गीताभ्यासे 05-04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्
  ॐ  नमो नम:  गीताभ्यासे 05- 04 साङ्ख्ययोगौ पृथग्बालाः +  05-05  यत्साङ्ख्यैः प्राप्यते स्थानम्    A study by S. L. Abhyankar  ================== We shall first do basic study of the श्लोकौ one by one.  (५-४) साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५-४॥ पदपाठ:  - सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम्  वाक्यांशशः विश्लेषणम्  (५-४) अनुक्र. अव्ययानि अन्ये सुबन्ताः   कर्तृपदीयाः  कर्मपदीयाः  विधेयभावे तिङन्ताः कृदन्ताः बालाः  सांख्ययोगौ  पृथक्  प्रवदन्ति  पण्डिताः  न    एकम् (अपि) सम्यक् आस्थितः  उभयोः  फलम्  विन्दते  अन्वयार्थाः पदाभ्यासाश्च   बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः   बालाः - बाल वि. अत्र पुं. १/३ Note, commonplace translation of बाल is a boy. Here it has the idiomatic meaning as boyish, unintelligent. सांख्ययोगौ - साङ्ख्यं च योगः च इति साङ्ख्ययोगौ (इत...