गीताभ्यासे 4-36, 4-37, 4-38

 गीताभ्यासे 4-36 अपि चेदसि पापेभ्यः + 4-37 यथैधांसि समिद्धोऽग्निर् + 4-38 न हि ज्ञानेन सदृशम्  

 A study by S. L. Abhyankar 

==================

These three श्लोकाः are sort of a eulogy about ज्ञानम् ⇒ 

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

अथ श्लोकानामेकैकशः अभ्यासः । प्रथमतः श्लोकः (४-३६) 

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

पदच्छेदैः - अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वम् ज्ञानप्लवेन एव वृजिनम् सन्तरिष्यसि

वाक्यांशशः विश्लेषणम् (४-३६)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1’1

सर्वेभ्यः पापेभ्यः 

पापकृत्तमः 


असि 


चेत् अपि 

1’2

ज्ञानप्लवेन 


सर्वम् वृजिनम् 

सन्तरिष्यसि 


एव 

अन्वयार्थाः पदाभ्यासाश्च (४-३६)

1’1 सर्वेभ्यः पापेभ्यः पापकृत्तमः असि चेत् अपि 

  1. सर्वेभ्यः - सर्व सर्व. अत्र पुं./नपुं. 4’3 अथवा 5’3 

  2. पापेभ्यः - पाप पुं./नपुं. 4’3 अथवा 5’3 / Note, पाप a. [पाति रक्षत्यस्मादात्मानम्, पा-अपादाने प; Uṇ.3.23] 1 Evil, sinful, wicked, vicious; पापं कर्म च यत् परैरपि कृतं तत् तस्य संभाव्यते Mk.1.36; साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते Bg.6.9. -2 Mischievous, destructive, accursed; पापेन मृत्युना गृहीतोऽस्मि M.4. -3 Low, vile, abandoned; Ms.3.52; अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् 4.171. -4 Inauspicious, malignant, foreboding evil; as in पापग्रहः. -पम् 1 Evil, bad fortune or state; पापं पापाः कथयथ कथं शौर्यराशेः पितुर्मे Ve.3.6; शान्तं पापम् 'may the evil be averted', 'god forbid' (often used in dramas). -2 Sin, crime, vice, guilt; अपापानां कुले जाते मयि पापं न विद्यते Mk.9.37; Ms.11.231;4 181; R.12.19. -पम् ind. badly, sinfully, wrongly. -पः A wretch, sinful person, wicked or profligate person; पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या Bhāg.6.13.17. -पा 1 A beast of prey. -2 A witch. 

  3. पापकृत्तमः - (पापकृत्+तम i.e. superlative degree of पापकृत्) Note, पाप-कर, पाप-कारिन्, पाप-कृत्, पाप-कर्मन्, पाप-कर्मिन् &c. a. sinful, a sinner, villain. 

  4. असि - अस् लट् म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

  5. चेत् - अव्ययम् if 

  6. अपि - अव्ययम् also 

  7. सर्वेभ्यः पापेभ्यः पापकृत्तमः असि चेत् अपि - Even if you are most sinful due to all sins, even if you are most sinful among all sinners,

1’2 ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि 

  1. ज्ञानप्लवेन - 3’1 / ज्ञानम् एव प्लवम् इति ज्ञानप्लवम् (कर्मधारयः) / Note प्लव वि. Hop, jump, leap.  

  2. एव - अव्ययम् only 

  3. सर्वम् - सर्व सर्व. अत्र नपुं. 2’1 

  4. वृजिनम् - नपुं. 2’1 / वृजिन sin, whatever is crooked

  5. सन्तरिष्यसि - सम्+तॄ to go over लृट् म.पु. एक. 

  6. ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि - you will go over all the crookedness by knowledge as the hop, you will wade through the crooked (waters) with the help of the paddle of knowledge

छन्दोविश्लेषणम् (४-३६)

अपि चेदसि पापेभ्यः (८ अक्षराणि) “सि पापे” एतेषां मात्राः १-२-२

सर्वेभ्यः पापकृत्तमः (८ अक्षराणि) “पकृत्त” एतेषां मात्राः १-२-१

सर्वं ज्ञानप्लवेनैव (८ अक्षराणि) “प्लवेनै” एतेषां मात्राः १-२-२

वृजिनं सन्तरिष्यसि (८ अक्षराणि) “न्तरिष्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The word ज्ञानप्लव: / ज्ञानप्लवम् knowledge as the frog-leap or the paddle has an inbuilt metaphor, which is completed by the words वृजिनम् सन्तरिष्यसि. The word प्लव is from धातुः प्लु to go in the manner of frog-leaps. A boatman uses the paddle, which also has the manner of frog-leaps. In breast-stroke swimming the arms work like the paddle of the boatman. Monkeys leap from one branch to another. In Sanskrit monkeys are called also as प्लवङ्गाः. The word प्लवङ्गाः would also mean frogs. Meaning of धातुः प्लु refers to all such leaping motions. The English verb ‘ply’ has similar meaning. In multiplication one jumps the numbers by as much amount, as many times. Interestingly the consonant sounds ‘p’ and ‘l’ are common to both प्लु and ‘ply’. Also प्लुत means ‘multiplied’. 

2 The verb सन्तरिष्यसि is from सम्+तॄ. The धातुः तॄ is most commonly used in the context of ‘going over by swimming, floating across, going over by boat’. It is with that logic that I interpreted ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि as “you will go over all the crookedness by knowledge as the hop, you will wade through the crooked (waters) with the help of the paddle of knowledge.”  

Study of (४-३७) 

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

पदच्छेदैः - यथा एधांसि समिद्ध: अग्नि: भस्मसात् कुरुते अर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा । 

वाक्यांशशः विश्लेषणम् (४-३७)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः



अर्जुन 





1’1

यथा 


समिद्धः अग्निः 

एधांसि 

(भस्मसात्) कुरुते 


1’2

तथा 


ज्ञानाग्निः 

सर्वकर्माणि 

(भस्मसात्) कुरुते


अन्वयार्थाः पदाभ्यासाश्च (४-३७)

अर्जुन 

4-37’1 यथा समिद्ध: अग्नि: एधांसि भस्मसात् कुरुते 

  1. यथा - अव्ययम् as, just as  

  2. समिद्ध: - (सम्+इध्)-धातोः क्त-वि. समिद्ध well ignited / अत्र पुं. 1’1 / ञिइन्धीँ दीप्तौ (to shine, to glow) रुधादिः, ०७.००११ इन्ध् आत्मनेपदी, अकर्मकः, सेट् /  

  3. अग्नि: - fire 

  4. एधांसि - एधस् fuel नपुं. 2’3 / 

  5. भस्मसात् - ind. 1 To the state of ashes; ˚कृ 'to reduce to ashes.' ˚भू to be reduced to ashes. / Note, भस्मन् n. [भस्-मनिन्] Ashes / भस् I. 3 P. (बभस्ति) 1 To shine. -2 To revile, blame, abuse. -II. 1 P. (भसति) To eat.

  6. कुरुते - कृ to do, to make 8 उ. / अत्र आ. / लट् प्र.पु. एक. 

  7. यथा समिद्ध: अग्नि: एधांसि भस्मसात् कुरुते - Just as a well ignited fire burns off the fuel 

4-37’2 तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते 

  1. तथा - अव्ययम् In that manner 

  2. ज्ञानाग्निः - ज्ञानम् एव अग्निः इति ज्ञानाग्निः (कर्मधारयः) 

  3. सर्वकर्माणि - सर्वाणि कर्माणि इति सर्वकर्माणि (कर्मधारयः) 

  4. तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते = In like manner, the fire of knowledge burns off all कर्माणि reduces them to ashes

छन्दोविश्लेषणम् (४-३७)

यथैधांसि समिद्धोऽग्निर् (८ अक्षराणि) “समिद्धो” एतेषां मात्राः १-२-२ 

भस्मसात्कुरुतेऽर्जुन (८ अक्षराणि) “रुतेऽर्जु” एतेषां मात्राः १-२-१

ज्ञानाग्निः सर्वकर्माणि (८ अक्षराणि) “र्वकर्मा” एतेषां मात्राः १-२-२

भस्मसात्कुरुते तथा (८ अक्षराणि) “रुते त” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The words यथा and तथा endorse there being the figure of speech ‘simile’. The simile is between अग्निः and ज्ञानाग्निः. The common aspect is that both effect भस्मसात् कुरुते. The difference is that अग्नि: एधांसि भस्मसात् कुरुते whereas ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते. So, in this simile सर्वकर्माणि are likened to एधांसि.  

2 Actually ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते meaning ‘the fire of knowledge burns off all कर्माणि reduces them to ashes’ is a philosophical thought worthy of deep deliberation. Come to mind great works by great authors. The works remain associated with the author for eternity. For example the discovery of gravity by Newton. Did Newton pronounce his discovery so that he will be remembered for eternity ? The discovery occurred to him and he pronounced it. They say success is its own reward. Newton was happy that he got the explanation about why things fall down. That ज्ञानम् was his reward and was for him the be all and end all. Maybe ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते exactly means that. 

3 The basic philosophical thought is that we are born to live the life to undergo and execute कर्माणि, which are like unpaid, unfulfilled dues outstanding in our account. Once सर्वकर्माणि become भस्मसात्, we do not have to be born again. ज्ञानाग्निः burns off all dues. Meaning of ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते is that by सर्वकर्माणि being burnt off, we become emancipated.   

(४-३८)-तमस्य श्लोकस्य अभ्यासः

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

पदच्छेदैः - न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयम् योगसंसिद्धः कालेन आत्मनि विन्दति ।  

वाक्यांशशः विश्लेषणम् (४-३८)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

1’1

इह 

ज्ञानेन 

सदृशम् 




1’2

न हि 


पवित्रम् 


विद्यते 


2

स्वयम् 

कालेन आत्मनि 

योगसंसिद्धः 

तत् 

विन्दति 


अन्वयार्थाः पदाभ्यासाश्च (४-३८)

4-38’1 ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते 

  1. ज्ञानेन - ज्ञान नपुं. 3’1 

  2. सदृशम् - सदृश वि. अत्र नपुं. 1’1 / समं दृश्यते इति सदृशम् (उपपद-तत्पुरुषः) 

  3. पवित्रम् - पवित्र वि. अत्र नपुं. 1’1/ पवित्र a. [पू-करणे इत्र] 1 Sacred, holy, sinless, sanctified (persons or things); पवित्रो नरः, पवित्रं स्थानम् &c. -2 Purified by the performance of ceremonial acts (such as sacrifices &c.). -3 Purifying, removing sin. 

  4. इह - अव्ययम् here 

  5. न - अव्ययम् no, not 

  6. हि - अव्ययम् ind. (Never used at the beginning of a sentence) It has the following senses:-- 1 For, because (expressing a strict or logical reason); अग्निरिहास्ति धूमो हि दृश्यते G. M.; R.5.10. -2 Indeed, surely; -3 For instance, as is well known; -4 Only, alone (to emphasize an idea); -5 Sometimes it is used merely as an expletive.

  7. विद्यते - विद्-धातोः लट् प्र.पु. एक. / विद् विदँ सत्तायाम् (to exist) दिवादिः, ०४.००६७ आत्मनेपदी, अकर्मकः, अनिट् 

  8. ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते - There is nothing as sacrosanct as knowledge. 

4-38’2 योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति 

  1. योगसंसिद्धः - योगेन संसिद्धः इति योगसंसिद्धः (तृतीया-तत्पुरुषः) 

    1. संसिद्धः - (सम्+सिध्)-धातोः क्त-वि. संसिद्ध अत्र पुं. 1’1 / संसिध् 4 P. 1 To be made perfect. -2 To be fully accomplished or effected, to be well-performed. -3 To attain supreme felicity, to become happy

  2. तत् - तत् सर्व. अत्र नपुं. 2’1 

  3. स्वयम् - by itself 

  4. कालेन - काल time पुं. 3’1 

  5. आत्मनि - आत्मन् पुं. 7’1 

  6. विन्दति - विद्-धातोः लट् प्र.पु. एक. / विद् विदॢँ लाभे (to obtain, to receive) तुदादिः, ०६.०१६८ उभयपदी, सकर्मकः, अनिट्  

  7. योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति = One who has accomplished योग: gets it i.e. knowledge within himself after time by itself.  

छन्दोविश्लेषणम् (४-३८)

न हि ज्ञानेन सदृशं (८ अक्षराणि) “न सदृ” एतेषां मात्राः १-१-१ 

पवित्रमिह विद्यते (८ अक्षराणि) “ह विद्य” एतेषां मात्राः १-२-१ 

तत्स्वयं योगसंसिद्धः (८ अक्षराणि) “गसंसि(द्धः)” एतेषां मात्राः १-२-२ 

कालेनात्मनि विन्दति (८ अक्षराणि) “नि विन्द” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The phrase ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते has superlative degree of पवित्रम् inherent. So, one can say ज्ञानम् पवित्रतमम्. 

2 When studying तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥ there was a suggestion by श्रीसाईबाबा whether ते ज्ञानं should rather be read as तेऽज्ञानं i.e. ते अज्ञानम्. There is a hypothesis that ज्ञानम् is स्वयंसिद्धम्, ज्ञानम् has the attribute that it would reveal by itself. What the teachers ज्ञानिनस्तत्त्वदर्शिनः need to impart to the student is not ज्ञानम् but they need to help him cross the hurdles, the points of अज्ञानम्. The second line योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति “One who has accomplished योग: gets ज्ञानम् i.e. knowledge within himself after time by itself” seems to endorse the hypothesis that ज्ञानम् is स्वयंसिद्धम्. 

3 The word योगसंसिद्धः specifies the condition that the student has to be so, so that ज्ञानम् would reveal by itself. 

4 In ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते the word इह has the force of eternal validity of the statement. 

5 With the mention ज्ञानप्लवेन सर्वम् वृजिनम् सन्तरिष्यसि in 4-36, ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते in 4-37 and ज्ञानम् पवित्रतमम् in 4-38, the three श्लोकाः together become a grand eulogy about ज्ञानम्, rather about तत्त्वज्ञानम्, आत्मज्ञानम्, ब्रह्मज्ञानम्.  


शुभमस्तु !

-o-O-o-


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्