गीताभ्यासे 4-16 किं कर्म किमकर्मेति + 4-17 कर्मणो ह्यपि बोद्धव्यम् + 4-18 कर्मण्यकर्म यः पश्येत्

 ॐ 

नमो नम: 

गीताभ्यासे 4-16 किं कर्म किमकर्मेति + 4-17 कर्मणो ह्यपि बोद्धव्यम् + 4-18 कर्मण्यकर्म यः पश्येत्       

 A study by S. L. Abhyankar 

==================

Let us first do श्लोकपाठ:, पदच्छेदा: वाक्यांशशः विश्लेषणम् च for each श्लोक: - 

किं कर्म किर्मेति कवयोऽप्यत्र मोहिताः ।

त्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेशुभात् ॥ ४-१६॥

पदच्छेदैः - किम् कर्म किम् अर्म इति कवय: अपि अत्र मोहिताः ।

त् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसेशुभात् ॥ ४-१६॥

(2a) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1a  

 


किम् कर्म 


(उच्यते)

 

1b 

  


किम् अकर्म    


(उच्यते)


1c 

इति अत्र


कवयः (अपि)  



मोहिताः

2a 


ते  

   

तत् कर्म

प्रवक्ष्यामि   


2b 




यत् 


ज्ञात्वा 

2c 


अशुभात् 

(त्वम्) 


मोक्ष्यसे 


Note, 

  1. for 1(a) and (1b), I have taken उच्यते to be the implicit तिङन्त:. 

  2. At 1(c) the अव्ययम् (अपि) goes well with the कर्तृपदीय: कवय:

  3. At 2(c) कर्तृपदीय: त्वम् is inherent to the तिङन्त: मोक्ष्यसे

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥

पदच्छेदैः - कर्मण: हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः ।

अकर्मण: च बोद्धव्यम् गहना कर्मण: गतिः ॥४-१७॥

(2b) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

हि अपि

कर्मणः 

(कर्म)



बोद्धव्यम्  

2

च 

विकर्मणः  

(कर्म)    



बोद्धव्यम्

3

च 

अकर्मणः 

(कर्म)



बोद्धव्यम् 

4


कर्मणः 

गतिः गहना   


 


Note 

  1. For (1), (2), (3) the most appropriate, implicit कर्तृपदीय: is (कर्म) 

कर्मण्यकर्म यः पश्येकर्मणि च कर्म यः ।

बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

पदच्छेदैः - कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।

स: बुद्धिमान् नुष्येषु स: युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

(2c) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 


कर्मणि  

यः 

अकर्म

पश्येत् 

 

2

च 

अकर्मणि  

यः    

कर्म

(पश्येत्)


3


मनुष्येषु  

सः बुद्धिमान् 




4


 

सः युक्तः कृत्स्नकर्मकृत्   


 


At (4) स: युक्तः कृत्स्नकर्मकृत् all are कर्तृपदीया:.


Now we shall proceed with पदाभ्यासाः of all पदा: of all three श्लोका:.

(3) पदाभ्यासाः 

The पदानि to be studied from the three श्लोकाः are - किम् इति कवय: अपि अत्र मोहिताः तत् ते प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् हि बोद्धव्यम् गहना गतिः यः पश्येत् बुद्धिमान् नुष्येषु युक्तः कृत्स्नकर्मकृत् (कर्म अकर्म कर्मण: विकर्मणः अकर्मण: कर्मणि अकर्मणि) 

The five words इति अपि अत्र हि च are अव्ययानि.

The seven words in parenthesis are variants of कर्म. The words कर्म and अकर्म are both कर्तृपदीयाः and कर्मपदीयाः. Note 

कर्म - कर्मन् नपुं. प्रथमा/द्वितीया एक. 

In कर्मण: विकर्मणः अकर्मण:, कर्मण: - कर्मन् नपुं. पञ्चमी/षष्ठी एक. 

In कर्मणि अकर्मणि, कर्मणि - कर्मन् नपुं. सप्तमी एक. 

Note न कर्म इति अकर्म (नञ्-तत्पुरुषः) and विरुद्धं विपरीतं वा कर्म इति विकर्म (प्रादि-तत्पुरुषः)

  1. किम् - सार्वनामिकं वि. अत्र नपुं. 1’1 

  2. कवय: - कवि poet magi वि. अत्र पुं. 1’3  

    1. कवि a. [कु-इ Uṇ.4.138] 1 Omniscient; Mb.1.5.27; कविं पुराणमनुशासितारम् Bg.8.9; Ms.4.24. -2 Intelligent, clever, wise; कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् Bhāg.7.13,10.18. -3 Thinking, thoughtful. -4 Praiseworthy. -विः 1 A wise man, a thinker, a sage; कवीनामुशना कविः Bg.10.37; Ms.7.49,2.151. -2 A poet; 

  3. मोहिताः - मुह् 4 प. तस्य णिचः क्त-वि. मोहित अत्र पुं. 1’3 

    1. मुह् मुहँ वैचित्त्ये (to lose senses, to faint, to be foolish, to err) दिवादिः, ०४.००९५ परस्मैपदी, सकर्मकः, वेट् 

  4. तत् - तत् सर्व. अत्र नपुं. 2’1 

  5. ते - युष्मद् सर्व. अत्र पुं. 4’1 

  6. प्रवक्ष्यामि - प्रवच् 2 प. तस्य लृटि उ.पु. एक. 

    1. वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

  7. यत् - यत् सर्व. अत्र नपुं. 2’1 

  8. ज्ञात्वा - ज्ञा 9 प. तस्य क्त्वान्तम् अव्ययम् 

    1. ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट् 

  9. मोक्ष्यसे - मुच् तस्य कर्मणि-प्रयोगे लृटि मध्यमपुरुषः एक. 

    1. मुच् मुचॢँ मोक्षणे (to free, to liberate, to leave, to release, to loosen, to abandon) तुदादिः, ०६.०१६६ उभयपदी, सकर्मकः, अनिट् 

  10. अशुभात् - अशुभ वि. अत्र नपुं. 5’1 

    1. न शुभम् इति अशुभम् (नञ्-तत्पुरुषः) 

    2. शुभ a. [शुभ्-क] 1 Shining, bright. -2 Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -3 Auspicious, lucky, happy, fortunate. -4 Eminent, good, virtuous; 

  11. बोद्धव्यम् - बुध्-धातोः तव्यत्-वि. अत्र नपुं. 1’1 

    1. बुध् बुधिँर् बोधने (to know, to understand, to be awakened with knowledge, to be restored to senses, to think, to learn) भ्वादिः, ०१.१०१६ उभयपदी, सकर्मकः, सेट् 

    2. बुध् बुधँ अवगमने (to know, to understand) दिवादिः, ०४.००६८ आत्मनेपदी, सकर्मकः, अनिट् 

  12. गहना - गहन वि. अत्र स्त्री. 1’1. Note गहन a. 1 Deep, dense, thick; वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः Mb.4.67.2. -2 Impervious, impenetrable, impassable, inaccessible. -3 Hard to be understood, inexplicable, mysterious 

  13. गतिः - गति नाम स्त्री. 1’1 

  14. यः - यत् सर्व. अत्र पुं. 1’1 

  15. पश्येत् - दृश् 1 प. विधिलिङ्-लकारे प्र.पु. एक. 

    1. दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  16. सः - तत् सर्व. अत्र पुं. 1’1 

  17. बुद्धिमान् - बुद्धिमत् वि. अत्र पुं. 1’1 

  18. नुष्येषु - मनुष्य नाम 7’3 

  19. युक्तः - युज् इति धातुः तस्य क्त-वि. युक्त अत्र पुं. 1’1 

    1. युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट् 

  20. कृत्स्नकर्मकृत् - कृत्स्नकर्मकृत् वि. अत्र पुं. 1’1 

    1. कृत्स्नं कर्म इति कृत्स्नकर्म (कर्मधारयः) 

    2. कृत्स्नकर्म करोति इति कृत्स्नकर्मकृत् (उपपद-तत्पुरुषः) 

    3. कृत्स्नकर्मकृत् = doing all actions

(4) सारांशतः Overall Meanings 

किम् कर्म किम् अकर्म इति कवय: अपि अत्र मोहिताः ।

What कर्म is, what अकर्म is, in this regard, even the wise are confused.

तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ४-१६॥

I shall explain that कर्म on knowing that you will be free of all negativities. 

कर्मण: हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः । 

कर्म is to be understood by कर्म also by विकर्म i.e. by its antithesis 

अकर्मण: च बोद्धव्यम् गहना कर्मण: गतिः ॥४-१७॥

कर्म is to be understood also by अकर्म. Knowing कर्म is a difficult proposition.  

कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।

One who can see अकर्म in कर्म and कर्म in अकर्म  

स: बुद्धिमान् मनुष्येषु स: युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

Such person is the most intelligent, he is most connected (with the Supreme) even when he is indulgent in all कर्म 

(5) छन्दोविश्लेषणम् 

किं कर्म किमकर्मेति (८ अक्षराणि) “मकर्मे” एतेषां मात्राः १-२-२

कवयोऽप्यत्र मोहिताः (८ अक्षराणि) “त्र मोहि” एतेषां मात्राः १-२-१

तत्ते कर्म प्रवक्ष्यामि (८ अक्षराणि) “प्रवक्ष्या” एतेषां मात्राः १-२-२

यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (८ अक्षराणि) “क्ष्यसेऽशु” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१६)

कर्मणो ह्यपि बोद्धव्यं (८ अक्षराणि) “पि बोद्ध(व्यं)” एतेषां मात्राः १-२-२

बोद्धव्यं च विकर्मणः (८ अक्षराणि) “विकर्म” एतेषां मात्राः १-२-१

अकर्मणश्च बोद्धव्यं (८ अक्षराणि) “श्च बोद्ध(व्यं)” एतेषां मात्राः १-२-२

गहना कर्मणो गतिः (८ अक्षराणि) “र्मणो ग” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१७)

कर्मण्यकर्म यः पश्ये- (८ अक्षराणि) “र्म यः प(श्ये)” एतेषां मात्राः १-२-२

दकर्मणि च कर्म यः (८ अक्षराणि) “च कर्म” एतेषां मात्राः १-२-१

स बुद्धिमान्मनुष्येषु (८ अक्षराणि) “न्मनुष्ये” एतेषां मात्राः १-२-२

स युक्तः कृत्स्नकर्मकृत् (८ अक्षराणि) “त्स्नकर्म” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१८)

(6) टिप्पण्यः Notes of self-study 

1 न कर्म इति अकर्म (नञ्-तत्पुरुषः) is too simplistic a विग्रहवाक्यम्. The उपपदम् अ is the first word in Sanskrit dictionary. It lends negativity to the meaning of the succeeding पदम्. The negativity is of six types as explained in a श्लोकः 

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता 

अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः 

  1. तत्सादृश्यम् - There is likeness, but it is not the same. A photocopy (Xerox) is an example. 

  2. अभावः च - There is deficiency 

  3. तत्-अन्यत्वम् - Oh, it is different only 

  4. तत्-अल्पता - it is incomplete 

  5. अप्राशस्त्यम् - not commendable 

  6. विरोधः च - it is opposite 

नञ्-अर्थाः षट् प्रकीर्तिताः - these are six types of well known negativities. 

By the above detail of नञर्थाः the meaning विरुद्धं विपरीतं वा कर्म इति विकर्म is included in the meaning of अकर्म. Yet, all the mention that कर्म is to be understood by कर्म also by विकर्म i.e. by its antithesis, कर्म is to be understood also by अकर्म, all this is for clarity. 

2 In Spite of this clarity, the mention “One who can see अकर्म in कर्म and कर्म in अकर्म” sounds cryptic. Saint ज्ञानेश्वर explains this interestingly. 

  • Even if there is your image in the water in the pond, does that quench your thirst ? This is अकर्म in कर्म.

  • There is sunrise and sunset. The sun transits without moving really. This is कर्म in अकर्म.

  • When the sun sets on the horizon on the seashore, does the sun really get drowned ? This is अकर्म in कर्म. 

3 Although श्रीकृष्णभगवान् says तत्ते कर्म प्रवक्ष्यामि one is left wondering whether कर्म has been really explained here. Some years back, I was looking for a statement, which can be taken to be the definition of कर्म. I started scanning from the third chapter, since its title is कर्मयोगः, then ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः also कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः However I landed at भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८-३॥. Here कर्म is संज्ञित defined as भूतभावोद्भवकरो विसर्गः. May I discuss this when I shall come to (८-३). Maybe, I should discuss it now, because coming to (८-३) is going to be much later. Maybe, I may repeat it at (८-३). 

Now भूतभावोद्भवकर: is a compound word with component words भूत, भाव, उद्भव and कर. The विग्रहवाक्यम् can be in two ways - 

  1. भूते (भूतेषु वा) भावस्य उद्भवं करोति असौ इति भूतभावोद्भवकरः means कर्म is that विसर्गः which उद्भवं करोति creates भूते (भूतेषु वा) भावस्य sensibility among creatures or creations. 

  2. भूतात् भावः भावात् उद्भवं करोति असौ इति भूतभावोद्भवकरः means कर्म is that विसर्गः which करोति makes, causes to happen भूतात् भावः present from the past and भावात् उद्भवं future from the present.  

In Apte’s dictionary विसर्गः 1 Sending forth, emission. -2 Shedding, pouring down, dropping; पुरं नवीचक्रुरपां विसर्गान् मेघा निदाघग्लपितामिवोर्वीम् R.16.38. -3 Casting, discharge; सरहस्यो धनुर्वेदः सविसर्गोपसंयमः Bhāg.1.7.44. -4 Giving away, a gift, donation; आदानं हि विसर्गाय सतां वारिमुचामिव R.4.86 (where the word means 'pouring down' also). -5 Sending away, dismissal; हरणं च विसर्गं च शाल्वेन च विसर्जनम् Mb.5.175.37. -6 Creation, creating; नियमे च विसर्गे च भूतात्मा मानसस्तथा Mb.12.239.12; secondary creation; ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः Bhāg.2.10.3. 

I like the second विग्रहवाक्यम् because it matches with the meaning of विसर्गः in Apte’s dictionary. 

By that, one gets कर्म to be a non-stop chain reaction of cause and effect, cause and effect, a process of polymerisation, which continues all across the life, not only across one life, but from one life to another. 

This also means that a new कर्म for the present time emerges from the previous कर्म of the past. And a कर्म for the future emerges from कर्म of the present. 

This definition of कर्म appears to be just a starting point and  there can be a host of corollary questions. 

  1. Does one indulge in only one कर्म at a time ? I have often experienced that when I am doing some physical exercise, I can recite some जपः or मन्त्रः. Alongside, I may be churning some other different thought in my mind. This is ‘parallel processing’ of three actions. Each of these activities has its own past, present and future. 

  2. How much is the time gap between the past, present and future ? There is both a micro measure and a macro measure. The micro measure is very subtle. When pronouncing the word ‘very’ the syllable ‘ry’ comes into the present from the future, but just after the syllable ‘ve’ has gone into the past. But the macro measure can be very large. If I can quote Newton’s first law of motion, now, it is after sixty five years after I first learnt it. 

  3. Note meaning of विसर्गः is both ‘sending away’ and ‘creation’, sending away done कर्म into the past and creating to be done कर्म for the present. 

If the definition of कर्म is what presents itself to be done as a continuation of what has gone into the past, is there a choice to do or not to do कर्म ? Maybe, there is, especially when more-than-one कर्माणि are in parallel processing. 

4 Basically the dialog of गीता was caused because अर्जुन did not think it fit to fight. His contention was that he had the choice to fight or not. For him to fight was अकर्म. And in (4-18) the definition of बुद्धिमान् is कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः One who can see अकर्म in कर्म and कर्म in अकर्म. Though fighting is कर्म he did see अकर्म in it. He was बुद्धिमान् ! श्रीकृष्णभगवान् wanted him to see कर्म in that अकर्म, which अर्जुन was not seeing, is that so ? 

5 Also अर्जुन was not inclined to be कृत्स्नकर्मकृत्, he was not inclined to do every other कर्म. He was wondering whether it was right to fight the battle. He was बुद्धिमान्, but conditioned by his own concepts and choices. 

Aren’t we too, like that only ? 

Uhm ! Food for thought !! 


 शुभमस्तु !


-o-O-o-


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्