the case seems to be of one being pulled.

(३) Who can escape the pull of the destiny ? Since destiny is commanded by Him, devotion and submission to Him is the way to let things happen smoothly, not by a pull or push, not by a hurry or rush, not समृद्धवेग:. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३० लेलिह्यसे ग्रसमानः समन्ताल्-    

================ 

लेलिह्यसे ग्रसमानः समन्ताल्-

पदच्छेदैः - लेलिह्यसे ग्रसमानः समन्तात् 

लोकान्समग्रान्वदनैर्ज्वलद्भिः 

पदच्छेदैः - लोकान् समग्रान् वदनै: ज्वलद्भिः ।

तेजोभिरापूर्य जगत्समग्रं

पदच्छेदैः - तेजोभि: आपूर्य जगत् समग्रम् 

भासस्तवोग्राः प्रतपन्ति विष्णो 

पदच्छेदैः - भास: तव उग्राः प्रतपन्ति विष्णो ॥११-३०॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




विष्णो





1a



ज्वलद्भिः वदनै: 





1b

(त्वम्)

 

समग्रान् लोकान् 

समन्तात् 



ग्रसमानः


1c




लेलिह्यसे

2a

उग्राः भास:


तव 





2b

समग्रम् जगत् 

तेजोभि: 



आपूर्य


2c




प्रतपन्ति

The phrase समग्रान् लोकान् समन्तात् ग्रसमानः is adjectival of the कर्तृपदम् (त्वम्). 

Yet ग्रसमानः in (1b) and लेलिह्यसे in (1c) are different actions of the common कर्तृपदम् (त्वम्). 

As such समग्रान् लोकान् is common object and समन्तात् is common adverbial of both ग्रसमानः and लेलिह्यसे. 

The word तव is related to both उग्राः भास: in (2a) and तेजोभि: in (2b). As such समग्रम् जगत् is common object and तेजोभि: the common instrumental for both आपूर्य in (2b) and प्रतपन्ति in (2c). 

On the whole there are very interesting options of अन्वयाः.

अन्वयशः शब्दाभ्यासा:  

विष्णो 

  1. विष्णो - विष्णु वि. अत्र पुं. सम्बोधनमेक. 

ज्वलद्भिः वदनै: समग्रान् लोकान् समन्तात् ग्रसमानः 

  1. ज्वलद्भिः - ज्वल्-धातोः शतृ-वि. ज्वलत् / अत्र नपुं. 3’3 / ज्वल् ज्वलँ दीप्तौ (to shine, to glow, to blaze, to flame) भ्वादिः, ०१.०९१६ परस्मैपदी, अकर्मकः, सेट् 

  2. वदनै: - वदन mouth नपुं. 3’3 / 

  3. समग्रान् - समग्र All, whole, entire, complete वि. अत्र पुं. 2’3 / 

  4. लोकान् - लोक world पुं. 2’3 / 

  5. समन्तात् - समन्त वि. अत्र पुं./नपुं. 5’1 / समन्त a. [सम्यक् अन्तः, स यत्र वा] 1 Being on every side, universal. -2 Complete, entire. -न्तः Limit, boundary, term. (समन्तः, समन्तम्, समन्ततः, समन्तात् are used adverbially in the sense of 'from every side', 'all around', 'on all sides', 'wholly', 'completely'; ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः Mb.3.143.19; लेलिह्यंसे ग्रसमानः समन्तात् Bg.11.30.). 

  6. ग्रसमानः - ग्रस्-धातोः शानच्-वि. ग्रसमान / अत्र पुं. 1’1 / ग्रस् I. 1 Ā. [ग्रसते, ग्रस्त] 1 To swallow, devour, eat up, consume; स इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः Mb.; Bg.11.30. -2 To seize. -3 To eclipse

(त्वम्) लेलिह्यसे  

  1. (त्वम्) - युष्मद् सर्व. 1’1 / 

  2. लेलिह्यसे - लिह्-धातोः यङन्ते (frequentative) लटि म.पु. एक. / लिह् लिहँ आस्वादने (to lick, to taste, to pasture) अदादिः, ०२.०००६ उभयपदी, सकर्मकः, अनिट्  

तव उग्राः भास: 

  1. तव - युष्मद् सर्व. 6’1 / 

  2. उग्राः - उग्र वि. अत्र स्त्री. 1’3 / उग्र a. [उच्-रन् गश्चान्तादेशः Uṇ.2.28] 1 Fierce, cruel, ferocious, savage (as a look &c.); ˚दर्शनः having a fierce or cruel look. -2 Formidable, terrific, frightful

  3. भास: - भास् स्त्री. 1’3 / भास् bhās f. [भास्-भावे-क्विप्] 1 Light, lustre, brightness; यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः Bg.11.12; दृशा निशेन्दीवरचारुभासा N.22.43; R.9.21; Ku.7.3. -2 A ray of light; रविकरसंवलिताः फलन्ति भासः Ki.5.38,46

समग्रम् जगत् तेजोभि: आपूर्य 

  1. जगत् - जगत् world नपुं. 2’1 / 

  2. तेजोभि: - तेजस् radiance नपुं. 3’3 / 

  3. आपूर्य - आपॄ-धातोः ल्यबन्तम् / आपॄ 9 U. or Caus. 1 To fill; अमी जलापूरितसूत्रमार्गाः R.16.65; तेजोभिरापूर्य जगत्समग्रम् Bg.11.30; Bk.6.118; (fig.) to make full, complete

प्रतपन्ति 

  1. प्रतपन्ति - प्रतप्-धातोः लटि प्र.पु. बहु. / प्रतप् 1 P. 1 To be hot, burn, glow. -2 To heat. -3 To kindle, illumine. -4 To bake, roast. -5 To feel pain, suffer. -6 To mortify the body, undergo penance. -7 To pain, distress, torment.

अन्वयार्थाः Overall Meaning    

विष्णो O Visnu 

ज्वलद्भिः वदनै: समग्रान् लोकान् समन्तात् ग्रसमानः Devouring with your flaming mouths all the worlds from all sides, 

(त्वम्) लेलिह्यसे You lick them up.  

तव उग्राः भास: Your fiery rays, 

समग्रम् जगत् तेजोभि: आपूर्य filling the whole universe with their radiance, 

प्रतपन्ति scorch it 

छन्दोविश्लेषणम् 

लेलिह्यसे ग्रसमानः समन्ताल्- (११ अक्षराणि) 

(2-2-1)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(त, भ, त, ग, ग)-गणैः ??-वृत्तम्  

लोकान्समग्रान्वदनैर्ज्वलद्भिः (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

तेजोभिरापूर्य जगत्समग्रं (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

भासस्तवोग्राः प्रतपन्ति विष्णो (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३०) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There is no compound word in the श्लोक:. 

(२) The word लेलिह्यसे is a good example of a frequentative. 

(३) The mention ज्वलद्भिः वदनै: is continuation of तव वक्त्राणि which are mentioned being similar to प्रदीप्तम् ज्वलनम् in the previous श्लोक:.  

(४) In the previous श्लोक: the mention was समृद्धवेगाः लोका: तव वक्त्राणि नाशाय विशन्ति the worlds enter, for their own destruction with full speed, into the mouths of Yours. What He does with them is mentioned here समग्रान् लोकान् समन्तात् ग्रसमानः devouring all the worlds with your flaming mouths, (त्वम्) लेलिह्यसे You lick them up. 

(५) संत रामदास presents identical picture of Hanuman in भीमरूपी. 

ब्रह्माण्डें माइली नेणो | आंवळे दंतपंगती | 

All the worlds seem to be consumed in His mouth and His jaws are stretched forcefully. 

(६) Whether Hanuman as seen by संत रामदास or श्रीकृष्णभगवान् as seen by अर्जुनः all divinities are one and the same. This is what has been mentioned in 

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥

We must cultivate an understanding of the divinity with clarity about the basic principles तत्त्वेन. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३१ आख्याहि मे को भवानुग्ररूपो   

================ 

आख्याहि मे को भवानुग्ररूपो

पदच्छेदैः - आख्याहि मे क: भवान् उग्ररूप:

नमोऽस्तु ते देववर प्रसीद 

पदच्छेदैः - नम: अस्तु ते देववर प्रसीद ।

विज्ञातुमिच्छामि भवन्तमाद्यं

पदच्छेदैः - विज्ञातुम् इच्छामि भवन्तम् आद्यम् 

न हि प्रजानामि तव प्रवृत्तिम् 

पदच्छेदैः - न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

उग्ररूप: भवान्  



क:



(अस्ति)

1b

(त्वम्) 

मे  





आख्याहि

2

नम: 

ते  





अस्तु

3

(त्वम्) 


देववर 




प्रसीद

4

(अहम्) 

भवन्तम् आद्यम् 




विज्ञातुम् 

इच्छामि 

5

(अहम्) 

प्रवृत्तिम् 

तव 


न हि 


प्रजानामि 

The वाक्यांशः (1a) उग्ररूप: भवान् क: (अस्ति) is object of आख्याहि. Usually words in the vocative case are not part of a sentence. But in (3) देववर is adjective of (त्वम्). In (4) भवन्तम् आद्यम् is कर्मपदीयम् of विज्ञातुम्. But the total phrase भवन्तम् आद्यम् विज्ञातुम् is कर्मपदीयम् of इच्छामि. 

अन्वयशः शब्दाभ्यासा:  

उग्ररूप: भवान् क: (अस्ति) 

  1. उग्ररूप: - उग्ररूप वि. अत्र पुं. 1’1 / उग्रं रूपम् यस्य सः उग्ररूप: (बहुव्रीहिः) 

    1. उग्रम् - उग्र वि. अत्र नपुं. 1’1 / उग्र a. [उच्-रन् गश्चान्तादेशः Uṇ.2.28] 1 Fierce, cruel, ferocious, savage (as a look &c.); ˚दर्शनः having a fierce or cruel look. -2 Formidable, terrific, frightful  

    2. रूपम् - रूप form, countenance नपुं. 1’1 / 

  2. भवान् - भवत् सर्व. अत्र पुं. 1’1 / 

  3. क: - किम् प्रश्नार्थकं सर्व. अत्र पुं. 1’1 / 

  4. अस्ति - अस्-धातोः लटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

(त्वम्) मे आख्याहि 

  1. त्वम् - युष्मद् सर्व. 1’1 / 

  2. मे - अस्मद् अत्र 4’1 / 

  3. आख्याहि - आख्या-धातोः लोटि म.पु. एक. / आख्या 2 P. 1 (a) To tell, say, inform, communicate, narrate (usually with dative of person); इमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते Bṛi. Up.6.5.3. ते रामाय वधोपायमाचख्युर्विबुधद्विषः R.15.5,41,71,93;12.42,91; आख्याहि मे को भवानुग्ररूपो Bg.11.31

ते नम: अस्तु 

  1. ते - युष्मद् सर्व. अत्र 4’1 / 

  2. नम: - नमस् अव्ययम् अथवा नपुं. 1’1 / नमस् ind. 1 A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.

  3. अस्तु - अस्-धातोः लोटि प्र.पु. एक. /  

देववर (त्वम्) प्रसीद 

  1. देववर - वि. अत्र पुं. सम्बोधनमेक. / देवानां (देवेषु वा) वरः 

    1. देवेषु - देव God वि. अत्र पुं. 7’3 / 

    2. वरः - वर supreme वि. अत्र पुं. 1’1 / 

  2. प्रसीद - प्रसद्-धातोः लोटि म.पु. एक. / प्रसद् 1 P.  To be pleased, be gracious or propitious

(अहम्) भवन्तम् आद्यम् विज्ञातुम् इच्छामि 

  1. अहम् - अस्मद् 1’1 / 

  2. भवन्तम् - भवत् सर्व. अत्र पुं. 2’1 / 

  3. आद्यम् - आद्य वि. अत्र पुं. 2’1 / आद्य a. [आदौ भवः यत्] 1 First, primitive, being at the beginning. -2 Being at the head, excellent, unparalleled, pre-eminent, foremost

  4. विज्ञातुम् - विज्ञा-धातोः तुमन्तम् / विज्ञा 9 U. 1 To know, be aware of; विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामान् Bh.3.21. -2 To learn, comprehend, understand. -3 To ascertain, find out, learn from. -4 To regard, know to be, consider as. -5 To discern, discriminate, distinguish. -6 To be familiar with. -7 To become wise or learned; यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति Ms.4.20

  5. इच्छामि - इष्-धातोः लटि उ.पु. एक. / इष् इषुँ इच्छायाम् (to wish, to desire, to want) तुदादिः, ०६.००७८ परस्मैपदी, सकर्मकः, सेट् / 

(अहम्) तव प्रवृत्तिम् न हि प्रजानामि / 

  1. तव - युष्मद् सर्व. 6’1 / 

  2. प्रवृत्तिम् - प्रवृत्ति स्त्री. 2’1 / प्रवृत्तिः f. 1 Continued advance. -2 Rise, origin, source, flow (of words &c.); प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी Ku.2.17. -3 Appearance, manifestation; कुसुमप्रवृत्तिसमये Ś.4.9. (v. l.); R.11.43;14.39;15.4. -4 Advent, setting in, commencement; आकालिकीं वीक्ष्य मधुप्रवृत्तिम् Ku.3.34. -5 Application or addiction to, tendency, inclination, predilection, propensity; न हि प्रजानामि तव प्रवृत्तिम् Bg.11.31; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः Ś.1.22. -6 Conduct, behaviour; त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ R.14.73. -7 Employment, occupation, activity; विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः Ku.6.26. -8 Use, employment, currency (as of a word). -9 Continued effort, perseverance. -10 Signification, sense, acceptation (of a word). -11 Continuance, permanence, prevalence. -12 Active life, taking an active part in worldly affairs (opp. निवृत्ति); प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा H. -13 News, tidings, intelligence; ततः प्रवृत्तिः सीतायाः Mb.3.148.5; प्रवृत्तिसाराः खलु मादृशां गिरः Ki.1.25; जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिम् Me.4; V.4.20. -14 Applicability or validity of a rule. -15 Fate, destiny, luck. -16 Cognition, direct perception or apprehension.

  3. न - no, not अव्ययम् / 

  4. हि - at all अव्ययम् / 

  5. प्रजानामि - प्रज्ञा-धातोः लटि उ.पु. एक. / प्रज्ञा 9 U. 1 To know, know about, be acquainted with. -2 To be aware of, find out. -3 To discern, distinguish. 

अन्वयार्थाः Overall Meaning    

(त्वम्) मे आख्याहि उग्ररूप: भवान् क: (अस्ति) Tell me who You are, fierce in form. 

ते नम: अस्तु Salutation be to you, 

देववर (त्वम्) प्रसीद O supreme God; be gracious. 

(अहम्) भवन्तम् आद्यम् विज्ञातुम् इच्छामि I desire to fully know You who are the Prima One. 

(अहम्) तव प्रवृत्तिम् न हि प्रजानामि For I do not understand Your motives and actions! 

छन्दोविश्लेषणम् 

आख्याहि मे को भवानुग्ररूपो (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(2-2-1) 2-2 मात्राः 

(त, त, त, ग, ग)-गणैः विध्वङ्कमाला-वृत्तम्  

नमोऽस्तु ते देववर प्रसीद (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

विज्ञातुमिच्छामि भवन्तमाद्यं (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

न हि प्रजानामि तव प्रवृत्तिम् (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३१) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Arjuna wanting to know Krishna as the primal one आद्य is same as his very early question “कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति (४-४) how do I know that You are the one who first told (the योग:) ?” or Krishna’s own statement “अहमादिर्हि देवानां महर्षीणां च सर्वशः (१०-२) I am the predecessor of all Gods and sages.” 

(२) Arjuna addressing Krishna as देववर conforms to अहमादिर्हि देवानाम्. 

(३) Arjuna saying “तव प्रवृत्तिम् न हि प्रजानामि I do not understand Your motives and actions” is like wanting to know “why you do, what you do”. The Lord has already said 

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥

(४) Should we mortals be curious about His actions and their motives, is my question. But we do see pious people also experiencing sufferings. Who inflicts those sufferings or why God does not intervene, are questions which do come to our mind. Pandavas were dear to Krishna. They were his cousins also. Yet he did not intervene when they lost the game of dice. They had to undergo 12 years of living in jungles and one year of living incognito. Maybe Arjuna saying “तव प्रवृत्तिम् न हि प्रजानामि I do not understand Your motives and actions” is a comprehensive curiosity.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३२ कालोऽस्मि लोकक्षयकृत्प्रवृद्धो    

================ 

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच ।

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो

पदच्छेदैः - काल: अस्मि लोकक्षयकृत् प्रवृद्ध: 

लोकान्समाहर्तुमिह प्रवृत्तः

पदच्छेदैः - लोकान् समाहर्तुम् इह प्रवृत्तः ।

ऋतेऽपि त्वां न भविष्यन्ति सर्वे

पदच्छेदैः - ऋते अपि त्वाम् न भविष्यन्ति सर्वे

येऽवस्थिताः प्रत्यनीकेषु योधाः 

पदच्छेदैः - ये अवस्थिताः प्रति-अनीकेषु योधाः ॥११-३२॥

वाक्यांशशः विश्लेषणम्  


अनुक्र.

उद्देश्यविभागः    

विधेयविभागः  

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

श्रीभगवान् 






उवाच 

2a

(अहम्) 



लोकक्षयकृत् 


प्रवृद्ध:


2b

लोकान् 



इह  

समाहर्तुम्


2c





प्रवृत्तः 


2d



काल: 



अस्मि

In (2a) the word लोकक्षयकृत् is adverb of manner for प्रवृद्ध:. In (2b) समाहर्तुम् has its object लोकान्. The phrase (2b) इह लोकान् समाहर्तुम् is adverb of reason or purpose for प्रवृत्तः in (2c). (अहम्) is the common implicit subject across (2a, b, c, d) matching with the verb अस्मि. Hence the word काल:, though of प्रथमा विभक्तिः is complement विधेयः. 

3a

ये योधाः  


प्रत्यनीकेषु 



अवस्थिताः


3b


त्वाम् 



अपि 

ऋते 


3c

(ते) सर्वे 




 


भविष्यन्ति

In (3b) the word ऋते is usually considered अव्ययम्. But it is also सप्तमी एकवचनम् of क्त-वि. ऋत from धातुः ऋ. Anyway त्वाम् ऋते अपि is a वाक्यांशः.  

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्री(मान्) च असौ भगवान् च इति श्रीभगवान् (मध्यमपदलोपी द्वन्द्वः) / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्री+मत् / श्री glory स्त्री. 

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भग+वत् / भगः radiance, halo 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

(अहम्) लोकक्षयकृत् प्रवृद्ध: 

  1. (अहम्) - अस्मद् सर्व. 1’1 

  2. लोकक्षयकृत् - वि. प्रायः अव्ययात्मकम् / लोकानां क्षयः लोकक्षयः / तं कुर्वन् लोकक्षयकृत् (उपपदान्वितः अव्ययीभावः) / 

    1. लोकानाम् - लोक world पुं. 6’3 

    2. क्षयः - क्षय पुं. 1’1 / क्षयः [क्षि-अच्] 1 A house, residence, abode; यातनाश्च यमक्षये Ms.6.61; निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह Mb. -2 Loss, decline, waste, wane, decay, diminution; आयुषः क्षयः R.3.69; धनक्षये वर्धति जाठराग्निः Pt.2.186; so चन्द्रक्षयः, क्षयपक्षः &c. -3 Destruction, end, termination

  3. प्रवृद्ध: - प्रवृध्-धातोः क्त-वि. प्रवृद्ध / अत्र पुं. 1’1 / प्रवृध् 1 Ā. To grow, increase, be augmented

इह लोकान् समाहर्तुम् प्रवृत्तः 

  1. इह - here अव्ययम् 

  2. लोकान् - लोक world पुं. 2’3

  3. समाहर्तुम् - समाहृ-धातोः तुमन्तम् / समाहृ 1 P. 1 To bring, convey, carry; सर्व एव समा- हारि तदा शैलः सहौषधिः Bk.15.107. -2 To collect, bring together, convene; तत्र स्वयंवरसमाहृतराजलोकम् R.5.64; Bk.8.63. -3 To draw, attract. -4 To destroy, annihilate; लोकान् समाहर्तुमिह प्रवृत्तः Bg.11.32

  4. प्रवृत्तः - प्रवृत्-धातोः क्त-वि. प्रवृत्त / अत्र पुं. 1’1 / प्रवृत्त p. p. 1 Begun, commenced, proceeded with. -2 Set in; अचिरप्रवृत्तं ग्रीष्मसमयमधिकृत्य Ś.1. -3 Engaged in, occupied with. -4 Going to, bound for. -5 Fixed, settled, determined

काल: अस्मि 

  1. काल: - काल पुं. 1’1 / काल: The Supreme Spirit regarded as the destroyer of the Universe, being a personification of the destructive principle; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39. (a) Yama, the god of death; कः कालस्य न गोचरान्तरगतः Pt.1.146. (b) Death, time of death

  2. अस्मि - अस्-धातोः लटि उ.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

ये योधाः प्रत्यनीकेषु अवस्थिताः 

  1. ये - यत् सर्व. अत्र पुं. 1’3 / 

  2. योधाः - योध वि. अत्र पुं. 1’1 / योधः [युध्-अच्] 1 A warrior, soldier, combatant

  3. प्रत्यनीकेषु - प्रत्यनीक नपुं. 7’3 / अनीकेषु अनीकेषु इति प्रत्यनीकेषु (अव्ययीभावः) 

    1. अनीकेषु - अनीक पुं./नपुं. 7’3 / अनीकः, अनीकम [अनिति जीवत्यनेन; अन्-ईकन् Uṇ.4.16-17] 1 Army, forces; troop, host; दृष्ट्वा तु पाण्डवानीकम् Bg.1.2. महारथानां प्रतिदन्त्यनीकम् Ki.16.14. पदातींश्च महीपालः पुरोऽ- नीकस्य योजयेत् H.3.73. -2 A collection, group, mass; नवाम्बुदानीकमुहूर्तलाञ्छने R.3.53. -3 Battle, fight, combat. -4 A row, line, marching column

  4. अवस्थिताः - अवस्था-धातोः क्त-वि. अवस्थित / अत्र पुं. 1’3 / अवस्था 1 A. 1 To remain, stay, abide; तेन सह सुख- मवतिष्ठन्ते K.108; oft. with an adj.; विलोकयन्ती तावदवतस्थे 205; पादौ विष्टभ्य; क्षणं भद्रावतिष्ठस्व Bk.8.11 stay, wait; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34. -2 To abide by, conform to, obey; न शासनेऽवास्थित यो गुरूणाम् Bk.3.14. -3 To live; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8.87. -4 To stand (still), make a halt, stop; न च शक्नोम्यवस्थातुम् Bg.1.30,14.23; R.2.31, Ku.3.42, Śi.9.83. -5 To stand, exist, chance to be. -6 To fall to, devolve on. -7 To enter; reach, attain to. -8 To stand apart, go off, withdraw. -9 to descend; go to

(ते) सर्वे त्वाम् ऋते अपि न भविष्यन्ति 

  1. (ते) - तत् सर्व. अत्र पुं. 1’3 

  2. सर्वे - सर्व सर्व. अत्र पुं. 1’3 

  3. त्वाम् - युष्मद् सर्व. 2’1 

  4. ऋते - अव्ययम् अथवा ऋ-धातोः क्त-वि. ऋत / अत्र पुं./नपुं. 7’1 / ऋ ऋ गतिप्रापणयोः (to go, to obtain, to reach) भ्वादिः, ०१.१०८६ परस्मैपदी, सकर्मकः, अनिट् / ऋ ऋ गतौ (to go) जुहोत्यादिः, ०३.००१७ परस्मैपदी, सकर्मकः, अनिट् / (शब्दकल्पद्रुमे) ऋते, व्य, (ऋत + के ।) विना । वर्ज्जनम् । इत्यमरः ॥ (“अवेहि मां प्रीतमृते तुरङ्गमात्” । इति रघुवंशे । ३ । ६३ ॥ 

  5. अपि - also अव्ययम् 

  6. न - no, not अव्ययम् 

  7. भविष्यन्ति - भू-धातोः लृटि प्र.पु. बहु. / भू सत्तायाम् (to be, to become) भ्वादिः परस्मैपदी 

अन्वयार्थाः Overall Meaning    

श्रीभगवान् उवाच said 

(अहम्) लोकक्षयकृत् प्रवृद्ध: काल: अस्मि I am that Death, that end of time, annihilator of the world, very much enlarged 

इह लोकान् समाहर्तुम् प्रवृत्तः I am here excited to devour the worlds  

ये सर्वे योधाः प्रत्यनीकेषु अवस्थिताः all the warriors who are aligned in unit and unit of armies 

त्वाम् ऋते अपि न भविष्यन्ति none of them shall remain, in spite of you. 

छन्दोविश्लेषणम् 

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

लोकान्समाहर्तुमिह प्रवृत्तः (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

ऋतेऽपि त्वां न भविष्यन्ति सर्वे (११ अक्षराणि) 

(1-2-2)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्  

येऽवस्थिताः प्रत्यनीकेषु योधाः (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(2-2-1) 2-2 मात्राः 

(त, त, त, ग, ग)-गणैः विध्वङ्कमाला-वृत्तम्  

अस्मिन् (११-३२) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The punch line is त्वाम् ऋते अपि प्रत्यनीकेषु अवस्थिताः सर्वे योधाः न भविष्यन्ति. The phrase त्वाम् ऋते अपि is like “with you or without you”. Arjuna did not want to fight the battle. That was no problem. 

(२) ShriKrishna had committed before the beginning of the battle that he would not wield any weapon. But did He need any weapon to execute His plan “प्रत्यनीकेषु अवस्थिताः सर्वे योधाः न भविष्यन्ति none of these warriors will remain” ? Just a blow from his mouth was enough to blow them all off. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३३ तस्मात्त्वमुत्तिष्ठ यशो लभस्व     

================ 

तस्मात्त्वमुत्तिष्ठ यशो लभस्व

पदच्छेदैः - तस्मात् त्वम् उत्तिष्ठ यश: लभस्व

जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् 

पदच्छेदैः - जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् ।

मयैवैते निहताः पूर्वमेव

पदच्छेदैः - मया एव एते निहताः पूर्वम् एव

निमित्तमात्रं भव सव्यसाचिन् 

पदच्छेदैः - निमित्तमात्रम् भव सव्यसाचिन् ॥११-३३॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

त्वम् 


तस्मात् 




उत्तिष्ठ

2

यश: 





लभस्व

3a 

शत्रून् 




जित्वा


3b 

समृद्धम् राज्यम् 





भुङ्क्ष्व

4

एते   


मया एव


पूर्वम् एव

निहताः


5

(त्वम्)


सव्यसाचिन् 

निमित्तमात्रम् 



भव

अन्वयशः शब्दाभ्यासा:  

तस्मात् त्वम् उत्तिष्ठ 

  1. तस्मात् - तत् सर्व. अत्र नपुं. 5’1 / प्रायः अव्ययम् hence

  2. त्वम् - युष्मद् सर्व. 1’1 

  3. उत्तिष्ठ - उत्था (उत्+स्था)-धातोः लोटि म.पु. एक. / उत्था 1 P. [उद्-स्था] 1 To get up, stand, rise, raise oneself; उत्तिष्ठेत्प्रथमं चास्य Ms.2.194; R.9.59; Śi.9.39. -2 To get up from, leave, give up or cease from; अनाशनादुत्तिष्ठति Pt.4. -3 To rise, come up (as the sun &c.). -4 To rebound (as a ball); कराभिघातोत्थितकन्दुकेयम् R.16.83, -5 To come forth, arise, spring or originate from, accrue from; ग्रामाच्छतमुत्तिष्ठति Mbh; यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् Ś.2.14; अन्यदमृतादुत्थितम् K.136; उदतिष्ठन् प्रशंसावाचः Dk.49 shouts of applause burst forth (were heard); असंशयं सागरभागुदस्थात् N.22.44. -6 To rise, increase in strength or power, grow, (as an enemy, disease &c.); (Ātm.) उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता Śi.2.10 (= Pt.1.234.) -7 To become animated, rise (from the dead) मृतोत्थिता; Ku.7.4. -8 To be active or brave, rise up; हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ Bg.2.3,37

यश: लभस्व 

  1. यश: - यशस् success नपुं. 2’1 

  2. लभस्व - लभ्-धातोः लोटि म.पु. एक. / लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः, ०१.११३० आत्मनेपदी, सकर्मकः, अनिट्  

शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व 

  1. शत्रून् - शत्रु enemy वि. अत्र पुं. 2’3 

  2. जित्वा - जि+क्त्वा / जि अभिभवे (न्यूनीभवने न्यूनीकरणे च) (to win, to conquer, to dislike, to refrain) भ्वादिः, ०१.१०९६ परस्मैपदी, द्विकर्मकः, अनिट्  

  3. समृद्धम् - समृध् (सम्+ऋध्)-धातोः क्त-वि. समृद्ध enriched / अत्र नपुं. 2’1  

  4. राज्यम् - राज्य kingdom नपुं. 2’1 / 

  5. भुङ्क्ष्व - भुज्-धातोः लोटि म.पु. एक. / भुज् भुजँ पालनाभ्यवहारयोः (to protect, to preserve, to eat, to consume)  रुधादिः, ०७.००१७ परस्मैपदी, सकर्मकः, अनिट्  

एते मया एव पूर्वम् एव निहताः 

  1. एते - एतद् सर्व. अत्र पुं. 1’3 

  2. मया - अस्मद् सर्व. 3’1 

  3. एव - only अव्ययम् 

  4. पूर्वम् (एव) - already अव्ययम् 

  5. निहताः - निहन्-धातोः क्त-वि. निहत killed / अत्र पुं. 1’3 

सव्यसाचिन् निमित्तमात्रम् भव 

  1. सव्यसाचिन् - सव्यसाचिन् वि. अत्र पुं. सम्बोधनमेक. 

    1. सव्य a. [Uṇ4.109] 1 Left, left-hand; सव्ये प्राचीनआवीती निवीती कण्ठसज्जने Ms.2.63. -2 Southern. -3 Contrary, backward, reverse; प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् Mb.12.278.7. -4 Right. -5 Dry, not sprinkled with ghee (अनभिघृत); सव्यशब्दो रूक्षे भाष्यते । सव्या वपा इत्यनभिघृततां दर्शयति ŚB. on MS.4.1.36. -व्यः An epithet of Viṣṇu. -व्यम् ind. The usual position of the sacred thread when it hangs down over the left shoulder; cf. अपसव्य 

    2. सव्यसाचिन् - m. an epithet of Arjuna; निमित्तमात्रं भव सव्यसाचिन् Bg.11. 33.; (the name is thus derived in Mb.:-- उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥).

  2. निमित्तमात्रम् - निमित्तमात्र वि. अत्र नपुं. 1’1 / निमित्तम् एव मात्रा इति निमित्तमात्रम् 

    1. निमित्तम् - निमित्तम् [नि-मिद्-क्त Tv.] 1 A cause, motive, ground reason; निमित्तनैमित्तिकयोरयं क्रमः Ś.7.30. -2 The instrumental or efficient cause (opp. उपादान); धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः Bhāg.3.7.32. -3 Any apparent cause, pretext; निमित्तमात्रं भव सव्यसाचिन् Bg.11.33

    2. मात्रा - मात्रा mātrā 1 A measure; see मात्रम् above. -2 A standard of measure, standard, rule. -3 The correct measure; तस्य मात्रा न विद्यते Mb.13.93.45. -4 A unit of measure 

    3. मात्रम् - 1 A measure, whether of length, breadth, height, size, space, distance or number; अग्रे तिष्ठत मात्रं मे Bhāg.6.11.5; usually at the end of comp, i. e. अङ्गुलिमात्रम् a 'finger's breadth'; किंचिन्मात्रं गत्वा 'to some distance'; क्रोशमात्रे 'at the distance of a Krośa', रेखामात्रमपि 'even the breadth of a line, as much as a line'; रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम्, (न व्यतीयुः) R.1.17; so क्षणमात्रम्, निमिषमात्रम् 'the space of an instant', शतमात्र 'a hundred in number'; so गजमात्र 'as high or big as an elephant'; तालमात्र, यवमात्र &c. -2 The full measure of anything, the whole or entire class of things, totality; जीवमात्रम् or प्राणिमात्रम् 'the entire class of living beings'; मनुष्य- मात्रो मर्त्यः 'every man is mortal'; वस्तुमात्रपक्षकोऽनुपसंहारी (हेतुः) Tarka K.; मानुषमात्रदुष्करं कर्मानुष्ठितम् Dk. -3 The simple measure of anything, the one thing and no more, often translatable by 'mere', 'only', 'even'; जातिमात्रेण H.1.58 'by mere caste', टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः 2.149. 'by a mere wag-tail', वाचामात्रेण जाप्यसे Ś.2 'merely by words'; so अर्थमात्रम्, संमानमात्रम् Pt.1.83; used with past participles मात्र may be translated by 'as soon as', 'no sooner than', 'just'; विद्धमात्रः R.5.51 'as soon as pierced'; 'when just pierced'; भुक्तमात्रे 'just after eating'; प्रविष्टमात्र एव तत्र भवति Ś.3

    4. निमित्तमात्रम् - the mere efficient cause or instrument; Bg.11.33

  3. भव - भू-धातोः लोटि म.पु. एक. / भू सत्तायाम् भ्वादिः परस्मैपदी 

अन्वयार्थाः Overall Meaning    

तस्मात् त्वम् उत्तिष्ठ Therefore, stand up, 

यश: लभस्व attain success, 

शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व and vanishing foes, enjoy the rich kingdom; 

एते मया एव पूर्वम् एव निहताः these [foes] have already been killed by Myself; 

सव्यसाचिन् निमित्तमात्रम् भव [hence] be a mere token cause [in their destruction], O ambidextrous archer ! 

छन्दोविश्लेषणम् 

तस्मात्त्वमुत्तिष्ठ यशो लभस्व (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् (११ अक्षराणि) 

(2-2-2)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्   

मयैवैते निहताः पूर्वमेव (११ अक्षराणि) 

(1-2-2)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(य, भ, त, ग, ग)-गणैः ??-वृत्तम्  

निमित्तमात्रं भव सव्यसाचिन् (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३३) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The statement “एते मया एव पूर्वम् एव निहताः these [foes] have already been killed by Myself” prompts two interpretations - (1) since all these foes are already killed by Me, what you see are only their dummies or puppets (2) “all these foes are already killed by Me” means their appointment with Death has been already been decided by Me. Each one is your enemy only until that time. 

(२) So, “उत्तिष्ठ stand up, यश: लभस्व attain success” is really the benediction.  

(३) “निमित्तमात्रम् भव be a mere token cause” is an invitation to Arjuna to become a participant, a tool in the divine cause of 

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ 

॥ शुभमस्तु ॥ 

================ 

 

गीताभ्यासे ११-३४ द्रोणं च भीष्मं च जयद्रथं च     

================ 

द्रोणं च भीष्मं च जयद्रथं च

पदच्छेदैः - द्रोणम् च भीष्मम् च जयद्रथम् च

कर्णं तथान्यानपि योधवीरान् 

पदच्छेदैः - कर्णम् तथा अन्यान् अपि योधवीरान् ।

मया हतांस्त्वं जहि मा व्यथिष्ठा

पदच्छेदैः - मया हतान् त्वम् जहि मा अव्यथिष्ठा:

युध्यस्व जेतासि रणे सपत्नान् 

पदच्छेदैः - युध्यस्व जेता असि रणे सपत्नान् ॥ ११-३४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

त्वम्

द्रोणम् *च भीष्मम् *च जयद्रथम् *च कर्णम् 






1b


मया 


तथा 

हतान् 


1c

अन्यान् *अपि योधवीरान् 





जहि 

2

(त्वम्) 




मा 


अव्यथिष्ठा:

3

(त्वम्)  






युध्यस्व

4

(त्वम्) 

सपत्नान् 

रणे 



जेता 

असि

अन्वयशः शब्दाभ्यासा:  

द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा मया हतान् अन्यान् अपि योधवीरान् त्वम् जहि 

  1. द्रोणम् - द्रोण पुं. 2’1 / N. of the preceptor of the कौरव-s and पाण्डव-s. [द्रोणः was the son of the sage भारद्वाजः and was so called because the seed, which fell at the sight of a nymph called घृताची  was preserved by the sage in a द्रोण. Though a ब्राह्मणः by birth, द्रोणः was well-versed in the science of arms which he learnt from परशुरामः. He afterwards taught the कौरव-s and पाण्डव-s the science of arms and archery. When, however, the great war commenced, he attached himself to the side of the कौरव-s, and after भीष्मः had been mortally wounded-'lodged in the cage of darts'- he assumed the command of the कौरव forces and maintained the struggle for four successive days, achieving wonderful exploits and killing thousands of warriors on the पाण्डव-s side. On the fifteenth day of the battle the fight continued even during the night, and it was on the morning of the 16th that भीमः at the suggestion of कृष्णः said within द्रोण's hearing that अश्वत्थामन् was slain (the fact being that an elephant named अश्वत्थामन् had fallen on the field). Being at a loss to understand how that could be, he appealed to युधिष्ठिरः 'the truthful', who also, at the advice of कृष्णः, gave an evasive reply--uttered loudly the word अश्वत्थामन् and added 'गजः elephant' in a very low tone; sec Ve.3.9. Sorely grieved at the death of his only son, the kind-hearted old father fell in a swoon, and धृष्टद्युम्नः his avowed enemy, took advantage of this circumstance, and cut off his head.] 

  2. च - and अव्ययम् 

  3. भीष्मम् - भीष्म पुं. 2’1 / भीष्म a. [भी-णिच्-सुक्-अपादाने मक्] Terrible, dreadful, frightful, fearful; भीष्मो हि देवः सहसः सहीयान् Bhāg.11.23.48. -ष्मः 1 The sentiment of terror (in rhetoric); see भयानक. -2 A demon, an imp, a fiend, goblin. -3 An epithet of Śiva. -4 N. of the son of शन्तनुः by गङ्गा, हृते भीष्मे हते द्रोणे शल्ये च निधनं गते Mb. [He was the youngest of the eight sons of शन्तनुः by गङ्गा; but all the others having died, he remained the sole heir to the throne after his father. On one occasion while शन्तनुः was walking by the side of a river, he beheld a charming young damsel named सत्यवती the daughter of a fisherman, and, though bowed down with age, conceived a passion for her, and sent his son to negotiate the marriage. But the parents of the girl said that if their daughter bore sons to the king, they would not succeed to the throne, for after his death शान्तनवः being the rightful heir, would be the king. But शान्तनवः to please his father, made a vow to the parents that he would never accept the kingdom or marry a wife or become the father of children by any woman, so that if their daughter bore a son to शन्तनुः he would be the king. This dreadful vow soon became known abroad, and thenceforth he was called भीष्मः. He remained single, and, after the death of his father, he installed विचित्रवीर्यः the son of सत्यवती on the throne, got him married to the two daughters of king काशिराजः and became the guardian of his sons and grandsons, the कौरव-s and पाण्डव-s. In the great war he fought on the side of the कौरव-s, but was wounded by अर्जुनः with the assistance of शिखण्डी and was lodged in a 'cage of darts'. But having got from his father the power of choosing his own time for death, he waited till the sun had crossed the vernal equinox, and then gave up his soul. He was remarkable for his continence, wisdom, firmness of resolve, and unflinching devotion to God].

  4. जयद्रथम् - जयद्रथ पुं. 2’1 /जयन् रथः यस्य सः जयद्रथ: (बहुव्रीहिः) / 

    1. जयन् - जि-धातोः शतृ-वि. जयत् / अत्र पुं. 1’1 / 

    2. रथः - chariot पुं. 1’1 

    3. जयद्रथ: A king of the सिन्धु district and brother-in-law of दुर्योधनः having married दुःशला  daughter of धृतराष्ट्रः. [Once while out on hunting, he chanced to see द्रौपदी in the forest, and asked of her food for himself and his retinue. द्रौपदी, by virtue of her magical स्थालिः, was able to supply him with materials sufficient for their break-fast. जयद्रथः was so much struck with this act, as well as her personal charms, that he asked her to elope with him. She, of course, indignantly refused, but he succeeded in carrying her off, as her husbands were out on hunting. When they returned they pursued and captured the ravisher and released द्रौपदी, and he himself was allowed to go after having been subjected to many humiliations. He took a leading part in compassing the death of अभिमन्युः  and met his doom at the hands of अर्जुनः in the great war.]

  5. कर्णम् - कर्ण पुं. 2’1 / N. of a celebrated warrior on the side of the कौरव-s mentioned in the महाभारतम्. भवान् भीष्मश्च कर्णश्च Bg.1.8;11.34. [He was the son of कुन्ती begotten on her by the god सूर्यः while she was yet a virgin residing at her father's house. When the child was born, कुन्ती, afraid of the censure of her relatives and also of public scandal, threw the boy into the river where he was found by अधिरथः  charioteer of धृतराष्ट्रः  and given over to his wife राधा, who brought him up like her own child; whence कर्णः is often called सूतपुत्रः, राधेयः  &c. कर्णः when grown up, was made king of अङ्गः by दुर्योधनः and became by virtue of his many generous acts a type of charity. On one occasion इन्द्रः (whose care it was to favour his son अर्जुनः) disguised himself as a ब्राह्मणः and cajoled him out of his divine armour and ear-rings, and gave him in return a charmed javelin. With a desire to make himself proficient in the science of war, he, calling himself a ब्राह्मणः went to परशुरामः and learnt that art from him. But his secret did not long remain concealed. On one occasion when परशुरामः had fallen asleep with his head resting on कर्ण’s lap, a worm (supposed by some to be the form assumed by इन्द्रः himself to defeat कर्ण's object) began to eat into his lap and made a deep rent in it; but as कर्ण: showed not the least sign of pain, his real character was discovered by his preceptor who cursed him that the art he had learnt would avail him not in times of need. On another occasion he was curse by a ब्राह्मणः (whose cow he had unwittingly slain in chase) that the earth would eat up the wheel of his chariot in the hour of trial. Even with such disadvantages as these, he acquitted himself most valiantly in the great war between the कौरव-s and पाण्डव-s, while acting as generalissimo of the कौरव-s forces after भीष्मः and द्रोणः had fallen. He maintained the field against the पाण्डव-s for three days, but on the last day he was slain by अर्जुनः while the wheel of his chariot had sunk down into the earth. कर्णः was the most intimate friend of दुर्योधनः  and with शकुनी joined him in all the various schemes and plots that were devised from time to time for the destruction of the पाण्डव-s.]

  6. तथा - as also अव्ययम् 

  7. मया - अस्मद् सर्व. 3’1 

  8. हतान् - हन्-धातोः क्त-वि. हत killed / अत्र पुं. 2’3 

  9. अन्यान् - अन्यत् other सर्व. अत्र पुं. 2’3 

  10. अपि - also अव्ययम् 

  11. योधवीरान् - योधवीर वि. अत्र पुं. 2’3 / योध: च असौ वीर: च इति योधवीर: / 

    1. योध: - (शब्दकल्पद्रुमे) पुं, (युध्यतीति । युध् + अच् ।) योद्धा warrior । 

    2. वीर: - वीर [अजेः रक् वीभावश्च Uṇ.2.13] a. 1 Heroic, brave. -2 Mighty, powerful. -3 Excellent, eminent. -रः 1 A hero, warrior, champion; कोऽप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान् भृगुनन्दनोऽपि U.5.33. -2 The sentiment of heroism (in rhetoric); अस्तोक- वीरगुरुसाहसमद्भुतं च Mv.1.6; it is distinguished under four heads; दानवीर, धर्मवीर, दयावीर and युद्धवीर; for explanation see these words s. v.)

  12. त्वम् - युष्मद् सर्व. 1’1 

  13. जहि - हन्-धातोः लोटि म.पु. एक. / ०२.०००२ हन् हनँ हिंसागत्योः अदादिः, परस्मैपदी, सकर्मकः, अनिट्  (to kill, to destroy, to go) 

(त्वम्) मा अव्यथिष्ठा: 

  1. मा - do not अव्ययम् 

  2. अव्यथिष्ठा: - व्यथ्-धातोः लुङ्-लकारे म.पु. एक. / ०१.०८६८ व्यथ् व्यथँ भयसञ्चलनयोः भ्वादिः, आत्मनेपदी, अकर्मकः, सेट्  (to be vexed, to fear, to be angry, to be irritated) 

(त्वम्) युध्यस्व 

  1. युध्यस्व - युध्-धातोः लोटि म.पु. एक. / युध् युधँ सम्प्रहारे (to fight) दिवादिः, ०४.००६९ आत्मनेपदी, अकर्मकः, अनिट्  

(त्वम्) रणे सपत्नान् जेता असि 

  1. रणे - रण battle नपुं. 7’1 

  2. सपत्नान् - सपत्न वि. अत्र पुं. 2’3 / सपत्न a. Hostile, inimical. -त्नः An enemy, adversary, a rival / (शब्दकल्पद्रुमे) सपत्नः, पुं, (सह पतति एकार्थे इति । पत + नः । सहस्य सः ।) शत्रुः । इत्यमरः ॥ 

  3. जेता - जि-धातोः तृच्-वि. जेतृ / अत्र पुं. 1’1 / जि जि अभिभवे (न्यूनीभवने न्यूनीकरणे च) (to win, to conquer, to dislike, to refrain) भ्वादिः, ०१.१०९६ परस्मैपदी, द्विकर्मकः, अनिट्  

  4. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा मया हतान् अन्यान् अपि योधवीरान् त्वम् जहि Slay Drona and Bhisma, and Jayadratha, and Karna as well as the other heroes, all already slain by Me. 

(त्वम्) मा अव्यथिष्ठा: Do not get distressed; 

(त्वम्) युध्यस्व fight; 

(त्वम्) रणे सपत्नान् जेता असि you shall win over enemies in the battle.

छन्दोविश्लेषणम् 

द्रोणं च भीष्मं च जयद्रथं च (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

कर्णं तथान्यानपि योधवीरान् (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

मया हतांस्त्वं जहि मा व्यथिष्ठा (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

युध्यस्व जेतासि रणे सपत्नान् (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३४) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) श्रीकृष्ण: has made specific mention of द्रोण: भीष्म: जयद्रथ: and कर्ण:. अर्जुन’s problem was fighting against द्रोण: भीष्म: 

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२-४॥

दुर्योधनः had mentioned आचार्यमुपसङ्गम्य 

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ (सौमदत्तिर्जयद्रथः) 

Interesting it is, to connect the dots ? 

(२) In रणे सपत्नान् जेता असि, though असि is in present tense, coming from श्रीकृष्ण:, it is benediction आशिर्वचनम्. 

(३) It is a convention in Sanskrit that one embarks on any task seeking His blessings. One finds such verses of eulogy and prayer at the beginning of every other Sanskrit literature. Those verses are called as मङ्गलाचरणम्. Here also this benediction by श्रीकृष्ण: is after a long eulogy by अर्जुन:, having sighted the ferocious विश्वरूपदर्शनम्.  

॥ शुभमस्तु ॥ 

================ 

गीताभ्यासे ११-३५ एतच्छ्रुत्वा वचनं केशवस्य     

================ 

सञ्जय उवाच ।

पदच्छेदैः - सञ्जय: उवाच ।

एतच्छ्रुत्वा वचनं केशवस्य

पदच्छेदैः - एतत् श्रुत्वा वचनम् केशवस्य

कृताञ्जलिर्वेपमानः किरीटी 

पदच्छेदैः - कृत-अञ्जलि: वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं

पदच्छेदैः - नम:-कृत्वा भूय: एव आह कृष्णम् 

सगद्गदं भीतभीतः प्रणम्य 

पदच्छेदैः - सगद्गदम् भीतभीतः प्रणम्य ॥११-३५॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः


सञ्जय: 






उवाच



एतत् वचनम् 

केशवस्य 



श्रुत्वा



कृताञ्जलि: वेपमानः किरीटी




भूय: 

नमस्कृत्वा



भीतभीतः 




एव





कृष्णम् 




प्रणम्य






सगद्गदम् 



आह

अन्वयशः शब्दाभ्यासा:  

सञ्जय: उवाच 

  1. सञ्जय: - वि. अत्र पुं. 1’1 / संजयः 1 Conquest, victory. -2 A kind of military array. -3 N. of the charioteer of king Dhṛitarāṣṭra. He tried to bring about a peaceful settlement of the dispute between the Kauravas and Pāṇḍavas, but failed. It was he who narrated the events of the great Bhāratī war to the blind king Dhṛitarāṣṭra 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

केशवस्य एतत् वचनम् श्रुत्वा 

  1. केशवस्य - केशव वि. अत्र पुं. 6’1 /  केशव a. [केशाः प्रशस्ताः सन्त्यस्य; केश-व P.V.2.109] Having much, fine or luxuriant hair. -वः An epithet of Viṣṇu

  2. एतत् - सर्व. अत्र नपुं. 2’1 / 

  3. वचनम् - वचन नपुं. 2’1 / 

  4. श्रुत्वा - श्रु+क्त्वा / श्रु श्रु श्रवणे (to hear, to listen) भ्वादिः, ०१.१०९२ परस्मैपदी, सकर्मकः, अनिट्  / also श्रु 5 P. (शृणोति, शुश्राव, अश्रौषीत्, श्रोष्यति, श्रोतुम्, श्रुत) 1 To hear, listen to, give ear to

कृताञ्जलि: वेपमानः किरीटी 

  1. कृताञ्जलि: - कृताञ्जलि वि. अत्र पुं. 1’1 / कृतः अञ्जलिः येन सः कृताञ्जलि: (बहुव्रीहिः) / 

    1. कृतः - कृ-धातोः क्त-वि. कृत / 

    2. अञ्जलिः - m. [अञ्ज्-अलि Uṇ.4.2.] 1 A cavity formed by folding and joining the open hands together, the hollow of the hands; hence, a cavity. full of anything (changed to अञ्जल or ˚लि after द्वि and त्रि in द्विगु comp., P.V.4.102) 

  2. वेपमानः - वेपमान वि. अत्र पुं. 1’1 / वेप्-धातोः शानच्-वि. वेपमान / वेप् टुवेपृँ कम्पने (to tremble, to shake) भ्वादिः, ०१.०४२५ आत्मनेपदी, अकर्मकः, सेट्  

  3. किरीटी - किरीटिन् वि. अत्र पुं. 1’1 / किरीटम् अस्य अस्ति इति किरीटिन् wearing a crown / 

भूय: नमस्कृत्वा 

  1. भूय: - again अव्ययम् 

  2. नमस्कृत्वा - नमस्-कृ धातोः क्त्वान्तम् / This root कृ is often used with nouns, adjectives, and indeclinables to form verbs from them

भीतभीतः एव 

  1. भीतभीतः - भीतभीत वि. अत्र पुं. 1’1 / भीत bhīta p. p. [भी-क्त] 1 Frightened, terrified, alarmed, afraid of (with abl.); न भीतो मरणादस्मि Mk.10.27. -2 Fearful, timid. -3 Placed in danger, imperilled. -तम् Fear, dread. -तम् ind. Timidly. -Comp. -भीत a. 1 exceedingly afraid. -2 rather shy (भीततुल्य); चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः Bu. Ch.4.25

  2. एव - only अव्ययम् 

कृष्णम् प्रणम्य 

  1. कृष्णम् - कृष्ण वि. अत्र पुं. 2’1 / कृष्ण a. [कृष्-नक्] 1 Black, dark, dark-blue. -2 Wicked, evil; मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ Bhāg.11.23.44. -ष्णः 1 The black colour. -2 The black antelope; Bhāg.10.35.19. -3 A crow. -4 The (Indian) cuckoo. -5 The dark half of a lunar month (from full to new moon); Bg.8.25. -6 The Kali age. -7 विष्णुः in his eighth incarnation, born as the son of वसुदेवः and देवकी. [कृष्णः is the most celebrated hero of Indian mythology and the most popular of all the deities. Though the real son of वसुदेवः and देवकी and thus a nephew of कंसः, he was, for all practical purposes, the son of नन्दः and यशोदा, by whom he was brought up and in whose house he spent his childhood. It was here that his divine character began to be gradually discovered, when he easily crushed the most redoubtable demons, such as बकासुरः, पूतना &c., that were sent to kill him by कंसः. कृष्णः performed many other feats of surprising strength. The chief companions of his youth were the गोपी-s or wives of the cowherds of गोकुलम् among whom राधा was his special favourite (cf. Jayadeva's Gitagovinda). He killed कंसः, नरकः, केशिन्,  अरिष्ट and a host of other powerful demons. He was a particular friend of अर्जुनः, to whom he acted as charioteer in the great war, and his staunch support of the cause of the पाण्डवाः was the main cause of the overthrow of the कौरवाः. On several critical occasions, it was कृष्ण’s assistance and inventive mind that stood the पाण्डवा-s in good stead. After the general destruction of the यादवाः at प्रभास, he was killed unintentionally by a hunter named जरस् who shot him with an arrow mistaking him at a distance for a deer. He had more than 16000 wives, but रुक्मिणी and सत्यभामा were his favourites. He is said to have been of dark-blue or cloud-like colour; cf. बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनं Gīt.8. His son was प्रद्युम्नः]

  2. प्रणम्य - (प्र+नम्)-धातोः ल्यबन्तम् / प्रणम् 1 P.  To bow down, salute, make a low obeisance to, be humble (with acc. or dative); न प्रणमन्ति देवताभ्यः K.108

सगद्गदम् आह 

  1. सगद्गदम् - सगद्गद वि. अत्र नपुं. 1’1 / गद्गदेन सह इति सगद्गदम् (अव्ययीभावः) 

    1. गद्गद - गद्गद a. Stammering, stuttering, faltering; तत्किं रोदिषि गद्गदेन वचसा Amaru.57; गद्गदगलत्त्र्युठ्यद्विलीनाक्षरं को देहीति वदेत् Bh.3.8; सानन्दगद्गदपदं हरिरित्युवाच Gīt.10. -दम् ind. In a faltering or stammering tone; विललाप स बाष्पगद्गदम् R.8.43; ˚नदत् U.2.30 producing a gurgling sound. -दः, -दम् 1 stammering. -2 Indistinct or convulsive speech; सगद्गदं भीतभीतः प्रणम्य Bg.11.35

  2. आह - ब्रू-धातोः लटि प्र.पु. एक. / ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

सञ्जय: उवाच Sanjaya said 

केशवस्य एतत् वचनम् श्रुत्वा Hearing this utterance of Kesava, 

कृताञ्जलि: वेपमानः किरीटी Kiriti (Arjuna), with joined palms and trembling, 

भूय: नमस्कृत्वा prostrating himself, again 

भीतभीतः एव  overcome by fits of fear

कृष्णम् प्रणम्य bowing down to Krsna 

सगद्गदम् आह said with a faltering voice, 

छन्दोविश्लेषणम् 

एतच्छ्रुत्वा वचनं केशवस्य (११ अक्षराणि) 

(2-2-2)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(म, भ, त, ग, ग)-गणैः वातोर्म्मी-वृत्तम्  

कृताञ्जलिर्वेपमानः किरीटी (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(ज, त, त, ग, ग)-गणैः ??-वृत्तम्   

नमस्कृत्वा भूय एवाह कृष्णं (११ अक्षराणि) 

(1-2-2)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(य, त, त, ग, ग)-गणैः ??-वृत्तम्  

सगद्गदं भीतभीतः प्रणम्य (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(2-2-1) 2-2 मात्राः 

(ज, त, त, ग, ग)-गणैः ??-वृत्तम्  

अस्मिन् (११-३५) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Although कृष्ण: gave a comforting assurance that all the enemies are already killed by Him, अर्जुनः has not recovered from the plight he was in, after witnessing the विश्वरूपदर्शनम्. So सञ्जय: is narrating to धृतराष्ट्रः the plight of अर्जुनः.   

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३६ स्थाने हृषीकेश तव प्रकीर्त्या     

================ 

अर्जुन उवाच ।

पदच्छेदैः - अर्जुन: उवाच ।

स्थाने हृषीकेश तव प्रकीर्त्या

पदच्छेदैः - स्थाने हृषीकेश तव प्रकीर्त्या

जगत्प्रहृष्यत्यनुरज्यते च ।

पदच्छेदैः - जगत् प्रहृष्यति अनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति

पदच्छेदैः - रक्षांसि भीतानि दिश: द्रवन्ति

सर्वे नमस्यन्ति च सिद्धसङ्घाः 

पदच्छेदैः - सर्वे नमस्यन्ति च सिद्धसङ्घाः॥११-३६॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

अर्जुन: 






उवाच 




हृषीकेश 





2a 



स्थाने 





2b 

जगत् 


तव प्रकीर्त्या 




प्रहृष्यति 

2c 





अनुरज्यते  

2d 

भीतानि रक्षांसि 

दिश: 





द्रवन्ति 

2e 

सर्वे सिद्धसङ्घाः 




च 


नमस्यन्ति 

The word स्थाने literally meaning ‘in place’ is idiomatic meaning ‘it is appropriate that’. By that (2a) becomes the main clause. Hence 2b, 2c, 2d, 2e become subclauses. 

In (2d) the verb द्रवन्ति is गतिवाचकम्. By that the word दिश: becomes कर्मपदीयम्.

अन्वयशः शब्दाभ्यासा:  

अर्जुन: उवाच 

  1. अर्जुन: - पुं. 1’1 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

हृषीकेश 

  1. हृषीकेश - वि. अत्र पुं. सम्बोधनमेक. / हृषीकानाम् ईशः हृषीकेश: (षष्ठी-तत्पुरुषः) 

    1. हृषीकानाम् - हृषीक organ नपुं. 6’3 

    2. ईशः - ईश master वि. अत्र पुं. 1’1 / 

स्थाने 

  1. स्थाने - स्थान place नपुं. 7’1 

तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च 

  1. तव - युष्मद् सर्व. 6’1 

  2. प्रकीर्त्या - प्रकीर्ति स्त्री. 3’1 / 

  3. जगत् - world, universe नपुं. 1’1 

  4. प्रहृष्यति - प्रहृष्-धातोः लटि प्र.पु. एक. / 

  5. अनुरज्यते - अनुरज्-धातोः कर्मणि लटि प्र.पु. एक. / 

  6. च - and अव्ययम् 

भीतानि रक्षांसि दिश: द्रवन्ति 

  1. भीतानि - भी-धातोः क्त-वि. भीत frightened / अत्र नपुं. 1’3 / 

  2. रक्षांसि - रक्षस् नपुं. 1’3 / रक्षस् n. [रक्ष्यते हविरस्मात्, रक्ष्-असुन्] 1 An evil spirit, a demon, an imp, a goblin

  3. दिश: - दिश् स्त्री. 2’3 / 

  4. द्रवन्ति - द्रु-धातोः लटि प्र.पु. बहु. / द्रु द्रु गतौ (to go) भ्वादिः, ​​०१.१०९५ परस्मैपदी, सकर्मकः, अनिट्  

सर्वे सिद्धसङ्घाः नमस्यन्ति च 

  1. सर्वे - सर्व all सर्व. अत्र पुं. 1’3 

  2. सिद्धसङ्घाः - सिद्धसङ्घ पुं. 1’3 / सिद्धानां सङ्घ: सिद्धसङ्घ: (षष्ठी-तत्पुरुषः) / 

    1. सिद्धानाम् - सिध्-धातोः क्त-वि. सिद्ध accomplished / अत्र पुं. 6’3 

    2. सङ्घ: -सङ्घ group, team पुं. 1’1 /  

  3. नमस्यन्ति -  नमस्यति Den. P. 1 To bow down to, pay homage to, worship 

अन्वयार्थाः Overall Meaning    

अर्जुन: उवाच Arjuna said 

हृषीकेश O Lord of sense-organs (Krsna) ! 

स्थाने It is appropriate that 

तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च the universe rejoices and feels exceedingly delighted by the high glory of yours; 

भीतानि रक्षांसि दिश: द्रवन्ति that in fear the demons fly on all directions; 

सर्वे सिद्धसङ्घाः नमस्यन्ति च and that the hosts of the perfected ones bow down [to You].

छन्दोविश्लेषणम् 

स्थाने हृषीकेश तव प्रकीर्त्या (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

जगत्प्रहृष्यत्यनुरज्यते च (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

रक्षांसि भीतानि दिशो द्रवन्ति (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

सर्वे नमस्यन्ति च सिद्धसङ्घाः (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३६) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) स्थाने meaning “It is in place”, “It is appropriate that” is a crisp, interesting phrase of colloquial Sanskrit.  

(२) The etymology of रक्षस् as [रक्ष्यते हविरस्मात्, रक्ष्-असुन्] is interesting that रक्षस् is that character, from whom the offerings हवि: in a यज्ञः has to be protected.  

(३) Since रक्षस् means an evil spirit, a demon, an imp, a goblin, humans are afraid of them. But here, seeing कृष्ण: it is रक्षांसि who are so much भीतानि that they run helter skelter in all directions दिश: द्रवन्ति. That is a figure of speech उपहास:, satire.  

(४) Contrary to this, सिद्धसङ्घाः hordes of accomplished souls are at peace and respectfully bow down नमस्यन्ति, offer their prayers, seeking blessings and protection. That is a figure of speech of contrast व्यत्यास:. Arjuna seems to be suggesting that we should also always bow down, offer prayers, and seek His blessings and protection.

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३७ कस्माच्च ते न नमेरन्महात्मन्     

================ 

कस्माच्च ते न नमेरन्महात्मन्

पदच्छेदैः - कस्मात् च ते न नमेरन् महात्मन्

गरीयसे ब्रह्मणोऽप्यादिकर्त्रे 

पदच्छेदैः - गरीयसे ब्रह्मण: अपि आदिकर्त्रे ।

अनन्त देवेश जगन्निवास

पदच्छेदैः - अनन्त देवेश जगत्-निवास

त्वमक्षरं सदसत्तत्परं यत् 

पदच्छेदैः - त्वम् अक्षरम् सत्-असत् तत्-परम् यत् ॥११-३७॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




महात्मन् 


च 



1a



ब्रह्मण: *अपि आदिकर्त्रे 





1b



गरीयसे 





1c

ते 


कस्मात् 


न 


नमेरन् 




अनन्त देवेश जगन्निवास 





2a

त्वम् 



तत् 




2b




यत् सदसत् परम् अक्षरम् 




अन्वयशः शब्दाभ्यासा:  

च महात्मन् 

  1. च - and, also अव्ययम् 

  2. महात्मन् - वि. अत्र पुं. सम्बोधनमेक. / महान् आत्मा (कर्मधारयः) अथवा महान् आत्मा यस्य सः (बहुव्रीहिः)

    1.  महान् - महत् great वि. अत्र पुं. 1’1 

    2. आत्मा - आत्मन् soul पुं. 1’1

ब्रह्मण: अपि आदिकर्त्रे 

  1. ब्रह्मण: - ब्रह्मन् पुं./नपुं. 6’1 / ब्रह्मन् n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed

  2. अपि - also अव्ययम् 

  3. आदिकर्त्रे - आदिकर्तृ वि. अत्र पुं. 4’1 / आदिः च असौ कर्ता च इति आदिकर्ता / अथवा आदेः कर्ता इति आदिकर्ता 

    1. आदेः - आदि beginning पुं. 6’1 

    2. कर्ता - कर्तृ doer वि. अत्र पुं. 1’1 

गरीयसे 

  1. गरीयसे - गरीयस् वि. अत्र पुं. 4’1 / गरीयस् a. Heavier, weightier, more important (comparative of गुरु a.)

ते कस्मात् न नमेरन् 

  1. ते - तत् सर्व. अत्र पुं. 1’3 / अथवा युष्मद् सर्व. 4’1 

  2. कस्मात् - किम् सर्व. पुं./नपुं. 5’1 

  3. न - no, not अव्ययम् 

  4. नमेरन् - नम्-धातोः विधिलिङ्-लकारे प्र.पु. बहु. / नम् णमँ प्रह्वत्वे शब्दे च (to salute, to greet, to respect, to bend, to sound) भ्वादिः, ०१.११३६ परस्मैपदी, सकर्मकः, अनिट्  / Actually नमेरन् is आत्मनेपदी-formatting, hence आर्षरूपम् 

अनन्त देवेश जगन्निवास 

  1. अनन्त - वि. अत्र पुं. सम्बोधनमेक. / न अन्तः यस्य सः अनन्तः (नञ्-बहुव्रीहिः) endless, limitless 

  2. देवेश - पुं. सम्बोधनमेक. / देवानाम् ईशः देवेशः commandant of Gods (षष्ठी-तत्पुरुषः) / 

  3. जगन्निवास - वि. अत्र पुं. सम्बोधनमेक. / जगते निवासः यः सः One, who is abode for the world (बहुव्रीहिः) / अथवा जगति निवासः यस्य सः one, who resides across the world, who pervades the universe (बहुव्रीहिः) 

त्वम् तत् परम् अक्षरम् यत् सदसत् 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. तत् - तत् सर्व. अत्र नपुं. 1’1 / middle part of the trinity ॐ तत् सत् 

  3. परम् - पर वि. अत्र नपुं. 1’1 /  पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27. -7 Having as a following letter or sound, followed by (in comp.). -8 Alien, estranged, stranger. -9 Hostile, inimical, adverse, -10 Exceeding, having a surplus or remainder, left over; as in परं शतम् 'exceeding or more than a hundred. -11 Final, last. -12 (At the end of comp.) Having anything as the highest object, absorbed or engrossed in, intent on, solely devoted to, wholly engaged or occupied in; परिचर्यापरः R.1.91; so ध्यानपर, शोकपर, दैवपर, चिन्तापर &c. -रः 1 Another person, a stranger, foreigner; oft. in pl. in this sense; यतः परेषां गुणग्रहीतासि Bv.1.9; Śi.20.74; see एक, अन्य also. -2 A foe, an enemy, adversary; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यभिच्छता Śi.2.10; Pt.2.158; R.3.21. -3 The Almighty; तावदध्यासते लोकं परस्य परचिन्तकाः Bhāg.3.32.8. -रम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. 

  4. तत्परम् - तस्मात् परम् इति तत्परम् (पञ्चमी-तत्पुरुषः) / 

  5. अक्षरम् - अक्षर अत्र नपुं. 1’1 / न क्षरः यस्य सः अक्षरः (नञ्-बहुव्रीहिः) / क्षर a. [क्षरति स्यन्दते मुञ्चति वा, क्षर्-अच्] 1 Melting away. -2 Movable. -3 Perishable / अक्षरः imperishable 

  6. यत् - सर्व. अत्र नपुं. 1’1 / 

  7. सदसत् - नपुं. 1’1 / सत् च असत् च इति सदसत् (समाहार-द्वन्द्वः) / 

    1. सत् - (1) अस्-धातोः शतृ-वि. सत् / अत्र नपुं. 1’1 / (2) सत् - अस्तुम् अर्हति इति सत्यम् / (3) सत् good, gentle वि. as in सज्जनः 

    2. असत् - opp. of सत् 

  8. सदसत्तत्परम् - सत् वा असत् वा द्वयोरपि यत् परम् तत् सदसत्तत्परम् / 

अन्वयार्थाः Overall Meaning    

च महात्मन् And O great Soul, 

ब्रह्मण: अपि आदिकर्त्रे the primal cause even of the Creator (Brahma), 

गरीयसे Who art greater (than all else), 

ते कस्मात् न नमेरन् why should they not, bow to Thee 

अनन्त O Infinite Being, 

देवेश O Lord of the gods, 

जगन्निवास O Abode of the universe; 

त्वम् तत् परम् अक्षरम् यत् सदसत् Thou art the imperishable, the Being, the non-being and That which is the supreme (that which is beyond the Being and the non-being). 

छन्दोविश्लेषणम् 

कस्माच्च ते न नमेरन्महात्मन् (११ अक्षराणि) 

(2-2-1)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(त, भ, त, ग, ग)-गणैः ??-वृत्तम्  

गरीयसे ब्रह्मणोऽप्यादिकर्त्रे (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(2-2-1)-2-2 मात्राः 

(ज, त, त, ग, ग)-गणैः ??-वृत्तम्   

अनन्त देवेश जगन्निवास (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

त्वमक्षरं सदसत्तत्परं यत् (११ अक्षराणि) 

(1-2-1)-(2-1-1)-(2-2-1) 2-2 मात्राः 

(ज, त, त, ग, ग)-गणैः ??-वृत्तम्  

अस्मिन् (११-३७) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) This श्लोक: is very challenging because the words ते and सदसत्तत्परम् (or सदसत् तत् परम्) have more than one grammatical analyses, can be parsed differently and in turn would make different अन्वयार्थाः. Even the word परम् has many shades of meaning. And the words तत् परम् can be interpreted as two separate words or as a compound word तत्परम्. Also the words सत् and असत् have three meanings each. 

(२)  These words सत् and असत् always bring to my mind the श्लोक: 

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२-१६॥

Just as the words सत् and असत् have three meanings each, the words भाव: and अभाव: also have different shades. 

(३) Actually अ in असत् has six shades of negative meanings. See अ a substitute for the negative particle नञ्, and changed to अन् before vowels (except in the word अ-ऋणिन्). The senses of न usually enumerated are six--(a) सादृश्य 'likeness' or 'resemblance', अब्राह्मणः one like a Brāhmaṇa (wearing the sacred thread &c.), but not a Brāhmaṇa; a Kṣatriya, or a Vaiśya; अनिक्षुः a reed appearing like इक्षु, but not a true इक्षु. (b) अभाव 'absence', 'negation', 'want', 'privation'; अज्ञानम् absence of knowledge, ignorance; अक्रोधः, अनङ्गः, अकण्टकः, अघटः &c. (c) अन्यत्व 'difference' or 'distinction'; अपटः not a cloth, something different from, or other than, a cloth. (d) अल्पता 'smallness', 'diminution', used as a diminutive particle; अनुदरा having a slender waist (कृशोदरी or तनुमध्यमा). (e) अप्राशस्त्य 'badness', 'unfitness', having a depreciative sense; अकालः wrong or improper time; अकार्यम् not fit to be done, improper, unworthy, bad act. (f) विरोध 'opposition', 'contrariety'; अनीतिः the opposite of morality; immorality; असित not white, black; असुर not a god, a demon &c. These senses are put together in the following verse :-- तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ॥ 

(४) अर्जुन’s eulogy of श्रीकृष्णः continues in this श्लोक:, though त्वमक्षरम् is a repeat. It was there in त्वमक्षरं परमं वेदितव्यम् (११-१८). Even देवेश जगन्निवास was there in (११-२५). One meditational practice is repeating, rather, chanting a name. The repetitions in अर्जुन’s eulogy are his meditation and prayer !

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३८ त्वमादिदेवः पुरुषः पुराण     

================ 

त्वमादिदेवः पुरुषः पुराण-

पदच्छेदैः - त्वम् आदिदेवः पुरुषः पुराण:

स्त्वमस्य विश्वस्य परं निधानम् 

पदच्छेदैः - त्वम् अस्य विश्वस्य परम् निधानम् ।

वेत्तासि वेद्यं च परं च धाम

पदच्छेदैः - वेत्ता असि वेद्यम् च परम् च धाम

त्वया ततं विश्वमनन्तरूप 

पदच्छेदैः - त्वया ततम् विश्वम् अनन्तरूप ॥११-३८॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः


त्वम्  



पुराण: आदिदेवः पुरुषः



(असि)


त्वम् 


अस्य विश्वस्य 

परम् निधानम् 



(असि)


(त्वम्) 



वेत्ता वेद्यम् *च परम् धाम *च 



असि 




अनन्तरूप 






विश्वम् 


त्वया 



ततम् 


अन्वयशः शब्दाभ्यासा:  

त्वम् पुराण: आदिदेवः पुरुषः 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. पुराण: - पुराण ancient वि. अत्र पुं. 1’1 / 

  3. आदिदेवः - आदिदेव वि. अत्र पुं. 1’1 / देवानाम् आदिः the beginning of Godhood (अथवा देवेषु आदि: first among Gods)  

  4. पुरुषः - पुरुष person पुं. 1’1 / 

त्वम् अस्य विश्वस्य परम् निधानम् 

  1. अस्य - इदम् this सर्व. अत्र नपुं. 6’1 

  2. विश्वस्य - विश्व world नपुं. 6’1 / 

  3. परम् - पर prime वि. अत्र नपुं. 1’1 / 

  4. निधानम् - निधान abode, resting place नपुं. 1’1 / 

वेत्ता वेद्यम् च परम् धाम च असि 

  1. वेत्ता - विद्-धातोः तृच्-वि. वेत्तृ / अत्र पुं. 1’1 / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट्  

  2. वेद्यम् - विद्-धातोः ण्यत्-वि. वेद्य / अत्र नपुं. 1’1 / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट्  

  3. च - and अव्ययम् 

  4. परम् - पर prime वि. अत्र नपुं. 1’1 / 

  5. धाम - धामन् नपुं. 1’1 / धाम, [न्] क्ली, (दधाति गृहस्थादिकं धीयते द्रव्यजातमस्मिन्निति वा । धा + “सर्व्वभातुभ्यो मनिन् ।” उणां ४ । १४४ । इति मनिन् ।) गृहम् । 

  6. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

अनन्तरूप त्वया विश्वम् ततम् 

  1. अनन्तरूप - वि. अत्र पुं. सम्बोधनमेक. / न अन्तः रूपाणां यस्य सः अनन्तरूपः one, whose forms are unlimited 

  2. त्वया - युष्मद् सर्व. 3’1 

  3. विश्वम् - विश्व universe नपुं. 1’1 / 

  4. ततम् - तन्-धातोः क्त-वि. तत / अत्र नपुं. 1’1 / तन् तनुँ विस्तारे (to spread, to stretch, to expand, to increase) तनादिः, ०८.०००१ उभयपदी, सकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

त्वम् पुराण: आदिदेवः पुरुषः - You are the primal Deity, the ancient Person;  

त्वम् अस्य विश्वस्य परम् निधानम् You are the supreme Resort of this world.

वेत्ता वेद्यम् च परम् धाम च असि You are the knower as also the object of knowledge, and the supreme Abode. 

अनन्तरूप त्वया विश्वम् ततम् O You of infinite forms, the Universe is pervaded by You. 

छन्दोविश्लेषणम् 

त्वमादिदेवः पुरुषः पुराण- (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

स्त्वमस्य विश्वस्य परं निधानम् (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

वेत्तासि वेद्यं च परं च धाम (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

त्वया ततं विश्वमनन्तरूप (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३८) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In the previous श्लोक: श्रीकृष्णः was mentioned as अनन्त:. Here He is mentioned as अनन्तरूप:.   

(२) त्वमस्य विश्वस्य परं निधानम् is exact repeat from (११-१८). When reciting गीता from memory, one has to be alert and mindful of such identical phrases. Such identical phrases are called as संचारस्थलानि because one may keep cycling between (११-१८) and (११-३८) in this instance. 

(३) त्वम् अस्य विश्वस्य परम् निधानम् and त्वया विश्वम् ततम् is a crisp summary of how श्रीकृष्णः and विश्वम् are in relation to each other, rather, what श्रीकृष्णः is for the विश्वम्.

(४) The deciphering of आदिदेवः as देवानाम् आदिः the beginning of Godhood (अथवा देवेषु आदि: first among Gods) is also a  comparable relation, rather, what श्रीकृष्णः is in the context of  देवा:. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-३९ वायुर्यमोऽग्निर्वरुणः शशाङ्कः     

================ 

वायुर्यमोऽग्निर्वरुणः शशाङ्कः

पदच्छेदैः - वायु: यम: अग्नि: वरुणः शश-अङ्कः

प्रजापतिस्त्वं प्रपितामहश्च 

पदच्छेदैः - प्रजापति: त्वम् प्रपितामह: च । 

नमो नमस्तेऽस्तु सहस्रकृत्वः

पदच्छेदैः - नम: नम: ते अस्तु सहस्रकृत्वः 

पुनश्च भूयोऽपि नमो नमस्ते 

पदच्छेदैः - पुन: च भूय: अपि नम: नम: ते ॥११-३९॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

त्वम् 



वायु: यम: अग्नि: वरुणः शशाङ्कः प्रजापति: प्रपितामह: *च 



(असि)

2

नम:


ते 


 


अस्तु 

3

नम:


  



सहस्रकृत्वः


4

नम:


ते 


पुन: च 



5

नम:




भूय: अपि  



अन्वयशः शब्दाभ्यासा:  

त्वम् वायु: यम: अग्नि: वरुणः शशाङ्कः प्रजापति: प्रपितामह: च (असि) 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. वायु: - पुं. 1’1 / वायुः [वा उण् युक् च Uṇ.1.1] 1 Air, wind; वायुर्विधूनयति चम्पकपुष्परेणून् K. R.; आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः । बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ Ms.1.76. (There are seven courses of wind one above the other :- आवहः प्रवह- श्चैव संवहश्चोद्वहस्तथा । विवहाख्यः परिवहः परावह इति क्रमात् ॥). -2 The god of wind, the deity supposed to preside over wind, (who is the regent of the north-west quarter). -3 A life-wind or vital air, of which five kinds are enumerated:-- प्राण, अपान, समान, व्यान and उदान.

  3. यम: - पुं. 1’1 / यम a. [यम्-घञ्] 1 Twin, twinborn. -2 Coupled. -मः 1 Restraining, controlling, curbing; यमो राजा धार्मिकाणां मान्धातः परमेश्वरः Mb.12.91.42. -2 Control, restraint. -3 Self control. -4 Any great moral or religious duty or observance (opp. नियम); तप्तं यमेन नियमेन तपोऽमुनैव N.13.16; यमनियमकृशीकृतस्थिराङ्गः Ki.10. 10. (यम and नियम are thus distinguished:-- शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यमः । नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम् ॥ Ak.2.49; See Malli. on Śi.13.23 and Ki.10.10 also. The yamas are usually said to be ten, but, their names are given differently by different writers; e. g. ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ Y.3.312; or आनृशंस्यं दया सत्यमहिंसा क्षान्तिरार्जवम् । प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ sometimes only five yamas are mentioned:-- अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च ॥). -5 The first of the eight aṅgas. or means of attaining Yoga; the eight aṅgas are:-- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ- ष्टाङ्गानि; Śāndilya Up.1.1.2. -6 The god of death, death personified, regarded as a son of the sun; he presides over the पितृs and rules the spirits of the dead; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11. 

  4. अग्नि: - पुं. 1’1 / अग्निः agniḥ [अङ्गति ऊर्ध्वं गच्छति अङ्ग्-नि,नलोपश्च Uṇ.4.50., or fr. अञ्च् 'to go.'] 1 Fire कोप˚, चिन्ता˚, शोक˚, ज्ञान˚, राज˚, &c. -2 The God of fire. -3 Sacrificial fire of three kinds (गार्हपत्य, आहवनीय and दक्षिण); पिता बै गार्हपत्योऽ ग्निर्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ Ms. 2.232. -4 The fire of the stomach, digestive faculty, gastric fluid. -5 Bile (नाभेरूर्ध्व हृदयादधस्तादामाशयमाचक्षते तद्गतं सौरं तेजः पित्तम् इत्याचक्षते). -6 Cauterization (अग्नि- कर्मन्). -7 Gold. -8 The number three. शराग्निपरिमाणम् (पञ्चत्रिंशत्) Mb.13.107.26. -9 N. of various plants: (a) चित्रक Plumbago Zeylanica; (b) रक्तचित्रक; (c) भल्लातक Semicarpus Anacardium; (d) निम्बक Citrus Acida. -10 A mystical substitute for the letter र्. In Dvandva comp. as first member with names of deities, and with particular words अग्नि is changed to अग्ना, as ˚विष्णू, ˚मरुतौ, or to अग्नी, ˚पर्जन्यौ, ˚ वरुणौ, ˚षोमौ -11 पिङगला नाडी; यत्र तद् ब्रह्म निर्द्वन्द्वं यत्र सोमः, (इडा) सहाग्निना (अग्निः पिङ्गला) Mb.14.20.10. -12 Sacrificial altar, अग्निकुण्ड cf. Rām.1.14.28. -13 Sky. अग्निर्मूर्धा Muṇḍ 2.1.4. [cf. L. ignis.] [Agni is the God of Fire, the Ignis of the Latins and Ogni of the Slavonians. He is one of the most prominent deities of the Ṛigveda. He, as an immortal, has taken up his abode among mortals as their guest; he is the domestic priest, the successful accomplisher and protector of all ceremonies; he is also the religious leader and preceptor of the gods, a swift messenger employed to announce to the immortals the hymns and to convey to them the oblations of their worshippers, and to bring them down from the sky to the place of sacrifice. He is sometimes regarded as the mouth and the tongue through which both gods and men participate in the sacrifices. He is the lord, protector and leader of people, monarch of men, the lord of the house, friendly to mankind, and like a father, mother, brother &c. He is represented as being produced by the attrition of two pieces of fuel which are regarded as husband and wife. Sometimes he is considered to have been brought down from heaven or generated by Indra between two clouds or stones, created by Dyau, or fashioned by the gods collectively. In some passages he is represented as having a triple existence, which may mean his three- fold manifestations as the sun in heaven, lightning in the atmosphere, and as ordinary fire on the earth, although the three appearances are also elsewhere otherwise explained. His epithets are numberless and for the most part descriptive of his physical characteristics : धूमकेतु, हुतभुज्, शुचि, रोहिताश्व, सप्तजिह्व, तोमरधर, घृतान्न, चित्रभानु, ऊर्ध्वशोचिस्, शोचिष्केश, हरिकेश, हिरण्यदन्त, अयोदंष्ट्र &c. In a celebrated passage he is said to have 4 horns, 3 feet, 2 heads, and 7 hands. The highest divine functions are ascribed to Agni. He is said to have spread out the two worlds and produced them, to have supported heaven, formed the mundane regions and luminaries of heaven, to have begotten Mitra and caused the sun to ascend the sky. He is the head and summit of the sky, the center of the earth. Earth, Heaven and all beings obey his commands. He knows and sees all worlds or creatures and witnesses all their actions. The worshippers of Agni prosper, they are wealthy and live long. He is the protector of that man who takes care to bring him fuel. He gives him riches and no one can overcome him who sacrifices to this god. He confers, and is the guardian of, immortality. He is like a water-trough in a desert and all blessing issue from him. He is therefore constantly supplicated for all kinds of boons, riches, food, deliverance from enemies and demons, poverty, reproach, childlessness, hunger &c. Agni is also associated with Indra in different hymns and the two gods are said to be twin brothers. Such is the Vedic conception of Agni; but in the course of mythological personifications he appears as the eldest son of Brahmā and is called Abhimānī [Viṣṇu Purāṇa]. His wife was Svāhā; by her, he had 3 sons - Pāvaka, Pavamāna and Śuchi; and these had forty-five sons; altogether 49 persons who are considered identical with the 49 fires. He is also represented as a son of Aṅgiras, as a king of the Pitṛs or Manes, as a Marut and as a grandson of Śāṇḍila, and also as a star. The Harivaṁśa describes him as clothed in black, having smoke for his standard and head-piece and carrying a flaming javelin. He is borne in a chariot drawn by red horses and the 7 winds are the wheels of his car. He is accompanied by a ram and sometimes he is represented as riding on that animal. Agni was appointed by Brahamā as the sovereign of the quarter between the south and east, whence the direction is still known as Āgneyī. The Mahābhārata represents Agni as having exhausted his vigour and become dull by devouring many oblations at the several sacrifices made by king Śvetaki, but he recruited his strength by devouring the whole Khāṇḍava forest; for the story see the word खाण्डव].

  5. वरुणः - पुं. 1’1 / वरुणः [वृ-उनन् Uṇ.3.53] 1 N. of an Āditya (usually associated with Mitra); Bṛi. Up.1.4.11. -2 (In later mythology) The regent of the ocean and of the western quarter (represented with a noose in hand); यासां राजा वरुणो याति मध्ये सत्यानृत्ये अवपश्यञ्जनानाम्; वरुणो यादसामहम् Bg.10.29; त्वं विश्वेषां वरुणासि राजा ये च देवा ये च मर्ताः Ṛv.2.27.10; प्रतीचीं वरुणः पाति Mb.; अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः Śi.9.7. -3 The ocean.

  6. शशाङ्कः - वि. अत्र पुं. 1’1 / शशः इव अङ्कः यस्मिन् सः शशाङ्कः 

    1. शशः - शशः 1 A hare, rabbit; Ms.3.270;5.18. -2 The spots on the moon (which are popularly considered to resemble the form of a hare). 

    2. अङ्कः - [अङ्क् कर्तरि करणे वा अच्] 1 The lap (n. also); अङ्काद्ययावङ्कमुदीरिताशीः Ku.7.5. passed from lap to lap. -2 A mark, sign

    3. शशाङ्कः - the moon; रामाभिधानमपरं जगतः शशाङ्कम् Pratimā 4.1.

  7. प्रजापति: - पुं. 1’1 / प्रजायाः (प्रजानां वा) पतिः प्रजापतिः (षष्ठी-तत्पुरुषः) 

    1.  प्रजायाः - प्रजा स्त्री. 6’1 / प्रजा (Changed to प्रजस् at the end of a Bah. compound, when the first member is अ, सु or दुस्; as अवेक्षितप्रजः R.8.32; सुप्रजस् 18.29.) 1 Procreation, generation, propagation, birth, production. -2 Offspring, progeny, issue; children, brood (of animals); प्रजार्थव्रतकर्शिताङ्गम् B.2.73; प्रजायै गृहमेधिनाम् R.1.7; Ms.3.42; Y.1.269; so बकस्य प्रजा, सर्पप्रजा &c. -3 Posterity, descendants. -4 A creature. -6 Subjects, people, mankind; ननन्दुः सप्रजाः प्रजाः; R.4.3; प्रजाः प्रजाः स्वा इव तन्त्रयित्वा Ś.5.5. and स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे Bu. Ch.2.35 (where प्रजा has sense 2 also); R.1.7;2.73; Ms.1.8. -6 Semen. -7 An era; Buddh.  

    2. पतिः - पतिः [पा-डतिं] 1 A master, lord; as in गृहपतिः. -2 An owner, possessor, proprietor; क्षेत्रपतिः. -3 Governor, ruler, one who presides over 

    3. प्रजापति: - the god presiding over creation; प्रजने च प्रजापतिम् 

  8. प्रपितामह: - great grandfather पुं. 1’1 / 

  9. च - and अव्ययम् 

  10. (असि) - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

ते नम: अस्तु 

  1. ते - युष्मद् सर्व. 4’1

  2. नम: - नमस् नपुं. 1’1 / नमस् ind. 1 A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.; तस्मै वदान्यगुरवे तरवे नमोऽस्तु Bv.1.94; नमस्त्रिमूर्तये तुभ्यम् Ku.2.4; but with कृ, generally with acc.; मुनित्रयं नमस्कृत्य Sk.; but sometimes with dat. also; नमस्कुर्मो नृसिंहाय ibid. The word has the sense of a noun, but is treated as an indeclinable.) 

  3. अस्तु - अस्-धातोः लोटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

 सहस्रकृत्वः नम: 

  1. सहस्रकृत्वः - सहस्रम् [समानं हसति हस्-र Tv.] 1 A thousand. -2 A large number. -कृत्वस् ind. a thousand times.

    1. कृत्वस् ind. An affix added to numerals to denote 'fold' or 'times'; e. g. अष्टकृत्वः eight times, eight-fold; so दश˚, पञ्च˚ &c.

पुन: च ते नम: 

  1. पुन: - again अव्ययम्

भूय: अपि नम: 

  1. भूय: - भूयस् a. (-सी f.) [अतिशयेन बहु ईयसुन्] 1 More, more numerous or abundant. -2 Greater, larger; तद्दर्शनाद- भूच्छंभोर्भूयान् दारार्थमादरः Ku.6.13. -3 More important. -4 Very great or large, much, many, numerous; भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा U.2.4; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; U.3.48; R.17.41; U.2.3. -5 Rich or abounding in; एवंप्रायगुणभूयसीं स्वकृतिम् Māl.1. -6 Vehement, severe. -ind. 1 Much, very much, exceedingly, largely, greatly. -2 More, again, furthermore, moreover; पाथेयमुत्सृज बिसं ग्रहणाय भूयः V.4.15; R.2.46; भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे Me.113. -3 Repeatedly, frequently

  2. अपि -  also अव्ययम् 

अन्वयार्थाः Overall Meaning    

त्वम् वायु: यम: अग्नि: वरुणः शशाङ्कः प्रजापति: प्रपितामह: च (असि) You are Air, Death, Fire, the god of the waters, the moon, the Lord of the creatures, and the Greater-grandfather. 

ते नम: अस्तु Salutations! 

सहस्रकृत्वः नम: Salutation be to You a thousand times; 

पुन: च ते नम: salutation to You again 

भूय: अपि नम: and again! Salutation!

छन्दोविश्लेषणम् 

वायुर्यमोऽग्निर्वरुणः शशाङ्कः (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

प्रजापतिस्त्वं प्रपितामहश्च (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

नमो नमस्तेऽस्तु सहस्रकृत्वः (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

पुनश्च भूयोऽपि नमो नमस्ते (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-३९) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१)  There is not-so-common an instance here, of use of the suffix कृत्वस् ind. An affix added to numerals to denote 'fold' or 'times'. This makes learning Sanskrit and Gita together, an interesting engagement. 

(२) Arjuna is so overwhelmed by the विश्वरूपदर्शनम् that he just offers salutations again and again, a thousand times and yet पुनश्च भूयोऽपि. Note, one meaning of भूयोऽपि is sumptuously. 

(३) This श्लोक: is a good prompt for us also to offer salutations again and again, sumptuously, with no reservations, whole-heartedly

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४० नमः पुरस्तादथ पृष्ठतस्ते      

================ 

नमः पुरस्तादथ पृष्ठतस्ते

पदच्छेदैः - नमः पुरस्तात् अथ पृष्ठत: ते 

नमोऽस्तु ते सर्वत एव सर्व 

पदच्छेदैः - नम: अस्तु ते सर्वत: एव सर्व ।

अनन्तवीर्यामितविक्रमस्त्वं

पदच्छेदैः - अनन्तवीर्य-अमितविक्रम: त्वम् 

सर्वं समाप्नोषि ततोऽसि सर्वः 

पदच्छेदैः - सर्वम् समाप्नोषि तत: असि सर्वः ॥११-४०॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




सर्व 





1



ते पुरस्तात् पृष्ठत: 


अथ नमः 



2



ते सर्वत: 


एव नम: 


अस्तु 

3

त्वम् 



अनन्तवीर्यामितविक्रम: 



(असि) 

4

(त्वम्) 

सर्वम् 





समाप्नोषि

5

(त्वम्) 



सर्वः 

तत: 


असि 

अन्वयशः शब्दाभ्यासा:  

सर्व ते पुरस्तात् अथ पृष्ठत: नमः 

  1. सर्व - सर्व. अत्र पुं. सम्बोधनमेक. 

  2. ते - युष्मद् सर्व. 4’1 

  3. पुरस्तात् - पुरः+तात् / पुरस्तात् ind. 1 Before, in front of (oft. with gen. or abl.); गुरोरपीदं धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम् R.2.44; Ku.7.30; Me.15; or used by itself; अभ्युन्नता पुरस्तात् Ś.3.7. -2 At the head of, foremost; यः पुरस्ताद् यतीनाम् M.1.1. -3 In the first place, at the beginning

  4. अथ - also अव्ययम् 

  5. पृष्ठत: - पृष्ठ+त: / पृष्ठतस् ind. 1 Behind, behind the back, from behind; गच्छतः पृष्ठतोऽन्वियात् Ms.4.154;8.300; नमः पुरस्तादथ पृष्ठतस्ते Bg.11.40

  6. नमः - नमस् नपुं. 1’1 / नमस् ind. 1 A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.; तस्मै वदान्यगुरवे तरवे नमोऽस्तु Bv.1.94; नमस्त्रिमूर्तये तुभ्यम् Ku.2.4; but with कृ, generally with acc.; मुनित्रयं नमस्कृत्य Sk.; but sometimes with dat. also; नमस्कुर्मो नृसिंहाय ibid. The word has the sense of a noun, but is treated as an indeclinable.)

ते सर्वत: एव नम: अस्तु 

  1. सर्वत: - सर्व+तः / सर्वतस् ind. 1 From every side or quarter. -2 On all sides, everywhere, all round; सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ Bg.13.13. -3 Completely, entirely.

  2. एव - only अव्ययम् 

  3. अस्तु - अस्-धातोः लोटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

त्वम् अनन्तवीर्यामितविक्रम: (असि) 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. अनन्तवीर्यामितविक्रम: - वि. अत्र पुं. 1’1 / अनन्तं वीर्यम् अमितः विक्रमः च यस्य सः अनन्तवीर्यामितविक्रम: (द्वन्द्वान्वित-बहुव्रीहिः) 

    1. अनन्तम् - न अन्तः यस्य तत् अनन्तम् (बहुव्रीहिः) / endless, limitless  

    2. वीर्यम् - [वीर्-यत्, वीरस्य भावो यत् वा] 1 Heroism, prowess, valour; वीर्यावदानेषु कृतावमर्षः Ki.3.43; R.2.4, 3.62;11.72; Ve.3.3. -2 Vigour, strength. -3 Virility; वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार Bhāg.5.4.2. -4 Energy, firmness, courage. -5 Power, potency; जाने तपसो वीर्यम् Ś.3.2. -6 Efficacy (of medicines); अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः Ki.2.4; Ku.2. 48. -7 Semen virile; अमी हि वीर्यप्रभवं भवस्य Ku.3.15; वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्यतनयाम् Pt.4.50. -8 Splendour, lustre.

    3. अमितः - मि-धातोः क्त-वि. मित measured / न मितः इति अमितः (नञ्-तत्पुरुषः) / 

    4. विक्रमः - 1 A step, stride, pace; गतेषु लीलाञ्चितविक्रमेषु Ku.1.34; Ś.7.6; निष्पेषवन्त्यायतविक्रमाणि (सप्तपदानि) Bu. Ch.1.33; Mb.7.49.5; cf. त्रिविक्रम. -2 Stepping over, walking; going, gait; ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः Rām.1.8.5; गतैः सहावैः कलहंसविक्रमम् Ki.8.29. -3 Overcoming, overpowering. -4 Heroism, prowess, heroic valour; अनुत्सेकः खलु विक्रमालंकारः V.1

  3. (असि) - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

(त्वम्) सर्वम् समाप्नोषि 

  1. सर्वम् - सर्व. अत्र नपुं. 2’1 

  2. समाप्नोषि - समाप्-धातोः लटि म.पु. एक. / समाप् 5 P. 1 To obtain, get. -2 To accomplish, fulfil. -3 To finish, complete; यावतैषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः R.17.17,24; समाप्य सान्ध्यं च विधिम् 2.23.

तत: (त्वम्) सर्वः असि  

  1. तत: - hence अव्ययम् 

  2. सर्वः - सर्व. अत्र पुं. 1’1   

अन्वयार्थाः Overall Meaning    

सर्व O One Who are All ! 

ते पुरस्तात् अथ पृष्ठत: नमः Salutation to You in the front and behind; 

ते सर्वत: एव नम: अस्तु salutation to You, just on all sides, 

त्वम् अनन्तवीर्यामितविक्रम: (असि) You are of infinite might and of immeasurable powers; 

(त्वम्) सर्वम् समाप्नोषि You pervade all 

तत: (त्वम्) सर्वः असि and hence You are all. 

छन्दोविश्लेषणम् 

नमः पुरस्तादथ पृष्ठतस्ते (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

नमोऽस्तु ते सर्वत एव सर्व (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

अनन्तवीर्यामितविक्रमस्त्वं (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

सर्वं समाप्नोषि ततोऽसि सर्वः (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४०) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१)  The word सर्व is here as (1) पुं. सम्बोधनमेक. (2) सर्वत: अव्ययम् (3) सर्वम् नपुं. 2’1 (4) सर्वः पुं. 1’1. 

Rather, ‘हे सर्व’ पुं. सम्बोधनमेक. (1) is because He is सर्वः पुं. 1’1 (4). By that He is omnipresent सर्वत्र. Hence ते सर्वत: एव नम: अस्तु salutation to You, just on all sides. This is how (1) and (4) are the basis for (2). 

सर्वं समाप्नोषि endorses His being omnipotent सर्वशक्तिमान् and omniscient सर्वज्ञः.

(२) Unity is that it is He everywhere सर्वः पुं. 1’1 (4). Diversity also is that He is in all the forms सर्वः पुं. 1’1 (4), as also सर्वं समाप्नोषि He attains all, also He attains all forms, सर्वम् नपुं. 2’1 (3) .   

(३) He is that पुरुषः in पुरुषसूक्तम् - सहस्रशीर्षाः पुरुषः, सहस्राक्षः, सहस्रपात्. omnipresent सर्वत्र, omnipotent सर्वशक्तिमान् and omniscient सर्वज्ञः. Hence 

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६-३०॥

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६-३१॥

By saying तत: (त्वम्) सर्वः असि, अर्जुनः तं श्रीकृष्णं सर्वत्र पश्यति and by saying सर्वं समाप्नोषि he is acknowledging सर्वं तस्मिन् पश्यति. By saying ते सर्वत: एव नम: अस्तु, अर्जुनः तं सर्वभूतस्थितं भजति. So, अर्जुनः is योगी. We also should strive for that by such salutations ते सर्वत: एव नम: अस्तु. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४१ सखेति मत्वा प्रसभं यदुक्तं + ११-४२ यच्चावहासार्थमसत्कृतोऽसि   

================ 

सखेति मत्वा प्रसभं यदुक्तं

पदच्छेदैः - सखा इति मत्वा प्रसभम् यत् उक्तम् 

हे कृष्ण हे यादव हे सखेति 

पदच्छेदैः - हे कृष्ण हे यादव हे सखे इति ।

अजानता महिमानं तवेदं

पदच्छेदैः - अजानता महिमानम् तव इदम् 

मया प्रमादात्प्रणयेन वापि 

पदच्छेदैः - मया प्रमादात् प्रणयेन वा अपि ॥११-४१॥

यच्चावहासार्थमसत्कृतोऽसि

पदच्छेदैः - यत् च अवहासार्थम् असत् कृत: असि

विहारशय्यासनभोजनेषु 

पदच्छेदैः - विहारशय्या-आसनभोजनेषु ।

एकोऽथवाप्यच्युत तत्समक्षं

पदच्छेदैः - एक: अथवा अपि अच्युत तत्समक्षम् 

तत्क्षामये त्वामहमप्रमेयम् 

पदच्छेदैः - तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥११-४२॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




अच्युत





1a


इदम् महिमानम् 

तव 



अजानता 


1b



मया 

प्रमादात् प्रणयेन 


वा अपि 



1c




सखा इति 


मत्वा 


1d



हे कृष्ण हे यादव हे सखे  


इति 



1e


यत् 


प्रसभम् 


उक्तम् 


1f


यत् असत् 

विहारशय्यासनभोजनेषु 

एक: तत्समक्षम् अवहासार्थम् 

च अथवा अपि 

  कृतः 


1g

(त्वम्) 






असि

1h

अहम् 

तत् त्वाम् अप्रमेयम् 





क्षामये 

अन्वयशः शब्दाभ्यासा:  

अच्युत 

  1. अच्युत - वि. अत्र पुं. सम्बोधनमेक. / न च्युतः अच्युतः (नञ्-तत्पुरुषः) 

    1. च्युत - च्यु-धातोः क्त-वि. च्युत / च्यु च्युङ् गतौ (to go) भ्वादिः, ०१.११०८ आत्मनेपदी, सकर्मकः, अनिट्  

तव इदम् महिमानम् अजानता मया 

  1. तव - युष्मद् सर्व. 6’1 

  2. इदम् - सर्व. अत्र पुं. 2’1 / 

  3. महिमानम् - महिमन् पुं. 2’1 / महिमन् m. [महत् इमनिच् टिलोपः] 1 Greatness (fig. also); अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते Bv.1.11; अधोऽधः पश्यतः कस्य महिमा नोपचीयते H.2.2. -2 Glory, majesty, might, power; तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् Ku.2.6; U.4.21. -3 High rank, exalted rank or position, dignity.

  4. अजानता - अजानत् वि. अत्र पुं. 3’1 / न जानन् इति अजानन् (नञ्-तत्पुरुषः) 

    1. जानन् - ज्ञा-धातोः शतृ-वि. जानत् knowing / अत्र पुं. 1’1 

  5. मया - अस्मद् सर्व. 3’1 

प्रमादात् प्रणयेन वा अपि 

  1. प्रमादात् - प्रमाद पुं. 5’1 / प्रमादः 1 Carelessness, negligence, inattention, inadvertence, oversight; विजिगीषुमिवानयप्रमादौ Ki.13.29; ज्ञातुं प्रमादस्खलितं न शक्यम् Ś.6.25; विद्यां प्रमादगुणितामिव चिन्तयामि Ch. P.1. -2 Intoxication, drunkenness. -3 (a) Fainting, swoon. (b) Insanity, madness. -4 A mistake, blunder, mistaken judgment;

  2. प्रणयेन - प्रणय पुं. 3’1 / प्रणयः 1 Espousing, seizing (as in marriage); आबद्ध- कङ्कणकरप्रणयप्रसादमासाद्य Māl.6.14. -2 (a) Love, affection, fondness, attachment, liking, regard

  3. वा - or अव्ययम् 

  4. अपि - also अव्ययम् 

सखा इति मत्वा 

  1. सखा - सखि वि. पुं. 1’1/  सखि m. [सह समानं ख्यायते नि˚ Uṇ.4.136] (nom. सखा, सखायौ, सखायः; acc. सखायम्, सखायौ, सख्युः gen sing.; सख्यौ loc. sing.) A friend, companion, an associate

  2. इति - as such अव्ययम् 

  3. मत्वा - मन्-धातोः क्त्वान्तम् / मन् मनँ ज्ञाने (to believe, to know, to understand, to consider, to think) दिवादिः, ०४.००७३ आत्मनेपदी, सकर्मकः, अनिट्  / मन् मनुँ अवबोधने (to understand, to regard, to think, to believe, to assume) तनादिः, ०८.०००९ आत्मनेपदी, सकर्मकः, सेट्  

हे कृष्ण हे यादव हे सखे इति 

  1. हे - उद्गारवाचकम् अव्ययम् 

  2. कृष्ण - वि. अत्र पुं. सम्बोधनमेक. /  कृष्ण a. [कृष्-नक्] 1 Black, dark, dark-blue. -2 Wicked, evil; मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ Bhāg.11.23.44. -ष्णः 1 The black colour. -2 The black antelope; Bhāg.10.35.19. -3 A crow. -4 The (Indian) cuckoo. -5 The dark half of a lunar month (from full to new moon); Bg.8.25. -6 The Kali age. -7 Viṣṇu in his eighth incarnation, born as the son of Vasudeva and Devakī. [Kṛiṣna is the most celebrated hero of Indian mythology and the most popular of all the deities. Though the real son of Vasudeva and Devakī and thus a cousin of Kaṁsa, he was, for all practical purposes, the son of Nanda and Yaśodā, by whom he was brought up and in whose house he spent his childhood. It was here that his divine character began to be gradually discovered, when he easily crushed the most redoubtable demons, such as Baka, Pūtanā &c., that were sent to kill him by Kaṁsa, and performed many other feats of surprising strength. The chief companions of his youth were the Gopis or wives of the cowherds of Gokula, among whom Rādhā was his special favourite (cf. Jayadeva's Gitagovinda). He killed Kaṁsa, Naraka, Keśin, Ariṣṭa and a host of other powerful demons. He was a particular friend of Arjuna, to whom he acted as charioteer in the great war, and his staunch support of the cause of the Pāṇḍavas was the main cause of the overthrow of the Kauravas. On several critical occasions, it was Kṛiṣṇa's assistance and inventive mind that stood the Pāṇḍavas in good stead. After the general destruction of the Yādavas at Prabhāsa, he was killed unintentionally by a hunter named Jaras who shot him with an arrow mistaking him at a distance for a deer. He had more than 16000 wives, but Rukmiṇi and Satyabhāmā, (as also Rādhā) were his favourites. He is said to have been of dark-blue or cloud-like colour; cf. बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनं Gīt.8. His son was Pradyumna]. 

  3. यादव - वि. अत्र पुं. सम्बोधनमेक. / यादवः [यदोरपत्यम् अण्] A descendant of Yadu. -2 N. of Kṛiṣṇa.

  4. सखे - वि. अत्र पुं. सम्बोधनमेक. /  

यत् प्रसभम् उक्तम् 

  1. यत् - यत् सर्व. अत्र नपुं. 1’1 / 

  2. प्रसभम् - प्रसभ वि. अत्र नपुं. 1’1 अव्ययात्मकम् / प्रसभः Force, violence, impetuosity; प्रसभोद्धृतारिः R.2.30. -भम् ind. 1 Violently, forcibly, perforce; इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः Bg.2.60; Ms.8.332. -2 Very much, exceedingly; तवास्मि गीतरागेण हारिणा प्रसभं हृतः Ś.1.5; नार्यो हरन्ति हृदयं प्रसभं नराणाम् Ṛs.6.25. -3 Importunately; सखेति मत्वा प्रसभं यदुक्तम् Bg.11.41

  3. उक्तम् - वच्-धातोः क्त-वि. उक्त said / अत्र नपुं. 1’1 / 

यत् च विहारशय्यासनभोजनेषु 

  1. विहारशय्यासनभोजनेषु - विहारशय्यासनभोजन नपुं. 7’3 / विहारः च शय्या च आसनं च भोजनम् च एतेषां इतरेतर-द्वन्द्वः 

    1. विहारः -  विहारः 1 Removing, taking away. -2 Roaming or walking for pleasure, airing, a stroll, taking a walk. -3 Sport, play, pastime, recreation, diversion, pleasure

    2. शय्या - [शी आधारे क्यप्] 1 A bed, couch; शय्या भूमितलम् Śānti.4.9; मही रम्या शय्या Bh.3.79; R.5.66. -2 Sleeping. -3 Tying, stringing together

    3. आसनम् - [आस्-ल्युट्] 1 Sitting down

    4. भोजनम् - a. भुज्-ल्यु ल्युट् वा] 1 Feeding, nourishing, giving to eat. -2 Voracious; (राक्षसी) अङ्गारकेति विख्याता छायामाक्षिप्य भोजनी Rām.4.41.26. -नः 1 N. of Viṣṇu. -2 Of Śiva. -नम् 1 Eating, eating food; taking one's meals; अजीर्णे भोजनं विषम्. -2 Food. -3 Giving (food) to eat, feeding. -4 Using, enjoying. -5 Any object of enjoyment. -6 That which is enjoyed

एक: अथवा तत्समक्षम् अपि 

  1. एक: - pron. a. [इ-कन्] 1 One, single, alone, only; वायुर्यथैको भुवनं प्रविष्टो ... एकस्तथा ... Kaṭh. Up.2.5.10. Mb.4.49.5,6; बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ Bh.3.14. -2 Not accompanied by anyone

  2. अथवा - or अव्ययम् 

  3. तत्समक्षम् - तत्समक्ष वि. अत्र नपुं. 1’1 / तस्य (जनस्य) समक्षम् इति तत्समक्षम् (अव्ययीभावः) 

    1. समक्षम् - समक्ष a. Being before the eyes, visible, present, -क्षम् ind. In the presence of, visibly, before the very eyes

अवहासार्थम् असत् कृत: असि 

  1. अवहासार्थम् - अवहासार्थ वि. अत्र नपुं. 1’1 / अवहासः एव अर्थः यस्मिन् तत् अवहासार्थम् (अव्ययीभावः) 

    1. अवहासः - 1 Smiling, a smile. -2 A jest, joke, ridicule, यच्चावहासार्थमसत्कृतोऽसि Bg.11.42. -3 Derision, scoffing; अवहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् Rām.7.18.8

    2. अर्थः - [In some of its senses, from अर्थ्; in others from ऋ-थन् Uṇ.2.4; अर्थते ह्यसौ अर्थिभिः Nir.] 1 Object, purpose, end and aim; wish, desire; ज्ञातार्थो ज्ञातसंबन्धः श्रोतुं श्रोता प्रवर्तते, सिद्ध˚, ˚परिपन्थी Mu.5; ˚वशात् 5.8; स्मर्तव्योऽस्मि सत्यर्थे Dk.117 if it be necessary; Y.2.46; M.4.6; oft. used in this sense as the last member of compounds and translated by 'for', 'intended for', 'for the sake of', 'on account of', 'on behalf of', and used like an adj. to qualify nouns; अर्थेन तु नित्य- समासो विशेष्यनिघ्रता च Vārt

  2. असत् - वि. अत्र नपुं. 2’1 / न सत् इति असत् (नञ्-तत्पुरुषः) / असत् improper 

  3. कृत: - कृ-धातोः क्त-वि. कृत / अत्र पुं. 1’1 

  4. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

तत् अहम् अप्रमेयम् त्वाम् क्षामये 

  1. तत् - सर्व. अत्र नपुं. 2’1 

  2. अहम् - अस्मद् सर्व. 1’1 

  3. अप्रमेयम् - अप्रमेय वि. अत्र पुं. 2’1 / न प्रमेयं यस्य सः अप्रमेयः (बहुव्रीहिः) 

    1. अप्रमेय - a. 1 Immeasurable, unbounded, boundless; ˚महिमा; येषां वेद इवाप्रमेयमहिमा धर्मे वसिष्ठो गुरुः Mv.4.30. -2 That which cannot be properly ascertained, understood &c.; inscrutable, unfathomable (of person or thing)

  4. त्वाम् - युष्मद् सर्व. 2’1 

  5. क्षामये - क्षम्-धातोः प्रयोजकस्य (णिचः) आत्मने लटि उ.पु. एक. / ०१.०५१० क्षम् क्षमूँष् सहने भ्वादिः, आत्मनेपदी, सकर्मकः, वेट्  (to endure, to suffer, to forgive)  (सहन करना, क्षमा करना) / ०४.०१०३ क्षम् क्षमूँ सहने दिवादिः, परस्मैपदी, सकर्मकः, वेट्  (to endure, to suffer, to tolerate, to forgive) 

अन्वयार्थाः Overall Meaning    

अच्युत O Acyuta, the indisplaceable !

तव इदम् महिमानम् अजानता मया not knowing this greatness of Yours 

प्रमादात् प्रणयेन वा अपि and out of my carelessness or through even affection, 

सखा इति मत्वा Taking You for a [mere] companion, 

हे कृष्ण हे यादव हे सखे इति O Krsna, O Yadava, O Comrade; 

यत् प्रसभम् उक्तम् whatever I have importunately called You as 

यत् च विहारशय्यासनभोजनेषु in the course of play, or while on the bed, or on the seat, or at meals,  

एक: अथवा तत्समक्षम् अपि either alone, or in the presence of respectable persons 

अवहासार्थम् असत् कृत: असि Whatever disrespect was shown by me to You, to make fun of You 

तत् अहम् अप्रमेयम् त्वाम् क्षामये for that I (make you pardon me), I beg pardon of You, the Unconceivable One, 

छन्दोविश्लेषणम् 

सखेति मत्वा प्रसभं यदुक्तं (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

हे कृष्ण हे यादव हे सखेति (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

अजानता महिमानं तवेदं (११ अक्षराणि) 

(1-2-1)-(2 1-1)-(2-2-1)-2-2 मात्राः 

(ज, भ, त, ग, ग)-गणैः ??-वृत्तम्  

मया प्रमादात्प्रणयेन वापि (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४१) श्लोके उपजाति-छन्दः 

यच्चावहासार्थमसत्कृतोऽसि (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

विहारशय्यासनभोजनेषु (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

एकोऽथवाप्यच्युत तत्समक्षं (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

तत्क्षामये त्वामहमप्रमेयम् (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४२) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Both the verses together is a single sentence. In वाक्यांशशः विश्लेषणम् eight वाक्यांशाः are detailed. The gist of the वाक्यांशाः can be summarized by यत् असत् मया कृत: असि, तत् अहम् त्वाम् क्षामये I beg Your pardon for what all improprieties have been indulged in by me. 

(२) In engineering we say “seeing is believing”. But what we see may often be superficial and misleading. There is a good सुभाषितम् in महाभारतम् 

तर्कोऽप्रतिष्ठो श्रुतयश्च भिन्नाः 

नैको मुनिर्यस्य मतं प्रमाणम् 

धर्मस्य तत्त्वं निहितं गुहायाम् 

महाजनो येन गतः स पन्थाः 

तर्कः अप्रतिष्ठः (अस्ति) । = Logic does not command high regards

श्रुतयः विभिन्नाः (सन्ति) । = Scriptures are varied

न एकः मुनिः (अस्ति) = There is no one single sage,

यस्य मतं प्रमाणम् (अस्ति) । = whose opinion is the norm

धर्मस्य तत्त्वं गुहायाम् निहितं (भवति) । = Fundamentals of truth and righteousness are treasured in a cave

महा-जनः येन गतः सः पन्थाः (भवति) । = The way to go is the way a respected person goes.

Study of this verse is at <https://slabhyankar.wordpress.com/2010/09/24/learning-sanskrit-by-fresh-approach-lesson-58/>

(३) अर्जुनः is fully remorseful of his misdemeanors, which happened due to ignorance about what श्रीकृष्णः actually is.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४३ पितासि लोकस्य चराचरस्य  

================ 

पितासि लोकस्य चराचरस्य

पदच्छेदैः - पिता असि लोकस्य चर-अचरस्य

त्वमस्य पूज्यश्च गुरुर्गरीयान् 

पदच्छेदैः - त्वम् अस्य पूज्य: च गुरु: गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो

पदच्छेदैः - न त्वत्सम: अस्ति अभ्यधिकः कुत: अन्य:

लोकत्रयेऽप्यप्रतिमप्रभाव 

पदच्छेदैः - लोकत्रये अपि अप्रतिमप्रभाव ॥११-४३॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

त्वम्  


अस्य लोकस्य चराचरस्य

पिता  



असि

2



पूज्य: गरीयान् गुरु: *च  






अप्रतिमप्रभाव





3

त्वत्समः 


लोकत्रये *अपि


न 


अस्ति 

4

अन्य:  



अभ्यधिकः 

कुत:


अन्वयशः शब्दाभ्यासा:  

त्वम् अस्य लोकस्य चराचरस्य पिता असि 

  1. त्वम् - युष्मद् सर्व. 1’1 

  2. अस्य - इदम् सर्व. अत्र पुं. 6’1 

  3. लोकस्य - लोक पुं. 6’1

  4. चराचरस्य - चराचर वि. अत्र नपुं. 6’1 / चरं च अचरं च इति चराचरम् (समाहार-द्वन्द्वः) / 

  5. पिता - पितृ father पुं. 1’1 

  6. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

पूज्य: गरीयान् गुरु: च (असि) 

  1. पूज्य: - पूज्य venerable वि. अत्र पुं. 1’1 

  2. गरीयान् - गरीयस् वि. अत्र पुं. 1’1 / गरीयस् a. Heavier, weightier, more important (comparative of गुरु a. q. v.); मतिरेव बलाद्गरीयसी H.2.84; वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी H.1.112; Śi.2.24, 36; श्रुतिश्च लक्षणाया गरीयसीत्युच्यते ŚB. on MS.4.1.48.

  3. गुरु: - गुरु precept वि. अत्र पुं. 1’1 

  4. च -  and अव्ययम् 

अप्रतिमप्रभाव 

  1. अप्रतिमप्रभाव - वि. पुं. सम्बोधनमेक. / न प्रतिमम् इति अप्रतिमम् (नञ्-तत्पुरुषः) / अप्रतिमः प्रभावः यस्य सः अप्रतिमप्रभाव: (बहुव्रीहिः) 

    1. प्रतिम - प्रतिमीयते इति प्रतिम (उपपदयुतं वि.) / न प्रतिमीयते इति अप्रतिम uncomparable 

    2. प्रभावः - influence 

लोकत्रये अपि त्वत्सम: न अस्ति 

  1. लोकत्रये - लोकत्रय वि. अत्र नपुं. 7’1 / लोकानां त्रयम् लोकत्रयम् 

    1. लोकानाम् - लोक पुं. 6’3 / लोकः [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल).

    2. त्रयम् - set of three

  2. अपि - also अव्ययम् 

  3. त्वत्सम: - त्वत्सम वि. अत्र पुं. 1’1 / त्वया समः त्वत्समः equal to you 

  4. न - no, not अव्ययम् 

  5. अस्ति - अस्-धातोः लटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

अन्य: अभ्यधिकः कुत: (अस्ति) 

  1. अन्य: - अन्यत् another सर्व. अत्र पुं. 1’1 

  2. अभ्यधिकः - अभ्यधिक surpassing वि. अत्र पुं. 1’1  

  3. कुत: -  कुतस् ind. 1 From where, whence; कस्य त्वं वा कुत आयातः Moha M.3. -2 Where, where else, in what (other) place &c.

अन्वयार्थाः Overall Meaning    

त्वम् अस्य लोकस्य चराचरस्य पिता असि - You are the father of everything in this world, all that moves and that does not move. 

पूज्य: गरीयान् गुरु: च (असि) - You are venerable and its most revered teacher. 

अप्रतिमप्रभाव O Being of matchless greatness

लोकत्रये अपि त्वत्सम: न अस्ति There is none equal to You in the three worlds. 

अन्य: अभ्यधिकः कुत: (अस्ति) How then could there be another greater than You ?

छन्दोविश्लेषणम् 

पितासि लोकस्य चराचरस्य (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

त्वमस्य पूज्यश्च गुरुर्गरीयान् (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो (११ अक्षराणि) 

(2-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

लोकत्रयेऽप्यप्रतिमप्रभाव (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४३) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Arjuna’s mention “त्वम् अस्य लोकस्य चराचरस्य पिता असि - You are the father of this world, of all that moves and that does not move” has been already endorsed by श्रीकृष्णः Himself in मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् (९-१०). 

(२) The mention “त्वत्सम: न अस्ति There is none equal to You, अन्य: अभ्यधिकः कुत: (अस्ति) How then could there be another greater than You ?” brings to mind the Olympics 2024, which are going on right now. When a winner wins by a distance, this quote applies “त्वत्सम: न अस्ति There is none equal to You, अन्य: अभ्यधिकः कुत: (अस्ति) How then could there be another greater than You ?”

(३) Of course, there is no question of vying with the Divinity. If at all, we seek His grace !

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४४ तस्मात्प्रणम्य प्रणिधाय कायं  

================ 

तस्मात्प्रणम्य प्रणिधाय कायं

पदच्छेदैः - तस्मात् प्रणम्य प्रणिधाय कायम् 

प्रसादये त्वामहमीशमीड्यम् 

पदच्छेदैः - प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।

पितेव पुत्रस्य सखेव सख्युः

पदच्छेदैः - पिता इव पुत्रस्य सखा इव सख्युः

प्रियः प्रियायार्हसि देव सोढुम् 

पदच्छेदैः - प्रियः प्रियाय अर्हसि देव सोढुम् ॥११-४४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a



तस्मात् 





1b

अहम् 





प्रणम्य 


1c

कायम् 




प्रणिधाय 


1d

ईड्यम् ईशम् त्वाम् 





प्रसादये 

The word तस्मात् ‘therefore’ in (1a) is adverbial and has continuity from previous श्लोकः. प्रणम्य in (1b) and प्रणिधाय in (1c) are actions prior to प्रसादये in (1d). All the three actions are समानकर्तृक, have common subject अहम्. 

In (1c) कायम् is object word related only to प्रणिधाय. Hence कायम् प्रणिधाय merits to be a वाक्यांशः 




देव 





2a

पिता

(असत्कृतम्)  

पुत्रस्य 


इव 

सोढुम्


2b







(अर्हति)

2c

सखा 

(असत्कृतम्)

सख्युः 


इव

(सोढुम्)


2d







(अर्हति)

2e

प्रियः (त्वम्) 

(असत्कृतम्)

प्रियाय 



(सोढुम्)


2f






अर्हसि 

The word (असत्कृतम्) is from the previous श्लोक: (11-43). It is कर्मपदम् of सोढुम्. The phrase असत्कृतम् सोढुम् is implicit for (2a), (2c), (2e). The phrase असत्कृतम् सोढुम् is objectival कर्मपदम् of अर्हति in (2b), (2d) and of अर्हसि in (2f). 

अन्वयशः शब्दाभ्यासा:  

तस्मात् - तत् सर्व. अत्र पुं./नपुं. 5’1 / अव्ययात्मकम् hence 

प्रणम्य - (प्र+नम्)-धातोः ल्यबन्तम् / नम् णमँ प्रह्वत्वे शब्दे च (to salute, to greet, to respect, to bend, to sound) भ्वादिः, ०१.११३६ परस्मैपदी, सकर्मकः, अनिट्  

कायम् प्रणिधाय 

  1. कायम् - काय वि. अत्र पुं./नपुं. 2’1 / (स्त्री. काया) / कायः, कायम् [चीयतेऽस्मिन् अस्थ्यादिकमिति काय; चि-घञ् आदेः ककारः P.III.3.41. Sk.] 1 The body; विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन Bh.2.71; कायेन मनसा बुद्ध्या Bg.5.11; so कायेन, वाचा, मनसा &c

  2. प्रणिधाय - (प्र+नि+धा)-धातोः ल्यबन्तम् / प्रणिधा 2 U. To place, put or lay down; prostrate

अहम् त्वाम् ईड्यम् ईशम् प्रसादये 

  1. अहम् - अस्मद् सर्व. 1’1 

  2. त्वाम् - युष्मद् सर्व. 2’1 

  3. ईड्यम् - ईड्-धातोः ण्यत्-वि. ईड्य / ईड् ईडँ स्तुतौ (to pray, to worship, to adore, to laud) अदादिः, ०२.०००९ आत्मनेपदी, सकर्मकः, सेट्  

  4. ईशम् - ईश वि. अत्र पुं. 2’1 / ईश a. [ईश्-क] 1 Owning, possessing, sharing, master or lord of; see below. -2 One who is completely master of anything. -3 Capable of (with gen.) -4 Powerful, supreme. -शः 1 A lord, master; with gen. or in comp.; कथंचिदीशा मनसां बभूवुः Ku.3.34 with great difficulty controlled (were masters of) their minds; so वागीश, सुरेश &c. -2 A husband. -3 A Rudra. -4 The number 11 (derived from the eleven Rudras). -5 N. of Śiva (as regent of the north-east quarter. -6 The Supreme god (परमेश्वर); व्यक्ताव्यक्तं भरते विश्वमीश- मीड्यम् Śevt. Up.1.8; प्रसादये त्वामहमीशमीड्यम् Bg.11.44.

  5. प्रसादये - प्रसद्-धातोः णिचः लटि उ.पु. एक. / प्रसद् 1 P. 1 To be pleased, be gracious or propitious (oft. with inf.); तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु R.6.64. -2 To be appeased or soothed, be satisfied; निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति Pt.1.283. -3 To be pure or clear, clear up, brighten up (lit. and fig.); दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14; Ki.16.35; प्रससादोदयादम्भः कुम्भयोनेर्महौजसः 4.21. -4 To bear fruit, succeed, be successful; क्रिया हि वस्तूपहिता प्रसीदति R.3.29. -Caus. 1 To propitiate, secure the favour of, pray, beseech; तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् Bg.11.44

देव - देव divine वि. अत्र पुं. सम्बोधनमेक. / (स्त्री. देवी) 

पुत्रस्य पिता इव 

  1. पुत्रस्य - पुत्र son वि. प्रायः पुं. 6’1 / (स्त्री. पुत्री) 

  2. पिता - पितृ father पुं. 1’1 

  3. इव - like, alike अव्ययम् 

सखा सख्युः इव 

  1. सखा - सखि friend वि. प्रायः पुं. 1’1 

  2. सख्युः - सखि friend वि. प्रायः पुं. 6’1

प्रियः प्रियाय (सोढुम् अर्हसि 

  1. प्रियः - प्रिय dear, loving, loveable वि. अत्र पुं. 1’1 / 

  2. प्रियाय - प्रिय dear, loving, loveable वि. अत्र पुं. 4’1 / 

  3. सोढुम् - सह्-धातोः तुमन्तम् / सह् षहँ मर्षणे (to tolerate, to bear, to forgive) भ्वादिः, ०१.०९८८ आत्मनेपदी, सकर्मकः, सेट्  / सह् षहँ चक्यर्थे (to be satisfied, to be patient, to tolerate, to resist) दिवादिः, ०४.००२३ परस्मैपदी, अकर्मकः, सेट्  / सह् I. 4 P. (सह्यति) 1 To satisfy. -2 To be pleased. -3 To endure, bear. -II. 1 Ā. (सहते, epic Paras. also; सोढ; the स् of सह् is changed to ष् after prepositions ending in ह, as नि, परि, वि, except when ह् is changed for ढ्) 1 (a) To bear, endure, suffer, put up with; खलोल्लापाः सोढाः Bh.3.6; पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः Ku.5.4; so दुःखम्, संपातम्, क्लेशम् &c.; R.12.63;.11.52; Bk.17.59. (b) To tolerate, allow; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया KI.2.21; Me.107; R.14.63. -2 To forgive, forbear; वारंवारं मयैतस्याप- राधः सोढः H.3; प्रियः प्रियायार्हसि देव सोढुम् Bg.11.44

  4. अर्हसि - अर्ह्-धातोः लटि म.पु. एक. / अर्ह् अर्हँ पूजायाम् (to be worthy, to be eligible, to have merit) भ्वादिः, ०१.०८४१ परस्मैपदी, सकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

  1. तस्मात् Therefore, 

  2. प्रणम्य bowing down, 

  3. कायम् प्रणिधाय prostrating the body 

  4. अहम् त्वाम् ईड्यम् ईशम् प्रसादये  I implore Your mercy, O adorable Lord. 

  5. देव O Lord, 

  6. पिता पुत्रस्य (असत्कृतम् सोढुम् अर्हति) इव As a father (bears) with his son 

  7. सखा सख्युः (असत्कृतम् सोढुम् अर्हति) इव or a friend with his friend, 

  8. प्रियः प्रियाय सोढुम् अर्हसि it is meet, that You, who are dear to me, should bear with me who am dear to You.

छन्दोविश्लेषणम् 

तस्मात्प्रणम्य प्रणिधाय कायं (११ अक्षराणि) 

(2-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

प्रसादये त्वामहमीशमीड्यम् (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

पितेव पुत्रस्य सखेव सख्युः (११ अक्षराणि) 

(1-2-1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

प्रियः प्रियायार्हसि देव सोढुम् (११ अक्षराणि) 

(1-2-1)-(2-2-1)-(1-2-1) 2-2 मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४४) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The श्लोक: begins with the word तस्मात् ‘therefore’, ‘hence’, literally, ‘from that’. It gives continuity to what all Arjuna has said earlier, rather in the previous श्लोकाः. 

(२) वाक्यांशशः विश्लेषणम् of this श्लोक: is particularly interesting, since there is bringing forward the word असत्कृतम् from (११-४२). Such bringing forward called as अनुवृत्तिः is very common in सूत्रवाङ्मयम् such as अष्टाध्यायी, the most respected text of Sanskrit grammar. 

(३) Even within the श्लोक: there has to be अनुवृत्तिः of the word सोढुम्, rather, of the phrase असत्कृतम् सोढुम् as paraphrased in the eight phrases in अन्वयार्थाः Overall Meaning. 

(४) In a way, all this is colloquial Sanskrit with the inherent beauty of brevity. This is colloquial Sanskrit, because it is basically a dialogue श्रीकृष्णार्जुनसंवादः. 

(५) By the phrases सख्युः सखा and प्रियाय प्रियः, अर्जुन: is invoking the relationship of friendship. Actually सख्यम् is very much one of the nine ways of devotion नवविधा भक्तिः enlisted as 

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्।।

(श्रीमद्भा० 7। 5। 23 )  

Actually all the eulogy by अर्जुन: is कीर्तनम्, नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते (११-३९) is वन्दनम्. Also 

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥

निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥

is all आत्मनिवेदनम्. Of course अर्जुन: is listening intently to all the advice by श्रीकृष्ण:. That is श्रवणम्. So, in गीता itself there is evidence of five out of nine types devotions - सख्यम्, कीर्तनम्, वन्दनम्,त्मनिवेदनम्, श्रवणम् all by अर्जुन: unto श्रीकृष्ण:. 

स्मरणम् should not be a big challenge, though the fact remains that it does not happen. 

In this श्लोक: (११-४४) अर्जुन: speaks of श्रीकृष्ण: as ईड्य:, which is the same as अर्चनम्. 

Comes to mind the instance when as preparation for the war दुर्योधनः goes to श्रीकृष्ण:, who is asleep and hence stands beside his couch. अर्जुन: also enters soon and takes a position near श्रीकृष्ण’s feet पादसेवनम्. Both दुर्योधनः and अर्जुन: get what they want, rather, what they deserved. दुर्योधनः gets यादवसैन्यम् but अर्जुन: gets श्रीकृष्ण: ! 

No wonder why श्रीकृष्ण: shared with, rather imparted to अर्जुन: all the secret and sacred knowledge of योगः  

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥ 

I have to check and decide how good a भक्त: I am, I can be. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४५ अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा +  ११-४६ किरीटिनं गदिनं चक्रहस्तम् 

================ 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

पदच्छेदैः - अदृष्टपूर्वम् हृषित: अस्मि दृष्ट्वा

भयेन च प्रव्यथितं मनो मे 

पदच्छेदैः - भयेन च प्रव्यथितम् मन: मे ।

तदेव मे दर्शय देव रूपं

पदच्छेदैः - तत् एव मे दर्शय देव रूपम् 

प्रसीद देवेश जगन्निवास 

पदच्छेदैः - प्रसीद देवेश जगत्-निवास ॥११-४५॥

किरीटिनं गदिनं चक्रहस्तं

पदच्छेदैः - किरीटिनम् गदिनम् चक्रहस्तम् 

इच्छामि त्वां द्रष्टुमहं तथैव 

पदच्छेदैः - इच्छामि त्वाम् द्रष्टुम् अहम् तथा एव ।

तेनैव रूपेण चतुर्भुजेन

पदच्छेदैः - तेन एव रूपेण चतुर्भुजेन

सहस्रबाहो भव विश्वमूर्ते 

पदच्छेदैः - सहस्रबाहो भव विश्वमूर्ते ॥११-४६॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 


अदृष्टपूर्वम् 




दृष्ट्वा 


1b 




हृषित: 



अस्मि 

In (1a) अदृष्टपूर्वम् is कर्मपदम् of दृष्ट्वा, which is an action prior to हृषित: अस्मि. 

In (1b) because the verb अस्मि and has inherent subject word अहम्, the word हृषित: which has first case is like a compliment विधेयम्. 

2

मन: 


मे भयेन 


च 

प्रव्यथितम् 





देवेश जगन्निवास  





3







प्रसीद




देव 





4


तत् किरीटिनम् गदिनम् चक्रहस्तम् रूपम् 

मे 


एव 


दर्शय 

The verb दर्शय has two object-phrases - मे is personal object in the fourth case तत् किरीटिनम् गदिनम् चक्रहस्तम् रूपम् is impersonal object, all words being in the second case.




सहस्रबाहो विश्वमूर्ते 





5



तेन चतुर्भुजेन रूपेण 


एव 


भव 

6a


त्वाम् 



तथा एव 

द्रष्टुम् 


6b

अहम् 






इच्छामि 

The word त्वाम् in (6a) is object of द्रष्टुम्. The phrase त्वाम् तथा एव द्रष्टुम् is objectival to इच्छामि. 

अन्वयशः शब्दाभ्यासा:  

अदृष्टपूर्वम् दृष्ट्वा हृषित: अस्मि 

  1. अदृष्टपूर्वम् - अदृष्टपूर्व वि. अत्र नपुं. 2’1 / न पूर्वं दृष्टम् इति अदृष्टपूर्वम् 

    1. दृष्टम् - दृश्-धातोः क्त-वि. दृष्ट seen / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट्  

    2. पूर्वम् - वि. अत्र अव्ययम् before  

  2. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् 

  3. हृषित: - हृष्-धातोः क्त-वि. हृषित (अथवा हृष्ट) / हृषित p. p. [हृष्-क्त वा˚ इट्] 1 Pleased, delighted, glad, happy, rejoiced, enraptured. -2 Thrilled; having the hair bristling. 

  4. अस्मि - अस्-धातोः लटि उ.पु. एक. / ०२.००६० अस् असँ भुवि अदादिः, परस्मैपदी, अकर्मकः, सेट्  (to be, to exist) 

मे मन: च भयेन प्रव्यथितम् 

  1. मे - अस्मद् सर्व. 6’1 

  2. मन: - मनस् mind नपुं. 1’1 / 

  3. च - and अव्ययम् 

  4. भयेन - भय नपुं. 3’1 / भयम् [बिभेत्यस्मात्, भी-अपादाने अच्] 1 Fear, alarm, dread, apprehension, (oft. with abl.)

  5. प्रव्यथितम् - (प्र+व्यथ्)-धातोः क्त-वि. व्यथित / व्यथ् 1 Ā. (व्यथते, व्यथित) 1 To be sorry, to be pained, vexed or afflicted, be agitated or disquieted; विश्वंभरापि नाम व्यथते इति जितमपत्यस्नेहेन U.7; न विव्यथे तस्य मनः Ki.1.2,24. -2 To be disturbed, be ruffled or agitated; व्यथितसिन्धुमनीरशनैः शनैः Ki.5.11. -3 To tremble; येषां न वृत्तं व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम् Mb.5.36.24. -4 To be afraid. -5 To dry, become dry. -Caus. (व्यथयति-ते) 1 To pain, distress, vex, annoy; तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि U.1.28. -2 To frustrate, mar. -3 To frighten, terrify. -4 To lead or turn away. -With प्र to be excessively vexed; दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् Bg.11.20,45.

देवेश जगन्निवास प्रसीद 

  1. देवेश - वि. अत्र पुं. सम्बोधनमेक. / देवानामीशः देवेशः commandant of Gods (षष्ठी-तत्पुरुषः) / 

    1. देवानाम् - देव God वि. अत्र पुं. 6’3 / 

    2. ईशः - ईश Supreme वि. अत्र पुं. 1’1 /

  2. जगन्निवास - पुं. सम्बोधनमेक. / जगति निवासः यस्य सः जगन्निवास: (बहुव्रीहिः) / जगतः निवासः यस्मिन् सः (बहुव्रीहिः) / जगते निवासः यः सः (बहुव्रीहिः) / 

  1.  जगति - जगत् the world, the universe नपुं. 7’1 / जगतः 6’1 / जगते 4’1 / 

  2. निवासः - निवास abode पुं. 1’1 /  

  1. प्रसीद - प्रसद्-धातोः लोटि म.पु. एक. /  प्रसद् 1 P. To be pleased, be gracious or propitious

देव मे तत् एव किरीटिनम् गदिनम् चक्रहस्तम् रूपम् दर्शय 

  1. देव - देव divine वि. अत्र पुं. सम्बोधनमेक. / (स्त्री. देवी)  

  2. तत् - सर्व. अत्र नपुं. 2’1 

  3. एव - only अव्ययम् 

  4. किरीटिनम् - किरीटिन् वि. अत्र नपुं. 2’1 / किरीटम् अस्य अस्ति इति किरीटिन् 

  5. गदिनम् - गदिन् वि. अत्र नपुं. 2’1 / गदा अस्य अस्ति इति गदिन् 

  6. चक्रहस्तम् - चक्रहस्त वि. अत्र नपुं. 2’1 / चक्रं हस्ते यस्य सः चक्रहस्तः (बहुव्रीहिः) / तस्य तद्वत् रूपम् चक्रहस्तम् रूपम् 

  7. रूपम् - रूप नपुं. 2’1 / रूपम् [रूप् क भावे अच् वा Uṇ.3.28] 1 Form, figure, appearance

  8. दर्शय - दृश्-धातोः णिचः लोटि म.पु. एक. / 

सहस्रबाहो विश्वमूर्ते तेन एव चतुर्भुजेन रूपेण भव 

  1. सहस्रबाहो - सहस्रबाहु वि. अत्र पुं. सम्बोधनमेक. / सहस्रं बाहवः यस्य सः सहस्रबाहु: (बहुव्रीहिः) /  

  2. विश्वमूर्ते - विश्वमूर्ति वि. अत्र पुं. सम्बोधनमेक. / विश्वमेव मूर्तिः यस्य सः विश्वमूर्ति: (बहुव्रीहिः) / विश्वे मूर्तिः इव विश्वमूर्ति: / अथवा विश्वाय मूर्तिः इव विश्वमूर्ति: / 

    1. विश्वे - विश्व The universe, the (whole) world नपुं. 7’1 / विश्व pron. a. [विश्-व Uṇ.1.151] 1 All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28. -2 Every, every one. -3 All-pervading, omnipresent. -m. pl. N. of a particular group of deities, ten in number and supposed to be sons of विश्वा; their names are:- वसुः सत्यः क्रतुर्दक्षः कालः कामो धृतिः कुरुः । पुरूरवा माद्रवश्च विश्वेदेवाः प्रकीर्तिताः ॥ देवाः साध्यास्तथा विश्वे तथैव च महर्षयः Mb. 3.261.6; Bg.11.22. -श्वम् 1 The universe, the (whole) world

    2. मूर्तिः - स्त्री. 1’1 / f. [मूर्च्छ्-क्तिन्] 1 Anything which has definite shape and limits, material element, matter, substance; एतत् सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः Praśna Up.1.5. -2 A form, visible shape, body, figure; कौटिल्यधीरज्जु- निबद्धमूर्तिं मन्ये स्थिरां मौर्यनृपस्य लक्ष्मीम् Mu.2.2; R.3.27;14.54. -3 An embodiment, incarnation, personification, manifestation; करुणस्य मूर्तिः U.3.4; Pt.2.159. -4 An image, idol, a statue

    3. विश्वमूर्तिः - a. existing in all forms, all-pervading, omnipresent;

  3. तेन - तत् सर्व. अत्र नपुं. 3’1 

  4. चतुर्भुजेन - चतुर्भुज वि. अत्र नपुं. 3’1 / चत्वारः भुजाः यस्मिन् तत् चतुर्भुजम् (द्विग्वान्वित-बहुव्रीहिः) / 

    1. चत्वारः - चतुर् संख्यावि. अत्र पुं. 1’3 / 

    2. भुजाः - भुज पुं. 1’3 / भुजः [भुज्यतेऽनेन, भुज्-घञर्थे करणे क] 1 The arm; ज्ञास्यसि कियद् भुजो मे रक्षति मौर्वीकिणाङ्क इति Ś.1.13; R.1.34;2.7; 3.55. -2 The hand

  5. रूपेण - रूप form, countenance नपुं. 3’1 

  6. भव - भू-धातोः लोटि म.पु. एक. / ०१.०००१ भू भू सत्तायाम् भ्वादिः, परस्मैपदी, अकर्मकः, सेट्  (to exist, to become, to be, to happen) 

अहम् त्वाम् तथा एव द्रष्टुम् इच्छामि 

  1. अहम् - अस्मद् सर्व. 1’1 

  2. त्वाम् - युष्मद् सर्व. 2’1 

  3. तथा - like that अव्ययम् 

  4. द्रष्टुम् - दृश्-धातोः तुमन्तम् 

  5. इच्छामि - इष्-धातोः लटि उ.पु. एक. / ०६.००७८ इष् इषुँ इच्छायाम् तुदादिः, परस्मैपदी, सकर्मकः, सेट्  (to wish, to desire, to want) 

अन्वयार्थाः Overall Meaning    

अदृष्टपूर्वम् दृष्ट्वा हृषित: अस्मि - Seeing what was never seen before, I am delighted. 

मे मन: च भयेन प्रव्यथितम् - But my mind is also agog with awe. 

देवेश जगन्निवास प्रसीद - O Lord of the gods! Be gracious, O Abode of the universe!

देव मे तत् एव किरीटिनम् गदिनम् चक्रहस्तम् रूपम् दर्शय - Show me, O Lord! Your other form. with crown and with mace and discus in hand. सहस्रबाहो विश्वमूर्ते तेन एव चतुर्भुजेन रूपेण भव Assume again that four-armed form, O Thou the thousand armed, of Universal Form!

अहम् त्वाम् तथा एव द्रष्टुम् इच्छामि I wish to see You ever as before, 

छन्दोविश्लेषणम् 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

भयेन च प्रव्यथितं मनो मे (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१)-२ २ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

तदेव मे दर्शय देव रूपं (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

प्रसीद देवेश जगन्निवास (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४५) श्लोके उपेन्द्रवज्रा-छन्दः 

किरीटिनं गदिनं चक्रहस्तं (११ अक्षराणि) 

(१-२-१)-(२-१-१)-(२-२-१) २-२ मात्राः 

(ज, भ, त, ग, ग)-गणैः ??-वृत्तम्  

इच्छामि त्वां द्रष्टुमहं तथैव (११ अक्षराणि) 

(२-२-१)-(२ २-१)-(१-२-१)-२-२ मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

तेनैव रूपेण चतुर्भुजेन (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१)-२-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

सहस्रबाहो भव विश्वमूर्ते (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४६) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There are so many words derived from धातुः दृश् - अदृष्टपूर्वम्,  दृष्ट्वा, दर्शय, द्रष्टुम्. I have been having in mind a study as गीतायाः धात्वभ्यासः. I am sure, it becomes an interesting study, especially for a student, who can learn Sanskrit and Gita together. It is interesting that the word मूर्तिः is मूर्च्छ्-क्तिन्. 

(२) The line प्रसीद देवेश जगन्निवास is replication of identical line in (११-२५). In (११-३७) also there was अनन्त देवेश जगन्निवास. Such replications make reciting from memory very challenging. 

(३) Here Arjuna has come to the end of how much more of विश्वरूपदर्शनम् he can enjoy, he can bear. He is in that dilemma हृषितोऽस्मि, मन: प्रव्यथितं च.  

(४) I am intrigued at Arjuna wanting Krishna to be with चतुर्भुजम् रूपम्. That was not the normal रूपम् of Krishna, certainly not गदिनम् चक्रहस्तम्, because Krishna had declared that in the war He would not wield any weapon.  

(५) In the चतुर्भुजम् रूपम् the four hands carry शङ्ख-चक्र-गदा-पद्म चक्र and गदा in the two right hands are the weapons. Krishna was anyway wielding the शङ्ख: as is evidenced in 

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

Actually this चतुर्भुजम् रूपम् is of भगवान् विष्णुः. So, all across Gita we can say that श्रीभगवानुवाच means भगवान् विष्णुः उवाच !! Maybe, Arjuna is pleading for that चतुर्भुजम् रूपम् of भगवान् विष्णुः ! 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४७ मया प्रसन्नेन तवार्जुनेदम् 

================ 

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच ।

मया प्रसन्नेन तवार्जुनेदं 

पदच्छेदैः - मया प्रसन्नेन तव अर्जुन इदम् 

रूपं परं दर्शितमात्मयोगात् ।

पदच्छेदैः - रूपम् परम् दर्शितम् आत्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं

पदच्छेदैः - तेजोमयम् विश्वम् अनन्तम् आद्यम् 

यन्मे त्वदन्येन न दृष्टपूर्वम् 

पदच्छेदैः - यत् मे त्वत्-अन्येन न दृष्टपूर्वम् ॥११-४७॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

श्रीभगवान्  






उवाच




अर्जुन 





2a 



मया प्रसन्नेन 





2b 

इदम् तेजोमयम् विश्वम् अनन्तम् आद्यम् परम् *मे रूपम् 


तव आत्मयोगात् 



दर्शितम् 


The word तव in (2a) has proximity and hence association with मया प्रसन्नेन. It must not be associated with रूपम्. तव रूपम् instead of मे रूपम् would be a havoc. Actually तव which is षष्ठी has to be taken to be चतुर्थ्यर्थी षष्ठी. So तव दर्शितम् to be taken as ते दर्शितम् where ते in चतुर्थी is व्यक्तिवाचकं कर्मपदम् of दर्शितम्. Alternatively one can take तव to be connected with आत्मयोगात् making तव आत्मयोगात् as a phrase.

2c 

यत् 


त्वदन्येन 


न 

दृष्टपूर्वम् 


The word दृष्टपूर्वम् is a compound word with compounding of दृष्टम् and पूर्वम्. The component दृष्टम् merits to be put as a कृदन्तम्. The कर्मणिप्रयोगः inherent in दृष्टम् is endorsed by तृतीया of त्वदन्येन. 

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्री(मान्) च असौ भगवान् च इति श्रीभगवान् (मध्यमपदलोपी द्वन्द्वः) / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्री+मत् / श्री glory स्त्री. 

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भग+वत् / भगः radiance, halo 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

अर्जुन - पुं. सम्बोधनमेक. 

मया प्रसन्नेन तव इदम् तेजोमयम् विश्वम् अनन्तम् आद्यम् परम् मे रूपम् आत्मयोगात् दर्शितम् 

  1. मया - अस्मद् 3’1 

  2. प्रसन्नेन - प्रसद्-धातोः क्त-वि. प्रसन्न / अत्र पुं. 3’1 / प्रसन्न p. p. 1 Pure, clear, bright, limpid, pellucid, transparent; प्रसन्नदिक्पांसुविविक्तवातम् Ku.1.23;7.74; कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च Ś.5.21. -2 Pleased, delighted, propitiated, soothed; मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् Bg.11.47

  3. तव - युष्मद् सर्व. 6’1 

  4. इदम् - सर्व. अत्र नपुं. 1’1 

  5. तेजोमयम् - तेजोमय वि. अत्र नपुं. 1’1 / तेजोमय a. 1 Glorious. -2 Bright, brilliant, luminous; तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् (रूपम्) Bg.11. 47. -3 Full of energy, spirited.

  6. विश्वम् - सार्व. वि. अत्र नपुं. 1’1 / विश्व pron. a. [विश्-व Uṇ.1.151] 1 All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28. -2 Every, every one. -3 All-pervading, omnipresent.

  7. अनन्तम् - अनन्त endless, limitless वि. अत्र नपुं. 1’1 / न अन्तः यस्य तत् (नञ्-बहुव्रीहिः) 

  8. आद्यम् - आद्य वि. अत्र नपुं. 1’1 / आद्य a. [आदौ भवः यत्] 1 First, primitive, being at the beginning. -2 Being at the head, excellent, unparalleled, pre-eminent, foremost; योगी परं स्थानमुपैति चाद्यम् Bg.8.28;11.31;11.47;15.4

  9. परम् - पर supreme वि. अत्र नपुं. 1’1 / 

  10. मे - अस्मद् सर्व. अत्र 6’1 

  11. रूपम् - रूप form, countenance नपुं. 1’1 / 

  12. आत्मयोगात् - आत्मयोग पुं. 5’1 / आत्मना योगः (अथवा) आत्मना सह योगः (अथवा) आत्मन: योगः / 

    1. आत्मन् - पुं. Self, soul 

    2. योगः - intertwining 

  13. दर्शितम् - दृश्-धातोः णिचः क्त-वि. दर्शित shown / अत्र नपुं. 1’1 

यत् त्वदन्येन दृष्टपूर्वम् न 

  1. यत् - सर्व. अत्र नपुं. 1’1 / 

  2. त्वदन्येन - त्वदन्यत् सार्व. वि. अत्र पुं. 3’1 / त्वत्तः अन्यः त्वदन्यः (पञ्चमी-तत्पुरुषः) 

  3. दृष्टपूर्वम् - दृष्टपूर्व वि. अत्र नपुं. 1’1 / पूर्वम् दृष्टम् इति दृष्टपूर्वम् seen earlier / 

  4. न - no, not अव्ययम् 

अन्वयार्थाः Overall Meaning    

श्रीभगवान् उवाच said 

अर्जुन O Arjuna, 

मया प्रसन्नेन तव इदम् तेजोमयम् विश्वम् अनन्तम् आद्यम् परम् मे रूपम् आत्मयोगात् दर्शितम् - Being pleased, I have shown you, by intertwining of souls, this supreme form of Mine, full of splendour, universal, unending and primal 

यत् त्वदन्येन दृष्टपूर्वम् न - which has been never seen before by anybody other than yourself 

छन्दोविश्लेषणम् 

मया प्रसन्नेन तवार्जुनेदं (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

रूपं परं दर्शितमात्मयोगात् (११ अक्षराणि) 

(२-२-१)-(२ २-१)-(१-२-१)-२-२ मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्   

तेजोमयं विश्वमनन्तमाद्यं (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१)-२-२ मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

यन्मे त्वदन्येन न दृष्टपूर्वम् (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(त, त, ज, ग, ग)-गणैः न्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४७) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The word आत्मन् has two meanings - Self, soul. In turn, the word आत्मयोगात् can be deciphered so much variously that a singular translation does not, cannot bring forth all the meanings. 

(२) Grammatically न दृष्टपूर्वम् is the same as अदृष्टपूर्वम् in (११-४५). But one can agree that in the वाक्यांशः यत् मे रूपम् त्वदन्येन न दृष्टपूर्वम् it has to be न दृष्टपूर्वम्. It cannot be replaced by अदृष्टपूर्वम्. 

(३) By saying त्वदन्येन न दृष्टपूर्वम् ShriKrishna is underlining that अर्जुनः is exceptional. 

(४) All the saints and sages are, were saints and sages, because they have been exceptional in His perception. 

(५) What all of us should also strive for is to be exceptional in His perception, right ? 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४८ न वेदयज्ञाध्ययनैर्न दानैर्- 

================ 

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः 

पदच्छेदैः - न वेदयज्ञ-अध्ययनै: न दानै: न च क्रियाभि: न तपोभि: उग्रैः ।

एवंरूपः शक्य अहं नृलोके

पदच्छेदैः - एवंरूपः शक्ये अहम् नृलोके

द्रष्टुं त्वदन्येन कुरुप्रवीर 

पदच्छेदैः - द्रष्टुम् त्वत्-अन्येन कुरुप्रवीर ॥ ११-४८॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




कुरुप्रवीर 





1a



नृलोके





1b



वेदयज्ञाध्ययनै: 




1c



दानै: 




1d



क्रियाभि: 




1e



उग्रैः तपोभि: 


च न




1f

एवंरूपः अहम् 


त्वदन्येन 



द्रष्टुम्  

शक्ये

अन्वयशः शब्दाभ्यासा:  

कुरुप्रवीर 

  1. कुरुप्रवीर - पुं. सम्बोधनमेक. / कुरुषु प्रवीरः कुरुप्रवीर: (सप्तमी-तत्पुरुषः) 

    1. कुरुषु - कुरु वि. अत्र पुं. 7’3 / कुरुकुलीनः कुरुः / कुरुः 1 N. of a country situated in the north of India about the site of the modern Delhi; श्रियः कुरूणा- मधिपस्य पालनीम् Ki.1.1; चिराय तस्मिन् कुरवश्चकासति 1.17. -2 The kings of this country.

    2. प्रवीरः - प्रवीर वि. अत्र पुं. 1’1 / प्रवीर pravīra a. 1 Foremost, best, most excellent or distinguished; तस्यै प्रतिश्रुत्य रघुप्रवीरः R.14.29;16.1; कुरुप्रवीर Bg.11.48. -2 Strong, powerful, heroic; प्रवीरे वास्तुनि राजनिवेशाः Kau. A.2.4. -रः 1 A brave person, hero, warrior; प्रक्षपितप्रवीरम् ...... जर्जरमकुर्वन् Dk.2.8. -2 A chief, distinguished personage.

नृलोके 

  1. नृलोके - नृलोक पुं. 7’1 / नॄणां लोकः नृलोकः (षष्ठी-तत्पुरुषः) 

    1. नॄणाम् - नृ man पुं. 6’3 /  

    2. लोकः - लोक world पुं. 1’1 / 

वेदयज्ञाध्ययनै: न 

  1. वेदयज्ञाध्ययनै: - वेदयज्ञाध्ययन नपुं. 3’3 / वेदानां यज्ञानां च अध्ययनम् वेदयज्ञाध्ययनम् 

    1. वेदानाम् - वेद book of knowledge पुं. 6’3 / 

    2. यज्ञानाम् - यज्ञ sacrifice पुं. 6’3 / 

    3. अध्ययनम् - अध्ययन study, learning नपुं. 1’1 

  2. न - no, not अव्ययम् 

दानै: न 

  1. दानै: - दान giving, philanthropy नपुं. 3’3 

क्रियाभि: न 

  1. क्रियाभि: - क्रिया action स्त्री. 3’3 

उग्रैः तपोभि: च न 

  1. उग्रैः - उग्र severe वि. अत्र नपुं. 3’3 

  2. तपोभि: - तपस् austerity नपुं. 3’3 / 

  3. च - and अव्ययम्  

एवंरूपः अहम् 

  1. एवंरूपः - एवंरूप वि. अत्र पुं. 1’1 / एवं रूपम् यस्य सः एवंरूपः (बहुव्रीहिः) / 

    1. एवम् - like this अव्ययम्  

    2. रूपम् - रूप form, countenance नपुं. 1’1 / 

  2. अहम् - अस्मद् सर्व. 1’1 

त्वदन्येन द्रष्टुम् शक्ये 

  1. त्वदन्येन - त्वदन्यत् सार्व. वि. अत्र पुं. 3’1 / त्वत्तः अन्यः त्वदन्यः (पञ्चमी-तत्पुरुषः) 

    1. त्वत्तः - युष्मद् सर्व. 5’1 / (त्वत्+तस्)

    2. अन्यः - अन्यत् another सर्व. अत्र पुं. 1’1 / 

  2. द्रष्टुम् - दृश्-धातोः तुमन्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  3. शक्ये - शक्-धातोः कर्मणि लटि उ.पु. एक. / शक् शकँ मर्षणे (to be able, to be possible) दिवादिः, ०४.००८४ उभयपदी, अकर्मकः, सेट्  / शक् शकॢँ शक्तौ (to be able, to be powerful) स्वादिः, ०५.००१७ परस्मैपदी, अकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning    

कुरुप्रवीर O great hero of the Kurus (Arjuna)

नृलोके in the world of men 

वेदयज्ञाध्ययनै: न Neither by the study of the Vedas and sacrifices, 

दानै: न nor by gifts 

क्रियाभि: न nor by rituals 

उग्रैः तपोभि: च न nor by severe austerities 

एवंरूपः अहम् I in this form 

त्वदन्येन द्रष्टुम् शक्ये by anyone other than thyself, can be seen 

छन्दोविश्लेषणम् 

न वेदयज्ञाध्ययनैर्न दानै (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

र्न च क्रियाभिर्न तपोभिरुग्रैः (११ अक्षराणि) 

(१-२-१)-(२ २-१)-(१-२-१)-२-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्   

एवंरूपः शक्य अहं नृलोके (११ अक्षराणि) 

(२-२-२)-(२-२-१)-(१-२-१)-२-२ मात्राः 

(म, त, ज, ग, ग)-गणैः ??-वृत्तम्  

द्रष्टुं त्वदन्येन कुरुप्रवीर (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(त, त, ज, ग, ग)-गणैः न्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४८) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) I am intrigued of the grammar of एवंरूपः अहम् त्वदन्येन द्रष्टुम् न शक्ये. I would like to consider this to be कर्मणि in passive voice. If so, its active voice would be त्वदन्यः एवंरूपं मां द्रष्टुम् न शक्नोति. In English, “Anyone other than you cannot see me in this countenance” (Active voice). “I, in this countenance cannot be seen by anyone other than you.” (Passive voice). In English ‘cannot’ is the auxiliary verb and remains as such; ‘see’ is the main verb and has changed to ‘be seen’. In Sanskrit द्रष्टुम् is तुमन्तम्, ‘the infinitive’ and अव्ययम्, शक्ये is तिङन्तम्. Theoretically, the thought is about ‘be able (to see द्रष्टुम्)’ or ‘not be able (to see द्रष्टुम्)’. Looks like Sanskrit is more true to the intended thought.

(२) Five things are mentioned here वेदा: scriptures, यज्ञा: sacrifices, दानानि philanthropy, क्रिया: rituals, उग्राणि तपांसि severe austerities. The message is that people indulging in these would not (necessarily) get to see this form of Mine. The implied message is that whatever we do, should be done faithfully, with श्रद्धा and with devotion भक्तिः, which includes surrender शरणम्.    

(३) श्रीकृष्णः has earlier also chided at people indulging in arguments based on bookish knowledge. See 

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥

Flowery speech is uttered by the unwise, indulging in arguments based on the text of the Vedas, O Arjuna, saying, "There is nothing else."

(४) In Maharashtra there has been a long tradition of Saints, who were not at all Brahmins, but very acclaimed for their spiritual attainments - गोरा कुंभार a potter, चोखामेळा a sweeper, सावता माळी a gardener नामदेव शिंपी a tailor तुकाराम वाणी a grocer, सेना न्हावी a barber, नरहरी सोनार a goldsmith, जनाबाई a housemaid, रोहिदास a cobbler, कान्होपात्रा a prostitute. Across India there would be many more e.g. कबीर a weaver. They could not be well-versed in वेदा: scriptures, यज्ञा: sacrifices, etc. Yet they had adorable spiritual attainments. Important common characteristics of them all was श्रद्धा and भक्तिः. In the realm of spiritualism, caste, creed, religion, language, nationality are all irrelevant. They are relevant only for the politicians. 

(५) Let us pursue श्रद्धा and भक्तिः. 

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥

The man who is full of faith, who is devoted to it, and who has subdued the senses obtains (this) knowledge; and having obtained the knowledge he soon attains the supreme peace.

It is the lasting peace परा शान्ति: that we should strive for.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-४९ मा ते व्यथा मा च विमूढभावो 

================ 

मा ते व्यथा मा च विमूढभावो

पदच्छेदैः - मा ते व्यथा मा च विमूढभाव:

दृष्ट्वा रूपं घोरमीदृङ्ममेदम् 

पदच्छेदैः - दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वं

पदच्छेदैः - व्यपेतभीः प्रीतमनाः पुन: त्वम् 

तदेव मे रूपमिदं प्रपश्य 

पदच्छेदैः - तत् एव मे रूपम् इदम् प्रपश्य ॥११-४९॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः



इदम् ईदृक् घोरम् रूपम् 

मम 



दृष्ट्वा 



व्यथा 


ते 


मा 


(अस्तु)


विमूढभाव: 




च मा 


(अस्तु)


व्यपेतभीः प्रीतमनाः त्वम् 

तत् एव इदम् रूपम् 

मे 


पुन: 


प्रपश्य 

अन्वयशः शब्दाभ्यासा:  

मम इदम् ईदृक् घोरम् रूपम् दृष्ट्वा 

  1. मम - अस्मद् सर्व. 6’1 

  2. इदम् - सर्व. अत्र नपुं. 2’1 

  3. ईदृक् - ईदृश् like this वि. अत्र नपुं. 2’1 

  4. घोरम् - घोर fierce वि. अत्र नपुं. 2’1 

  5. रूपम् - रूप form, countenance नपुं. 2’1 

  6. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

ते व्यथा मा (अस्तु) 

  1. ते - युष्मद् सर्व. अत्र 6’1 

  2. व्यथा - distress स्त्री. 1’1 

  3. मा - no, not अव्ययम् 

  4. (अस्तु) - अस्-धातोः लोटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

विमूढभाव: च मा (अस्तु)

  1. विमूढभाव: - विमूढभाव पुं. 1’1 / विमूढस्य भाव: विमूढभाव: (षष्ठी-तत्पुरुषः) / 

    1. विमूढस्य - विमुह्-धातोः क्त-वि. विमूढ confused, perplexed / अत्र पुं. 6’1 

    2. भाव: - disposition पुं. 1’1 

  2. च -  and अव्ययम् 

व्यपेतभीः प्रीतमनाः त्वम् तत् एव मे इदम् रूपम् पुन: प्रपश्य 

  1. व्यपेतभीः - व्यपेतभी वि. अत्र पुं. 1’1 / व्यपेता भीः यस्मात् सः व्यपेतभीः (बहुव्रीहिः) 

    1. व्यपेता - व्यपे (वि+अप+इ)-धातोः क्त-वि. व्यपेत gone away / अत्र स्त्री. 1’1 

    2. भीः - fear स्त्री. 1’1 

  2. प्रीतमनाः - प्रीतमनस् वि. अत्र पुं. 1’1 / प्रीतम् मनः यस्य सः प्रीतमनाः (बहुव्रीहिः) 

    1. प्रीतम् - प्री-धातोः क्त-वि. प्रीत / प्री प्रीङ् प्रीतौ (to please, to love, to show affection) दिवादिः, ०४.००३९ आत्मनेपदी, सकर्मकः, अनिट्  / Also प्री प्रीञ् तर्पणे कान्तौ च (to love, to satisfy, to wish, to desire, to show kindness) क्र्यादिः, ०९.०००२ उभयपदी, सकर्मकः, अनिट्  

    2. मनः - मनस् mind नपुं. 1’1 / 

  3. त्वम् - युष्मद् सर्व. 1’1 / 

  4. तत् - सर्व. अत्र नपुं. 2’1 / 

  5. एव - only अव्ययम् 

  6. मे - अस्मद् सर्व. अत्र 6’1 

  7. पुन: - again अव्ययम् / 

  8. प्रपश्य - प्रदृश्-धातोः लोटि म.पु. एक. / प्रदृश् 1 P. 1 To see, behold. -2 To look at

अन्वयार्थाः Overall Meaning    

मम इदम् ईदृक् घोरम् रूपम् दृष्ट्वा by seeing this such fierce form of Mine; 

ते व्यथा मा Let there be no distress 

विमूढभाव: च मा and no perplexion in you 

व्यपेतभीः प्रीतमनाः त्वम् तत् एव मे इदम् रूपम् पुन: प्रपश्य being free from fear, cheerful at heart, behold this again that same form of Mine.

छन्दोविश्लेषणम् 

मा ते व्यथा मा च विमूढभावो (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(त, त, ज, ग, ग)-गणैः न्द्रवज्रा-वृत्तम्  

दृष्ट्वा रूपं घोरमीदृङ्ममेदम् (११ अक्षराणि) 

(२-२-२)-(२ २-१)-(२-२-१)-२-२ मात्राः 

(म, त, त, ग, ग)-गणैः शालिनी-वृत्तम्   

व्यपेतभीः प्रीतमनाः पुनस्त्वं (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१)-२-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

तदेव मे रूपमिदं प्रपश्य (११ अक्षराणि) 

(१-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(ज, त, ज, ग, ग)-गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (११-४९) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In the phrase तत् एव मे इदम् रूपम् there are the two pronouns तत् and इदम् which brings to mind the श्लोकः which explains when to use the pronouns एतद् इदम् अदस् तत् 

इदमस्तु सन्निकृष्टं 

समीपतरवर्ति चैतदो रूपम् । 

अदसस्तु विप्रकृष्टं 

तदिति परोक्षे विजानीयात् ॥

इदम् ‘this’ is सन्निकृष्टम् nearby; maybe, you can point to it;

एतद् ‘this’ is समीपतरवर्ति still closer; maybe, you can touch it;

अदस् ‘this’ is विप्रकृष्टम् non-specific, maybe of close acquaintance, but not necessarily in sight;

तत् ‘that’ is परोक्षे certainly out of sight.

Here श्रीकृष्णः is back to तत् रूपम् ‘that’ रूपम्, which was परोक्षे out of sight, by making it इदम् रूपम् ‘this’ रूपम्, सन्निकृष्टम् nearby. 

(२)  श्रीकृष्णः knew very well that what form He showed was घोरम् रूपम्, a form, which ordinary person cannot withstand. Even demons started running helter skelter भीतानि रक्षांसि दिशः द्रवन्ति (११-३६)

But now श्रीकृष्णः is compassionate, ते व्यथा मा Let there be no distress विमूढभाव: च मा and no perplexion in you. 

The perplexion was evident in अर्जुनः saying in (११-४५)

अदृष्टपूर्वम् दृष्ट्वा हृषित: अस्मि - Seeing what was never seen before, I am delighted. 

मे मन: च भयेन प्रव्यथितम् - But my mind is also agog with awe. 

(३) It is such a satisfactory feeling to be able to connect with the quotes in the previous श्लोकाः.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-५० इत्यर्जुनं वासुदेवस्तथोक्त्वा 

================ 

सञ्जय उवाच ।

पदच्छेदैः - सञ्जय: उवाच ।

इत्यर्जुनं वासुदेवस्तथोक्त्वा

पदच्छेदैः - इति अर्जुनम् वासुदेव: तथा उक्त्वा

स्वकं रूपं दर्शयामास भूयः ।

पदच्छेदैः - स्वकम् रूपम् दर्शयामास भूयः ।

आश्वासयामास च भीतमेनं

पदच्छेदैः - आश्वासयामास च भीतम् एनम् 

भूत्वा पुनः सौम्यवपुर्महात्मा 

पदच्छेदैः - भूत्वा पुनः सौम्यवपु: महात्मा ॥११-५०॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

सञ्जयः 






उवाच 

2a





तथा इति  

उक्त्वा


The word तथा though अव्ययम् with इति, the phrase तथा इति becomes objectival of उक्त्वा

2b

वासुदेव: 

अर्जुनम् स्वकम् रूपम् 



भूयः 


दर्शयामास 

3a

महात्मा 



सौम्यवपु: 

पुनः 

भूत्वा 


3b


भीतम् एनम् 



च 


आश्वासयामास 

The word महात्मा can be put as an adjective of वासुदेव:. In fact the phrase महात्मा वासुदेव: can be the common subject all across (2a), (2b), (3a), (3b). 

But in (3a) महात्मा and सौम्यवपु: are antithetic to each other, which also is relevant.

अन्वयशः शब्दाभ्यासा:  

  1. सञ्जय: - सञ्जय पुं. 1’1 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

तथा इति उक्त्वा 

  1. तथा - like that अव्ययम् 

  2. इति - as such अव्ययम् 

  3. तथा इति - “so be it”

  4. उक्त्वा - वच्-धातोः क्त्वान्तम् 

वासुदेव: अर्जुनम् भूयः स्वकम् रूपम् दर्शयामास  

  1. वासुदेव: - वासुदेव वि. अत्र पुं. 1’1 / 

    1. वासुदेवः [वसुदेवस्यापत्यम् अण्] 1 Any descendant of Vasudeva. -2 Particularly, Kṛiṣṇa. -3 The sage Kapila; वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् Mb.3.107.32. 

  2. अर्जुनम् - अर्जुन पुं. 2’1 / 

  3. भूयः - भूयस् again अव्ययम् 

  4. स्वकम् - स्वक one’s own, selfsame वि. अत्र नपुं. 2’1 / 

  5. रूपम् - रूप form, countenance नपुं. 2’1 / 

  6. दर्शयामास - दृश्-धातोः णिचः लिटि प्र.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् / causative - to show. 

महात्मा पुनः सौम्यवपु: भूत्वा 

  1. महात्मा - महात्मन् वि. अत्र पुं. 1’1 / महान् आत्मा यस्य सः (बहुव्रीहिः) / great soul OR great self. 

  2. पुनः - again अव्ययम् 

  3. सौम्यवपु: - सौम्यवपु वि. अत्र पुं. 1’1 / सौम्यं वपुः यस्य सः सौम्यवपु: (बहुव्रीहिः) / 

    1. सौम्यम् - सौम्य mild वि. अत्र नपुं. 1’1 / 

    2. वपुः - वपु body, appearance नपुं. 1’1 / वपुः [उप्यन्ते सर्वदुःखानि अत्र, वप्-उसिः Uṇ.2.114] The body. / Also वपुस् a. [वप्-उसि] Handsome, beautiful (Ved.). -n. 1 (a) Body, person; (स्मरं) वपुषा स्वेन नियोजयिष्यति Ku.4.42; नवं वयः कान्तमिदं वपुश्च R.2.47; Śi.10.50. (b) Form, figure, appearance; 

  4. भूत्वा - भू-धातोः क्त्वान्तम् / भू भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  

भीतम् एनम् आश्वासयामास च  

  1. भीतम् - भी-धातोः क्त-वि. भीत frightened / अत्र पुं. 2’1 

  2. एनम् - इदम् (/एतद्) सर्व. अत्र पुं. 2’1 / 

  3. आश्वासयामास - आश्वस्-धातोः णिचः लिटि प्र.पु. एक. / आश्वस् 2 P. 1 To breathe; सुखमाश्वसन्ति गिरयः Mv.5.51 are lying at ease. -2 To breathe freely, recover breath, take courage, take heart, rest secure, be at ease; प्रत्ययादाश्वसत्यः Me.8; दूरस्थोऽस्मीति नाश्वसेत् Pt.1.307; Bk.4.38,5.23. -3 To revive. -4 To have confidence in. -Caus. 1 To encourage, comfort, console, cheer up; Bg.11.50 

  4. च - and अव्ययम् 

अन्वयार्थाः Overall Meaning    

सञ्जय: उवाच Sanjaya said 

तथा इति उक्त्वा saying “so be it”

वासुदेव: अर्जुनम् भूयः स्वकम् रूपम् दर्शयामास Krishna again showed His selfsame form to Arjuna

महात्मा पुनः सौम्यवपु: भूत्वा  the great Soul (Krishna), assuming His gentle form, 

भीतम् एनम् आश्वासयामास च consoled him (Arjuna) who was terrified. 

छन्दोविश्लेषणम् 

इत्यर्जुनं वासुदेवस्तथोक्त्वा (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(२-२-१) २-२ मात्राः 

(त, त, त, ग, ग)-गणैः विध्वङ्कमाला-वृत्तम्  

स्वकं रूपं दर्शयामास भूयः (११ अक्षराणि) 

(१-२-२)-(२ २-१)-(२-२-१)-२-२ मात्राः 

(य, त, त, ग, ग)-गणैः ??-वृत्तम्   

आश्वासयामास च भीतमेनं (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१)-२-२ मात्राः 

(त, त, ज, ग, ग)-गणैः इन्द्रवज्रा-वृत्तम्  

भूत्वा पुनः सौम्यवपुर्महात्मा (११ अक्षराणि) 

(२-२-१)-(२-२-१)-(१-२-१) २-२ मात्राः 

(त, त, ज, ग, ग)-गणैः न्द्रवज्रा-वृत्तम्  

अस्मिन् (११-५०) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) As noted in वाक्यांशशः विश्लेषणम् one can consider महात्मा वासुदेवः as common subject phrase across the वाक्यांशाः - (1) तथा इति उक्त्वा (2) अर्जुनं स्वकं रूपं दर्शयामास (3) पुनः सौम्यवपुः भूत्वा (4) भीतम् एनम् आश्वासयामास.  

(२) But the word महात्मा has two shades of meaning - (a) a great soul, one who is large-hearted, compassionate (b) one who is huge. The meaning (b) contrasts with सौम्यवपुः. So महात्मा सौम्यवपुः भूत्वा makes व्यत्यासः the figure of speech of contrast. This also is quite relevant in this instance.  

(३) Comes to mind वामनावतारः, In Apte’s dictionary I get a good note about बलिः - N. of a celebrated demon; येन बद्धो बली राजा दानवेन्द्रो महाबलः [He was a son of विरोचनः, the son of प्रह्लादः. He was a very powerful demon and oppressed the gods very much. They, therefore, prayed to विष्णुः for succour, who descended on earth as a son of कश्यपः and अदितिः in the form of a dwarf वामनः. He assumed the dress of a mendicant, and having gone to बलिः prayed to him to give him as much earth as he could cover in three steps. बलिः, who was noted for his liberality, unhesitatingly acceded to this apparently simple request. But the dwarf soon assumed a mighty form, and began to measure the three steps. The first step covered the earth, the second the heavens; and not knowing where to place the third, he planted it on the head of बलिः and sent him and all his legions to the पातालः and allowed him to be its ruler. Thus the universe was once more restored to the rule of इन्द्रः, cf. छलयसि विक्रमणे बलिमद्भुतवामन Gīt.1; R.7.35; Me.59. विष्णुः is said to still guard his door in पातालः. He is one of the seven Chirajivins; cf. चिरजीविन्]. 

(४) This capability to assume any form and of any size is regarded as a सिद्धिः superhuman faculty distinguishing Gods and demons from men. These faculties are eight:-- अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥ In another version अणिमा लघिमा चैव गरिमा महिमा तथा । ईशित्वं च वशित्वं च प्राप्तिः कामावसायिता ॥ 

(५) Saints and sages are also said to be performing ‘miracles’ by virtue of such faculties. The catholic church procedures for sainthood require evidence of miracles. 

(६) The concept of भग:, due to which भगवान् is भगवान्,  seems more practical. भगाः are six - ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ The six attributes, viz., glory in every way, strength, winning, richness, knowledge, dispassion are called as भगाः. He who possesses these is भगवान्.

(७) One need not aspire for any superhuman faculties. अर्जुनः did not. One may simply be a श्रद्धावान् भक्तः. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-५१ दृष्ट्वेदं मानुषं रूपम् 

================ 

अर्जुन उवाच ।

पदच्छेदैः - अर्जुन: उवाच ।

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।

पदच्छेदैः - दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जन-अर्दन ।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥

पदच्छेदैः - इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिम् गतः ॥ ११-५१॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

अर्जुन: 






उवाच 




जनार्दन





2a

(अहम्)

इदम् सौम्यम् मानुषम् रूपम् 

तव 


इदानीम् 

दृष्ट्वा 


2b



सचेताः 


संवृत्तः 

अस्मि

2c

प्रकृतिम् 




गतः 

The word दृष्ट्वा is समानकर्तृक with अस्मि, which has the कर्तृपदम् (अहम्) inherent. 

The word सचेताः is predicative to the कृदन्त: संवृत्तः. 

Or, the phrase सचेताः संवृत्तः is predicative to the तिङन्त: अस्मि. 

Or the phrase सचेताः संवृत्तः can be taken to be adjectival of (अहम्). By that सचेताः संवृत्तः (अहम्) प्रकृतिम् गतः अस्मि becomes a valid syntax, wherein प्रकृतिम् गतः becomes predicative. 

Optionally सचेताः संवृत्तः and प्रकृतिम् गतः can both be taken to be predicative phrases. 

In (2c) प्रकृतिम् गतः is a phrase by itself, since the word प्रकृतिम् is object of कृदन्त: गतः. 

With the तिङन्तौ उवाच, अस्मि and कृदन्ताः दृष्ट्वा, संवृत्तः, गतः there are five धातवः, as many actions of अर्जुन:. 

अन्वयशः शब्दाभ्यासा: 

अर्जुन: उवाच 

  1. अर्जुन: - अर्जुन पुं. 1’1 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  

जनार्दन 

  1. जनार्दन - पुं. सम्बोधनमेक. / जनानाम् अर्दनम् येन सः जनार्दन: (बहुव्रीहिः) / 

    1. जनानाम् - जन person पुं. 6’3 

    2. अर्दनम् - अर्दन नपुं. 1’1 / अर्दन a. 1 Distressing, afflicting, tormenting; पुर˚, बल˚. -2 Moving restlessly, being agitated. -नः N. of Śiva; Mbh.13. -नम् [भावे-ल्युट्] Distressing, afflicting; pain, trouble, anxiety, disturbance, excitement, agitation, restlessness. -नम्, -ना 1 Going, moving. -2 Asking, begging. -3 Killing, hurting, giving pain.

इदानीम् तव इदम् सौम्यम् मानुषम् रूपम् दृष्ट्वा 

  1. इदानीम् - now अव्ययम् 

  2. तव - युष्मद् सर्व. 6’1 

  3. इदम् - सर्व. अत्र नपुं. 2’1 

  4. सौम्यम् - सौम्य mild वि. अत्र नपुं. 2’1 

  5. मानुषम् - मानुष human वि. अत्र नपुं. 2’1 

  6. रूपम् - रूप form, countenance नपुं. 2’1 

  7. दृष्ट्वा - दृश्-धातोः क्त्वान्तम् / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् / 

सचेताः संवृत्तः 

  1. सचेताः - सचेतस् वि. अत्र पुं. 1’1 / चेतसा सह सचेताः / 

    1. चेतसा - चेतस् vigour, conscience नपुं. 3’1 / 

    2. सह - with अव्ययम् 

    3. सचेताः - सचेतस् a. 1 Intelligent; व्रीडितव्यमपि ते सचेतसः Ki.13.46. -2 Possessed of feeling; सचेतसः कस्य मनो न दूयते Ku.5.48. -3 Unanimous. -4 Conscious; इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः Bg.11.51.

  2. संवृत्तः - संवृत्-धातोः क्त-वि. अत्र पुं. 1’1 / संवृत् 1 Ā. 1 To turn or go towards, approach. -2 To attack, assault (with acc.). -3 To be or become

प्रकृतिम् गतः अस्मि 

  1. प्रकृतिम् - प्रकृति nature स्त्री. 2’1 / 

  2. गतः - गम्-धातोः क्त-वि. अत्र पुं. 1’1 / गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट्  

  3. अस्मि - अस्-धातोः लटि उ.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

अर्जुन: उवाच Arjuna said 

जनार्दन O Janardana, 

इदानीम् तव इदम् सौम्यम् मानुषम् रूपम् दृष्ट्वा having seen this serene human form of Yours, 

सचेताः संवृत्तः I have now become vigorous and conscious 

प्रकृतिम् गतः अस्मि and restored to my own nature.

छन्दोविश्लेषणम् 

दृष्ट्वेदं मानुषं रूपं (८ अक्षराणि) “नुषं रू” एतेषां मात्राः १-२-२

तव सौम्यं जनार्दन (८ अक्षराणि) “जनार्द” एतेषां मात्राः १-२-१

इदानीमस्मि संवृत्तः (८ अक्षराणि) “स्मि संवृ(त्तः)” एतेषां मात्राः १-२-२

सचेताः प्रकृतिं गतः (८ अक्षराणि) “कृतिं ग” एतेषां मात्राः १-२-१

अस्मिन् (११-५१) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The grammatical analysis of words and phrases and various options to parse the words and phrases as noted in वाक्यांशशः विश्लेषणम् certainly make an interesting study for a student of Sanskrit. 

Note, the word दृष्ट्वा is समानकर्तृक with अस्मि, which has the कर्तृपदम् (अहम्) inherent. 

The word सचेताः is predicative to the कृदन्त: संवृत्तः. 

Or, the phrase सचेताः संवृत्तः is predicative to the तिङन्त: अस्मि.

Or the phrase सचेताः संवृत्तः can be taken to be adjectival of (अहम्). By that सचेताः संवृत्तः (अहम्) प्रकृतिम् गतः अस्मि becomes a valid syntax, wherein प्रकृतिम् गतः becomes predicative. 

Optionally सचेताः संवृत्तः and प्रकृतिम् गतः can both be taken to be predicative phrases. 

प्रकृतिम् गतः is a phrase by itself, since the word प्रकृतिम् is object of the कृदन्त: गतः. 

With the कृदन्ताः दृष्ट्वा, संवृत्तः, गतः and the तिङन्त: अस्मि four actions are obvious. 

(२) Arjuna is acknowledging “सचेताः संवृत्तः I have now become vigorous and conscious प्रकृतिम् गतः अस्मि and am redeemed to my own nature.” 

Such redemption may never happen to lunatics ? 

Let alone lunatics. Don’t we, so-called sane people lead our life, losing sense of what life should be lived, what life should be lived for ? 

(३) Comes to mind the श्लोकः - 

तर्कोऽप्रतिष्ठ: श्रुतयश्च भिन्नाः । नैको मुनिर्यस्य मतं प्रमाणम् ।

धर्मस्य तत्त्वं निहितं गुहायां । महाजनो येन गतः स पन्थाः ।। 

Only a महाजनः gets to follow स: पन्थाः the right course. 

Or, let that स: पन्थाः be the course for us, which महाजनः sets. 

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१॥

Whatever a great man does, other men also do. Whichever standard he sets, the world follows it.

(४) Of course अर्जुन was a blessed person that he had श्रीकृष्ण’s grace, and guidance, which he acknowledges when saying सचेताः संवृत्तः “I have now become conscious and vigorous प्रकृतिम् गतः अस्मि and am redeemed.” Rather, the advocacies in गीता are not for अर्जुन: only. गीता  is to be studied, so that one becomes सचेताः संवृत्तः conscious and vigorous and stays प्रकृतिम् गतः tuned with the divinity. Note, प्रकृति: is divinity. See प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (१३-१९). Both प्रकृति: the creation and पुरुष: the creator and commandant are without beginning, are eternal, are divine. Stay प्रकृतिम् गतः tuned with the divinity. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-५२ सुदुर्दर्शमिदं रूपम् 

================ 

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच ।

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

पदच्छेदैः - सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥

पदच्छेदैः - देवा: अपि अस्य रूपस्य नित्यम् दर्शनकाङ्क्षिणः ॥ ११-५२॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

श्रीभगवान् 






उवाच 

2a 

(त्वम्) 

यत् इदम्  रूपम् 

मम

दृष्टवान् 



असि 

2b

(तत् इदम्  रूपम्)



सुदुर्दर्शम् 



(अस्ति)

In (2a) the subject word (त्वम्) is inherent to the verb असि. 

In (2b) the subject phrase (तत् इदम्  रूपम्) and also the verb (अस्ति) both are implicit. 

देवा: 


अस्य रूपस्य 

दर्शनकाङ्क्षिणः 

अपि नित्यम् 


(वर्तन्ते)

अन्वयशः शब्दाभ्यासा: 

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्री(मान्) च असौ भगवान् च इति श्रीभगवान् (मध्यमपदलोपी द्वन्द्वः) / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्री+मत् / श्री glory स्त्री. 

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भग+वत् / भगः radiance, halo 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

यत् इदम् मम रूपम् दृष्टवान् असि 

  1. यत् - सर्व. अत्र नपुं. 2’1 

  2. इदम् - सर्व. अत्र नपुं. 2’1 

  3. मम - अस्मद् 6’1 

  4. रूपम् - रूप form, countenance नपुं. 2’1 

  5. दृष्टवान् - दृश्-धातोः क्तवतु-वि. दृष्टवत् / अत्र पुं. 1’1 / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् /  

  6. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

तत् इदम् रूपम् सुदुर्दर्शम् (अस्ति) 

  1. तत् - सर्व. अत्र नपुं. 1’1 / 

  2. सुदुर्दर्शम् - सुदुर्दर्श वि. अत्र नपुं. 1’1 / दुष्करः दर्शः यस्य सः दुर्दर्शः hard to behold / अतिशयेन दुर्दर्शः सुदुर्दर्श: / दृश + भावे घञ् । अवलोकनम् seeing । इति मेदिनी । 

  3. अस्ति - अस्-धातोः लटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्

अस्य रूपस्य देवा: अपि नित्यम् दर्शनकाङ्क्षिणः (वर्तन्ते)

  1. अस्य - इदम् सर्व. अत्र नपुं. 6’1

  2. रूपस्य - रूप form, countenance नपुं. 6’1 / 

  3. देवा: - देव god वि. अत्र पुं. 1’3 

  4. अपि - also अव्ययम् 

  5. नित्यम् - always अव्ययम्

  6. दर्शनकाङ्क्षिणः - दर्शनकाङ्क्षिन् वि. अत्र पुं. 1’3 / दर्शनस्य काङ्क्षा दर्शनकाङ्क्षा / दर्शनकाङ्क्षा अस्य अस्ति इति दशनकाङ्क्षी 

    1. दर्शनस्य - दर्शन नपुं. 6’1 / दर्शन a. [दृश्-ल्युट्] 1 Seeing, looking at (at the end of comp.); देव˚, धर्म˚, &c. -2 Showing, exhibiting. -3 Demonstrating, teaching; भागवतधर्मदर्शना नव महाभागवताः Bhāg.5.4.12. -नम् 1 Looking at, seeing, observing; अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः R.3.41. -2 Knowing, understanding, perceiving, foreseeing; प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् R.8.72. -3 Sight, vision

    2. काङ्क्षा - स्त्री. 1’1 / काङ्क्षा [-काङ्क्ष्-अ] 1 Wish, desire.

  7. वर्तन्ते - वृत्-धातोः लटि प्र.पु. बहु. / वृत् वृतुँ वर्तने (to be, to happen, to be present) भ्वादिः, ०१.०८६२ आत्मनेपदी, अकर्मकः, सेट्  

अन्वयार्थाः Overall Meaning    

श्रीभगवान् उवाच - The Blessed Lord said 

यत् इदम् मम रूपम् दृष्टवान् असि This form of Mine which you have seen 

तत् इदम् रूपम् सुदुर्दर्शम् (अस्ति) is very difficult to see; 

अस्य रूपस्य देवा: अपि नित्यम् दर्शनकाङ्क्षिणः (वर्तन्ते) even the gods are ever desirous of a vision of this form.

छन्दोविश्लेषणम् 

सुदुर्दर्शमिदं रूपं (८ अक्षराणि) “मिदं रू” एतेषां मात्राः १-२-२

दृष्टवानसि यन्मम (८ अक्षराणि) “सि यन्म” एतेषां मात्राः १-२-१

देवा अप्यस्य रूपस्य (८ अक्षराणि) “स्य रूप(स्य)” एतेषां मात्राः १-२-२

नित्यं दर्शनकाङ्क्षिणः (८ अक्षराणि) “नकाङ्क्षि” एतेषां मात्राः १-२-१

अस्मिन् (११-५२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In the वाक्यांशशः विश्लेषणम् one would notice so many words that are implicit. So this श्लोक: just 32 letters, becomes a specimen of economy of not only words, even of letters in Sanskrit, what with the compound words सुदुर्दर्शम् and दर्शनकाङ्क्षिणः. Actually the word रूपस्य can also be kept implicit. So, only 29 letters. Just try translation into your language and check whether it can be more brief than this श्लोक:. 

In गीताई beautiful, crisp translation in मराठी in the same meter by आचार्य विनोबा ⇒ 

हें पाहिलेस तूं माझे अतिदुर्लभ दर्शन ।

आशाचि राखुनी ज्याची झुरती नित्य देवही ।।

(२) देवा: would be नित्यम् दर्शनकाङ्क्षिणः ever desirous of a vision of that form, either because their wish is never fulfilled or because they never feel satisfied. We may rather grant them the latter thought, that they never feel satisfied. 

This thought of never feeling satisfied has been expressed by अर्जुनः also. See 

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥

Tell me again, I pray, about the fullness of Thy power and Thy glory; for I feel that I am never satisfied when I listen to Thy immortal words.

(३) There is a beautiful श्लोकः a eulogy about महाभारतम् where also it is mentioned that the saints and sages are never satisfied listening to the stories again and again, day in day out.

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं ।

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा ।

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ४ ॥ 

The speech (composition) of पाराशर is a blemish-less lotus, 

– the nectar of the lotus is being drunk day after day, repetitively and joyously by gentlemen in the world, who (are) like the honeybees,

– the lotus is overwhelming due to the fragrance of गीतार्थ,

– the lotus is having innumerable episodes or short stories, which are like the filaments of a (lotus-) flower,

– the lotus is, has become vibrant, excited, exciting due to the story (biography) of हरि and also by his advice !

See the mention “the nectar of the lotus is being drunk day after day, repetitively and joyously by gentlemen in the world, who (are) like the honeybees.”

(४) I love memorizing, reciting and studying Gita any number of times. I relish the nectar of श्रीकृष्ण’s advice.  

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-५३ नाहं वेदैर्न तपसा + ११-५४ भक्त्या त्वनन्यया शक्य 

================ 

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

पदच्छेदैः - न अहम् वेदै: न तपसा न दानेन न च इज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११-५३॥

पदच्छेदैः - शक्ये एवंविध: द्रष्टुम् दृष्टवान् असि माम् यथा 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

पदच्छेदैः - भक्त्या तु अनन्यया शक्ये अहम् एवंविध: अर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप 

पदच्छेदैः - ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप ॥११-५४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

53’1a

(त्वम्) 

माम् 


दृष्टवान् 

यथा 

 

असि 

53’1b

एवंविध: अहम् 


वेदै: *न तपसा *न दानेन *न 

इज्यया *च *न 



द्रष्टुम् 

शक्ये 

54



अर्जुन परन्तप 





54’1a



अनन्यया भक्त्या 


तु 



54’1b

एवंविध: अहम् 




ज्ञातुम् 

द्रष्टुम्  


54’1c



तत्त्वेन 


प्रवेष्टुम् 

शक्ये 

In both (53 and 54) the phrase एवंविध: अहम् शक्ये is in passive voice. A word in third case may be taken to be जनैः. In active voice जनाः एवंविधं मां द्रष्टुम् न शक्नुवन्ति (53) and जनाः एवंविधं मां ज्ञातुम्, द्रष्टुम्, तत्त्वेन प्रवेष्टुम् च शक्नुवन्ति (54). 

The phrase अनन्यया भक्त्या तु is adverbial (adverb of manner) of the verb शक्ये. 

The words ज्ञातुम्, द्रष्टुम्, प्रवेष्टुम् are also adverbial (adverbs of reason or purpose). 

In the phrase तत्त्वेन प्रवेष्टुम् the word तत्त्वेन is adverbial (adverb of manner) of the कृदन्तः प्रवेष्टुम्. 

अन्वयशः शब्दाभ्यासा: 

यथा माम् (त्वम्) दृष्टवान् असि 

  1. यथा - in the manner अव्ययम् 

  2. माम् - अस्मद् सर्व. 2’1 

  3. त्वम् - युष्मद् सर्व. 1’1’

  4. दृष्टवान् - दृश्-धातोः क्तवतु-वि. दृष्टवत् / अत्र पुं. 1’1 / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् /  

  5. असि - अस्-धातोः लटि म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

एवंविध: अहम् 

  1. एवंविध: - एवंविध वि. अत्र पुं. 1’1 / एवं विदधाति असौ इति एवंविध: (उपपद-तत्पुरुषः) 

    1. एवम् - like this अव्ययम् 

    2. विध - (वि+धा)-धातुतः समासे नियोजनीयमुपपदम् विध / विधः [विध्-क अच् वा] 1 Kind, sort; as in बहुविध, नाना- विध. -2 Mode, manner, form. / विध् विधँ विधाने (to mention, to make a rule, to state) तुदादिः, ०६.००५० परस्मैपदी, सकर्मकः, सेट्  / विधा 3 U. 1 To do, make, bring about, effect, accomplish, perform, cause, produce, occasion; यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.10; तन्नो देवा विधेयासुः Bk.19.2; विधेयासुर्देवाः परमरमणीयां परिणतिम् Māl.6.7; प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव 1.23; ये द्वे कालं विधत्तः Ś.1.1 'cause, produce, or regulate time'; तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् Bg.7.21; R.2.38;3.66; Ve.1.1; Ki.1.3;16.62;18. 28; (these senses may be further modified according to the noun with which विधा is used; cf. कृ). -2 To lay down, ordain, prescribe, fix, settle, command, enjoin; प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2.29;3.19; Y.1.72; शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते Ms.9.157;3.118; पाणिनिश्च क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति J. N. V. -3 To make, form, shape, create, manufacture; तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29; अङ्गानि चम्पकदलैः स विधाय नूनं कान्ते कथं घटितवानुपलेन चेतः Ś. Til.3. -4 To appoint, depute (as a minister). -5 To put on, wear; Pt.1. -6 To fix upon, direct towards (as mind &c); योगे धैर्य- समाधिसिद्धिसुलभे बुद्धिं विधद्ध्वं बुधाः Bh.3.54; व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bg.2.44. -7 To arrange, put in order. -8 To make ready, prepare. -9 To settle, fix, establish; चरणारविन्दयुगलं मनसा विदधत् Bhāg.5.9.3. -10 To give, grant; अतीतसंख्या विहिता ममाग्निना शिलीमुखाः खाण्डवमत्तुमिच्छता Ki.14.10. -11 To procure, furnish. -12 To place, put, lay. -13 To engross, consume; धने सुखकला या तु साऽपि दुःखैर्विधीयते Mb.12.177.35. / विधा 1 Mode, manner, form 

  2. अहम् - अस्मद् सर्व. 1’1 

वेदै: न 

  1. वेदै: - वेद sacred, scriptural text of knowledge पुं. 3’3 / 

  2. न - no, not अव्ययम् 

तपसा न 

  1. तपसा - तपस् penance, austerity नपुं. 3’1 

दानेन न 

  1. दानेन - दान gift, donating, philanthropy नपुं. 3’1  

इज्यया च न 

  1. इज्यया - इज्या स्त्री. 3’1 / इज्या, स्त्री, (यजनं इति । यज् + भावे क्यप् + टाप् ।) दानं । यज्ञः । 

  2. च - and अव्ययम् 

द्रष्टुम् शक्ये 

  1. द्रष्टुम् - दृश्-धातोः तुमन्तम् / 

  2. शक्ये - शक्-धातोः कर्मणि लटि उ.पु. एक. / शक् शकँ मर्षणे (to be able, to be possible) दिवादिः, ०४.००८४ उभयपदी, अकर्मकः, सेट् / Also शक् शकॢँ शक्तौ (to be able, to be powerful) स्वादिः, ०५.००१७ परस्मैपदी, अकर्मकः, अनिट्  

अर्जुन परन्तप 

  1. अर्जुन - पुं. सम्बोधनमेक. 

  2. परन्तप - वि. अत्र पुं. सम्बोधनमेक. / परम् तपः यस्य सः परन्तप: (बहुव्रीहिः) / अथवा परम् अन्यम् तपति इति परन्तप: (उपपद-तत्पुरुषः)

    1. परम् - पर वि. अत्र पुं. 2’1 / अथवा नपुं. 1’1 / 

    2.  तपः - तपस् नपुं. 1’1 / अथवा तप्-धातुतः समासे नियोजनीयमुपपदम् ‘तप’ इति / तप् तपँ सन्तापे (to be angry, to burn, to become hot, to envy, to glow, to shine, to perform penance, to heat, to suffer pain, to hurt) भ्वादिः, ०१.११४० परस्मैपदी, सकर्मकः, अनिट्   

अनन्यया भक्त्या तु 

  1. अनन्यया - अनन्य वि. अत्र स्त्री. (अनन्या) 3’1 / न अन्यः यस्यै सा अनन्या (नञ्-बहुव्रीहिः) 

    1. अन्यः - अन्यत् another सर्व. पुं. 1’1 

  2. भक्त्या - भक्ति devotion स्त्री. 3’1 

  3. तु - however अव्ययम् 

एवंविध: अहम्   

ज्ञातुम् 

  1. ज्ञातुम् - ज्ञा-धातोः तुमन्तम् / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट्  

द्रष्टुम् च   

तत्त्वेन प्रवेष्टुम् च 

  1. तत्त्वेन - तत्त्व नपुं 3’1 

  2. प्रवेष्टुम् - प्रविश्-धातोः तुमन्तम् /  प्रविश् 6 P. To enter into; अनाहूतः प्रविशति Mb.5. 33.36; इति प्रविश्याभिहिता द्विजन्मना Ku.5.51. -2 To enter upon, commence

अन्वयार्थाः Overall Meaning    

(११-५३) यथा माम् दृष्टवान् असि as you have seen Me 

एवंविध: अहम् द्रष्टुम् शक्ये can I be seen in this form 

वेदै: न Neither by reciting Vedas, 

तपसा न nor by observing austerity, 

दानेन न nor by philanthropy, 

इज्यया च न nor by performing sacrifice,

(११-५४) अर्जुन परन्तप O Arjuna ! O scorcher of foes ! O observer of excellent austerities

अनन्यया भक्त्या तु But, through an undeviating devotion, 

अहम् एवंविध: शक्ये it is possible as such, 

ज्ञातुम् to know Me 

द्रष्टुम् च to see Me

तत्त्वेन प्रवेष्टुम् च and also in principle to enter into Me 

छन्दोविश्लेषणम् 

नाहं वेदैर्न तपसा (८ अक्षराणि) “र्न तप” एतेषां मात्राः १-१-१

न दानेन न चेज्यया (८ अक्षराणि) “न चेज्य” एतेषां मात्राः १-२-१

शक्य एवंविधो द्रष्टुं (८ अक्षराणि) “विधो द्र(ष्टुं)” एतेषां मात्राः १-२-२

दृष्टवानसि मां यथा (८ अक्षराणि) “सि मां य” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा अस्मिन् (११-५३) श्लोके अनुष्टुभ्-छन्दः 

भक्त्या त्वनन्यया शक्य (८ अक्षराणि) “न्यया श(क्य)” एतेषां मात्राः १-२-२

अहमेवंविधोऽर्जुन (८ अक्षराणि) “विधोऽर्जु” एतेषां मात्राः १-२-१

ज्ञातुं द्रष्टुं च तत्त्वेन (८ अक्षराणि) “च तत्त्वे” एतेषां मात्राः १-२-२

प्रवेष्टुं च परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१

अस्मिन् (११-५४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The श्लोक: नाहं वेदैर्न तपसा … (११-५३) is the same as of न वेदयज्ञाध्ययनैर्न दानै: … (११-४८). There it was एवंरूपः न शक्ये अहम्. Here it is एवंविध: अहम् न शक्ये 

(२) I thought it good to take these two श्लोकौ together, because in place of the negative नाहं शक्ये in (११-५३) there is affirmative भक्त्या त्वनन्यया अहम् शक्ये in (११-५४). 

(३) In saying नाहं वेदै: … इज्यया च न or न वेदयज्ञाध्ययनै: the negativity is not against study of वेदा: or against performance of sacrifices, the negativity is against bookish study and against ritualistic, rather, mechanical performance. The essence of the advice is to do anything with अनन्या भक्ति:, with भक्ति 

See even in (८-२८) वेदेषु यज्ञेषु .. यत्पुण्यफलं प्रदिष्टम् .. योगी तत्सर्वमिदम् अत्येति. Hence तस्माद्योगी भवार्जुन (६-४६).   

(४) Grammatically अहम् ज्ञातुम् द्रष्टुम् तत्त्वेन प्रवेष्टुम् च शक्ये (I can be understood, can be seen and can be entered into) is in passive voice. For the active voice, one has to know “by whom ?”. The answer is there in भक्त्या त्वनन्यया. So the subject word in active voice should be अनन्या: भक्ताः. 

(५) It comes to mind that in ज्ञातुम्, द्रष्टुम्, तत्त्वेन प्रवेष्टुम् there are three levels of emancipation मुक्तिः - (1) ज्ञातुम् getting to know where one has to reach, the address, so, सलोकता, (2) द्रष्टुम् being so near as to sight Him, समीपता, (3) तत्त्वेन प्रवेष्टुम् entering into Him, being enjoined in Him सायुज्यता. The fourth level is सरूपता having same looks as of Him, being same as Him. 

And He is assuring that अहम् शक्ये all this is possible भक्त्या त्वनन्यया by unflinching devotion. 

॥ शुभमस्तु ॥ 

================

गीताभ्यासे ११-५५ मत्कर्मकृन्मत्परमो 

================ 

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

पदच्छेदैः - मत्कर्मकृत् मत्परम: मद्भक्तः सङ्गवर्जितः ।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव 

पदच्छेदैः - निर्वैरः सर्वभूतेषु यः स: माम् एति पाण्डव ॥११-५५॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




पाण्डव 






यः 



मत्कर्मकृत् मत्परम: मद्भक्तः सङ्गवर्जितः 







सर्वभूतेषु 

निर्वैरः 



(भवति) 


स: 

माम् 





एति


अन्वयशः शब्दाभ्यासा: 

पाण्डव 

  1. पाण्डव - son of पाण्डुः / वि. अत्र पुं. सम्बोधनमेक. 

यः मत्कर्मकृत् मत्परम: मद्भक्तः सङ्गवर्जितः सर्वभूतेषु निर्वैरः (भवति) 

  1. यः - यत् सर्व. अत्र पुं. 1’1 

  2. मत्कर्मकृत् - वि. अत्र पुं. 1’1 / मम कर्म इति मत्कर्म / अथवा मह्यं कर्म इति मत्कर्म / 

    1. मम अथवा मह्यम् - 

    2. कर्म - कर्मन् नपुं. अत्र 2’1 / 

    3. कृत् - कृत् a. [कृ-क्विप्] (Generally at the end of comp.) Accomplisher, doer, maker, performer, manufacturer, composer &c.; पाप˚, पुण्य˚, प्रतिमा˚ &c. -m. 1 A class of affixes used to form derivatives (nouns, adjectives &c.) from roots. -2 A word so formed; कृद्ग्रहणे गतिकारक-पूर्वस्यापि ग्रहणम् Paṅ. Śekh.  

  3. मत्परम: - मत्परम वि. अत्र पुं. 1’1 / अहं परमः यस्मै सः मत्परम: (बहुव्रीहिः) 

    1. परमः - परम most excellent वि. अत्र पुं. 1’1 /  

  4. मद्भक्तः - मद्भक्त वि. अत्र पुं. 1’1 / मम भक्तः इति मद्भक्तः (षष्ठी-तत्पुरुषः) 

    1. भक्तः - भज्-धातोः क्त-वि. भक्त devotee / अत्र पुं. 1’1 / 

  5. सङ्गवर्जितः - सङ्गवर्जित वि. अत्र पुं. 1’1 / सङ्गात् वर्जितः इति सङ्गवर्जितः (पञ्चमी-तत्पुरुषः) 

    1. सङ्गात् - सङ्ग attachment पुं. 5’1 /  

    2. वर्जितः - वर्ज्-धातोः क्त-वि. वर्जित dissociated / वृज् वृजीँ वर्जने (to avoid, to abandon, to leave) अदादिः, ०२.००२२ आत्मनेपदी, सकर्मकः, सेट्  / अथवा वृज् वृजीँ वर्जने (to avoid, to abandon, to leave behind) रुधादिः, ०७.००२४ परस्मैपदी, सकर्मकः, सेट् 

    3. सङ्गवर्जितः = devoid of attachment

  6. सर्वभूतेषु - सर्वभूत वि. अत्र नपुं. 7’3 / सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः) /

    1. भूतानि - भू-धातोः क्त-वि. भूत what has been created, creation / भू भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  

  7. निर्वैरः - निर्वैर one, from whom enmity is gone वि. अत्र पुं. 1’1 / निर्गतं वैरं यस्मात् सः निर्वैरः (बहुव्रीहिः) / 

  8. भवति - भू-धातोः लटि प्र.पु. एक. / 

स: माम् एति 

  1. स: - तत् सर्व. अत्र पुं. 1’1 / 

  2. माम् - अस्मद् सर्व. 2’1 / 

  3. एति - इ-धातोः लटि प्र.पु. एक. / इ इण् गतौ (to go) अदादिः, ०२.००४० परस्मैपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning    

पाण्डव O son of Pandu, 

यः मत्कर्मकृत् he who works for Me,  

मत्परम: accepts Me as the supreme Goal, 

मद्भक्तः is devoted to Me, 

सङ्गवर्जितः is devoid of attachment 

सर्वभूतेषु निर्वैरः (भवति) is free from enmity towards all beings 

स: माम् एति he attains Me.

छन्दोविश्लेषणम् 

मत्कर्मकृन्मत्परमो (८ अक्षराणि) “न्मत्पर” एतेषां मात्राः २-१-१

मद्भक्तः सङ्गवर्जितः (८ अक्षराणि) “ङ्गवर्जि” एतेषां मात्राः १-२-१

निर्वैरः सर्वभूतेषु (८ अक्षराणि) “र्वभूते” एतेषां मात्राः १-२-२

यः स मामेति पाण्डव (८ अक्षराणि) “ति पाण्ड” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा अस्मिन् (११-५५) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The words मत्कर्मकृत्, मत्परम:, मद्भक्तः are synonymous with 

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥

(२) This one is the last श्लोक: of this विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः. In the last श्लोक: of many अध्याया: there is mention of final beatitude, though in different words. See ब्रह्मनिर्वाणमृच्छति (२-७२) योगमातिष्ठ (४-४२) शान्तिमृच्छति (५-२९) स मे युक्ततमो मतः (६-४७) ते विदुर्युक्तचेतसः (७-३०) योगी परं स्थानमुपैति चाद्यम् (८-२८) मामेवैष्यसि (९-३४) स मामेति (११-५५) 

(३) The advocacy निर्वैरः सर्वभूतेषु is very challenging. Don’t we get easily annoyed when a mosquito hums at our ear ? Or, can one stay fearless on sighting a cobra ? This advocacy निर्वैरः सर्वभूतेषु has been mentioned earlier also. See सर्वभूतात्मभूतात्मा an adjective for one who is योगयुक्त: i.e. a योगी.

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७॥

It comes to mind that I should do a compilation of all the attributes of a योगी, which will become as comprehensive a study of the philosophy of योग: advocated in गीता. 

As such the title of every अध्याय: of गीता is this योग:, that योग: &c.

There is the mention तस्माद्योगी भवार्जुन (६-४६). Easier said than done ? 

(४) Here we come to the end of विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः.  

॥ शुभमस्तु ॥ 

================

 


About the author 


Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 


Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 


He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o- 



Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः

गीताभ्यासे 4-36, 4-37, 4-38