गीताभ्यासे 4-6 अजोऽपि सन्नव्ययात्मा + 4-7 यदा यदा हि धर्मस्य + 4-8 परित्राणाय साधूनाम्
ॐ
नमो नम:
गीताभ्यासे 4-6 अजोऽपि सन्नव्ययात्मा + 4-7 यदा यदा हि धर्मस्य + 4-8 परित्राणाय साधूनाम्
A study by S. L. Abhyankar
==================
In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा:
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥
पदच्छेदैः - अज: अपि सन् अव्ययात्मा भूतानाम् ईश्वर: अपि सन् । प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्ममायया ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥
पदच्छेदैः - यदा यदा हि धर्मस्य ग्लानि: भवति भारत । अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥
पदच्छेदैः - परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसंस्थापन-अर्थाय सम्भवामि युगे युगे ॥
(2) वाक्यांशशः विश्लेषणम्
Note
I have been trying to structure the above table, such that when reading the table row by row, the syntax and meaning अन्वयार्थः will be automatic and fluent. The usual syntax of prose Sanskrit is Subject Object Verb (SOV). This time I have set these columns in that order. Let me see whether this works okay further on also.
Towards this I do put some words in columns other than their grammatically appropriate columns but putting them in parenthesis.
In (*) (हे) भारत is सम्बोधनम्, is in address case. It is better to show it in a separate row.
(3) पदाभ्यासाः
1-1 अजः
सन् अपि
अजः - अज वि. अत्र पुं. 1/1 Note अजः is a compound word.
न जायते इति अजः (उपपदान्वितः नञ्-तत्पुरुषः) अस्य जन्म न भवति
अपि - अव्ययम्
सन् सत् वि. अत्र पुं. 1/1 Note सत् is शतृ-वि. From धातुः अस्
अस् असँ गतिदीप्त्यादानेषु (to go, to shine, to glow, to take) भ्वादिः, ०१.१०२९ उभयपदी, सकर्मकः, सेट्
अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्
अस् असुँ क्षेपणे (to throw, to be disappointed) दिवादिः, ०४.०१०६ परस्मैपदी, सकर्मकः, सेट्
1-2 अव्ययात्मा भूतानाम् ईश्वरः सन् अपि
अव्ययात्मा - न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) अव्ययः आत्मा यस्य सः अव्ययात्मा (बहुव्रीहिः)
भूतानाम् भूत वि. अत्र नपुं. 6/3 Note भूत is क्त-वि. from धातुः भू
भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्
भू अवकल्कने (to mix, to think) चुरादिः, १०.०२७७ उभयपदी, सकर्मकः, सेट्
भू प्राप्तौ (to obtain, to receive, to get, to think) चुरादिः, १०.०३८२ आत्मनेपदी, सकर्मकः, सेट्
ईश्वरः, पुं, ईष्टे इति । ईश् + वरच् ।
ईष्टे is लट्लकारः (आत्मनेपदम्) प्रथमपुरुषः एकवचनम् of ईश् ईशँ ऐश्वर्ये (to rule, to command, to possess power) अदादिः, ०२.००१० आत्मनेपदी, अकर्मकः, सेट्
ईश्वरः means One, who commands all over, omnipotent.
यद्वा, ईश्वरः अश्नुते व्याप्नोतीति अश्-धातोर्वरट् उपधाया ईत्वं च ।
अश् अशूँ व्याप्तौ सङ्घाते च (to pervade, to heap, to pile up) स्वादिः, ०५.००२० आत्मनेपदी, सकर्मकः, वेट्
ईश्वरः means One, who pervades all over, omnipresent.
अश् अशँ भोजने (to eat, to consume) क्र्यादिः, ०९.००५९ परस्मैपदी, सकर्मकः, सेट्
ईश्वरः means One, who tastes everything, knows everything, is omniscient.
1-3 स्वाम् प्रकृतिम् अधिष्ठाय
स्वाम् - स्व सार्वनामिकम् विशेषणम् अत्र स्त्री. 2/1
प्रकृतिम् - प्रकृति स्त्री. 2/1
अधिष्ठाय - अधि+स्था तस्य ल्यबन्तम्
अधिष्ठा 1 P. (used with acc. P.I.4.46.)
1 (a) To stand on or upon, to sit in or upon, occupy (as a seat &c.), resort to; अर्धासनं गोत्रभिदोऽधितष्ठौ R.6.73; शाखिनः केचिदध्यष्ठुः Bk.15.31; प्रतनुबलान्यधितिष्ठतस्तपांसि Ki.10.16 practising; मामधिष्ठाय Rām. depending on me.
(b) To stand, be; अध्यतिष्ठदङ्गुष्ठेन शतं समाः Mb.
(c) To stand over, mount.
(d) To stand by, be near; आश्रमबहिर्वृक्षमू- लमधितिष्ठति U.4.
-2 To be in, dwell in, inhabit, reside, stay; भुजङ्गपिहितद्वारं पातालमधितिष्ठति R.1.80; माधिष्ठा निर्जनं वनम् Bk.8.79; श्रीजयदेवभणितमधितिष्ठतु कण्ठतटीमविरतम् Git.11.
-3 To make oneself master of, seize, take possession of, overpower, conquer; संग्रामे तानधिष्ठास्यन् Bk.9.72; त्वमधिष्ठास्यसि द्विषः 16.40; स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति Ki.2.31 obtains; अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनी- पतिः 2.38; यक्षः कुतश्चिदधिष्ठाय बालचन्द्रिकां निवसति Dk.18.
-4 (a) To lead, conduct as head or chief; महाराज- दशरथस्य दारानधिष्ठाय वसिष्ठः प्राप्तः U.4, See अधिष्ठित also.
(b) To be at the head of, govern, direct, preside over, rule, superintend; प्रकृतिं स्वामधिष्ठाय Bg.4.6 governing, controlling; श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते 15.9 presiding over and thus turning to use.
-5 To use, employ.
1-4 आत्ममायया संभवामि
आत्ममायया - आत्ममाया स्त्री. 3/1 आत्मनः माया इति आत्ममाया (षष्ठी-तत्पुरुषः)
आत्मनः - आत्मन् self पुं. 6/1
माया - Ved. Extraordinary power, wisdom (प्रज्ञा).
संभवामि - सम्+भू लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् संभू 1 P. 1 To arise, to be born or produced, spring up; कथमपि भुवनेऽस्मिस्तादृशाः संभवन्ति Māl.2.9; धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8
2-1 (हे) भारत, यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति
धर्मस्य धर्म: righteous conduct पुं. 6/1
ग्लानिः f. [ग्लै भावे नि] 1 Exhaustion, langour, fatigue; मनश्च ग्लानिमृच्छति Ms.1.53; अङ्गग्लानिं सुरतजनिताम् Me.72,31; Śānti.4.4. -2 Decay, decline; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.30; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत Bg.4.7
अभ्युत्थानम् - 1 Rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र Pt.2.62. -2 Starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ Rām.6.92.62. -3 Rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः R.4.3; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् Bg.4.7 when impiety increases or is in the ascendant.
2-2 तदा साधूनाम् परित्राणाय दुष्कृताम् विनाशाय च अहम् आत्मानम् सृजामि
साधूनाम् - साधु वि. अत्र पुं. 6/3
परित्राणाय - परित्राण नपुं. 4/1 Preservation, protection, rescue, defence, deliverance; परित्राणाय साधूनां विनाशाय च दुष्कृताम् Bg.4.8
दुष्कृताम् - दुष्कृत् वि. अत्र पुं. 6/3 दुष्करं करोति इति दुष्कृत् Note दुष्कृत् दुष्कृतिन् m. a wicked person; विनाशाय च दुष्कृताम् Bg.4.8
विनाशाय - विनाश Destruction, ruin, utter loss, decay पुं. 4/1
अहम् - अस्मद् सर्व. 1/1
आत्मानम् - आत्मन् पुं. 2/1
सृजामि - लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् of सृज् सृजँ विसर्गे (to create, to generate, to produce) तुदादिः, ०६.०१५० परस्मैपदी, सकर्मकः, अनिट्
3 (अहम्) युगे युगे धर्मसंस्थापनार्थाय संभवामि
युगे - युग नपुं. 7/1 Note युगम् An age of the world; (the Yugas are four:-- कृत or सत्य, त्रेता, द्वापर and कलि; the duration of each is said to be respectively 1,728,000; 1,296,000; 864.000; and 432,000 years of men, the four together comprising 4,320,000 years of men which is equal to one Mahāyuga; it is also supposed that the regularly descending length of the Yugas represents a corresponding physical and moral deterioration in the people who live during each age, Krita being called the 'golden' and Kali or the present age the 'iron' age); धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8
धर्मसंस्थापनार्थाय - धर्मसंस्थापनार्थ: पुं. 4/1
धर्मस्य संस्थापनम् इति धर्मसंस्थापनम् (षष्ठी-तत्पुरुषः)
धर्मसंस्थापनम् एव अर्थः धर्मसंस्थापनार्थ: (कर्मधारयः)
धर्म: righteous conduct
संस्थापनम् Establishment, confirmation
अर्थः - [In some of its senses from अर्थ्; in others from ऋ-थन् Uṇ.2.4; अर्थते ह्यसौ अर्थिभिः Nir.] 1 Object, purpose, end and aim; wish, desire
संभवामि - Note भवामि is लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् of भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्
संभू - To arise, to be born
(4) Overall Meaning सारांशतः
1-1 अजः अपि सन् = Even though I have no birth, I do not have to be born
1-2 अव्ययात्मा भूतानाम् ईश्वरः अपि सन् = even though I am indelible self and Lord of all creation
1-3 स्वाम् प्रकृतिम् अधिष्ठाय = by virtue of my selfsame Nature
1-4 आत्ममायया संभवामि = I become manifest by my own faculty (of becoming manifest as and when I would think it necessary and appropriate to do so)
2-1 (हे) भारत, यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति = Eh ye descendant of the भरत-dynasty, whenever there is decline of righteousness and rise and spread of unrighteousness
2-2 तदा साधूनाम् परित्राणाय दुष्कृताम् विनाशाय च अहम् आत्मानम् सृजामि = then for the protection of the righteous and for elimination of the unrighteous I procreate myself
3 (अहम्) युगे युगे धर्मसंस्थापनार्थाय संभवामि = I procreate myself to establish and ensure prevalence of righteousness.
(5) छन्दोविश्लेषणम्
अजोऽपि सन्नव्ययात्मा (८ अक्षराणि) “न्नव्यया” एतेषां मात्राः २-१-२
भूतानामीश्वरोऽपि सन् (८ अक्षराणि) “श्वरोऽपि” एतेषां मात्राः १-२-१
प्रकृतिं स्वामधिष्ठाय (८ अक्षराणि) “मधिष्ठा” एतेषां मात्राः १-२-२
सम्भवाम्यात्ममायया (८ अक्षराणि) “त्ममाय” एतेषां मात्राः १-२-१
प्रथमे पादे अपवादः अन्यथा अनुष्टुभ छन्दः in ॥ ४-६॥
यदा यदा हि धर्मस्य (८ अक्षराणि) “हि धर्म(स्य)” एतेषां मात्राः १-२-२
ग्लानिर्भवति भारत (८ अक्षराणि) “ति भार” एतेषां मात्राः १-२-१
अभ्युत्थानमधर्मस्य (८ अक्षराणि) “मधर्म(स्य)” एतेषां मात्राः १-२-२
तदात्मानं सृजाम्यहम् (८ अक्षराणि) “सृजाम्य” एतेषां मात्राः १-२-१
अनुष्टुभ् छन्दः in ॥ ४-७॥
परित्राणाय साधूनां (८ अक्षराणि) “य साधू” एतेषां मात्राः १-२-२
विनाशाय च दुष्कृताम् (८ अक्षराणि) “च दुष्कृ” एतेषां मात्राः १-२-१
धर्मसंस्थापनार्थाय (८ अक्षराणि) “पनार्था” एतेषां मात्राः १-२-२
सम्भवामि युगे युगे (८ अक्षराणि) “युगे यु” एतेषां मात्राः १-२-१
अनुष्टुभ् छन्दः in ॥ ४-८॥
(6) टिप्पण्यः Notes of self-study
(1) The phrases स्वाम् प्रकृतिम् अधिष्ठाय and आत्ममायया संभवामि seem to provoke indulgence in understanding the terminologies प्रकृति and माया which belong to the realm of philosophy.
(2) The purpose of reincarnation by श्रीकृष्णभगवान् from to time is summarized in three phrases - (a) साधूनाम् परित्राणाय (b) दुष्कृताम् विनाशाय (c) धर्मसंस्थापनार्थाय.
(3) There are two phrases in respect of श्रीकृष्णभगवान् reincarnating himself आत्मानम् सृजामि and संभवामि
(4) All in all, the suggestion seems to be that श्रीकृष्णभगवान् rather, the Supreme is ever vigilant that the situation in the universe विश्वम् or सृष्टिः which is His own creation does not go too bad. He intervenes to establish righteousness धर्मसंस्थापनार्थाय.
(5) The phrase युगे युगे brings to mind the deciphering of an अव्ययीभाव-समासः such as दिने दिने प्रतिदिनम्. Can we say युगे युगे प्रतियुगम् ? No. दिने दिने प्रतिदिनम् connotes occurrence of an event at fixed periodicity. Reincarnation does not presuppose any such fixed periodicity.
(6) The important criterion for reincarnation is यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति whenever there is decline of righteousness and rise and spread of unrighteousness. In fact many times, many saints and righteous rulers also arrest the decline of righteousness and also arrest the rise and spread of unrighteousness. We may grant that such saints and righteous rulers are His emissaries.
(7) The basic logic of taking these three श्लोकाः together was that in these श्लोकाः we get to understand the Godly purpose of reincarnation or the role of saints and righteous rulers. Every society anywhere should understand, appreciate and respect that role of saints and righteous rulers. The rulers should be righteous is a need of the society. Apart from the Supreme being vigilant about it, the society, the societal administration should itself be vigilant about arresting the decline of righteousness and also arresting the rise and spread of unrighteousness. That is the primary responsibility of all governance. The purport of these श्लोकाः need not be taken that the Supreme is vigilant about it and will intervene when the situation warrants. We need not, we should not sit back and relax, thinking that the Supreme will intervene. If the Supreme is ever vigilant, ourselves as true devotees should also be ever vigilant. In democracies, the responsibility of being vigilant rests with the voters and also on the elected representatives.
(8) These श्लोकाः paraphrase that responsibility of every society to arrest the decline of righteousness and to also arrest the rise and spread of unrighteousness. That is not just Godly purpose but actually the responsibility of every society, the responsibility of every member of every society. Guidance for discharging that responsibility is also summarised by the words (1) न धर्मस्य ग्लानिः (2) न अधर्मस्य अभ्युत्थानम् (3) साधूनां परित्राणम् (4) दुष्कृतां विनाशः
(9) This is also summarised in 17-14 by a single word देवद्विजगुरुप्राज्ञपूजनम्, cultivating and spreading a culture of respect for the Godly देव deity-like people, saints, द्विज learned and ascetic people, गुरु-s people who preach righteousness, प्राज्ञ people who exemplify righteousness.
शुभमस्तु !
-o-O-o-
Comments
Post a Comment