गीताभ्यासे 4-39 श्रद्धावाँल्लभते ज्ञानम्

 गीताभ्यासे 4-39 श्रद्धावाँल्लभते ज्ञानम्  

 A study by S. L. Abhyankar 

==================

The श्लोक: is ⇒ 

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥

पदच्छेदैः - श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1


श्रद्धावान् तत्परः संयतेन्द्रियः 

ज्ञानम्  

लभते 



2-1



ज्ञानम्


लब्ध्वा 


2-2

अचिरेण 


पराम् शान्तिम्

अधिगच्छति 



अन्वयार्थाः पदाभ्यासाश्च 

1 श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानं लभते 

  1. श्रद्धावान् - (श्रद्धा+वत्) वि. अत्र पुं. 1’1 । (शब्दकल्पद्रुमे) श्रद्धा, स्त्री, (श्रद्धानमिति । श्रत् + धा + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) संप्रत्ययः । स्पृहा । इत्यमरः ॥ 

  2. तत्परः - तस्मिन् परः अथवा तत् एव परं यस्मै सः तत्परः 

    1. पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -6 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27. -7 Having as a following letter or sound, followed by (in comp.). -8 Alien, estranged, stranger. -9 Hostile, inimical, adverse, -10 Exceeding, having a surplus or remainder, left over; as in परं शतम् 'exceeding or more than a hundred. -11 Final, last. -12 (At the end of comp.) Having anything as the highest object, absorbed or engrossed in, intent on, solely devoted to, wholly engaged or occupied in; परिचर्यापरः R.1.91; so ध्यानपर, शोकपर, दैवपर, चिन्तापर &c. -रः 1 Another person, a stranger, foreigner; oft. in pl. in this sense; यतः परेषां गुणग्रहीतासि Bv.1.9; Śi.20.74; see एक, अन्य also. -2 A foe, an enemy, adversary; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यभिच्छता Śi.2.10; Pt.2.158; R.3.21. -3 The Almighty; तावदध्यासते लोकं परस्य परचिन्तकाः Bhāg.3.32.8. -रम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19. -4 The secondary meaning of a word. -5 (In logic) One of the two kinds of सामान्य or generality of notion; more extensive kind, (comprehending more objects); e. g. पृथ्वी is पर with respect to a घट). -6 The other or future world; परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा Mb.6.14.55. Note-- The acc., instr. and loc. singulars of पर are used adverbially; e. g. (a) परम् 1 beyond, over, out of (with abl.); वर्त्मनः परम् R.1.17. -2 after (with abl.); अस्मात् परम् Ś.6.24; R.1.66;3.39; Me.102; भाग्यायत्तमतः परम् Ś.4.17; ततः परम् &c. -3 thereupon, thereafter. -4 but, however. -5 otherwise. -6 in a high degree, excessively, very much, completely, quite; परं दुःखितोऽस्मि &c. -7 most willingly. -8 only. -9 at the utmost. (b) परेण 1 farther, beyond, more than; किं वा मृत्योः परेण विधास्यति Māl.2.2. -2 afterwards; मयि तु कृतनिधाने किं विदध्याः परेण Mv.2.49. -3 after (with abl.) स्तन्यत्यागात् परेण U.2.7. (c) परे 1 afterwards, thereupon; अथ तेन दशाहतः परे R.8.73. -2 in future.

  3. संयतेन्द्रियः - संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः 

    1. संयतानि - (सम्+यम्)-धातोः क्त-वि. संयत / अत्र नपुं. 1’3 

    2. संयतेन्द्रियः - one who has organs under control. 

  4. ज्ञानम् - (शब्दकल्पद्रुमे) क्ली, (ज्ञा + भावे ल्युट् ।) विशेषेण सामान्येन चावबोधः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।” इत्यमरः । १ । ५ । ६ ॥ Note ज्ञानम् is usually translated as knowledge. Here it is detailed as विशेषेण सामान्येन चावबोधः both specific and general awareness. 

  5. लभते - लभ्-धातोः लट् प्र.पु. एक. । (धातुपाठे) लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः, ०१.११३० आत्मनेपदी, सकर्मकः, अनिट् 

  6. श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानं लभते - One who is श्रद्धावान् तत्परः and संयतेन्द्रियः attains knowledge, rather, both specific and general awareness. 

2 ज्ञानम् लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति 

  1. ज्ञानम् - as above 

  2. लब्ध्वा - लभ्-धातोः क्त्वान्तम् । 

  3. अचिरेण - न चिरेण । (शब्दकल्पद्रुमे) चिरं, व्य, (चि + बाहुलकात् रक् ।) दीर्घकालः । तत्पर्य्यायः । चिराय २ चिररात्राय ३ चिरस्य ४ । इत्यमरः ॥ चिरेण ५ चिरात् ६ चिरे ७ । इति भरतः ॥ चिरतः ८ । इति शब्दरत्नावली ॥ 

    1. अचिरेण Not after long time, soon 

  4. पराम् -  पर वि. अत्र स्त्री. 2’1 

  5. शान्तिम् - (शब्दकल्पद्रुमे) शान्तिः, स्त्री, (शम् + क्तिन् ।) कामक्रोधादिप्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य इन्द्रियोपरमः । इति चण्डीटीकायां नागोजीभट्टः ॥ तत्पर्य्यायः । शमथः २ शमः ३ । इत्यमरः ॥ प्रशमः ४ उपशमः ५ प्रशान्तिः ६ । इति शब्दरत्नावली ॥ तृष्णाक्षयः ७ । इति हेमचन्द्रः ॥ 

  6. अधिगच्छति - अधिगम्-धातोः लट् प्र.पु. एक. । (In Apte’s dictionary) अधिगम् 1 P. 1 (a) To acquire, obtain, get, attain, secure; आज्ञाकरत्वमधिगम्य V.3.19; अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः M.1.13; भर्तारमधिगच्छेत् Ms.9.91 marry; श्रेयांसि सर्वाण्यधिजग्मुषस्ते R.5.34. (b) To find, meet with, fall in with, see, discover. (c) To accomplish; अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव M.1.9; न मे बुद्धिर्निश्चयमधिगच्छति Mu. 5 is not able to decide; for (a) see also Ms.2.218, Bg.2.64, R.2.66. -2 To approach, reach, go towards or near; गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते Pt.1.384; तस्यान्तं नाधिगच्छति does not reach or go to the end. -3 To study, learn; know; तेभ्योऽधिगन्तुं निगमान्तविद्याम् U.2.3; श्रुतमप्यधिगम्य Ki.2.41; 6.38; Ms.7.39; धर्मेणाधिगतो यैस्तु 12.109; वेदार्थानधिगच्छेत् Y.1.99, Bk.7.37. -4 To cohabit with.

  7. ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति - On obtaining Knowledge, he soon attains the ultimate peace, he soon attains bliss. 


छन्दोविश्लेषणम् 

श्रद्धावाँल्लभते ज्ञानं (८ अक्षराणि) “भते ज्ञा” एतेषां मात्राः १-२-२

तत्परः संयतेन्द्रियः (८ अक्षराणि) “यतेन्द्रि” एतेषां मात्राः १-२-१

ज्ञानं लब्ध्वा परां शान्ति- (८ अक्षराणि) “परां शा” एतेषां मात्राः १-२-२

मचिरेणाधिगच्छति (८ अक्षराणि) “धिगच्छ” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 I got the meanings primarily from 

  • शब्दकल्पद्रुम: - a Sanskrit-Sanskrit dictionary, which also details etymology and synonyms as detailed by other lexical authors as भरतः, नागोजीभट्टः, मरः, शब्दरत्नावली, हेमचन्द्रः, &c. 

  • Apte’s dictionary, especially for सोपसर्गधातवः and interesting words like पर.

  • धातुपाठ: very well compiled at https://www.ashtadhyayi.com/dhatu/ 

2 Of late I am thinking that the षड्वेदाङ्गानि - शिक्षा, व्याकरणम्, छन्दः, निरुक्तम्, कल्पः and ज्योतिष् are really the specification of the six aspects which would make study of any Sanskrit text complete or comprehensive. 

  1. शिक्षा - the phonology, which gets covered in my videos 

  2. व्याकरणम् - grammar 

  3. छन्दः - metrical analysis and appreciation of figures of speech 

  4. निरुक्तम् - etymology 

  5. कल्पः - understanding the meaning and extended deliberation including relevant bibliographical references

  6. ज्योतिष् - enlightenment, what experience, what essence would devolve into one’s intellect and psyche.  

So the षड्वेदाङ्गानि are not for study of only the वेदाः. They are a good specification, a good reference frame for the comprehensive study of any Sanskrit text. 

3 The first word is श्रद्धावान् - (श्रद्धा+वत्) full of श्रद्धा from श्रत् + धा. Note श्रत् is a prefix उपसर्गः which goes only with धातुः धा. Note धा means to hold. श्रद्धा means holding passionately, श्रद्धा means quiet confidence. Thomas Alva Edison was not disturbed even by his thousand failures. Comes to mind the poem THINKING by Walter D. Wintle - 

But sooner or later the person who wins

Is the one who thinks he can! 

That is श्रद्धा. In श्रद्धावाँल्लभते ज्ञानम् the win, the victory is over ignorance. The reward of the win is ज्ञानम्. Success is its own reward. Rather परां शान्तिम् अधिगच्छति is final beatitude. That is the reward. 

4 The word तत्परः (तत्-परः) merits some deliberation. I have already detailed तत्परः - तस्मिन् परः अथवा तत् एव परं यस्मै सः तत्परः Basically तत् is a pronoun. Here, which noun does it stand for ? I would say it stands for ज्ञानम् which, in  शब्दकल्पद्रुम: is explained as विशेषेण सामान्येन चावबोधः specific and general realisation. Note any ज्ञानम् dawns on that person who is तत्परः - तस्मिन् परः engrossed in it. Gravity dawned on Newton, only upon Newton because he was seriously engrossed to know why things fall down. An apple falling on his head was just an excuse. The more important reason was that he was तत्परः - तस्मिन् परः. Archimedes started running naked shouting “Eureka, eureka !”. That happened to Archimedes, only to Archimedes, because he was तत्परः - तस्मिन् परः. That is so with every other bit of ज्ञानम्. तत्परः also means तत् एव परं यस्मै सः तत्परः. Even taking his bath, what was churning up in Archimedes’ mind was the problem assigned to him by the king, to find out the adulteration done by the goldsmith. It was that problem that occupied his mind, nothing else तत् एव परम्. 

5 Meaning of the word अचिरेण is given above as “Not after long time, soon”. That is correct. But one cannot say ‘soon’ means ‘how soon’. The अ in अचिरेण basically implies unspecified length of time. There is no formula, which will apply equally to all. The mention बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते in (७-१९) has the word ज्ञानवान् which is same as ज्ञानं लब्ध्वा here. And the phrase परां शान्तिम् अधिगच्छति here is the same as मां प्रपद्यते there. Then the difference is of अचिरेण here and बहूनां जन्मनामन्ते there. That is a huge difference. For what attitude one should cultivate श्रीसाईबाबा advised श्रद्धा and सबूरी. We already discussed श्रद्धा. सबूरी means patience. परां शान्तिम् अधिगच्छति that is मां प्रपद्यते would happen whenever that has to happen. अचिरेण may become बहूनां जन्मनामन्ते also. Don’t worry, never worry about it. Just be what you ought to be श्रद्धावान्, तत्परः and संयतेन्द्रियः.


शुभमस्तु !


-o-O-o-


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्