गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्

 गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्    

 A study by S. L. Abhyankar 

==================

श्लोकः 4-35 is ⇒ 

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥

पदच्छेदैः

यत् ज्ञात्वा न पुन: मोहम् एवम् यास्यसि पाण्डव ।

येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथ उ मयि ॥ ४-३५॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 



पाण्डव 


यत् 


ज्ञात्वा 


पुनः 



(एवम्) मोहम् 

न यास्यसि 



अथ उ 

येन अशेषेण आत्मनि मयि 


भूतानि 

द्रक्ष्यसि 


अन्वयार्थाः पदाभ्यासाश्च 

पाण्डव = eh son of पाण्डु 

यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि 

  • यास्यसि - या-धातोः लृटि म.पु. एक. / या प्रापणे (to go, to pass) अदादिः ०२.००४४ परस्मैपदी, सकर्मकः, अनिट् 

  • यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि = by ‘that’ knowledge, you will not be afflicted by such melancholy, such despondency again

येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि 

  • द्रक्ष्यसि - दृश्-धातोः लृटि म.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  • येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि = by ‘that’ knowledge, you will see all creation in Me and in yourself too. 

छन्दोविश्लेषणम् 

यज्ज्ञात्वा न पुनर्मोह (८ अक्षराणि) “पुनर्मो” एतेषां मात्राः १-२-२

मेवं यास्यसि पाण्डव (८ अक्षराणि) “सि पाण्ड” एतेषां मात्राः १-२-१

येन भूतान्यशेषेण (८ अक्षराणि) “न्यशेषे” एतेषां मात्राः १-२-२

द्रक्ष्यस्यात्मन्यथो मयि (८ अक्षराणि) “न्यथो म” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः in ४-३५ 


टिप्पण्यः Notes of self-study 

1 Both the clauses (i) यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि and (ii) येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि have the conjunctive pronouns यत् and येन. With these conjunctive pronouns both the clauses are subclauses, not the main. If so, which is the main clause ? The main clause is in the previous श्लोकः 4-34 starting with तद्विद्धि (तत् विद्धि, तत् ज्ञानम् विद्धि). 

2 The philosophical aspect of “.. येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि = by ‘that’ knowledge, you will see all creation in Me and in yourself too ..” is elaborated in 

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥


यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥


सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥


आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥


In these श्लोकाः also the important advocacy is exactly about सर्वभूतानि आत्मनि ईक्षते (६-२९), सर्वं च मयि पश्यति (६-३०). And this is stated, rather, advocated to be the attribute to be acquired by a योगी. 

Rather, this is a newer definition of योग:, योगी in addition to previous definitions समत्वं योग उच्यते (२-४८) and योगः कर्मसु कौशलम् (२-५०). 

3 It comes to mind that it would become a good exercise for self-study to compile all statements all across गीता, which contain guidance about योग:, योगी. Maybe it would become a compilation about योगशास्त्रम् in गीता. 

4 As such, complete गीता is योगशास्त्रम् only, as has been pronounced योगशास्त्रे श्रीकृष्णार्जुनसंवादे in the end note समापनवाक्यम् of every अध्यायः.


शुभमस्तु !


-o-O-o-


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38