गीताभ्यासे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः
।। ॐ श्रीपरमात्मने नमः ।। अथ गीताभ्यासे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ================ This गीताभ्यास: study for learning Sanskrit and Gita together includes पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots". There are 24 श्लोकाः in this अध्यायः all by श्रीकृष्णभगवान् have 32 letters each. It is one continuous narration of 50 श्लोकाः by श्रीकृष्णभगवान् starting from श्लोकः #22 in गुणत्रयविभागयोग: i.e. 6 श्लोकाः in चतुर्द शा ध्यायः, 20 श्लोकाः in पुरुषोत्तमयोगो नाम पञ्चद शा ध्यायः and 24 more श्लोकाः of this षोडशाध्यायः. ।। ॐ श्रीपरमात्मने नमः ।। गीताभ्यासे १६-१ अभयं सत्त्वसंशुद्धिर् .. १६-३ तेजः क्षमा धृति...