Posts

Showing posts from August, 2024

गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः

Image
  ।। ॐ श्रीपरमात्मने नमः ।।  अथ गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः  This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots".  There are 20 श्लोकाः in this अध्यायः, first one by अर्जुन: and rest 19 by श्रीकृष्णभगवान् all have 32 letters each.  We shall study them one by one or more than one together.    =============   गीताभ्यासे १२-१ एवं सततयुक्ता ये     ================ अर्जुन उवाच । पदच्छेदैः - अर्जुन: उवाच  एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । पदच्छेदैः - एवम् सततयुक्ता: ये भक्ता: त्वाम् पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२-१॥ पदच्छेदैः - ये च