गीताभ्यासे 4-22 यदृच्छालाभसन्तुष्टो

 ॐ 

नमो नम: 

गीताभ्यासे 4-22 यदृच्छालाभसन्तुष्टो      

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥

1 पदच्छेदैः

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः ।

समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥४-२२॥

2 वाक्यांशशः विश्लेषणम् of (४-२२)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

22’1 


सिद्धौ असिद्धौ च

समः




22’2


 

 

(कर्म)


कृत्वा (अपि)

22’3



यदृच्छालाभसंतुष्टः द्वन्द्वातीतः विमत्सरः


(न) निबध्यते


Note

  1. The वाक्यांशः सिद्धौ असिद्धौ च समः is कर्तृपदीय: for both - कृदन्तः कृत्वा and तिङन्तः (न) निबध्यते. 

  2. The क्त्वान्तः कृत्वा mandates that it should have same कर्तृपदीय: as of तिङन्तः (न) निबध्यते. 

3 पदाभ्यासाः 

The अन्वयवाक्यम् is ⇒ 

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः समः सिद्धौ असिद्धौ च (कर्म) कृत्वा अपि न निबध्यते | 

  1. यदृच्छालाभसन्तुष्ट: - यदृच्छालाभसन्तुष्ट वि. अत्र पुं. 1’1 

    1. यदृच्छया लाभ: इति यदृच्छालाभ: (तृतीया-तत्पुरुषः) 

    2. यदृच्छालाभेन सन्तुष्ट: यदृच्छालाभसन्तुष्ट: (तृतीया-तत्पुरुषः) 

    3.  यदृच्छा - [यद् ऋच्छ्-अ टाप् Tv.] 1 Acting as one likes, self-will, independence (of action); यदृच्छयासृयति यस्तपस्यते Ki.14.21. -2 Chance, accident; usually used in the instrumental singular in this sense and translated by 'accidentally', 'by chance'

    4. लाभ: - [लभ्-भावे घञ्] 1 Gaining, obtaining, acquirement, acquisition

    5. सन्तुष्ट:/संतुष्ट - p. p. Satisfied, pleased, contented

    6. यदृच्छालाभसन्तुष्ट: = Contented with whatever obtains by chance.

  2. द्वन्द्वातीतः - द्वन्द्वातीत वि. अत्र पुं. 1’1 

    1. द्वन्द्वम् अतीत: इति द्वन्द्वातीतः (द्वितीया-तत्पुरुषः) 

    2. द्वन्द्वम् - [द्वौ द्वौ सहाभिव्यक्तौ; cf. P.VIII.1.15. Sk.] 1 pair, couple. -2 A couple of animals (including even men) of different sexes, i. e. male and female; द्वन्द्वानि भावं क्रियया बिवव्रुः Ku.3.35; Me.45; न चेदिदं द्वन्द्वमयोजयिष्यत् Ku.7.66; R.1.40; Ś.2.15;7.27; अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते Pratimā 1. -3 A couple of opposite conditions or qualities, (such as सुख and दुःख; शीत and उष्ण); बलवती हि द्वन्द्वानां प्रवृत्तिः K.135; द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः Ms. 1.26;6.81; सर्वर्तुनिर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किंचिदकिंचनोऽपि Śi.4.64. -4 A strife, contention, quarrel, dispute, fight. -5 A duel; Rām.6.43.15. -6 Doubt, uncertainty. 

    3. अतीतः - (अति+इ)-इत्यस्य धातोः क्त-वि. अतीत, अत्र पुं. 1’1 | अती [अति-इ] 2 P. 1 To go beyond, pass on, over or beyond, cross (time or space); स्तोकमन्तरमतीत्य Ś.1; जवादतीये हिमवानधोमुखैः Ki.14.54 was gone to or reached; स्थातव्यं ते नयनविषयं यावदत्येति भानुः Me.36 passes out of sight; अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् Rām. after 11 days; गृहपङ्क्तयश्चिरमतायिरे जनैः Śi.13.53. -2 To enter, step over; अद्वारेण च नातीयात् ग्रामं वा वेश्म वा वृतम् Ms.4.73. -3 To excel, surpass, outstrip, be more than a match for; त्रिस्रोतसः कान्तिमतीत्य तस्थौ Ku.7.15; सत्यमतीत्य हरितो हरिंश्च वर्तन्ते वाजिनः Ś.1; अग्निस्त्विषा नात्येति पूषणम् Śi.2.23; to exceed, go beyond, transcend; कुसीदवृद्धिर्द्वैगुण्यं नात्येति Ms.8.151 does not exceed; अतीत्य वाचां मनसां च गोचरं स्थिताय Ki.18.41, अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया Śi 16.48. -4 To overcome, subdue, vanquish, get the better of. 

    4. द्वन्द्वातीतः = one who has overcome all doubts, one who has transcended all dualities. 

  3. विमत्सरः - विमत्सर वि. अत्र पुं. 1’1

    1. विगतः मत्सरः यस्मात् सः (प्रादि-बहुव्रीहिः) 

    2. विगतः - (वि+गम्)-धातोः क्त-वि. विगत अत्र पुं. 1’1 | 

    3. मत्सरः - a. [मद्-सरन्; Uṇ.3.73] 1 Jealous, envious. -2 Insatiate, greedy, covetous. -3 Niggardly. -4 Wicked. -5 Selfish, self-interested. -6 Ved. Satisfying. -7 Intoxicating (Ved.). -रः 1 Envy, jealousy; अदत्तावकाशो मत्सरस्य K.45; परवृद्धिषु बद्धमत्सराणाम् Ki.13.7; Śi.9.63; Ku.5.17; निन्दन्ति मां सदा लोका धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः Kriyāyogasāra. -2 Hostility, enmity; स चापमुत्सृज्य विवृद्धमत्सरः R.3.60. -3 Pride; इति धौतपुरंध्रिमत्सरान् सरसि मज्जनेन Śi.8.71. -4 Covetousness, greediness. -5 Anger, passion

    4. विमत्सरः - Not having envy or enmity unto anybody, having no greed, having no inferiority complex, having no selfish interest 

  4. समः - सम equal वि. अत्र पुं. 1’1 

  5. सिद्धौ असिद्धौ च - Note सिद्धौ सिद्धि स्त्री. 7’1 

    1. न सिद्धिः इति असिद्धिः (नञ्-तत्पुरुषः) 

  6. कृत्वा - कृ-धातोः क्त्वान्तम् | 

  7. निबध्यते - (नि+बन्ध्)-धातोः कर्मणिप्रयोगे लटि प्र. पु. एक. | बन्ध् बन्धँ बन्धने (to tie, to bind) क्र्यादिः, ०९.००४४ परस्मैपदी, सकर्मकः, अनिट्  

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः समः सिद्धौ असिद्धौ च (कर्म) कृत्वा अपि न निबध्यते = The man, who is satisfied with whatever falls to his lot, according to fortuitous circumstance, who is free from the pairs of Opposites (such as, happiness and unhappiness etc.), who is devoid of jealousy, and who considers it the same, whether there is success for the Action or not, is not bound by the merit or the sin of Actions, even though he performs (Actions). 

5 छन्दोविश्लेषणम् 

यदृच्छालाभसन्तुष्टो (८ अक्षराणि) “भसन्तु(ष्टो)” एतेषां मात्राः १-२-२

द्वन्द्वातीतो विमत्सरः (८ अक्षराणि) “विमत्स” एतेषां मात्राः १-२-१

समः सिद्धावसिद्धौ च (८ अक्षराणि) “वसिद्धौ” एतेषां मात्राः १-२-२

कृत्वापि न निबध्यते (८ अक्षराणि) “निबध्य” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२२)

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्