गीताभ्यासे 5-1 संन्यासं कर्मणां कृष्ण

 ॐ 

नमो नम: 

गीताभ्यासे 5-1 संन्यासं कर्मणां कृष्ण     

 A study by S. L. Abhyankar 

==================

In the scripting of the श्लोक: below, orange highlighting indicates spots of पदच्छेदा: 

अर्जुउवाच ।

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

च्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥


पदच्छेदैः - अर्जुन: उवाच । संन्यासं कर्मणां कृष्ण पुन: योगं च शंससि । यत् श्रेयः एतयो: एकं तत् मे ब्रूहि सुनिश्चितम् ॥ 


(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1



अर्जुन: 


उवाच 


*


कृष्ण 





2-1 


कर्मणां 

(त्वम्)

संन्यासम् 


शंससि 


2-2

पुनः 


योगम् (च)


3-1

 

एतयोः 

यत् एकम् श्रेयः 




3-2


मे 


तत् सुनिश्चितम् 

ब्रूहि 



(3) पदाभ्यासाः 

1-1 अर्जुन: उवाच । 


  • दिव्यम् - दिव्-धातोः ण्यत्-वि. अत्र नपुं. 1/1 

    • दिव् दिवुँ (क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, मोद, मद, स्वप्न, कान्ति, गतिषु) (to play, to gamble, to dice, to desire to win, to transact, to glow, to shine, to praise, to please, to boast, to sleep, to wish, to go) दिवादिः ०४.०००१ परस्मैपदी, सकर्मकः, सेट्  

  • तत्त्वतः - तत्त्व नपुं. 5/1 Note, by सूत्रम् (5-3-7) पञ्चम्यास्तसिल्

  • वेत्ति - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

2 संन्यासं कर्मणां कृष्ण पुन: योगं च शंससि । 


  • त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् अव्ययम् Note त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः ०१.११४१ परस्मैपदी, सकर्मकः, अनिट् 

  • पुन: - अव्ययम् 

  • न्म - जन्मन् नपुं. अत्र 2/1 

  • एति - लट्लकारः प्रथमपुरुषः एकवचनम् of इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट् 

  • माम् - अस्मद् सर्व. 2/1 

2 यत् श्रेयः एतयो: एकं तत् मे ब्रूहि सुनिश्चितम् । वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः 

  • वीतरागभयक्रोधा: - वीतरागभयक्रोध वि. अत्र पुं. 1/3 

    • रागः भयम् क्रोधः च इति रागभयक्रोधाः (इतरेतर-द्वन्द्वः) 

    • वीताः रागभयक्रोधाः येभ्यः ते वीतरागभयक्रोधा: (बहुव्रीहिः) 

    • वीताः - वीत वि. अत्र पुं. 1/3 Note वीत is क्त-वि. From वि+इ Note इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट्

  • मन्मया: - मन्मय (मत्/मद् +मय) 

    • Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.; as मदर्थे 'for me', 'for my sake'; मच्चित्त 'thinking of me'; मद्वचनम्, मत्संदेशः, मत्प्रियम् &c. &c.; मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bg.18.65. 

    • मय a. (-यी f.) An affix used to indicate 'made of', 'consisting or composed of', 'full of'; कनकमय, काष्ठमय, तेजोमय, जलमय &c.

  • उपाश्रिताः - उपाश्रित क्त-वि. from उप+आ+श्रि 

    • उपाश्रि - 1. U. To have recourse to, resort to 

  • बहव: - बहु वि. अत्र पुं. 1/3 

  • ज्ञानतपसा - ज्ञानतपस् नपुं. 3/1 

    • ज्ञानमयं तपः इति ज्ञानतपः (मध्यमपदलोपी कर्मधारयः) 

    • ज्ञानमयम् (ज्ञान+मय) वि. अत्र नपुं. 1/1 

  • पूता: - पूत पू-धातोः क्त-वि. अत्र पुं. 1/3 

    • from पू पूङ् पवने (to purify, to cleanse) भ्वादिः ०१.११२१ आत्मनेपदी, सकर्मकः, सेट् 

    • पू पूञ् पवने (to purify, to cleanse) क्र्यादिः, ०९.००१४ उभयपदी, सकर्मकः, सेट् 

  • मद्भावम् - मद्भाव पुं. 2/1 

    • मम / मयि भावः इति मद्भावः Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.

  • आगताः - आगत आ+गम्-धातोः क्त-वि. अत्र पुं. 1/3 Note 

(4) Overall Meaning सारांशतः 

1-1 अर्जुन मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति = O Arjuna ! Whosoever thus knows that both birth and action of Mine are divine  

1-2 स: देहम् त्यक्त्वा पुनर्जन्म न एति माम् एति = he, on abandoning the body does not go to rebirth, [but] goes to Me,

2 वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः Many persons, who are free from passion, fear and anger; are full of Me; take refuge in Me; and have become pure by the austerity of wisdom, they have come to My being. 

(5) छन्दोविश्लेषणम् 

जन्म कर्म च मे दिव्य (८ अक्षराणि) “च मे दि(व्य)” एतेषां मात्राः १-२-२

मेवं यो वेत्ति तत्त्वतः (८ अक्षराणि) “त्ति तत्त्व” एतेषां मात्राः १-२-१

त्यक्त्वा देहं पुनर्जन्म (८ अक्षराणि) “पुनर्ज(न्म)” एतेषां मात्राः १-२-२

नैति मामेति सोऽर्जुन (८ अक्षराणि) “ति सोऽर्जु” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-९॥

वीतरागभयक्रोधा (८ अक्षराणि) “भयक्रो” एतेषां मात्राः १-२-२

मन्मया मामुपाश्रिताः (८ अक्षराणि) “मुपाश्रि” एतेषां मात्राः १-२-१

बहवो ज्ञानतपसा (८ अक्षराणि) “नतप” एतेषां मात्राः १-१-१

पूता मद्भावमागताः (८ अक्षराणि) “वमाग” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः in ॥ ४-१०॥


(6) टिप्पण्यः Notes of self-study 

(1) The phrases मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः merit a deliberation. 

  • मामेति = ‘goes to Me’ i.e. comes unto Me. In fact मामेति is supplemented by पुनर्जन्म न एति which means ‘one becomes liberated from the cycles of births and deaths’. 

  • मन्मया: = are full of Me.

  • मामुपाश्रिताः = have taken resort at Me. 

  • मद्भावमागताः = have attained My likeness. 

They all sound synonymous. But they seem to connote four stages of liberation मोक्षः or मुक्तिः See https://www.indiadivine.org/content/topic/1106923-4-types-of-mukti/  

“... The scriptures mention four kinds of Mukti. They are:

सालोक्य-मुक्तिः  When a devotee worships a particular god, he will ultimately obtain a place in the heavenly abode of that particular god. This is called as सालोक्य-मुक्तिः. The method of worship followed here is called as चर्या. It is a method in which the seeker considers himself a slave and the god as the Supreme Lord.

सारूप्य-मुक्तिः A devotee practising even more intense devotion will not only obtain a place in the heavenly abode, but will also acquire the qualities of the god he worships. The method of worship followed here is called as क्रिया. क्रिया here means performing पूजा, होम and other rituals. 

सामीप्य-मुक्तिः If the worship is even more intense, the seeker will not only acquire the qualities of the god he worships, but will also gain a godly form and a place very near to God. This method is called योगः. Here योगः means the eight steps of अष्टाङ्ग-योगः.

सायुज्य-मुक्तिः When the worshiper transcends the Saguna form and reaches the Nirguna form, the seeker will realise that Jeevatma and Paramatma are one and the same. This is called सायुज्य-मुक्तिः. The instrument to obtain this is ज्ञान. ज्ञान  means realising the आत्मतत्त्व with the help of नित्य-अनित्य-वस्तु-विवेकः.

The first three are not important. Although they are referred to as Mukti, the real meaning of Mukti is not reflected by them because those three kinds of Mukti are not permanent. Also, in each of the three, the Jeevi will be having some sort of form. After the merit is exhausted, he will lose the celestial body and will again take birth as a mortal.  

The fourth type of Mukti is different. In this, the Jeevi will not have a body and will not have another birth either. Only this should be considered as real Mukti. …”

From the above maybe 

  1. मामेति - is getting near to Him. So सामीप्य-मुक्तिः (by योगः ?)  

  2. मन्मया: - being full of Him. So सारूप्य-मुक्तिः (by क्रिया ?)

  3. मामुपाश्रिताः - being in his abode, being resorted to Him. So सालोक्य-मुक्तिः (by चर्या ?

  4. मद्भावमागताः - being one with Him. So सायुज्य-मुक्तिः (by नित्य-अनित्य-वस्तु-विवेकः ?

So the four phrases, मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः though prima facie, synonymous seem to connote the four types of मुक्तयः. I have put at (1), (2), (3), (4), question-marks against the methods mentioned. The word सायुज्य is derived from युज्. The word योगः is also from युज्. So, it seems the method ‘by योगः’ matches well with सायुज्य-मुक्तिः. 


Also the methods ‘by क्रिया’ and ‘by चर्या’ are not recommended any highly in गीता. See 

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । 

एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥ 

Most important aspect mentioned in गीता is 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥ also 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८-६५॥ Note मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु the first line in (९-३४) is repeated ditto in (१८-६५). Obviously, that is the essence ! That is what is the most essential !

  • सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥

(2) In the phrase मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति, the word तत्त्वतः is significant, especially when it is to be read alongwith वेत्ति. A person य: तत्त्वतः वेत्ति is a तत्त्वज्ञानी a philosopher. Note, the original meaning of the word philosophy comes from the Greek roots philo- meaning "love" and -sophos, meaning "wisdom." When someone studies philosophy he wants to understand how and why people do certain things and how to live a good life. In other words, they want to know the meaning of life. The philosopher would also try to understand मे जन्म कर्म च i.e. he would try to understand His, the Supreme’s, the almighty’s जन्म कर्म च and the philosopher would certainly that His जन्म कर्म च is दिव्यम् divine ! 

(3) I happened to be writing ‘दिव्यम् divine’ just intuitively, in the flow of writing. Having written so, I get to look at their etymologies. 

  1. Note, the word दिव्यम् and the word देवः both are from दिव्. 

  2. The etymology of the word divine is from Latin divus → divinus (God-like) → old French deus (God).  

It may not be just some divine coincidence that the etymologies of दिव्यम् and divine are so close !


 शुभमस्तु !

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्