गीताभ्यासे 4-21 निराशीर्यतचित्तात्मा

 ॐ 

नमो नम: 

गीताभ्यासे 4-21 निराशीर्यतचित्तात्मा     

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥

1 पदच्छेदैः 

निराशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः ।

शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥४-२१॥

2 वाक्यांशशः विश्लेषणम् of (४-२१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

21’1 




शारीरम् केवलं कर्म 


कुर्वन् 

21’2



निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः 

किल्बिषम् 

(न) आप्नोति 


Note

  1. The पाठः ‘कुर्वन्नाप्नोति’ can be also split as कुर्वन् आप्नोति. But that will be contrary to the intended meaning. When doing पदच्छेदाः one has to be alert about the intended meaning.  

    1. If there is to be an independent question for doing पदच्छेद: of कुर्वन्नाप्नोति the complete answer should be कुर्वन् आप्नोति or कुर्वन् न आप्नोति

  2. The वाक्यांशः केवलं शारीरं कर्म कुर्वन् is कर्तृपदीय: for तिङन्तः ‘(न) आप्नोति’. 

3 पदाभ्यासाः 

The वाक्यम् is ⇒ 

निर्-आशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन् किल्बिषम् न आप्नोति | 

  1. निर्-आशी: - निराशिस् वि. अत्र पुं. 1’1 | निराशिस् a. 1 without a boon or blessing, without virtues; आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् Mb.12.63.13. -2 without any desire, wish or hope, indifferent; निराशीर्यतचित्तात्मा Bg.4.21

  2. यतचित्त-आत्मा - यतचित्तात्मन् वि. अत्र पुं. 1’1 | 

    1. चित्तं च आत्मा च इति चित्तात्मा | यतः चित्तात्मा यस्य सः यतचित्तात्मा (बहुव्रीहिः) अथवा 

    2. यतं चित्तम् इति यतचित्तम् (कर्मधारयः) | यतचित्तं येन आत्मना सः यतचित्तात्मा (बहुव्रीहिः) 

    3. यतम् - यम्-धातोः क्त-वि. यत अत्र नपुं. 1’1 | Restrained, curbed, controlled, subdued

    4. चित्तम् - mind

    5. यतचित्तात्मा = one, who has controlled mind

  3. त्यक्तसर्वपरिग्रहः - त्यक्तसर्वपरिग्रह वि. अत्र पुं. 1’1 | 

    1. सर्वः परिग्रहः इति सर्वपरिग्रहः (कर्मधारयः) 

    2. त्यक्त: सर्वपरिग्रहः येन सः त्यक्तसर्वपरिग्रहः (बहुव्रीहिः) 

    3. त्यक्तः - त्यज्-धातोः क्त-वि. त्यक्त अत्र पुं. 1’1 | त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः, ०१.११४१ परस्मैपदी, सकर्मकः, अनिट्  

    4. परिग्रहः - 1 Seizing, holding, taking, grasping; आसनरज्जुपरिग्रहे R.9.46; शङ्कापरिग्रहः Mu.1 'taking or entertaining a doubt'. -2 Surrounding, enclosing, encircling, fencing round. -3 Putting on, wrapping round (as a dress); मौलिपरिग्रहः R.18.38. -4 Assuming, taking; मानपरिग्रहः Amaru.97; विवाहलक्ष्मी˚ U.4. -5 Receiving, taking, accepting, acceptance; भौमो मुनेः स्थानपरिग्रहोऽयम् R.13.36; अर्ध्यपरिग्रहान्ते 70;12.16; Ku.6.53; विद्यापरिग्रहाय Māl.1; so आसनपरिग्रहं करोतु देवः U.3 'your majesty will be pleased to take a seat or sit down'. -6 Possessions, property, belongings; त्यक्तसर्वपरिग्रहः Bg. 4.21 

    5. त्यक्तसर्वपरिग्रहः = one, who has given up receiving anything. 

  4. शारीरम् - a. (-री f.) [शरीरस्येदम् अण्] 1 Relating to the body, bodily, corporeal. 

  5. केवलम् - केवल a. [केव् सेवने वृषा˚ कल] 1 Peculiar, exclusive, uncommon; किं तया क्रियते लक्ष्म्या या वधूरिव केवला Pt.2.134. -2 Alone, mere, sole, only, isolated; स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि R.8.5; न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् 2.63;15.1; Ku.2.34. -3 Whole, entire, absolute, perfect. -4 Bare, uncovered (as ground); निषेदुषी स्थण्डिल एव केवले Ku.5.12. -5 Pure, simple, unmingled, unattended (by anything else); कातर्यं केवला नीतिः R.17.47. -6 Selfish, envious. -ली, -लम् 1 The doctrine of absolute unity of spirit and matter. -2 One of the five types of knowledge according to the Jainas; (श्रुतज्ञान, मतिज्ञान, अवधिज्ञान, मनःपर्ययज्ञान and केवलज्ञान). -ली Astronomical science. -लम् ind. Only, merely, solely, entirely, absolutely, wholly; केवलमिदमेव पृच्छामि K.155; न केवलं--अपि not only-but;. वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना R.8.31; cf. also 3.19;20,31. -2 Silently, quietly 

  6. कर्म - कर्मन् नाम नपुं. 2’1 

  7. कुर्वन् - कृ-धातोः शतृ-वि. कुर्वत् | अत्र पुं. 1’1 

  8. किल्बिषम् - किल्बिष sin नाम नपुं. 2’1 

  9. न - अव्ययम् no, not 

  10. आप्नोति - आप्-धातोः लटि प्र.पु. एक. | आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

निर्-आशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् When a person, who gives up the aklh (that is, the Desire for Fruit), who regulates his Mind, and who has become free from all Attachments, performs Actions, which are merely शारीर (that is, performed by the Body, or only by the organs of Action), he does not incur sin.

5 छन्दोविश्लेषणम् 

निराशीर्यतचित्तात्मा (८ अक्षराणि) “तचित्ता” एतेषां मात्राः १-२-२

त्यक्तसर्वपरिग्रहः (८ अक्षराणि) “परिग्र” एतेषां मात्राः १-२-१

शारीरं केवलं कर्म (८ अक्षराणि) “वलं क(र्म)” एतेषां मात्राः १-२-२

कुर्वन्नाप्नोति किल्बिषम् (८ अक्षराणि) “ति किल्बि” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२१)

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्