गीताभ्यासे चतुर्थोऽध्यायः

 गीताभ्यासे चतुर्थोऽध्यायः

Study of the Fourth Chapter of गीता 

By Mr. S. L. Abhyankar

Image courtesy https://anchor.fm/divyavani-official/episodes/Sri-Madbhagdwat-geeta-chapter-4----geetasaar-e1gdlbj

This study is complete with पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयार्थाः, पदाभ्यासाः with समासविग्रहाः and व्याकरणम्, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायः i.e. notes of self-study.

अनुक्रमणिका 

There are 42 श्लोकाः in चतुर्थोऽध्यायः. I thought it good to study some of them in sets as follows - 

Page #3 - 1 इमं विवस्वते + 2 एवं परम्परा + 3 स एवायम् 

Page #16 - 4 अपरं भवतो जन्म + 5 बहूनि मे व्यतीतानि 

Page #24 - 6 अजोऽपि सन्नव्ययात्मा + 7 यदा यदा हि धर्मस्य + 8 परित्राणाय 

Page #34 - 9 जन्म कर्म च मे दिव्यम् + 10 वीतरागभयक्रोधा: 

Page #43 - 11 ये यथा मां प्रपद्यन्ते + 12 काङ्क्षन्तः कर्मणां सिद्धिं 

Page #49 - 13 चातुर्वर्ण्यं मया सृष्टम् 

Page #54 - 14 न मां कर्माणि + 15 एवं ज्ञात्वा कृतं कर्म 

Page #63 - 16 किं कर्म किमकर्मेति + 17 कर्मणो ह्यपि बोद्धव्यम् + 18 कर्मण्यकर्म यः पश्येत् 

Page #72 - 19 यस्य सर्वे समारम्भाः Page #78 - 20 त्यक्त्वा कर्मफलासङ्गम् 

Page #82 - 21 निराशीर्यतचित्तात्मा Page #86 - 22 यदृच्छालाभसन्तुष्टो 

Page #90 - 23 गतसङ्गस्य मुक्तस्य Page #97 - 24 ब्रह्मार्पणं ब्रह्म हविः 

Page #107 - 25 दैवमेवापरे यज्ञम् Page #115 - 26 श्रोत्रादीन्विषयानन्ये 

Page #121 - 27 सर्वाणीन्द्रियकर्माणि 

Page #127 - 28 द्रव्ययज्ञास्तपोयज्ञा 

Page #135 - 29 अपाने जुह्वति प्राणं + 4-30 अपरे नियताहाराः 

Page #143 - 31 यज्ञशिष्टामृतभुजो 

Page #149 - 32 एवं बहुविधा यज्ञाः + 33 श्रेयान्द्रव्यमयात् 

Page #158 - 34 तद्विद्धि प्रणिपातेन Page #162 - 35 यज्ज्ञात्वा न पुनर्मोहम् 

Page #165 - 36 अपि चेदसि पापेभ्यः + 4-37 यथैधांसि समिद्धोऽग्निर् + 4-38 न हि ज्ञानेन सदृशम् 

Page #173 - 39 श्रद्धावाँल्लभते ज्ञानम् Page #180 - 40 अज्ञश्चाश्रद्दधानश्च 

Page #185 - 41 योगसंन्यस्तकर्माणं Page #190 - तस्मादज्ञानसंभूतम् 

Page #195 - उपोद्घातः Summary Overview 


ॐ 

नमो नम: 

गीताभ्यासे 4-1 इमं विवस्वते + 4-2 एवं परम्परा + 4-3 स एवायम्   

 A study by S. L. Abhyankar 

==================

Here we begin अथ चतुर्थो ऽध्यायः. The first 3 श्लोकाः are 

श्रीभगवानुवाच । 

इमं विवस्वते योगं प्रोक्तवाव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥ ४-१॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥

वायं मया तेद्य योगः प्रोक्तः पुरातनः ।

क्तोऽसि मे सखा चेति रहस्यं ह्येदुत्तमम् ॥ ४-३॥

(1) पदच्छेदैः श्रीभगवान् उवाच । 

इमम् विवस्वते योगम् प्रोक्तवान् अम् अव्ययम् ।

विवस्वान् मनवे प्राह मनु: इक्ष्वाकवेब्रवीत् ॥ 

एवम् परम्पराप्राप्तम् इमम् राजर्षय: विदुः ।

स: कालेन इह महता योग: नष्टः परन्तप ॥ 

स:व अयम् मया तेद्य योगः प्रोक्तः पुरातनः ।

क्त: असि मे सखा च इति रहस्यम् हि एत् उत्तमम् ॥ 

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः  

कर्मपदीयाः 

अन्ये सुबन्ताः 

अव्ययानि

तिङन्ताः 

कृदन्ताः 

1

श्रीभगवान् 




उवाच 


1-a 



(हे) परंतप 




2

अहम् 

इमम् अव्ययम् योगम्  

विवस्वते 



प्रोक्तवान् 

3

विवस्वान् 

(इमम् अव्ययम् योगम्)

मनवे 


प्राह 


4

मनुः 

(इमम् अव्ययम् योगम्)

इक्ष्वाकवे


अब्रवीत् 


5

राजर्षयः 

इमम् (एवम्) परम्पराप्राप्तम् 



विदुः 


6

सः योगः 


महता कालेन 

इह 


नष्टः 

7

सः (एव) अयम् पुरातनः योगः 


मया ते 

अद्य 


प्रोक्तः 

8

(मे) भक्तः सखा (च) 

 


हि

असि (इति)


9

एतद् उत्तमम् रहस्यम् 


(मया ते)



(प्रोक्तम्)

Note 

  1. In (5) एवम् is अव्ययम्. But for syntax and meaning अन्वयार्थः it fits in better with परम्पराप्राप्तम्. 

  2. Likewise in (7) एव is अव्ययम्. But for syntax and meaning अन्वयार्थः it fits in better with स:. 

  3. In (8) मे is सुबन्तम् but for syntax and meaning अन्वयार्थः it fits in better with भक्तः 

  4. In (8) again च is अव्ययम् but for syntax and meaning अन्वयार्थः it fits in better with सखा 

  5. In (8) again इति is अव्ययम् but for syntax and meaning अन्वयार्थः it fits in better with असि. 

  6. In (9) (मया ते) and (प्रोक्तम्) are adopted from (7). That makes the syntax and meaning अन्वयार्थः of (9) clearer and better.

(3) पदाभ्यासाः 

1 श्रीभगवान् - 

  • श्रीभगवत् वि. अत्र पुँ. 1/1. 

  • श्रीमान् च असौ भगवान् च इति श्रीभगवान् 

2 उवाच लिट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् 

  • either of ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain)अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्  

  • or of वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्   

3 इमम् - इदम् सर्व. अत्र पुँ. 2/1

4 विवस्वते - विवस्वत् (विवस्+वत्) वि. अत्र पुँ. 4/1 

  • विवस्वत् m. 1 The sun; त्वष्टा विवस्वतमिवोल्लिलेख Ki.17 

  • विवस् I. 1 P. 1 To dwell abroad. -2 To live, dwell. -3 To spend, pass (time). …. -II. 2 Ā. 1 To exchange clothes. -2 To wear, put on 

  • Are the planets ग्रहाः in the solar system called by the adjective विवस्वत् ? The count of important ग्रहाः is  eight (?) They do dwell abroad, away from the earth. In Indian astronomy their “passing of time” and also their being visible and not visible, even the eclipses, their astrological effects on our biographies, all this has been studied. The etymology of the word विवस्वत् from धातु: विवस् is all very interesting, right ? 

5 योगम् - योग पुँ. 2/1 [युज् भावादौ घञ् कुत्वम्] अनेके अर्थाः योग-शब्दस्य as युज्-धातु: itself is of three गणा: => 

  • युज् युजँ समाधौ (to concentrate, to focus, to abstain from senses, to meditate) दिवादिः ०४.००७४ आत्मनेपदी, अकर्मकः, अनिट् 

  • युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः ०७.०००७ उभयपदी, सकर्मकः, अनिट् 

  • युज् युजँ संयमने (to restrain, to control, to bind) चुरादिः १०.०३३८ उभयपदी सकर्मकः, सेट् 

6 प्रोक्तवान् (प्र+वच्)-धातो: क्तवतु-वि. अत्र पुं 1/1

7 अहम् - अस्मद् सर्व. 1/1 

8 अव्ययम् - अव्यय वि. अत्र पुँ. 2/1 

  • अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms.1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1

9 विवस्वान् - विवस्वत् (विवस्+वत्) वि. अत्र पुँ.1/1 

10 मनवे - मनु पुँ. 4/1 

  • मनुः [मन्-उ Uṇ.1.10] 1 N. of a celebrated personage regarded as the representative man and father of the human race (sometimes regarded as one of the divine beings). -2 Particularly, the fourteen successive progenitors or sovereigns of the earth mentioned in Ms.1.63. (The first Manu called स्वायंभुवमनु is supposed to be a sort of secondary creator, who produced the ten Prajapatis or Maharṣis and to whom the code of laws known as Manusmriti is ascribed. The seventh Manu called वैवस्वतमनु, being supposed to be born from the sun, is regarded as the progenitor of the present race of living beings and was saved from a great flood by Viṣṇu in the form of a fish; cf. मत्स्यावतार; he is also regarded as the founder of the solar race of kings who ruled at Ayodhyā; see U.6.18; R.1.11; विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् Bg.4.1. The names of the fourteen Manus in order are:-- 1 स्वायंभुव, 2 स्वारोचिष, 3 औत्तमि, 4 तामस, 5 रैवत, 6 चाक्षुष, 7 वैवस्वत, 8 सावर्णि, 9 दक्षसावर्णि, 10 ब्रह्मसावर्णि, 11 धर्मसावर्णि, 12 रुद्रसावर्णि, 13 रौच्य-दैवसावर्णि and 14 इंद्रसावर्णि). -3 A symbolical expression for the number 'fourteen'. -4 A man, mankind (opp. evil spirits); मनवे शासदव्रतान् Ṛv.1.130.8. -5 Thought, thinking or mental faculty (Ved.). -6 A prayer, sacred text or spell (मन्त्र); मनुं साधयतो राज्यं नाकपृष्ठमनाशके Mb.13.7.18. -7 (pl.) Mental powers; देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् Bhāg.6.4.25. -नुः f. The wife of Manu. -Comp. -अन्तरम् the period or age of a Manu; (this period, according to Ms.1.79, comprises 4,320,000 human years or ¹⁄₁₄th day of Brahmā, the fourteen Manvantaras making up one whole day; each of these fourteen periods is supposed to be presided over by its own Manu; six such periods have already passed away; we are at present living in the seventh, and seven more are yet to come); मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः Ak. 

11 प्राह - प्र+आह  

12 मनु: - मनु पुँ. 1/1 

13 इक्ष्वाकवे - इक्ष्वाकु पुँ. 4/1 

  • Note इक्ष्वाकु: N. of the celebrated ancestor of the Solar kings who ruled in Ayodhyā; (he was the first of the Solar kings and was a son of Manu Vaivasvata; (cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घाणतः सुतः); इक्ष्वाकुवंशोऽभिमतः प्रजानाम् U.1.44.

14 अब्रवीत् = ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट् अत्र लङ्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम्  

15 एवम् - अव्ययम् 

16 परम्पराप्राप्तम् - परम्परया प्राप्तम् इति परम्पराप्राप्तम् (तृतीया-तत्पुरुषः) 

  • परम्परया - परम्परा स्त्री. 3/1 परेण परस्मै इति परिवर्तते यस्यां सा परम्परा means a system or tradition, wherein a practice is transmitted by another परेण to yet another परस्मै. 

  • परम्परा = 1 An uninterrupted series, regular series, succession; महतीयं खल्वनर्थपरंपरा K.103; कर्णपरंपरया 'from ear to ear, by hear-say'; परंपरया आगम् 'to be handed down in regular succession'. -2 A row, line, collection, assemblage (of regular things); तोयान्तर्भास्करालीव रेजे मुनिपरंपरा Ku.6.49; R.6.5,35,40;12.100. -3 Method, order, due arrangement; एवं परंपराप्राप्तमिमं राजर्षयो विदुः Bg.1.2.

  • प्राप्तम् प्र+आप् इत्यस्य क्त-वि. अत्र पुँ. 2/1 

  • आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

  • आप् आपॢँ लम्भने (to obtain, to get, to receive) चुरादिः, १०.०३७६ उभयपदी, सकर्मकः, सेट् 

17 इमम् - इदम् सर्व. अत्र पुँ. 2/1

18 राजर्षय: - राजर्षि पुँ. 1/3 

  • राजा च असौ ऋषिः च इति राजर्षिः one who is both a king and a sage. 

  • ऋषिः - [cf. Uṇ.4.119] 1 An inspired poet or sage, a singer of sacred hymns, (e. g कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.10.10.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि. -3 A ray of light. -4 An imaginary circle. -5 A hymn (मन्त्र) composed by a Ṛiṣi; एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषि- चोदितम् Mb.12.11.18; -6 The Veda; P.III.2.186. -7 A symbolical expression for number seven. -8 Life; Bhāg.10.87.50. -9 The moon. 

19 विदुः - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः बहुवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

20 स: - तत् सर्व. पुं. 1/1 

21 कालेन - काल पुं. 3/1 

22 इह - अव्ययम् ind. [इदं-ह इशादेशः P.V.3.11 Sk.] 1 Here (referring to time, place or direction); in this place or case. नेहाभिक्रमनाशोऽस्ति Bg.2.40. -2 In this world (opp. परत्र or अमुत्र); oft. with जगति; K.35. -3 In this case; in this book or system. -4 Now, at this time. [cf. Zend. idha].

23 महता - महत् वि. अत्र पुं. 3/1 

24 योग: - योग पुँ. 1/1 See (5) 

25 नष्टः - नश्-धातोः क्त-वि. नष्ट अत्र पुँ. 1/1 

  • नश् णशँ अदर्शने (to disappear, to perish, to get destroyed, to be invisible) दिवादिः ०४.००९१ परस्मैपदी, अकर्मकः, वेट् 

26 (हे) परन्तप = परन्तप वि. अत्र सम्बुद्धौ एक. 

  • परं तपः यस्य सः परन्तपः (बहुव्रीहिः) 

  • परम् a. [पॄ-भावे-अप्, कर्तरि अच्-वा] Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; परम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19.  

27 स:  - तत् सर्व. पुं. 1/1

28 एव - अव्ययम् 

29 अयम् - इदम् सर्व. अत्र पुँ. 1/1

30 मया - अस्मद् सर्व. 3/1

31 ते - अत्र युष्मद् सर्व. 4/1 

32 अद्य - अव्ययम् today 

33 योगः - See (5) 

34 प्रोक्तः - (प्र+वच्)-धातोः क्त-वि. अत्र पुँ. 1/1  

35 पुरातनः - पुरातन a. (-नी f.) 1 Old, ancient; बहिर्विकारं प्रकृतेः परं विदुः पुरातनं त्वां पुरुषं पुराविदः Śi.12.60; स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः Bg.4.3.

36 भक्त: - भज्-धातोः क्त-वि. Devotee अत्र पुँ. 1/1

37 असि - अस् 2 प. लट् मध्यम पु. एक. 

38 मे - अत्र अस्मद् सर्व. 6/1

39 सखा - सखि पुँ. 1/1 

  • सखि m. [सह समानं ख्यायते नि˚ Uṇ.4.136] (nom. सखा, सखायौ, सखायः; acc. सखायम्, सखायौ, सख्युः gen sing.; सख्यौ loc. sing.) A friend, companion, an associate; तस्मात् सखा त्वमसि यन्मम तत्तवैव U.5.10; सखीनिव प्रीतियुजोऽनुजीविनः Ki.1.10. (At the end of comp. सखि is changed to सख; वनितासखानाम् Ku.1.10; सचिवसखः R.4.87;1.48;12.9; Bk.1.1.)

  •  सखी f. A female friend or companion, a lady's maid;

40 च - अव्ययम् 

41 इति - अव्ययम् 

42 रहस्यम् - रहस्य नपुं. अत्र 2/1 

  • रहस्य a. [रहसि-भवः यत्] 1 Secret, private, clandestine; रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः (कथय) Rām.1. 2.33; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms.4.144. -2 Mysterious. -स्यम् 1 A secret (fig. also); स्वयं रहस्यभेदः कृतः V.2. -2 A mystic spell or incantation, the mystery (of a missile); सरहस्यानि जृम्भकास्त्राणि U.1. -3 The mystery or secret of conduct, mystery; रहस्यं साधूनामनुपधि विशुद्धं विजयते U.2.2; सरहस्यो धनुर्वेदः Bhāg.1.7. 44. -4 A secret or esoteric teaching, a mystic doctrine; भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् Bg.4.3; 

43 हि - अव्ययम् 

44 एतत्(द्) सर्व. अत्र नपुं. 2/1

45 उत्तमम् - उत्तम वि. अत्र नपुं. 2/1

(4) Overall Meaning सारांशतः 

श्रीभगवान् उवाच = श्रीभगवान् said 

(हे) परन्तप = Eh you who has observed and is capable of observing penances तप: 

अहम् इमम् अव्ययम् योगम् विवस्वते प्रोक्तवान् = It was I who told this immutable योग to विवस्वान् the sun. 

विवस्वान् (इमम् अव्ययम् योगम्) मनवे प्राह = The sun then told it to मनु

मनु: (इमम् अव्ययम् योगम्) इक्ष्वाकवे अब्रवीत् = मनु then told it to King इक्ष्वाकु.

इमम् एवम् परम्पराप्राप्तम् राजर्षय: विदुः = The kingly sages learnt it by such order of being passed on 

स: योग: इह महता कालेन नष्टः = It, the knowledge of योग: suffered oblivion also in the course of time. 

स: एव अयम् पुरातनः योगः अद्य मया ते प्रोक्तः = I have told the same ancient योग: to you. 

मे भक्त: सखा च असि इति = because you are my friend and devotee.

एतत् उत्तमम् रहस्यम् हि (मया ते प्रोक्तम्) = (What I have told you) is some excellent mystic teaching only.

(5) छन्दोविश्लेषणम् 

इमं विवस्वते योगं (८ अक्षराणि) “स्वते यो” एतेषां मात्राः १-२-२

प्रोक्तवानहमव्ययम् (८ अक्षराणि) “हमव्य” एतेषां मात्राः १-२-१

विवस्वान्मनवे प्राह (८ अक्षराणि) “नवे प्रा” एतेषां मात्राः १-२-२

मनुरिक्ष्वाकवेऽब्रवीत् (८ अक्षराणि) “कवेऽब्र” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-१॥

एवं परंपराप्राप्त- (८ अक्षराणि) “पराप्रा” एतेषां मात्राः १-२-२

मिमं राजर्षयो विदुः (८ अक्षराणि) “र्षयो वि” एतेषां मात्राः १-२-१

स कालेनेह महता (८ अक्षराणि) “ह मह” एतेषां मात्राः १-१-१

योगो नष्टः परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः in ॥ ४-२॥

स एवायं मया तेऽद्य (८ अक्षराणि) “मया ते” एतेषां मात्राः १-२-२

योगः प्रोक्तः पुरातनः (८ अक्षराणि) “पुरात” एतेषां मात्राः १-२-१

भक्तोऽसि मे सखा चेति (८ अक्षराणि) “सखा चे” एतेषां मात्राः १-२-२ 

रहस्यं ह्येतदुत्तमम् (८ अक्षराणि) “तदुत्त” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in ॥ ४-३॥

(6) टिप्पण्यः Notes of self-study 

(1) Note, the word अव्ययम् at पदाभ्यासः #8 is विशेषणम् of योगम्. In other instances such as in respect of words such as एवम् एव अद्य च इति हि the word अव्ययम् is a grammatical term denoting the class of these words. 

(2)Actually is there a little contradiction in saying I narrated to विवस्वान् अव्ययम् योगम् the immutable योग, but it was lost in the passage of time ? 

How can anything, which is अव्यय immutable, suffer being lost ? 

Maybe, what is to be understood is that the tenets of योग: are अव्यय immutable, but the practice did not continue and hence the tenets became lost. 

(3) In the context of the word राजर्षय: I wanted to dwell on ऋषि-s. But that is already well-detailed in the dictionary mentioning “... seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि. …” 

(4) Such details in the dictionary keep me studiously enchantingly engaged ! I love Apte’s dictionary ! My father inculcated in me this dictionary habit. I would not like that habit that अभ्यासः to become महता कालेन नष्टः 

There are interesting words in these three श्लोकाः, especially योगः, विवस्वत्, मनुः.

(5) One may wonder why this चतुर्थोऽध्यायः should start with detailing the परंपरा of योगः. Maybe श्रीकृष्णभगवान् wanted अर्जुनः to realize that He is भगवान् in person, not just a सखा or a teacher to a person in distress. अर्जुनः did say in (2-7) शिष्यस्तेऽहम् I am your student, disciple. 

श्रीकृष्णभगवान् mentioned in (3-1) लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ I only propounded पुरा long time ago two types of निष्ठा - ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्. 

Here in detailing the परंपरा of योगः, श्रीकृष्णभगवान् seems to be explaining पुरा long time ago means how long ago. The mention of परंपरा of योगः here has the context of पुरा long time ago in (3-1). 

(6) There seems to be personification पुरुषत्वम् of विवस्वान् the sun in the mention इमं विवस्वते योगं प्रोक्तवानहमव्ययम् also in विवस्वान्मनवे प्राह. 

Or is it श्रीकृष्णभगवान् the परमात्मतत्त्वम् communicating with विवस्वान् the तेजस्तत्त्वम् ? 

Maybe, this is mysticism in गीता, aptly called as उत्तमम् रहस्यम् ! 

The deeper you delve into गीतार्थः the more fascinating it appeals ! 

 शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-4 अपरं भवतो जन्म + 4-5 बहूनि मे व्यतीतानि    

 A study by S. L. Abhyankar 

==================

श्लोकाः 4-4 अपरं भवतो जन्म + 4-5 बहूनि मे व्यतीतानि are 

अर्जुउवाच 

अपरं भवतो जन्म परं जन्म विवस्वतः।

कथमेद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥

श्रीभगवानुवाच । 

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ४-५॥

(1) पदच्छेदैः अर्जुनः उवाच । 

अपरम् भवत: जन्म परम् जन्म विवस्वतः।

कथम् त् विजानीयाम् त्वम् दौ प्रोक्तवान् ति ॥ 

श्रीभगवान् उवाच । 

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन ।

तानि अहं वेद सर्वाणि न त्वम् वेत्थ परंतप ॥  

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः  

कर्मपदीयाः 

अन्ये सुबन्ताः 

अव्ययानि

तिङन्ताः 

कृदन्ताः 

1

अर्जुनः  




उवाच 


2

(भवतः) जन्म अपरम् 




(अस्ति) 


3

(विवस्वतः) जन्म परम्  




(अस्ति) 


4

त्वम् 



आदौ 


प्रोक्तवान् (इति) 

5


एतद् 


कथम् 

विजानीयाम्  


6

श्रीभगवान्




उवाच


7



(हे) अर्जुन 




8

बहूनि जन्मानि 


मे तव (च)

 


व्यतीतानि 

9



(हे) परंतप




10

अहम् 

तानि सर्वाणि (व्यतीतानि जन्मानि)

 


वेद 


11

त्वम् 




(न) वेत्थ


Note 

  1. In the table, words which make better syntax and meaning अन्वयार्थः by putting them in columns other than their grammatically appropriate column are accordingly shifted but put in parenthesis.  

  2. In (6) अर्जुन is सम्बोधनम्, is in the address case. It is better to show it separately. 

  3. In (8) (हे) परंतप is सम्बोधनम्, is in address case. It is better to show it separately.

(3) पदाभ्यासाः 

1 अर्जुनः - अर्जुन पुं. 1/1 

2 उवाच लिट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् 

  • either of ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain)अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट्  

  • or of वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्   

3 भवतः - भवत् सर्व. अत्र पुँ. 6/1 

4 जन्म - जन्मन् birth नपुं. 1/1 

5 अपरम् - अपर not another, not strange, not exalted वि. अत्र नपुं. 1/1 

6 अस्ति - लट्लकारः प्रथमपुरुषः एकवचनम् of अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

7 विवस्वतः - विवस्वत् वि. अत्र पुँ. 6/1 

  • विवस्वत् (विवस्+वत्) वि. m. 1 The sun; त्वष्टा विवस्वतमिवोल्लिलेख Ki.17 विवस् I. 1 P. 1 To dwell abroad. -2 To live, dwell. -3 To spend, pass (time). …. -II. 2 Ā. 1 To exchange clothes. -2 To wear, put on 

  • Are the planets ग्रहाः in the solar system called by the adjective विवस्वत् ? The count of important ग्रहाः is  eight (?) They do dwell abroad, away from the earth. In Indian astronomy their “passing of time” and also their being visible and not visible, even the eclipses, their astrological effects on our biographies, all this has been studied. The etymology of the word विवस्वत् from धातु: विवस् is all very interesting, right ? 

8 परम् - पर another, strange, exalted वि. अत्र नपुं. 1/1

9 विजानीयाम् - विधिलिङ्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् of (वि+ज्ञा) अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट् 

10 प्रोक्तवान् - (प्र+वच्) इत्यस्य क्तवतु-वि. अत्र पुँ. 1/1 

वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः,०२.००५८  परस्मैपदी, द्विकर्मकः, अनिट् 

वच् वचँ परिभाषणे (to inform, to communicate, to speak, to tell, to describe, to utter, to read) चुरादिः, १०.०३८० उभयपदी, सकर्मकः, सेट् 

11 श्रीभगवान् - 

  • श्रीभगवत् वि. अत्र पुँ. 1/1. 

  • श्रीमान् च असौ भगवान् च इति श्रीभगवान् 

12 बहूनि जन्मानि व्यतीतानि all नपुं. 1/3 of बहु, जन्मन्, व्यतीत 

Note व्यतीत is (वि+अति+इ)-इत्यस्य क्त-वि. 

13 वेद - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

14 वेत्थ - लट्लकारः (परस्मैपदम्) मध्यमपुरुषः एकवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

15 (हे) परन्तप = परन्तप वि. अत्र सम्बुद्धौ एक. 

  • परं तपः यस्य सः परन्तपः (बहुव्रीहिः) 

  • परम् a. [पॄ-भावे-अप्, कर्तरि अच्-वा] Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; परम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19.  

(4) Overall Meaning सारांशतः 

अर्जुनः उवाच = अर्जुनः said 

भवतः जन्म अपरम् (अस्ति) = your life is here and now

विवस्वतः जन्म परम् (अस्ति) = birth of विवस्वान् is of another knowledge 

(अहम्) कथं विजानीयाम् = how can I take it 

त्वम् आदौ प्रोक्तवान् इति एतद् = that you only told it to विवस्वान् ?


श्रीभगवान् उवाच = श्रीभगवान् said 

(हे) अर्जुन = Eh अर्जुन 

तव च मे च बहूनि जन्मानि व्यतीतानि = many lives of both of us have elapsed 

(हे) परन्तप = Eh you who has observed and is capable of observing penances तप: 

अहम् तानि सर्वाणि वेद = I know all those lives 

त्वं न वेत्थ = you do not know. 

(5) छन्दोविश्लेषणम् 

अपरं भवतो जन्म (८ अक्षराणि) “वतो ज(न्म)” एतेषां मात्राः १-२-२

परं जन्म विवस्वतः (८ अक्षराणि) “विवस्व” एतेषां मात्राः १-२-१

कथमेतद्विजानीयाम् (८ अक्षराणि) “द्विजानी” एतेषां मात्राः १-२-२

त्वमादौ प्रोक्तवानिति (८ अक्षराणि) “क्तवानि” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-४॥

बहूनि मे व्यतीतानि (८ अक्षराणि) “व्यतीता” एतेषां मात्राः १-२-२

जन्मानि तव चार्जुन (८ अक्षराणि) “व चार्जु” एतेषां मात्राः १-२-१

तान्यहं वेद सर्वाणि (८ अक्षराणि) “द सर्वा” एतेषां मात्राः १-२-२

न त्वं वेत्थ परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in ॥ ४-५॥


(6) टिप्पण्यः Notes of self-study 

(1) I thought it good to take these two श्लोकौ together, because they connect up अर्जुन’s question and the immediate reply by श्रीकृष्णभगवान्. As such, reply by श्रीकृष्णभगवान् continues up to (४-४२) up to the end of the चतुर्थोऽध्यायः for total 39 श्लोकाः.

(2) The immediate reply by श्रीकृष्णभगवान् is based on the concept of rebirth पुनर्जन्म and is based on the claim by श्रीकृष्णभगवान् that he knows them all, not only his own, but of अर्जुन also. 


(3) The concept of rebirth was inherent in an earlier statement 

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥

 also, having said “not that I was not there …. not that all of us shall not be here, hereafter …”

(4) श्रीकृष्णभगवान् having based his reply on the concept of rebirth पुनर्जन्म and on his claim that he knows them all, does not allow time to अर्जुनः to react on that. Possibly the concept of rebirth पुनर्जन्म was a well-accepted concept. It was also well-accepted that someone, say a ज्योतिर्विद् would have the ability to know the past lives. 

(5) May be अर्जुनः as of this चतुर्थोऽध्यायः considered श्रीकृष्ण as श्रीकृष्ण, his friend and charioteer, not as श्रीकृष्णभगवान्. But he could grant श्रीकृष्ण to be having the astrological faculties. 

(6) It is said that we all are born with some memory of our past life, of our immediate past life. But that memory gets erased or overwritten by the experiences of this life. A palmist friend of mine had the experience that a ten-years old boy had the memory of his past life having continued even at that age. The boy himself did not know that that memory was haunting him. But the parents used to listen to his blurting out totally unrelated things. My palmist friend could relate those blurtings to be related to the boy’s past life. So पुनर्जन्म is not just a concept or hypothesis. It is a fact. At least I would grant that. I would grant that on both counts that it is endorsed by my palmist friend and it is the basic premise of all advocacy by श्रीकृष्णभगवान्. 

(7) Another argument is that two twins born of the same mother, born at the same place and almost the same time, nurtured in the same household exhibit different traits of character. That is best explained by the premise that they inherit carry-forwards of their past lives, which would have been different. 

(8) All religions and all societies accede to the concept of sin. It is well accepted that every person’s conduct should be ethically correct सदाचारी socially appropriate लोकसंग्राहक moral conduct नीतियुक्त. If it is otherwise, it will be sinful पापी. In Indian philosophy there is also the concept of पुण्यम्, for which I don’t know of any exact equivalent English word. The argument बहूनि मे व्यतीतानि जन्मानि तव चार्जुन is inclusive of the concept of पुनर्जन्म, पापम्, पुण्यम् and is inclusive of the concept that one inherits carry-forwards of one’s past lives. 

(9) Why being born as a human being is important is because it is only in human life that one can strive to break the cycle of births and deaths and attain emancipation, liberation मोक्षः. 


 शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-6 अजोऽपि सन्नव्ययात्मा + 4-7 यदा यदा हि धर्मस्य + 4-8 परित्राणाय साधूनाम्     

 A study by S. L. Abhyankar 

==================

In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा:

जोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वाधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥

पदच्छेदैः - अज: अपि सन् अव्ययात्मा भूतानाम् ईश्वर: अपि सन् । प्रकृतिम्  स्वाम् अधिष्ठाय सम्भवामि आत्ममायया ॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥

पदच्छेदैः - यदा यदा हि धर्मस्य ग्लानि: भवति भारत । अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥

पदच्छेदैः - परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसंस्थापन-अर्थाय सम्भवामि युगे युगे ॥

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1-1



अजः 

 


सन् (अपि)

1-2



अव्ययात्मा (भूतानाम्) ईश्वरः 

 


सन् (अपि)

1-3

 


(अहम्)

स्वाम् प्रकृतिम्


अधिष्ठाय 

1-4


आत्ममायया 


संभवामि 


*


(हे) भारत 





2-1

यदा यदा हि


(धर्मस्य) ग्लानिः

 

भवति   



अधर्मस्य अभ्युत्थानम् 



2-2

तदा 

साधूनाम् परित्राणाय दुष्कृताम् विनाशाय (च)

अहम्

आत्मानम् 

सृजामि 


3


धर्मसंस्थापनार्थाय 

युगे युगे

(अहम्)

 

संभवामि 


Note 

  1. I have been trying to structure the above table, such that when reading the table row by row, the syntax and meaning अन्वयार्थः will be automatic and fluent. The usual syntax of prose Sanskrit is Subject Object Verb (SOV). This time I have set these columns in that order. Let me see whether this works okay further on also.

  2. Towards this I do put some words in columns other than their grammatically appropriate columns but putting them in parenthesis.  

  3. In (*) (हे) भारत is सम्बोधनम्, is in address case. It is better to show it in a separate row.

(3) पदाभ्यासाः 

1-1 अजः 

सन् अपि

  • अजः - अज वि. अत्र पुं. 1/1 Note अजः is a compound word. 

    • न जायते इति अजः (उपपदान्वितः नञ्-तत्पुरुषः) अस्य जन्म न भवति 

  • अपि - अव्ययम् 

  • सन् सत् वि. अत्र पुं. 1/1 Note सत् is शतृ-वि. From धातुः अस् 

    • अस् असँ गतिदीप्त्यादानेषु (to go, to shine, to glow, to take) भ्वादिः, ०१.१०२९ उभयपदी, सकर्मकः, सेट् 

    • अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

    • अस् असुँ क्षेपणे (to throw, to be disappointed) दिवादिः, ०४.०१०६ परस्मैपदी, सकर्मकः, सेट् 

1-2 अव्ययात्मा भूतानाम् ईश्वरः सन् अपि

  • अव्ययात्मा - न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) अव्ययः आत्मा यस्य सः अव्ययात्मा (बहुव्रीहिः) 

  • भूतानाम् भूत वि. अत्र नपुं. 6/3 Note भूत is क्त-वि. from धातुः भू 

    • भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 

    • भू अवकल्कने (to mix, to think) चुरादिः, १०.०२७७ उभयपदी, सकर्मकः, सेट् 

    • भू प्राप्तौ (to obtain, to receive, to get, to think) चुरादिः, १०.०३८२ आत्मनेपदी, सकर्मकः, सेट् 

  • ईश्वरः, पुं, ईष्टे इति । ईश् + वरच् । 

    • ईष्टे is लट्लकारः (आत्मनेपदम्) प्रथमपुरुषः एकवचनम् of ईश् ईशँ ऐश्वर्ये (to rule, to command, to possess power) अदादिः, ०२.००१० आत्मनेपदी, अकर्मकः, सेट् 

    • ईश्वरः means One, who commands all over, omnipotent.

  • यद्वा, ईश्वरः अश्नुते व्याप्नोतीति अश्-धातोर्वरट् उपधाया ईत्वं च । 

    • अश् अशूँ व्याप्तौ सङ्घाते च (to pervade, to heap, to pile up) स्वादिः, ०५.००२० आत्मनेपदी, सकर्मकः, वेट् 

    • ईश्वरः means One, who pervades all over, omnipresent.

    • अश् अशँ भोजने (to eat, to consume) क्र्यादिः, ०९.००५९ परस्मैपदी, सकर्मकः, सेट् 

    • ईश्वरः means One, who tastes everything, knows everything, is omniscient. 

1-3 स्वाम् प्रकृतिम् अधिष्ठाय 

  • स्वाम् - स्व सार्वनामिकम् विशेषणम् अत्र स्त्री. 2/1 

  • प्रकृतिम् - प्रकृति स्त्री. 2/1 

  • अधिष्ठाय - अधि+स्था तस्य ल्यबन्तम् 

    • अधिष्ठा 1 P. (used with acc. P.I.4.46.) 

    • 1 (a) To stand on or upon, to sit in or upon, occupy (as a seat &c.), resort to; अर्धासनं गोत्रभिदोऽधितष्ठौ R.6.73; शाखिनः केचिदध्यष्ठुः Bk.15.31; प्रतनुबलान्यधितिष्ठतस्तपांसि Ki.10.16 practising; मामधिष्ठाय Rām. depending on me. 

      • (b) To stand, be; अध्यतिष्ठदङ्गुष्ठेन शतं समाः Mb. 

      • (c) To stand over, mount. 

      • (d) To stand by, be near; आश्रमबहिर्वृक्षमू- लमधितिष्ठति U.4. 

    • -2 To be in, dwell in, inhabit, reside, stay; भुजङ्गपिहितद्वारं पातालमधितिष्ठति R.1.80; माधिष्ठा निर्जनं वनम् Bk.8.79; श्रीजयदेवभणितमधितिष्ठतु कण्ठतटीमविरतम् Git.11. 

    • -3 To make oneself master of, seize, take possession of, overpower, conquer; संग्रामे तानधिष्ठास्यन् Bk.9.72; त्वमधिष्ठास्यसि द्विषः 16.40; स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति Ki.2.31 obtains; अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनी- पतिः 2.38; यक्षः कुतश्चिदधिष्ठाय बालचन्द्रिकां निवसति Dk.18. 

    • -4 (a) To lead, conduct as head or chief; महाराज- दशरथस्य दारानधिष्ठाय वसिष्ठः प्राप्तः U.4, See अधिष्ठित also. 

      • (b) To be at the head of, govern, direct, preside over, rule, superintend; प्रकृतिं स्वामधिष्ठाय Bg.4.6 governing, controlling; श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते 15.9 presiding over and thus turning to use. 

    • -5 To use, employ. 

1-4 आत्ममायया संभवामि  

  • आत्ममायया - आत्ममाया स्त्री. 3/1 आत्मनः माया इति आत्ममाया (षष्ठी-तत्पुरुषः) 

    • आत्मनः - आत्मन् self पुं. 6/1

    • माया - Ved. Extraordinary power, wisdom (प्रज्ञा).

  • संभवामि - सम्+भू  लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् संभू 1 P. 1 To arise, to be born or produced, spring up; कथमपि भुवनेऽस्मिस्तादृशाः संभवन्ति Māl.2.9; धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8

2-1 (हे) भारत, यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति 

  • धर्मस्य धर्म: righteous conduct पुं. 6/1 

  • ग्लानिः f. [ग्लै भावे नि] 1 Exhaustion, langour, fatigue; मनश्च ग्लानिमृच्छति Ms.1.53; अङ्गग्लानिं सुरतजनिताम् Me.72,31; Śānti.4.4. -2 Decay, decline; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.30; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत Bg.4.7

  • अभ्युत्थानम् - 1 Rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र Pt.2.62. -2 Starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ Rām.6.92.62. -3 Rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः R.4.3; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् Bg.4.7 when impiety increases or is in the ascendant. 

2-2 तदा साधूनाम् परित्राणाय दुष्कृताम् विनाशाय च अहम् आत्मानम् सृजामि 

  • साधूनाम् - साधु वि. अत्र पुं. 6/3 

  • परित्राणाय - परित्राण नपुं. 4/1 Preservation, protection, rescue, defence, deliverance; परित्राणाय साधूनां विनाशाय च दुष्कृताम् Bg.4.8

  • दुष्कृताम् - दुष्कृत् वि. अत्र पुं. 6/3 दुष्करं करोति इति दुष्कृत् Note दुष्कृत् दुष्कृतिन् m. a wicked person; विनाशाय च दुष्कृताम् Bg.4.8

  • विनाशाय - विनाश Destruction, ruin, utter loss, decay पुं. 4/1 

  • अहम् - अस्मद् सर्व. 1/1 

  • आत्मानम् - आत्मन् पुं. 2/1 

  • सृजामि - लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् of सृज् सृजँ विसर्गे (to create, to generate, to produce) तुदादिः, ०६.०१५० परस्मैपदी, सकर्मकः, अनिट् 

3 (अहम्) युगे युगे धर्मसंस्थापनार्थाय संभवामि 

  • युगे - युग नपुं. 7/1 Note युगम् An age of the world; (the Yugas are four:-- कृत or सत्य, त्रेता, द्वापर and कलि; the duration of each is said to be respectively 1,728,000; 1,296,000; 864.000; and 432,000 years of men, the four together comprising 4,320,000 years of men which is equal to one Mahāyuga; it is also supposed that the regularly descending length of the Yugas represents a corresponding physical and moral deterioration in the people who live during each age, Krita being called the 'golden' and Kali or the present age the 'iron' age); धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8

  • धर्मसंस्थापनार्थाय - धर्मसंस्थापनार्थ: पुं. 4/1 

    • धर्मस्य संस्थापनम् इति धर्मसंस्थापनम् (षष्ठी-तत्पुरुषः) 

    • धर्मसंस्थापनम् एव अर्थः धर्मसंस्थापनार्थ: (कर्मधारयः) 

    • धर्म: righteous conduct 

    • संस्थापनम् Establishment, confirmation 

    • अर्थः - [In some of its senses from अर्थ्; in others from ऋ-थन् Uṇ.2.4; अर्थते ह्यसौ अर्थिभिः Nir.] 1 Object, purpose, end and aim; wish, desire 

  • संभवामि - Note भवामि is लट्लकारः (परस्मैपदम्) उत्तमपुरुषः एकवचनम् of भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 

    • संभू - To arise, to be born  

(4) Overall Meaning सारांशतः 

1-1 अजः अपि सन् = Even though I have no birth, I do not have to be born 

1-2 अव्ययात्मा भूतानाम् ईश्वरः अपि सन् = even though I am indelible self and Lord of all creation 

1-3 स्वाम् प्रकृतिम् अधिष्ठाय = by virtue of my selfsame Nature 

1-4 आत्ममायया संभवामि = I become manifest by my own faculty (of becoming manifest as and when I would think it necessary and appropriate to do so) 

2-1 (हे) भारत, यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति = Eh ye descendant of the भरत-dynasty, whenever there is decline of righteousness and rise and spread of unrighteousness 

2-2 तदा साधूनाम् परित्राणाय दुष्कृताम् विनाशाय च अहम् आत्मानम् सृजामि = then for the protection of the righteous and for elimination of the unrighteous I procreate myself 

3 (अहम्) युगे युगे धर्मसंस्थापनार्थाय संभवामि = I procreate myself to establish and ensure prevalence of righteousness. 

(5) छन्दोविश्लेषणम् 

अजोऽपि सन्नव्ययात्मा (८ अक्षराणि) “न्नव्यया” एतेषां मात्राः २-१-

भूतानामीश्वरोऽपि सन् (८ अक्षराणि) “श्वरोऽपि” एतेषां मात्राः १-२-१

प्रकृतिं स्वामधिष्ठाय (८ अक्षराणि) “मधिष्ठा” एतेषां मात्राः १-२-२

सम्भवाम्यात्ममायया (८ अक्षराणि) “त्ममाय” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ छन्दः in ॥ ४-६॥

यदा यदा हि धर्मस्य (८ अक्षराणि) “हि धर्म(स्य)” एतेषां मात्राः १-२-२

ग्लानिर्भवति भारत (८ अक्षराणि) “ति भार” एतेषां मात्राः १-२-१

अभ्युत्थानमधर्मस्य (८ अक्षराणि) “मधर्म(स्य)” एतेषां मात्राः १-२-२

तदात्मानं सृजाम्यहम् (८ अक्षराणि) “सृजाम्य” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in ॥ ४-७॥

परित्राणाय साधूनां (८ अक्षराणि) “य साधू” एतेषां मात्राः १-२-२

विनाशाय च दुष्कृताम् (८ अक्षराणि) “च दुष्कृ” एतेषां मात्राः १-२-१

धर्मसंस्थापनार्थाय (८ अक्षराणि) “पनार्था” एतेषां मात्राः १-२-२

सम्भवामि युगे युगे (८ अक्षराणि) “युगे यु” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दः in ॥ ४-८॥


(6) टिप्पण्यः Notes of self-study 


(1) The phrases स्वाम् प्रकृतिम् अधिष्ठाय and आत्ममायया संभवामि seem to provoke indulgence in understanding the terminologies प्रकृति and माया which belong to the realm of philosophy. 


(2) The purpose of reincarnation by श्रीकृष्णभगवान् from to time is summarized in three phrases - (a) साधूनाम् परित्राणाय (b) दुष्कृताम् विनाशाय (c) धर्मसंस्थापनार्थाय. 


(3) There are two phrases in respect of श्रीकृष्णभगवान् reincarnating himself आत्मानम् सृजामि and संभवामि 


(4) All in all, the suggestion seems to be that श्रीकृष्णभगवान् rather, the Supreme is ever vigilant that the situation in the universe विश्वम् or सृष्टिः which is His own creation does not go too bad. He intervenes to establish righteousness धर्मसंस्थापनार्थाय. 

(5) The phrase युगे युगे brings to mind the deciphering of an अव्ययीभाव-समासः such as दिने दिने प्रतिदिनम्. Can we say युगे युगे प्रतियुगम् ? No. दिने दिने प्रतिदिनम् connotes occurrence of an event at fixed periodicity. Reincarnation does not presuppose any such fixed periodicity. 


(6) The important criterion for reincarnation is यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् (च) भवति whenever there is decline of righteousness and rise and spread of unrighteousness. In fact many times, many saints and righteous rulers also arrest the decline of righteousness and also arrest the rise and spread of unrighteousness. We may grant that such saints and righteous rulers are His emissaries.   


(7) The basic logic of taking these three श्लोकाः together was that in these श्लोकाः we get to understand the Godly purpose of reincarnation or the role of saints and righteous rulers. Every society anywhere should understand, appreciate and respect that role of saints and righteous rulers. The rulers should be righteous is a need of the society. Apart from the Supreme being vigilant about it, the society, the societal administration should itself be vigilant about arresting the decline of righteousness and also arresting the rise and spread of unrighteousness. That is the primary responsibility of all governance. The purport of these श्लोकाः need not be taken that the Supreme is vigilant about it and will intervene when the situation warrants. We need not, we should not sit back and relax, thinking that the Supreme will intervene. If the Supreme is ever vigilant, ourselves as true devotees should also be ever vigilant. In democracies, the responsibility of being vigilant rests with the voters and also on the elected representatives. 


(8) These श्लोकाः paraphrase that responsibility of every society to arrest the decline of righteousness and to also arrest the rise and spread of unrighteousness. That is not just Godly purpose but actually the responsibility of every society, the responsibility of every member of every society. Guidance for discharging that responsibility is also summarised by the words (1) न धर्मस्य ग्लानिः (2) न अधर्मस्य अभ्युत्थानम् (3) साधूनां परित्राणम् (4) दुष्कृतां विनाशः  


(9) This is also summarised in 17-14 by a single word देवद्विजगुरुप्राज्ञपूजनम्, cultivating and spreading a culture of respect for the Godly देव deity-like people, saints, द्विज learned and ascetic people, गुरु-s people who preach righteousness, प्राज्ञ people who exemplify righteousness. 


 शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-9 जन्म कर्म च मे दिव्यम् + 4-10 वीतरागभयक्रोधा:     

 A study by S. L. Abhyankar 

==================

In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा:

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९॥

पदच्छेदैः - जन्म कर्म च मे दिव्यम् एवम् य: वेत्ति तत्त्वतः । त्यक्त्वा देहम् पुन: न्म न एति माम् एति स: अर्जुन ॥ 

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१०॥ 

पदच्छेदैः - वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः ॥ 

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

*



(हे) अर्जुन 




1-1 (a)



(मे) जन्म  

 


(दिव्यम्) 

1-1 (b)



(मे) कर्म (च)



(दिव्यम्)*

1-2

 

तत्त्वतः 

यः  

(एवम्)

वेत्ति

 

1-3

 


स:

देहम् 


त्यक्त्वा  

1-4



पुनर्जन्म 

(न) एति  


1-5



माम्  

एति 


2-1 (a)


वीतरागभयक्रोधाः मन्मयाः 




2-1 (b)




माम् 


(उपाश्रिताः) 

2-1 (c) 


ज्ञानतपसा 

बहवः 

 


(पूताः) 

2-1 (d)




मद्भावम्

(भवन्ति)

(आगताः) 

Note 

  1. In 1-1(a) and 1-1(b) the word दिव्यम् is adjectival to जन्म कर्म च and should fit in the column of कर्तृपदीयाः. But by being a कृदन्तः it can serve the verbal function. I am taking it to be so. Actually the phrase जन्म कर्म च seems to make a dual subject phrase. But दिव्यम् is singular. So, I thought it good to replicate मे and दिव्यम् in 1-1(b) as कृदन्तः. By this मे जन्म दिव्यम् and मे कर्म च दिव्यम् are two phrases both related to एवम् वेत्ति in 1-2. 

  2. Interestingly though एवम् is grammatically अव्ययम्, here it is like an object of the verb वेत्ति. I think I have coined on my own, good words कर्तृपदीयाः and कर्मपदीयाः which have inherent ‘inclusiveness’ and hence can include even अव्ययाः if they are object-like or subject-like. It is so in English also in a sentence like “So, he said so.” 

  3. In (1-4) the word न is grammatically अव्ययम्, but fits better with एति. It is always so, when न is negational adjunct of the verb. 

  4. In 2-1(b), 2-1(c), 2-1(d) the words उपाश्रिताः पूताः आगताः have प्रथमा बहुवचनम्. Eminently they are कर्तृपदीयाः and match with वीतरागभयक्रोधा: and मन्मया:. But I thought it good to put them as कृदन्ताः and in separate rows. As can be seen 

    1. उपाश्रिताः has its own कर्मपदम् माम् 

    2. पूताः has its own अन्यत् सुबन्तम् ‘ज्ञानतपसा’ 

    3. आगताः has its own कर्मपदम् मद्भावम् 

  5. Actually across all four rows 2-1(a), 2-1(b), 2-1(c), 2-1(d) there is no explicit तिङन्तम्. But there are कृदन्ताः, which do serve the verbal function. So I have put उपाश्रिताः पूताः आगताः as कृदन्ताः, because they are कृदन्ताः. OR one can take भवन्ति as the implicit तिङन्तम्. 

(3) पदाभ्यासाः 

1-1 अर्जुन मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति । 

  • दिव्यम् - दिव्-धातोः ण्यत्-वि. अत्र नपुं. 1/1 

    • दिव् दिवुँ (क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, मोद, मद, स्वप्न, कान्ति, गतिषु) (to play, to gamble, to dice, to desire to win, to transact, to glow, to shine, to praise, to please, to boast, to sleep, to wish, to go) दिवादिः ०४.०००१ परस्मैपदी, सकर्मकः, सेट्  

  • तत्त्वतः - तत्त्व नपुं. 5/1 Note, by सूत्रम् (5-3-7) पञ्चम्यास्तसिल्

  • वेत्ति - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

1-2 स: देहम् त्यक्त्वा पुन: न्म न एति माम् एति 

  • त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् अव्ययम् Note त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः ०१.११४१ परस्मैपदी, सकर्मकः, अनिट् 

  • पुन: - अव्ययम् 

  • न्म - जन्मन् नपुं. अत्र 2/1 

  • एति - लट्लकारः प्रथमपुरुषः एकवचनम् of इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट् 

  • माम् - अस्मद् सर्व. 2/1 

2 वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः 

  • वीतरागभयक्रोधा: - वीतरागभयक्रोध वि. अत्र पुं. 1/3 

    • रागः भयम् क्रोधः च इति रागभयक्रोधाः (इतरेतर-द्वन्द्वः) 

    • वीताः रागभयक्रोधाः येभ्यः ते वीतरागभयक्रोधा: (बहुव्रीहिः) 

    • वीताः - वीत वि. अत्र पुं. 1/3 Note वीत is क्त-वि. From वि+इ Note इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट्

  • मन्मया: - मन्मय (मत्/मद् +मय) 

    • Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.; as मदर्थे 'for me', 'for my sake'; मच्चित्त 'thinking of me'; मद्वचनम्, मत्संदेशः, मत्प्रियम् &c. &c.; मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bg.18.65. 

    • मय a. (-यी f.) An affix used to indicate 'made of', 'consisting or composed of', 'full of'; कनकमय, काष्ठमय, तेजोमय, जलमय &c.

  • उपाश्रिताः - उपाश्रित क्त-वि. from उप+आ+श्रि 

    • उपाश्रि - 1. U. To have recourse to, resort to 

  • बहव: - बहु वि. अत्र पुं. 1/3 

  • ज्ञानतपसा - ज्ञानतपस् नपुं. 3/1 

    • ज्ञानमयं तपः इति ज्ञानतपः (मध्यमपदलोपी कर्मधारयः) 

    • ज्ञानमयम् (ज्ञान+मय) वि. अत्र नपुं. 1/1 

  • पूता: - पूत पू-धातोः क्त-वि. अत्र पुं. 1/3 

    • from पू पूङ् पवने (to purify, to cleanse) भ्वादिः ०१.११२१ आत्मनेपदी, सकर्मकः, सेट् 

    • पू पूञ् पवने (to purify, to cleanse) क्र्यादिः, ०९.००१४ उभयपदी, सकर्मकः, सेट् 

  • मद्भावम् - मद्भाव पुं. 2/1 

    • मम / मयि भावः इति मद्भावः Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.

  • आगताः - आगत आ+गम्-धातोः क्त-वि. अत्र पुं. 1/3 Note 

(4) Overall Meaning सारांशतः 

1-1 अर्जुन मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति = O Arjuna ! Whosoever thus knows that both birth and action of Mine are divine  

1-2 स: देहम् त्यक्त्वा पुनर्जन्म न एति माम् एति = he, on abandoning the body does not go to rebirth, [but] goes to Me,

2 वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः Many persons, who are free from passion, fear and anger; are full of Me; take refuge in Me; and have become pure by the austerity of wisdom, they have come to My being. 

(5) छन्दोविश्लेषणम् 

जन्म कर्म च मे दिव्य (८ अक्षराणि) “च मे दि(व्य)” एतेषां मात्राः १-२-२

मेवं यो वेत्ति तत्त्वतः (८ अक्षराणि) “त्ति तत्त्व” एतेषां मात्राः १-२-१

त्यक्त्वा देहं पुनर्जन्म (८ अक्षराणि) “पुनर्ज(न्म)” एतेषां मात्राः १-२-२

नैति मामेति सोऽर्जुन (८ अक्षराणि) “ति सोऽर्जु” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-९॥

वीतरागभयक्रोधा (८ अक्षराणि) “भयक्रो” एतेषां मात्राः १-२-२

मन्मया मामुपाश्रिताः (८ अक्षराणि) “मुपाश्रि” एतेषां मात्राः १-२-१

बहवो ज्ञानतपसा (८ अक्षराणि) “नतप” एतेषां मात्राः १-१-१

पूता मद्भावमागताः (८ अक्षराणि) “वमाग” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः in ॥ ४-१०॥


(6) टिप्पण्यः Notes of self-study 

(1) The phrases मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः merit a deliberation. 

  • मामेति = ‘goes to Me’ i.e. comes unto Me. In fact मामेति is supplemented by पुनर्जन्म न एति which means ‘one becomes liberated from the cycles of births and deaths’. 

  • मन्मया: = are full of Me.

  • मामुपाश्रिताः = have taken resort at Me. 

  • मद्भावमागताः = have attained My likeness. 

They all sound synonymous. But they seem to connote four stages of liberation मोक्षः or मुक्तिः See https://www.indiadivine.org/content/topic/1106923-4-types-of-mukti/  

“... The scriptures mention four kinds of Mukti. They are:

सालोक्य-मुक्तिः  When a devotee worships a particular god, he will ultimately obtain a place in the heavenly abode of that particular god. This is called as सालोक्य-मुक्तिः. The method of worship followed here is called as चर्या. It is a method in which the seeker considers himself a slave and the god as the Supreme Lord.

सारूप्य-मुक्तिः A devotee practising even more intense devotion will not only obtain a place in the heavenly abode, but will also acquire the qualities of the god he worships. The method of worship followed here is called as क्रिया. क्रिया here means performing पूजा, होम and other rituals. 

सामीप्य-मुक्तिः If the worship is even more intense, the seeker will not only acquire the qualities of the god he worships, but will also gain a godly form and a place very near to God. This method is called योगः. Here योगः means the eight steps of अष्टाङ्ग-योगः.

सायुज्य-मुक्तिः When the worshiper transcends the Saguna form and reaches the Nirguna form, the seeker will realise that Jeevatma and Paramatma are one and the same. This is called सायुज्य-मुक्तिः. The instrument to obtain this is ज्ञान. ज्ञान  means realising the आत्मतत्त्व with the help of नित्य-अनित्य-वस्तु-विवेकः.

The first three are not important. Although they are referred to as Mukti, the real meaning of Mukti is not reflected by them because those three kinds of Mukti are not permanent. Also, in each of the three, the Jeevi will be having some sort of form. After the merit is exhausted, he will lose the celestial body and will again take birth as a mortal.  

The fourth type of Mukti is different. In this, the Jeevi will not have a body and will not have another birth either. Only this should be considered as real Mukti. …”

From the above maybe 

  1. मामेति - is getting near to Him. So सामीप्य-मुक्तिः (by योगः ?)  

  2. मन्मया: - being full of Him. So सारूप्य-मुक्तिः (by क्रिया ?)

  3. मामुपाश्रिताः - being in his abode, being resorted to Him. So सालोक्य-मुक्तिः (by चर्या ?

  4. मद्भावमागताः - being one with Him. So सायुज्य-मुक्तिः (by नित्य-अनित्य-वस्तु-विवेकः ?

So the four phrases, मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः though prima facie, synonymous seem to connote the four types of मुक्तयः. I have put at (1), (2), (3), (4), question-marks against the methods mentioned. The word सायुज्य is derived from युज्. The word योगः is also from युज्. So, it seems the method ‘by योगः’ matches well with सायुज्य-मुक्तिः. 


Also the methods ‘by क्रिया’ and ‘by चर्या’ are not recommended any highly in गीता. See 

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । 

एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥ 

Most important aspect mentioned in गीता is 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥ also 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८-६५॥ Note मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु the first line in (९-३४) is repeated ditto in (१८-६५). Obviously, that is the essence ! That is what is the most essential !

  • सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥

(2) In the phrase मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति, the word तत्त्वतः is significant, especially when it is to be read alongwith वेत्ति. A person य: तत्त्वतः वेत्ति is a तत्त्वज्ञानी a philosopher. Note, the original meaning of the word philosophy comes from the Greek roots philo- meaning "love" and -sophos, meaning "wisdom." When someone studies philosophy he wants to understand how and why people do certain things and how to live a good life. In other words, they want to know the meaning of life. The philosopher would also try to understand मे जन्म कर्म च i.e. he would try to understand His, the Supreme’s, the almighty’s जन्म कर्म च and the philosopher would certainly that His जन्म कर्म च is दिव्यम् divine ! 

(3) I happened to be writing ‘दिव्यम् divine’ just intuitively, in the flow of writing. Having written so, I get to look at their etymologies. 

  1. Note, the word दिव्यम् and the word देवः both are from दिव्. 

  2. The etymology of the word divine is from Latin divus → divinus (God-like) → old French deus (God).  

It may not be just some divine coincidence that the etymologies of दिव्यम् and divine are so close !


 शुभमस्तु !


-o-O-o- 

ॐ 

नमो नम: 

गीताभ्यासे 4-11 ये यथा मां प्रपद्यन्ते + 4-12 काङ्क्षन्तः कर्मणां सिद्धिं     

 A study by S. L. Abhyankar 

==================

In the scripting of the श्लोकाः below, orange highlighting indicates spots of पदच्छेदा:

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥

पदच्छेदैः - ये यथा माम् प्रपद्यन्ते तान् तथा एव भजामि अहम् । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२॥

पदच्छेदैः - काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः । क्षिप्रम् हि मानुषे लोके सिद्धि: भवति कर्मजा ॥ 


(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

*



(हे) पार्थ  




1-a 

यथा


ये   

माम् 

प्रपद्यन्ते


1-b

तथा एव 


अहम् 

तान् 

भजामि 


2

सर्वशः 


मनुष्याः   

(मम) वर्त्म 

अनुवर्तन्ते 

 

3-a

इह 



(कर्मणाम्) सिद्धिम् 


काङ्क्षन्तः   

3-b




देवताः  

यजन्ते   


4

क्षिप्रम् हि 

मानुषे लोके 

सिद्धिः कर्मजा 

 

भवति  


Notes -  

  1. In 1-1 प्रपद्यन्ते is लटि प्र.पु. बहु. of प्रपद् 4 Ā. 1 To enter upon, set forward, set foot in. -2 (a) To go to or towards, approach, resort or attain to, reach 

  2. In 1-2 भजामि is लटि उ.पु. एक. of भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट् Also 

    1. भज् भजँ विश्राणने (to give, to donate, to cook, to make read, to prepare food, to segregate) चुरादिः, १०.०२५९ उभयपदी, सकर्मकः, सेट् 

  3. Overall meaning of ये यथा माम् प्रपद्यन्ते तान् तथा एव भजामि अहम् - The way in which men resort to Me, in the same way I treat them. 

  4. In (2) मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते 

    1. वर्त्मन् n. [वृत्-मनिन्] 1 A way, road, path, passage, track; वर्त्म भानोस्त्यजाशु Me.41; पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना 'by land'; आकाशवर्त्मना 'through the air'. -2 (Fig.) A way, course, an established or prescribed usage, the usual manner or course of conduct; मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः Bg.3.23;

    2. अनुवर्तन्ते is लटि प्र.पु. बहु. of अनुवृत् 1 A. (sometimes P. also) 1 (Transitively used) (a) To go or roll after, follow, pursue; (fig.) to follow, conform to, act according to, obey, adapt oneself to, be guided by. 

    3. Overall meaning of मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते is all people follow my path i.e. end up in me. 

  5. In (3-a) इह कर्मणाम् सिद्धिम् काङ्क्षन्तः Here 

    1. काङ्क्षन्तः is काङ्क्षत् वि. अत्र पुं. 1/3 Note काङ्क्षत् is शतृ-वि. from काङ्क्ष् काक्षिँ काङ्क्षायाम् (to desire, to long for, to wish) भ्वादिः, ०१.०७६० परस्मैपदी, सकर्मकः, सेट् 

    2. Although काङ्क्षन्तः being पुं. 1/3 qualifies to be कर्तृपदीयम् I have put it in the column of कृदन्ताः because it has its own कर्मपदम् viz. (कर्मणाम् सिद्धिम्).  

  6. In (3-b) देवताः यजन्ते, the phrase (3-a) कर्मणाम् सिद्धिम् काङ्क्षन्तः is the subject-phrase of the तिङन्तम् यजन्ते. Note यजन्ते is लटि प्र.पु. बहु. of यज् यजँ देवपूजासङ्गतिकरणदानेषु (to sacrifice, to offer to a deity, to worship, to get associated with, to give) भ्वादिः, ०१.११५७ उभयपदी, सकर्मकः, अनिट्  

    1. देवताः is स्त्री. 2/3 of देवता 1 Divine dignity or power, divinity; शाकल्य तस्य का देवतेत्यमृतमिति होवाच Bṛi. Up.3.9.10; -2 A deity, god; 

  7. Overall meaning of काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः is “those who are desirous of fulfillment of the tasks undertaken by them, they worship (different) deities. 

  8. In (4) क्षिप्रम् हि मानुषे लोके सिद्धि: भवति कर्मजा 

    1. क्षिप्रम् क्षिप्र a. [क्षिप्-रक्] (compar. क्षेपीयस्; superl. क्षेपिष्ठ) 1 Elastic (as a bow); ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिः Rv.2.24.8. -2 Quick, speedy. -प्रम् 1 A measure of time = ¹⁄₁₅ of a Muhūrta. -2 The part of the hand between the thumb and the forefinger and the corresponding part of the foot. -प्रम् ind. Quickly, speedily, immediately. 

    2. कर्मजा - feminine of कर्मज वि. Note कर्मणि जायते इति कर्मजम् (उपपद-तत्पुरुषः) what is borne out of कर्म. 

  9. Overall meaning of क्षिप्रम् हि मानुषे लोके सिद्धि: भवति कर्मजा is “Soon enough in the world of humans attainment becomes, becomes regarded as borne out of कर्म. 

(3) छन्दोविश्लेषणम् 

ये यथा मां प्रपद्यन्ते (८ अक्षराणि) “प्रपद्य(न्ते)” एतेषां मात्राः १-२-२

तांस्तथैव भजाम्यहम् (८ अक्षराणि) “भजाम्य” एतेषां मात्राः १-२-१

मम वर्त्मानुवर्तन्ते (८ अक्षराणि) “नुवर्त(न्ते)” एतेषां मात्राः १-२-२

मनुष्याः पार्थ सर्वशः (८ अक्षराणि) “र्थ सर्व” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in (४-११)

काङ्क्षन्तः कर्मणां सिद्धिं (८ अक्षराणि) “र्मणां सि(द्धिं)” एतेषां मात्राः १-२-२

यजन्त इह देवताः (८ अक्षराणि) “ह देव” एतेषां मात्राः १-२-१

क्षिप्रं हि मानुषे लोके (८ अक्षराणि) “नुषे लो” एतेषां मात्राः १-२-२

सिद्धिर्भवति कर्मजा (८ अक्षराणि) “ति कर्म” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१२)

(4) टिप्पण्यः Notes of self-study 

(1) The line मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः (४-११) is ditto the same as in (३-२३). In (३-२३) the meaning was “people emulate me”. Here the meaning is “all people follow my path i.e. end up in me.” Note, the context here is ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् meaning “The way in which men resort to Me, in the same way I treat them.” 

The meaning here as “all people end up in me” is also endorsed by प्रजापतिस्त्वं “You are the Lord of all creation” in (११-३९) as also यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति “Just as all flowing waters reach the seas, likewise all these fighters are entering your mouths” in (११-२८).


(2) In काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा (४-१२) the phrases कर्मणां सिद्धि: and कर्मजा सिद्धि: merit a deliberation. कर्मणां सिद्धि: means fulfillment of tasks, whereas कर्मजा सिद्धि: means special faculties developed or attained by devoted practise or by devotion and worship of specific deities. In industries radiographic quality welders are so certified. That is an example of कर्मजा सिद्धि:. Here the word देवताः denote epitomic symbols related to a particular faculty. The word यजन्ते from यज् meaning ‘to worship’ has the extended meaning as ‘energetic pursuit’

(3) By another connotation सिद्धि-s are eight superhuman faculties “अणिमा  महिमा  चैव  लघिमा  गरिमा  तथा | प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ||” said to be acquired by magical means. 

अणिमा = The superhuman power of becoming as small as an atom 

महिमा =  By this power, one can make himself heavy or great at will 

लघिमा = The supernatural power of assuming excessive lightness at will 

गरिमा = The supernatural power of becoming infinitely heavy 

प्राप्तिः = The power of obtaining anything

प्राकाम्यं =  The supernatural power of realising whatever one desires 

ईशित्वं = The supernatural power of possessing absolute lordship

वशित्वं = The supernatural power to subjugate all

The magical means are implicit in the mention यजन्ते देवताः worship of specific deities. 

(4) In the phrase क्षिप्रम् हि मानुषे लोके सिद्धि: भवति कर्मजा the word क्षिप्रम् means immediately, instantly. कर्मजा सिद्धि: happening क्षिप्रम् instantly brings to mind some occult practices तन्त्रविद्या which are said to give instant results. Magicians and hypnotizers also demonstrate their skills of ‘instant results’, which of course are frivolous. 

But hypnotherapy is also said to be recognized as a therapy of alternative medicine especially in the field of psychiatry. 

One wonders whether गीता by this quote क्षिप्रम् हि मानुषे लोके सिद्धिर्भवति कर्मजा refers to and acknowledges, maybe, endorses those practices of instant results.  

(5) In this मानुषे लोके powers for miracles seem to have been recognized in all ages and in all faiths. A search on “Beatification Process” yields “A cause of beatification is part of the formal process by which a deceased person may be named a saint (canonized) in the Roman Catholic Church. ... Before a person is beatified, the church must determine that God has worked a miracle through the intercession of the Venerable one.Biographies of many saints chronicle the miracles performed by them. Miracles seem to happen more as कर्मणां सिद्धि: fulfillment of tasks, rather of desires, than कर्मजा सिद्धि: special faculties developed or attained by devoted practise, rather, by harsh penance. The deities देवताः are said to be bestowing the powers when pleased with the harsh penance. In रामायणम् thousands of years ago there is the episode of काञ्चनमृगः actually a form assumed by मारीचः Belonging to or composed by Marīchi. -मारीचः 1 N. of a demon, son of Sunda and Tāḍakā. He assumed the form of a golden deer, and thus enticed Rāma to a considerable distance from Sītā, so that Rāvaṇa found a good opportunity to carry her off. Ability to assume any form is the सिद्धि: प्राकाम्यता. 

(6) The phrase मानुषे लोके seems to point to the natural human interest to aspire for special faculties, to be zealous to stand out, to vie for one-up-manship. There is certainly a tint of ego अहङ्कारः in this eagerness. 

Is that a subtle hint for self-introspection ? 

शुभमस्तु !


-o-O-o- 


ॐ 

नमो नम: 

गीताभ्यासे 4-13 चातुर्वर्ण्यं मया सृष्टम्      

 A study by S. L. Abhyankar 

==================

In the scripting below, orange highlighting indicates spots of पदच्छेदा:

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।

तस्य कर्तारपि मां विद्ध्यकर्तारव्ययम् ॥ ४-१३॥

पदच्छेदैः - चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारम् अपि मां विद्धि अकर्तारम् अव्ययम् ॥

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 


मया गुणकर्मविभागशः 

चातुर्वर्ण्यम्    



सृष्टम् 

2

 


(त्वम्) 

माम् अव्ययम् (तस्य) कर्तारम् अकर्तारम् (अपि) 

विद्धि  


Notes -  

  1. मया चातुर्वर्ण्यं गुणकर्मविभागशः सृष्टम् - I created the sociological system of चातुर्वर्ण्यम् on the basis of qualities, skills and aptitudes and for division of labour. Every member of a society should partake of the work OF the society, should partake of the work FOR the society on the basis of his inherent qualities, skills and aptitudes. The work for the society is broadly of four types - 

    1. ब्रह्मकर्म - See शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२॥

  1. क्षात्रं कर्म - शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३॥

  1. वैश्यकर्म - कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।

  2. शूद्रकर्म - परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८-४४॥ 

  3. The thought that work for the society is broadly of four types and the four-fold classification is for division of labour, (not for division of the society) has been clarified in ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१॥

by the words कर्माणि प्रविभक्तानि 

  1. That the division of labour be on the basis of qualities, skills and aptitudes inherent to a person is also stated very clearly by स्वभावप्रभवैर्गुणैः. 

  2. Obviously चातुर्वर्ण्यम् is a sociological system with the focus on the individual, not really related to family traditions. It does not brand that a person born in a ब्राह्मण family should partake of ब्रह्मकर्म only. What is detailed in (१८-४२) is ब्रह्मकर्म. It is with the focus on the individual स्वभावप्रभवैर्गुणैः. ब्रह्मकर्म in (१८-४२) is acknowledged to be स्वभावजम् what would be inherent to a person. ब्रह्मकर्म is not to be taken to be a family tradition by virtue of being born in a ब्राह्मण family. 

  3. In fact the word ब्राह्मण is adjective for a person, not for a family. So, a ब्राह्मण person is a ब्राह्मण, only when he is doing ब्रह्मकर्म. The same person when indulging in क्षात्रं कर्म gets the adjective क्षत्रिय. 

  4. For discharging the duties of a क्षत्रिय, the person needs to acquire ज्ञानं विज्ञानम् related to the क्षात्रं कर्म. Rather, that is the ब्रह्मकर्म aspect of क्षात्रं कर्म. 

  5. The detailing of क्षात्रं कर्म in (१८-४३) is also स्वभावजम्, with the focus on the individual, not at all related to family. 

  6. Note, in the phrase क्षात्रं कर्म, क्षात्रं is adjective of कर्म. Adjective for the person doing क्षात्रं कर्म is क्षत्रिय. These are all adjectives. And adjectives are only selectively applicable, not grossly or generally. Adjectives ‘add’ to a sub-ject or to an ob-ject. 

  7. The thought of चातुर्वर्ण्यम् is very clear in its basics and is a thought for a well-organized, progressive sociological system, such that the society will benefit from qualities, skills and aptitudes inherent to every person. 

  8. The words चातुर्वर्ण्यम् and गुणकर्मविभागशः are compound words. How do we decipher them ? 

  9. चातुर्वर्ण्यम् is actually a तद्धितम् from चतुर्वर्णा:. Note चत्वारो वर्णाः इति चतुर्वर्णाः (द्विगुः) In शब्दकल्पद्रुमः चातुर्वर्ण्यं, क्ली, (चत्वारो वर्णाः । “चतुर्वर्णादीनां स्वार्थे उपसंख्यानम् ।” इति ष्यञ् ।) ब्राह्मणक्षत्रियवैश्यशूद्राः । इति हेमचन्द्रः । ३ । ४७२ ॥ (यथा, मनुः । १२ । १ । “चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्म्मस्त्वयानघ ! ॥”) चतुर्वर्णधर्म्मश्च ॥

  10. गुणकर्मविभागशः also is with प्रत्ययः शस् affixed to the compound word गुणकर्मविभाग. Note प्रत्ययः शस् lends the meaning “with multiples of”. Hence गुणकर्मविभागशः means with multiples of गुणकर्मविभागाः. This compound word गुणकर्मविभागाः should be deciphered as (i) गुणाश्च कर्माणि च इति गुणकर्माणि (इतरेतरद्वन्द्वः) (ii) तेषां विभागाः इति गुणकर्मविभागाः (षष्ठी-तत्पुरुषः) Here the word विभागाः is better interpreted as ‘permutations and combinations’. 

  11. A corollary question is “if गुणकर्मविभागशः recognizes a multiplicity of permutations and combinations of गुणा: and कर्माणि, how can चातुर्वर्ण्यम् connote only four वर्णाः ?  

2 माम् अव्ययम् तस्य कर्तारम् अकर्तारम् अपि विद्धि - Know that (whereas) I am immutable, I am the one, who would do or undo it (the चातुर्वर्ण्यम्). 

  1. The mute point is, if He is the doer of चातुर्वर्ण्यम्, why would He undo it ? 

  2. Also why is अर्जुन reminded that He is immutable ? 

  3. Furthermore, since He is immutable, should not whatever He creates also be immutable ? So, can there be alternative अन्वयः “तस्य (चातुर्वर्ण्यस्य) अव्ययम् कर्तारम् अकर्तारम् अपि माम् विद्धि” ? Is such अन्वयः implied and valid ? 

(3) Overall meaning सारांशतः  

Actually considering the number of questions at (1-p), (2-01), (2-02), (2-03) one should not seek Overall Meaning of the श्लोकः. The overall meaning below is only as something for ready reference. 

मया चातुर्वर्ण्यं गुणकर्मविभागशः सृष्टम् - I created the sociological system of चातुर्वर्ण्यम् on the basis of qualities, skills and aptitudes and for division of labour. 

माम् अव्ययम् तस्य कर्तारम् अकर्तारम् अपि विद्धि - Know that (whereas) I am immutable, I am the one, who would do or undo it (the चातुर्वर्ण्यम्). 

(4) छन्दोविश्लेषणम् 

चातुर्वर्ण्यं मया सृष्टं (८ अक्षराणि) “मया सृ(ष्टं)” एतेषां मात्राः १-२-२

गुणकर्मविभागशः (८ अक्षराणि) “विभाग” एतेषां मात्राः १-२-१

तस्य कर्तारमपि मां (८ अक्षराणि) “रमपि” एतेषां मात्राः १-१-१

विद्ध्यकर्तारमव्ययम् (८ अक्षराणि) “रमव्य” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ छन्दः in (४-१३)


(5) टिप्पण्यः Notes of self-study 

(1) All the notes from 1-a to 1-p and from 2-01 to 2-03 are my notes of self-study only. They are not from any other book on गीता. 

(2) There is also one more thought about the word स्वभावजम् mentioned in १८-४२, १८-४३, १८-४४ in respect of ब्रह्मकर्म, क्षात्रं कर्म, वैश्यकर्म, शूद्रकर्म. It should be granted that स्वभावज means ‘inherent’, borne out of the personality स्वभाव: of a person. The question is how do a variety of qualities, skills and aptitudes become inherent in a person ? Does he inherit them from the parents, from the ancestral heritage, from the company he keeps, from his own past life and also by acquisition in this life ? If all these influences are valid, how and what स्वभाव: becomes ‘inherent’ to a person who grows up in an orphanage ? And how does he fit in in the scheme of चातुर्वर्ण्यम् ? 

The best logic appeals to be the logic of गुणकर्मविभागशः ! 

The logic of गुणकर्मविभागशः is an inclusive logic, will admit even an orphan to partake work for the social good. 

(3) There are the questions to which I would keep seeking answers. I have already quoted श्लोकाः 18-41 to 18-44. There is a long way to go until I shall come to those श्लोकाः again. Maybe, I shall get some answers by that time. 

Inputs are also welcome from readers of my blogs and from viewers of my videos. 

I also pray for His grace for enlightening my search. तमसो मा ज्योतिर्गमय ! 

शुभमस्तु !


-o-O-o- 

ॐ 

नमो नम: 

गीताभ्यासे 4-14 न मां कर्माणि + 4-15 एवं ज्ञात्वा कृतं कर्म       

 A study by S. L. Abhyankar 

==================

In the scripting below, orange highlighting indicates spots of पदच्छेदा:

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

पदच्छेदैः - न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां य: भिजानाति कर्मभि:स: बध्यते  ॥

(2a) वाक्यांशशः विश्लेषणम् of (४-१४)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 



कर्माणि     

माम् 

न लिम्पन्ति 


2

 

कर्मफले मे 

स्पृहा  


न (भवति)  


3a

इति 


यः 

माम् 

अभिजानाति 


3b


कर्मभिः 

सः 


न बध्यते 


Note, the word इति in 3a makes clauses (1) and (2) adjectival of माम् in (3a). One may replace इति by saying यं कर्माणि न लिम्पन्ति यस्य कर्मफले स्पृहा च न भवति (तद्विधं) मां यः अभिजानाति सः कर्मभिः न बध्यते. This way (1), (2), (3a) and (3b) become a single sentence. 

वाक्यांशः (3b) has कर्मणिप्रयोगः. In कर्तरिप्रयोगः it would be कर्माणि तं न बध्नन्ति. Comes to mind that कर्माणि are the police. They bind बध्नन्ति put the जीवात्मा in jail. That jail is the cycle of births and deaths. 

बन्धनम् by कर्माणि is a corollary of being born. That is how बन्धनम् by कर्माणि is the jail in the cycle of births and deaths. Freedom from बन्धनम् by कर्माणि is not to be born again. That is emancipation मोक्षः. सः कर्मभिः न बध्यते means he attains मोक्षः. 

One more interesting point is that whatever कर्माणि बध्नन्ति or न बध्नन्ति are of oneself only. So, it is oneself, who has to be alert that कर्माणि of oneself न बध्नन्ति. 

Alertness does not mean that one may not do any कर्माणि, so that there is no opportunity for कर्माणि बध्नन्ति. The alertness is in cultivating and imbibing the culture of न कर्मफले स्पृहा. 

If जीवात्मा has to be free of the anxiety of बन्धनम् an arrest by कर्माणि the police, he must not have कर्मफले स्पृहा same as श्रीकृष्णभगवान् also has न कर्मफले स्पृहा. 

Note  स्पृहा [स्पृह्-अञ्] Desire, eager desire, ardent wish, longing, envy, covetousness;

The phrase न मां कर्माणि लिम्पन्ति brings to mind a similar quote in ईशोपनिषत् “न कर्म लिप्यते नरे”. 

न मां कर्माणि लिम्पन्ति can be granted to श्रीकृष्णभगवान् because He is श्रीकृष्णभगवान्. 

But how can “न कर्म लिप्यते नरे” be granted to all ? 

I discussed this at quite some length at https://upanishadaabhyaasa.blogspot.com/2021/08/blog-post_19.html  

I would like to copy-paste all that here, because it is quite relevant. 

“... What I have not understood is न कर्म लिप्यते नरे Karma does not get anointed on the person. 

In गीता 

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८॥

This line can be interpreted in two ways due to two meanings of the word सङ्ग्रहः - constituent, repository. 

  1. करणं कर्म कर्ता is the triad of constituents of कर्म. 

  2. करणं कर्म कर्ता is the triad of repositories of कर्म.

The second meaning is akin to कर्म लिप्यते नरे Karma does get anointed on the person. 

For the first meaning i.e. in respect of constituents of कर्म, in 18-13 and 18-14, there are already five constituents of कर्म, not just three detailed → 

पञ्चैतानि महाबाहो कारणानि निबोध मे

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥

पञ्चैतानि कारणानि सिद्धये सर्वकर्मणाम् five essentials for fulfillment of any कर्म

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥

Among the five essentials are enumerated अधिष्ठानम् कर्ता करणम्. The fourth one विविधाश्च पृथक्चेष्टा is nothing but कर्म and the fifth one is दैवम्. 

Hence meaning of 18-18 should be करणं कर्म कर्ता is the triad of repositories of कर्म. This then contradicts न कर्म लिप्यते नरे in ईशोपनिषत्. 

(३) The statement न कर्म लिप्यते नरे seems to have been better endorsed in गीता in 

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥

Here the phrase लिप्यते न is very much there. Here it is qualified by the condition सङ्गं त्यक्त्वा. 

पद्मपत्रमिवाम्भसा is a very picturesque simile for न लिप्यते.

Actually the worry should not be for कर्म लिप्यते or न लिप्यते. The worry should be whether पापेन लिप्यते. 

आचार्य विनोबा भावे in his ईशावास्यवृत्ति adds an interesting shade of meaning of the word नरे = नेतरि (नेतृ leader, one having leadership qualities पुं. 7/1). In गीता श्रीकृष्णभगवान् is नेता the leader, leading अर्जुनः to right action. See 

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

कर्माणि do not anoint Him, because He is a नेता, नरः. Live life as a नेता, नरः and proceed to become नारायणः 

(४) Grammatically the sentence न कर्म लिप्यते नरे is in passive voice. There is significance in that also. A natural question in the instance of passive voice is “by whom ?” The answer is normally the subject word in active voice, which, in passive voice, is with the preposition “by”. In Sanskrit the word is in तृतीया विभक्तिः. But here there is no such word. Absence of such a word means that the action कर्म लिप्यते, न लिप्यते वा is not predetermined. Isn’t that grammatical smartness of employing passive voice, when the prerogative of an action is not to be vested with anyone, not with anyone else ? 

(५) Taking clue from this we should rather read न कर्म लिप्यते नरे in ईशोपनिषत् as सङ्गं त्यक्त्वा कृतं कर्म नरे न लिप्यते i.e. any कर्म if it is done सङ्गं त्यक्त्वा with detachment of ego, then such कर्म नरे न लिप्यते.  

Actually सङ्गं त्यक्त्वा is not just with detachment of ego but also with total disinterest in results of कर्म i.e. disinterest in कर्मफलम्. This advice to be disinterested in कर्मफलम् is there in गीता very emphatically and repeatedly. …”

Note, disinterest in कर्मफलम् is mentioned here also “न मे कर्मफले स्पृहा”. 

Just a couple of words to be looked into grammatically and lexically.

लिम्पन्ति - लट् प्र. पु. बहु. of लिप् लिपँ उपदेहे ( to anoint, to besmear, to cover, to spread over, to stain) तुदादिः ०६.०१६९ उभयपदी सकर्मकः अनिट् 

अभिजानाति - लट् प्र. पु. एक. of अभिज्ञा 9 U. 1 To recognize, discern; -2 To know, understand, be acquainted with, be aware of, perceive.  

  • अभिज्ञा brings to mind the drama अभिज्ञानशाकुन्तलम् by महाकविः कालिदासः. The drama is mostly known only as शाकुन्तलम्. But कालिदासः must have given it the title as अभिज्ञानशाकुन्तलम् with some discernment. 

  • Note, in Apte’s dictionary for the word अभिज्ञानम् it is detailed that अभिज्ञान is a combination of अनुभव or direct perception and स्मृति or recollection; a sort of direct perception assisted by the memory; as when we say 'this is the same man I saw yesterday' सोऽयं ह्यो दृष्टो नरः, अनुभव or direct perception leading to the identification expressed by अयम् and the memory leading to the reference to past action expressed by सः. In the drama king Duṣyanta marries Kaṇva's foster daughter Śakuntalā by the Gāndharva form of marriage, forgets all about her owing to the curse of Durvāsas, but ultimately recollects, at the sight of the token-ring (अभिज्ञान) that he had duly married her; अभिज्ञानेन स्मृता शकुन्तला अभिज्ञानशकुन्तला; तामधिकृत्य कृतं नाटकं अभिज्ञानशाकुन्तलम्. 

  • So, अभिजानाति = जानाति, अनुभवति स्मरति च. Here न मां कर्माणि लिम्पन्ति is something to be known and न मे कर्मफले स्पृहा is something to be recalled time and again. So, together, न मां कर्माणि लिम्पन्ति and न मे कर्मफले स्पृहा इति मां य: अभिजानाति makes a perfect sentence with अभिजानाति.  

(3) Overall meaning सारांशतः of (४-१४)

न मां कर्माणि लिम्पन्ति = I do not get anointed by कर्माणि 

न मे कर्मफले स्पृहा = I have no interest in fruits of action

इति मां य: अभिजानाति = one, who knows, understands me as such

कर्मभि: न स: बध्यते = he also does not suffer bondage by कर्माणि. 

(4) छन्दोविश्लेषणम् of (४-१४)

न मां कर्माणि लिम्पन्ति (८ अक्षराणि) “णि लिम्प(न्ति)” एतेषां मात्राः १-२-२

न मे कर्मफले स्पृहा (८ अक्षराणि) “फले स्पृ” एतेषां मात्राः १-२-१

इति मां योऽभिजानाति (८ अक्षराणि) “भिजाना” एतेषां मात्राः १-२-२

कर्मभिर्न स बध्यते (८ अक्षराणि) “स बध्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ छन्दः in (४-१४)

Now let us study the next श्लोक: 

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥

पदच्छेदैः - एवं ज्ञात्वा कृतं कर्म पूर्वै: अपि मुमुक्षुभिः । कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरं कृतम् ॥

(2b) वाक्यांशशः विश्लेषणम् of (४-१५)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

 



(एवम्)


ज्ञात्वा 

2

अपि 

पूर्वैः मुमुक्षुभिः 

कर्म    



कृतम्

3a


(पूर्वैः) 




कृतम् 

3b


तस्मात् 

त्वम्  

पूर्वतरम् कर्म एव 

कुरु  



Notes -  

  1. Note in the वाक्यांशः एवं ज्ञात्वा, the word एवं by grammar is अव्ययम्, but is as good as कर्मपदीयम्. The word is also pronominal referring to what all is mentioned in the previous श्लोक:. That is the logic in taking these two श्लोकौ together.  

2. Also the word मुमुक्षुभिः is synonymous to the thoughts of कर्माणि न लिम्पन्ति or कर्मभिर्न स बध्यते in the previous श्लोक:. 

  • Note मुमुक्षुभिः is मुमुक्षु वि. 3/3 

  • मुमुक्षु a. 1 Desirous of releasing or liberating. -2 Wishing to discharge. -3 About to shoot (arrows &c.); तस्यापरेष्वपि मृगेषु शरान् मुमुक्षोः R.9.58. -4 Wishing to be free from worldly existence, striving after final emancipation. -क्षुः A sage striving after final emancipation or beatitude;  

3. In the श्लोक: the words पूर्वैः पूर्वतरं कृतम् are so much together. But on deliberation it came to mind that पूर्वतरम् has a comparative degree. So, a related word should have पञ्चमी विभक्ति. The word पूर्वैः has तृतीया विभक्तिः. The word तस्मात् has पञ्चमी विभक्ति. So, I think it is good logic to have वाक्यांशः (3a) as पूर्वैः कृतम् and वाक्यांशः (3b) as तस्मात् पूर्वतरं कर्म एव त्वम् कुरु. 

4. Of course the word तस्मात् also has the sense of ‘hence’. 

5. The phrase पूर्वतरं कर्म एव त्वम् कुरु implies confidence of श्रीकृष्णभगवान् in अर्जुनः that whatever कर्म अर्जुनः has to do, he will certainly excel. 

6. Alternatively by the phrase पूर्वतरं कर्म एव त्वम् कुरु meaning “do only that कर्म which will be better than what was done earlier”, श्रीकृष्णभगवान् wants to enthuse अर्जुनः, which was the basic purpose of गीता.  

7. The phrase पूर्वैः मुमुक्षुभिः seems to be referring to the lineage परम्परा of ऋषयः राजर्षयः महर्षयः mentioned in (४-२) परम्परा of those who practised and passed on योगः, as first told by श्रीकृष्णभगवान् to विवस्वान् 


(3) Overall meaning सारांशतः  

पूर्वै: मुमुक्षुभिः अपि = sages of the old, who were desirous of emancipation

एवं ज्ञात्वा = by knowing (all) that (only) 

कर्म कृतम् = did कर्म. 

त्वम् = you too 

पूर्वैः कृतम् = what and how the sages did 

तस्मात् पूर्वतरं कर्म एव कुरु = do कर्म only better than what and how it was done earlier

(4) छन्दोविश्लेषणम् 

एवं ज्ञात्वा कृतं कर्म (८ अक्षराणि) “कृतं क(र्म)” एतेषां मात्राः १-२-२

पूर्वैरपि मुमुक्षुभिः (८ अक्षराणि) “मुमुक्षु” एतेषां मात्राः १-२-१

कुरु कर्मैव तस्मात्त्वं (८ अक्षराणि) “व तस्मा” एतेषां मात्राः १-२-२

पूर्वैः पूर्वतरं कृतम् (८ अक्षराणि) “तरं कृ” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in (४-१५)


(5) टिप्पण्यः Notes of self-study 

(1) Notes have been jotted down already for both the श्लोकौ individually.   

(2) The phrase एवं ज्ञात्वा in (४-१५) connects it with the previous श्लोक: (४-१४). That is the logic of studying the two श्लोकौ together.  Let me recapitulate at least the overall meanings 

न मां कर्माणि लिम्पन्ति = I do not get anointed by कर्माणि 

न मे कर्मफले स्पृहा = I have no interest in fruits of action

इति मां य: अभिजानाति = one, who knows, understands me as such

कर्मभि: न स: बध्यते = he also does not suffer bondage by कर्माणि. 

पूर्वै: मुमुक्षुभिः अपि = sages of the old, who were desirous of emancipation

एवं ज्ञात्वा = by knowing (all) that (only) 

कर्म कृतम् = did कर्म. 

त्वम् = you too 

पूर्वैः कृतम् = what and how the sages did 

तस्मात् पूर्वतरं कर्म एव कुरु = do कर्म only better than what and how it was done earlier


(3) The overall message is त्वम् कर्म एव कुरु not only for अर्जुनः but for all of us. In fact the message is पूर्वतरं कर्म एव कुरु. One eulogizing his forefathers, resting on their laurels does not himself become respectable. पूर्वतरं कर्म एव कुरु is the way to carry the flag high. 

(४) पूर्वे मुमुक्षवः are not just the forefathers of a particular family stock. पूर्वे मुमुक्षवः are all ऋषयः मुनयः कवयः all अवताराः and all great personalities from time immemorial, who set great norms for the entire human race. The flag is of the great norms handed down by them. That flag has to be carried high by each one of us by ourselves doing पूर्वतरं कर्म एव. 


शुभमस्तु !


-o-O-o-

ॐ 

नमो नम: 

गीताभ्यासे 4-16 किं कर्म किमकर्मेति + 4-17 कर्मणो ह्यपि बोद्धव्यम् + 4-18 कर्मण्यकर्म यः पश्येत्       

 A study by S. L. Abhyankar 

==================

Let us first do श्लोकपाठ:, पदच्छेदा: वाक्यांशशः विश्लेषणम् च for each श्लोक: - 

किं कर्म किर्मेति कवयोऽप्यत्र मोहिताः ।

त्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेशुभात् ॥ ४-१६॥

पदच्छेदैः - किम् कर्म किम् अर्म इति कवय: अपि अत्र मोहिताः ।

त् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसेशुभात् ॥ ४-१६॥

(2a) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1a  

 


किम् कर्म 


(उच्यते)

 

1b 

  


किम् अकर्म    


(उच्यते)


1c 

इति अत्र


कवयः (अपि)  



मोहिताः

2a 


ते  

   

तत् कर्म

प्रवक्ष्यामि   


2b 




यत् 


ज्ञात्वा 

2c 


अशुभात् 

(त्वम्) 


मोक्ष्यसे 


Note, 

  1. for 1(a) and (1b), I have taken उच्यते to be the implicit तिङन्त:. 

  2. At 1(c) the अव्ययम् (अपि) goes well with the कर्तृपदीय: कवय:

  3. At 2(c) कर्तृपदीय: त्वम् is inherent to the तिङन्त: मोक्ष्यसे

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥

पदच्छेदैः - कर्मण: हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः ।

अकर्मण: च बोद्धव्यम् गहना कर्मण: गतिः ॥४-१७॥

(2b) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

हि अपि

कर्मणः 

(कर्म)



बोद्धव्यम्  

2

च 

विकर्मणः  

(कर्म)    



बोद्धव्यम्

3

च 

अकर्मणः 

(कर्म)



बोद्धव्यम् 

4


कर्मणः 

गतिः गहना   


 


Note 

  1. For (1), (2), (3) the most appropriate, implicit कर्तृपदीय: is (कर्म) 

कर्मण्यकर्म यः पश्येकर्मणि च कर्म यः ।

बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

पदच्छेदैः - कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।

स: बुद्धिमान् नुष्येषु स: युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

(2c) वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 


कर्मणि  

यः 

अकर्म

पश्येत् 

 

2

च 

अकर्मणि  

यः    

कर्म

(पश्येत्)


3


मनुष्येषु  

सः बुद्धिमान् 




4


 

सः युक्तः कृत्स्नकर्मकृत्   


 


At (4) स: युक्तः कृत्स्नकर्मकृत् all are कर्तृपदीया:.


Now we shall proceed with पदाभ्यासाः of all पदा: of all three श्लोका:.

(3) पदाभ्यासाः 

The पदानि to be studied from the three श्लोकाः are - किम् इति कवय: अपि अत्र मोहिताः तत् ते प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् हि बोद्धव्यम् गहना गतिः यः पश्येत् बुद्धिमान् नुष्येषु युक्तः कृत्स्नकर्मकृत् (कर्म अकर्म कर्मण: विकर्मणः अकर्मण: कर्मणि अकर्मणि) 

The five words इति अपि अत्र हि च are अव्ययानि.

The seven words in parenthesis are variants of कर्म. The words कर्म and अकर्म are both कर्तृपदीयाः and कर्मपदीयाः. Note 

कर्म - कर्मन् नपुं. प्रथमा/द्वितीया एक. 

In कर्मण: विकर्मणः अकर्मण:, कर्मण: - कर्मन् नपुं. पञ्चमी/षष्ठी एक. 

In कर्मणि अकर्मणि, कर्मणि - कर्मन् नपुं. सप्तमी एक. 

Note न कर्म इति अकर्म (नञ्-तत्पुरुषः) and विरुद्धं विपरीतं वा कर्म इति विकर्म (प्रादि-तत्पुरुषः)

  1. किम् - सार्वनामिकं वि. अत्र नपुं. 1’1 

  2. कवय: - कवि poet magi वि. अत्र पुं. 1’3  

    1. कवि a. [कु-इ Uṇ.4.138] 1 Omniscient; Mb.1.5.27; कविं पुराणमनुशासितारम् Bg.8.9; Ms.4.24. -2 Intelligent, clever, wise; कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् Bhāg.7.13,10.18. -3 Thinking, thoughtful. -4 Praiseworthy. -विः 1 A wise man, a thinker, a sage; कवीनामुशना कविः Bg.10.37; Ms.7.49,2.151. -2 A poet; 

  3. मोहिताः - मुह् 4 प. तस्य णिचः क्त-वि. मोहित अत्र पुं. 1’3 

    1. मुह् मुहँ वैचित्त्ये (to lose senses, to faint, to be foolish, to err) दिवादिः, ०४.००९५ परस्मैपदी, सकर्मकः, वेट् 

  4. तत् - तत् सर्व. अत्र नपुं. 2’1 

  5. ते - युष्मद् सर्व. अत्र पुं. 4’1 

  6. प्रवक्ष्यामि - प्रवच् 2 प. तस्य लृटि उ.पु. एक. 

    1. वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

  7. यत् - यत् सर्व. अत्र नपुं. 2’1 

  8. ज्ञात्वा - ज्ञा 9 प. तस्य क्त्वान्तम् अव्ययम् 

    1. ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट् 

  9. मोक्ष्यसे - मुच् तस्य कर्मणि-प्रयोगे लृटि मध्यमपुरुषः एक. 

    1. मुच् मुचॢँ मोक्षणे (to free, to liberate, to leave, to release, to loosen, to abandon) तुदादिः, ०६.०१६६ उभयपदी, सकर्मकः, अनिट् 

  10. अशुभात् - अशुभ वि. अत्र नपुं. 5’1 

    1. न शुभम् इति अशुभम् (नञ्-तत्पुरुषः) 

    2. शुभ a. [शुभ्-क] 1 Shining, bright. -2 Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -3 Auspicious, lucky, happy, fortunate. -4 Eminent, good, virtuous; 

  11. बोद्धव्यम् - बुध्-धातोः तव्यत्-वि. अत्र नपुं. 1’1 

    1. बुध् बुधिँर् बोधने (to know, to understand, to be awakened with knowledge, to be restored to senses, to think, to learn) भ्वादिः, ०१.१०१६ उभयपदी, सकर्मकः, सेट् 

    2. बुध् बुधँ अवगमने (to know, to understand) दिवादिः, ०४.००६८ आत्मनेपदी, सकर्मकः, अनिट् 

  12. गहना - गहन वि. अत्र स्त्री. 1’1. Note गहन a. 1 Deep, dense, thick; वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः Mb.4.67.2. -2 Impervious, impenetrable, impassable, inaccessible. -3 Hard to be understood, inexplicable, mysterious 

  13. गतिः - गति नाम स्त्री. 1’1 

  14. यः - यत् सर्व. अत्र पुं. 1’1 

  15. पश्येत् - दृश् 1 प. विधिलिङ्-लकारे प्र.पु. एक. 

    1. दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः, ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  16. सः - तत् सर्व. अत्र पुं. 1’1 

  17. बुद्धिमान् - बुद्धिमत् वि. अत्र पुं. 1’1 

  18. नुष्येषु - मनुष्य नाम 7’3 

  19. युक्तः - युज् इति धातुः तस्य क्त-वि. युक्त अत्र पुं. 1’1 

    1. युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट् 

  20. कृत्स्नकर्मकृत् - कृत्स्नकर्मकृत् वि. अत्र पुं. 1’1 

    1. कृत्स्नं कर्म इति कृत्स्नकर्म (कर्मधारयः) 

    2. कृत्स्नकर्म करोति इति कृत्स्नकर्मकृत् (उपपद-तत्पुरुषः) 

    3. कृत्स्नकर्मकृत् = doing all actions

(4) सारांशतः Overall Meanings 

किम् कर्म किम् अकर्म इति कवय: अपि अत्र मोहिताः ।

What कर्म is, what अकर्म is, in this regard, even the wise are confused.

तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ४-१६॥

I shall explain that कर्म on knowing that you will be free of all negativities. 

कर्मण: हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः । 

कर्म is to be understood by कर्म also by विकर्म i.e. by its antithesis 

अकर्मण: च बोद्धव्यम् गहना कर्मण: गतिः ॥४-१७॥

कर्म is to be understood also by अकर्म. Knowing कर्म is a difficult proposition.  

कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।

One who can see अकर्म in कर्म and कर्म in अकर्म  

स: बुद्धिमान् मनुष्येषु स: युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

Such person is the most intelligent, he is most connected (with the Supreme) even when he is indulgent in all कर्म 

(5) छन्दोविश्लेषणम् 

किं कर्म किमकर्मेति (८ अक्षराणि) “मकर्मे” एतेषां मात्राः १-२-२

कवयोऽप्यत्र मोहिताः (८ अक्षराणि) “त्र मोहि” एतेषां मात्राः १-२-१

तत्ते कर्म प्रवक्ष्यामि (८ अक्षराणि) “प्रवक्ष्या” एतेषां मात्राः १-२-२

यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (८ अक्षराणि) “क्ष्यसेऽशु” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१६)

कर्मणो ह्यपि बोद्धव्यं (८ अक्षराणि) “पि बोद्ध(व्यं)” एतेषां मात्राः १-२-२

बोद्धव्यं च विकर्मणः (८ अक्षराणि) “विकर्म” एतेषां मात्राः १-२-१

अकर्मणश्च बोद्धव्यं (८ अक्षराणि) “श्च बोद्ध(व्यं)” एतेषां मात्राः १-२-२

गहना कर्मणो गतिः (८ अक्षराणि) “र्मणो ग” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१७)

कर्मण्यकर्म यः पश्ये- (८ अक्षराणि) “र्म यः प(श्ये)” एतेषां मात्राः १-२-२

दकर्मणि च कर्म यः (८ अक्षराणि) “च कर्म” एतेषां मात्राः १-२-१

स बुद्धिमान्मनुष्येषु (८ अक्षराणि) “न्मनुष्ये” एतेषां मात्राः १-२-२

स युक्तः कृत्स्नकर्मकृत् (८ अक्षराणि) “त्स्नकर्म” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१८)

(6) टिप्पण्यः Notes of self-study 

1 न कर्म इति अकर्म (नञ्-तत्पुरुषः) is too simplistic a विग्रहवाक्यम्. The उपपदम् अ is the first word in Sanskrit dictionary. It lends negativity to the meaning of the succeeding पदम्. The negativity is of six types as explained in a श्लोकः 

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता 

अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः 

  1. तत्सादृश्यम् - There is likeness, but it is not the same. A photocopy (Xerox) is an example. 

  2. अभावः च - There is deficiency 

  3. तत्-अन्यत्वम् - Oh, it is different only 

  4. तत्-अल्पता - it is incomplete 

  5. अप्राशस्त्यम् - not commendable 

  6. विरोधः च - it is opposite 

नञ्-अर्थाः षट् प्रकीर्तिताः - these are six types of well known negativities. 

By the above detail of नञर्थाः the meaning विरुद्धं विपरीतं वा कर्म इति विकर्म is included in the meaning of अकर्म. Yet, all the mention that कर्म is to be understood by कर्म also by विकर्म i.e. by its antithesis, कर्म is to be understood also by अकर्म, all this is for clarity. 

2 In Spite of this clarity, the mention “One who can see अकर्म in कर्म and कर्म in अकर्म” sounds cryptic. Saint ज्ञानेश्वर explains this interestingly. 

  • Even if there is your image in the water in the pond, does that quench your thirst ? This is अकर्म in कर्म.

  • There is sunrise and sunset. The sun transits without moving really. This is कर्म in अकर्म.

  • When the sun sets on the horizon on the seashore, does the sun really get drowned ? This is अकर्म in कर्म. 

3 Although श्रीकृष्णभगवान् says तत्ते कर्म प्रवक्ष्यामि one is left wondering whether कर्म has been really explained here. Some years back, I was looking for a statement, which can be taken to be the definition of कर्म. I started scanning from the third chapter, since its title is कर्मयोगः, then ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः also कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः However I landed at भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८-३॥. Here कर्म is संज्ञित defined as भूतभावोद्भवकरो विसर्गः. May I discuss this when I shall come to (८-३). Maybe, I should discuss it now, because coming to (८-३) is going to be much later. Maybe, I may repeat it at (८-३). 

Now भूतभावोद्भवकर: is a compound word with component words भूत, भाव, उद्भव and कर. The विग्रहवाक्यम् can be in two ways - 

  1. भूते (भूतेषु वा) भावस्य उद्भवं करोति असौ इति भूतभावोद्भवकरः means कर्म is that विसर्गः which उद्भवं करोति creates भूते (भूतेषु वा) भावस्य sensibility among creatures or creations. 

  2. भूतात् भावः भावात् उद्भवं करोति असौ इति भूतभावोद्भवकरः means कर्म is that विसर्गः which करोति makes, causes to happen भूतात् भावः present from the past and भावात् उद्भवं future from the present.  

In Apte’s dictionary विसर्गः 1 Sending forth, emission. -2 Shedding, pouring down, dropping; पुरं नवीचक्रुरपां विसर्गान् मेघा निदाघग्लपितामिवोर्वीम् R.16.38. -3 Casting, discharge; सरहस्यो धनुर्वेदः सविसर्गोपसंयमः Bhāg.1.7.44. -4 Giving away, a gift, donation; आदानं हि विसर्गाय सतां वारिमुचामिव R.4.86 (where the word means 'pouring down' also). -5 Sending away, dismissal; हरणं च विसर्गं च शाल्वेन च विसर्जनम् Mb.5.175.37. -6 Creation, creating; नियमे च विसर्गे च भूतात्मा मानसस्तथा Mb.12.239.12; secondary creation; ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः Bhāg.2.10.3. 

I like the second विग्रहवाक्यम् because it matches with the meaning of विसर्गः in Apte’s dictionary. 

By that, one gets कर्म to be a non-stop chain reaction of cause and effect, cause and effect, a process of polymerisation, which continues all across the life, not only across one life, but from one life to another. 

This also means that a new कर्म for the present time emerges from the previous कर्म of the past. And a कर्म for the future emerges from कर्म of the present. 

This definition of कर्म appears to be just a starting point and  there can be a host of corollary questions. 

  1. Does one indulge in only one कर्म at a time ? I have often experienced that when I am doing some physical exercise, I can recite some जपः or मन्त्रः. Alongside, I may be churning some other different thought in my mind. This is ‘parallel processing’ of three actions. Each of these activities has its own past, present and future. 

  2. How much is the time gap between the past, present and future ? There is both a micro measure and a macro measure. The micro measure is very subtle. When pronouncing the word ‘very’ the syllable ‘ry’ comes into the present from the future, but just after the syllable ‘ve’ has gone into the past. But the macro measure can be very large. If I can quote Newton’s first law of motion, now, it is after sixty five years after I first learnt it. 

  3. Note meaning of विसर्गः is both ‘sending away’ and ‘creation’, sending away done कर्म into the past and creating to be done कर्म for the present. 

If the definition of कर्म is what presents itself to be done as a continuation of what has gone into the past, is there a choice to do or not to do कर्म ? Maybe, there is, especially when more-than-one कर्माणि are in parallel processing. 

4 Basically the dialog of गीता was caused because अर्जुन did not think it fit to fight. His contention was that he had the choice to fight or not. For him to fight was अकर्म. And in (4-18) the definition of बुद्धिमान् is कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः One who can see अकर्म in कर्म and कर्म in अकर्म. Though fighting is कर्म he did see अकर्म in it. He was बुद्धिमान् ! श्रीकृष्णभगवान् wanted him to see कर्म in that अकर्म, which अर्जुन was not seeing, is that so ? 

5 Also अर्जुन was not inclined to be कृत्स्नकर्मकृत्, he was not inclined to do every other कर्म. He was wondering whether it was right to fight the battle. He was बुद्धिमान्, but conditioned by his own concepts and choices. 

Aren’t we too, like that only ? 

Uhm ! Food for thought !! 

  

 शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-19 यस्य सर्वे समारम्भाः       

 A study by S. L. Abhyankar 

==================

The श्लोक: 4-19 is ⇒ 

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥

पदच्छेदैः - यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणम् तम् आहुः पण्डितम् बुधाः ॥

वाक्यांशशः विश्लेषणम् of (४-१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1’1 


यस्य   

सर्वे समारम्भाः  



कामसंकल्पवर्जिताः 

1’2



बुधाः 

तं ज्ञानाग्निदग्धकर्माणम् पण्डितम्  

आहुः 


The word कामसङ्कल्पवर्जिताः has वर्जिताः, which is कृदन्तः and makes the complete word a कृदन्तः. This may be checked on doing पदाभ्यासाः. 

पदाभ्यासाः

  1. यस्य - यत् सर्व. अत्र पुं. 6’1

  2. सर्वे - सर्व सर्व. अत्र पुं. 1’3 

  3. समारम्भाः - समारम्भ नाम पुं. 1’3 

    1. समारम्भ: - 1 Beginning, commencement. -2 An enterprise, undertaking, a work, an action 

  4. कामसङ्कल्पवर्जिताः - कामसङ्कल्पवर्जित वि. अत्र पुं. 1’3 

    1. काम: च सङ्कल्प: च इति कामसङ्कल्पौ (इतरेतर-द्वन्द्वः) 

    2. कामसङ्कल्पौ वर्जितौ येभ्य: ते कामसङ्कल्पवर्जिताः (बहुव्रीहिः) 

    3. काम: - [कम्-घञ्] 1 Wish, desire; संतानकामाय R.2.65,3.67; oft. used with the inf. form; गन्तुकामः desirous to go; संगात्संजायते कामः Bg.2.62; Ms.2.94. -2 Object of desire; सर्वान् कामान् समश्नुते Ms.2.5 

    4. सङ्कल्प: - 1 Will, volition, mental resolve; कामः संकल्पो विचिकित्सा ... Bṛi. Up.1.5.3; -2 Purpose, aim, intention, determination.  

    5. वर्जित p. p. 1 Left out, excepted. -2 Abandoned, relinquished. -3 Excluded. -4 Deprived of, destitute of, without; as in गुणवर्जित. 

    6. कामसङ्कल्पवर्जिताः - Those who have no desire, no resolution left. 

    7. Note, “Those who have no desire, no resolution left” is a complete clause, because वर्जिताः the कृदन्तः is serving the verbal function.  

  5. बुधाः - बुध वि. अत्र पुं. 1’3 

    1. बुध - a. [बुध्-क] 1 Wise, clever, learned. -2 Intelligent. -3 Waking, awaking. -धः 1 A wise or learned man 

  6. तम् - तत् सर्व. अत्र पुं. 2’1 

  7. ज्ञानाग्निदग्धकर्माणम् - ज्ञानाग्निदग्धकर्मन् वि. अत्र पुं. 2’1 

    1. ज्ञानम् एव अग्निः ज्ञानाग्निः (कर्मधारयः) 

    2. ज्ञानाग्निना दग्धम् ज्ञानाग्निदग्धम् (तृतीया-तत्पुरुषः) 

    3. ज्ञानाग्निदग्धानि कर्माणि यस्य सः ज्ञानाग्निदग्धकर्मा (बहुव्रीहिः) 

    4. ज्ञानाग्निदग्धकर्मा - one whose कर्माणि are burnt off by the fire of knowledge. 

  8. पण्डितम् - पण्डित वि. अत्र पुं. 2’1 

    1. पण्डित - a. [पण्डा तारका˚ इतच्] 1 Learned, wise; स्वस्थे को वा न पण्डितः. -2 Shrewd, clever. -3 Skilled in, proficient, skilful (generally with loc. or in comp.); मधुरालापनिसर्गपण्डिताम् Ku.4.16; so रतिपण्डित 4.18; नयपण्डित &c. -तः 1 A scholar, learned man -2 Incense. -3 An adept, expert 

  9. आहुः - ब्रू-धातोः लटि प्र.पु. बहु.  

    1. ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट् 

सारांशतः Overall Meaning 

यस्य he, whose सर्वे all समारम्भाः enterprises, actions कामसङ्कल्पवर्जिताः are devoid of desire or devoid of resolution or devoid of resolve बुधाः the wise तम् him ज्ञानाग्निदग्धकर्माणं whose कर्माणि are burnt off by the fire of knowledge आहुः call him पण्डितम् PanDita. 

छन्दोविश्लेषणम् 

यस्य सर्वे समारम्भाः  (८ अक्षराणि) “समार(म्भाः)” एतेषां मात्राः १-२-२

कामसङ्कल्पवर्जिताः (८ अक्षराणि) “ल्पवर्जि” एतेषां मात्राः १-२-१

ज्ञानाग्निदग्धकर्माणं (८ अक्षराणि) “ग्धकर्मा” एतेषां मात्राः १-२-२

तमाहुः पण्डितं बुधाः (८ अक्षराणि) “ण्डितं बु” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-१९)

(6) टिप्पण्यः Notes of self-study 

1 Meaning of both पण्डित and बुध is wise person. But बुधाः seem to be the certifying authority to call a person पण्डित. 

2 Here the eligibility qualifications to be called a पण्डित are two 

  1. For him सर्वे समारम्भाः should be कामसङ्कल्पवर्जिताः 

  2. He should be ज्ञानाग्निदग्धकर्मा. 

  3. There has been an earlier mention गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२-११॥

3 The basic purpose for श्रीकृष्णभगवान् to tell all this to अर्जुन was that अर्जुन should behave wisely like a पण्डित, if not like a बुध. 

4 A word provoking some deliberation is सङ्कल्प. This word seems to be opposite of the commonplace philosophy of business management, not only business management but management of anything, management of our personal life also. Every enterprise of ours has a सङ्कल्प, some aim or objective to achieve something. The advocacy here that सर्वे समारम्भाः should be कामसङ्कल्पवर्जिताः means that there should be no desires, no aims or objectives. 

  • There is a management philosophy - Management By Objectives (MBO). Philosophy of गीता advocating सर्वे समारम्भाः should be कामसङ्कल्पवर्जिताः seems to be contrary to MBO ! 

  • To be कामवर्जित, to have no desire seems to be okay. But how and why to be सङ्कल्पवर्जित why not to have aims or objectives ? This advocacy of being सङ्कल्पवर्जित is mentioned not just here in (4-19) but also in न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६-२॥ Nobody न कश्चन if he has not forsaken सङ्कल्प:, असंन्यस्तसङ्कल्प: becomes योगी, योगी भवति हि. 

  • To have सङ्कल्प: to have aims and objectives means to bear in mind the thought “I shall attain these aims and objectives.” This of course involves ego अहङ्कारः, which of course is the most dangerous enemy on the path of a योगी. 

  • Does it mean that a योगी should do कर्माणि aimlessly ? 

5 सर्वे समारम्भाः should be कामसङ्कल्पवर्जिताः means that embarking on any कर्म should be free of any desire or enterprise. If there is no desire or enterprise at the commencement itself, there is no question of there being desire or enterprise any time later. That seems to be the logic of the emphasis on समारम्भाः. This is reemphasized in 

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥

Note सर्वारम्भपरित्यागी does not mean forsaking कर्म. It only means forsaking the thought “Now I begin …. this कर्म.” Those words “I begin” smack of ego. 

6 To be a पण्डित, one should be ज्ञानाग्निदग्धकर्मा also. What ज्ञान is it, rather, what ज्ञानाग्नि is it which will burn off कर्माणि ? If कर्माणि are burnt off, they can neither bind nor anoint. See श्रीकृष्णभगवान् said about Himself - 

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

The essence is न मे कर्मफले स्पृहा i.e. He has no aspirations about the fruits or results of कर्म. Having सङ्कल्प: having aims and objectives, practising MBO does mean having aspiration that कर्म should succeed.   

7 Note कर्मभिर्न स बध्यते meaning “he (also) is not bound by कर्माणि” means he need not be born again. Not being bound by कर्माणि means being free from the bondage of कर्माणि means being free from the cycle of births and deaths, because being reborn, experiencing another life is only to execute कर्माणि. This is what has been endorsed in ईशोपनिषत् also. See कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः If one wishes to live for a hundred years, that will only by doing कर्माणि, doing कर्माणि only. 

8 The sum and substance of this all is that living life is doing कर्माणि, that is unavoidable, not doing कर्माणि is never an option. There is however the option to shun the ego अहङ्कारः, no काम: no सङ्कल्प:. That has to be the mental makeup. That has to be the ज्ञानम्, that has to be the ज्ञानाग्नि: ever aflame !

9 Futility of having काम: and/or सङ्कल्प: is also explained in 

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८-१६॥

Note सिद्धये सर्वकर्मणाम् in (१८-१३) means fulfillment of all tasks, means management of tasks so that they are fulfilled. Five elements are enumerated in (१८-१४) for सिद्धये सर्वकर्मणाम्. They are अधिष्ठानं appropriate location कर्ता capable doer करणं च पृथग्विधम् appropriate tools and materials विविधाश्च पृथक्चेष्टा variety of energies and activities दैवं चैवात्र पञ्चमम् last but not the least providential grace. तत्रैवं सति fulfillment of tasks being such an ensemble of five elements कर्तारमात्मानं केवलं तु यः one who thinks only oneself to be the doer न स पश्यति he knows nothing, he has no ज्ञानम् his ज्ञानाग्नि: is dull, damp, not ignited.  

10 It is interesting to study गीता not just by studying the श्लोकः on hand and in only the sequential order but to also take note of how the thought has been better detailed or reemphasized in other scriptures such as ईशोपनिषत् or in गीता itself both in previous and further श्लोकाः. 

I think credit should go to लोकमान्य टिळक for setting the style of commentary on गीता as essays first and श्लोकः by श्लोकः delineation next. श्रीओरोबिन्दो’s commentary is “Essays on गीता”. आचार्य विनोबा भावे in his गीताप्रवचने discourses on the गीता very fluently quotes from उपनिषदः. गुरुदेव रानडे’s “गीता as a philosophy of God-Realisation” is a very very scholarly exposition with clear pronouncement that गीता should be studied for the supreme aim of God-Realisation.   

11 Having dwelt on the meaning of the श्लोकः at all this length as above, almost having understood the meaning, I ask myself “Can I practise it so ?” The answer is not very confident 😒 ! Only consolation is that my study is sincere. 


शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-20 त्यक्त्वा कर्मफलासङ्गम्       

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥४-२०॥

1 पदच्छेदैः 

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निराश्रयः ।

कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः ॥४-२०॥

2 वाक्यांशशः विश्लेषणम् of (४-२०)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

20’1 


  


कर्मफलासङ्गम् 


त्यक्त्वा 

20’2







20’3

अपि 

कर्मणि 




अभिप्रवृत्तः 

20’4

न एव 


नित्यतृप्तः निराश्रयः सः 

किञ्चित् 

करोति 


Note

  1. The वाक्यांशः (20’3) कर्मणि अभिप्रवृत्त: अपि is adjectival extension to कर्तृपदीयाः in (20’4). अभिप्रवृत्त: is कृदन्तः and it becomes appropriate to consider कर्मणि अभिप्रवृत्त: अपि as a distinct वाक्यांशः.  

3 पदाभ्यासाः 

The वाक्यम् is 

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निर्-आश्रयः कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः | 

  1. त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् | त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः, ०१.११४१ परस्मैपदी, सकर्मकः, अनिट् 

  2. कर्मफल-आसङ्गम् - कर्मफलासङ्ग नाम पुं. 2’1 

    1. कर्मणः फलम् इति कर्मफलम् (षष्ठी-तत्पुरुषः) 

    2. कर्मफले आसङ्गः इति कर्मफलासङ्ग: (सप्तमी-तत्पुरुषः) 

    3. कर्मणः - कर्मन् नाम नपुं. 6’1 | कर्मन् n. [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -2 Execution, performance; प्रीतोऽस्मि सोऽहं यद् भुक्तं वनं तैः कृतकर्मभिः Rām.5.63.30. -3 Business, office, duty; संप्रति विषवैद्यानां कर्म M.4. -4 A religious rite (it may be either नित्य, नैमित्तिक or काम्य). -5 A specific action, moral duty. -6 (a) Performance of religious rites as opposed to speculative religion or knowledge of Brahman (opp. ज्ञान); अपरो दहृने स्वकर्मणां ववृते R.8.20. (b) Labour, work. -7 Product, result. -8 A natural or zactive property 

    4. आसङ्गः - 1 Attachment, devotion (to any object) (to enjoy or protect it); सुख˚ लुब्धः K.173; U.3; चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु Bh.3.60. -2 Intentness, close application. -3 Contact, adherence, clinging; (पङ्कजम्) सशैवलासङ्गमपि प्रकाशते Ku.5.9;3.46; व्रततिवलयासङ्गसंजातपाशः Ś.1.33; Mu.1.14; अनासङ्गः absence of consolation; Māl.2. -4 Association, connection, union; त्यक्त्वा कर्मफलासङ्गम् Bg.4.20

    5. कर्मफलासङ्ग: = association with the fruit or result of action 

  3. नित्यतृप्त: - नित्यतृप्त वि. अत्र पुं. 1’1 

    1. नित्यं तृप्तः इति नित्यतृप्तः (अव्ययीभावः) 

    2. नित्यम् - अव्ययम् always 

    3. तृप्तः - तृप्-धातोः क्त-वि. अत्र पुं. 1’1 | 

      1. तृप् तृपँ प्रीणने (to satisfy, to be satisfied, to please, to be pleased) दिवादिः, ०४.००९२ परस्मैपदी, सकर्मकः, वेट् 

      2. तृप् तृपँ प्रीणने (to satisfy, to please) स्वादिः, ०५.००२८ परस्मैपदी, सकर्मकः, सेट् 

      3. तृप् तृपँ तृप्तौ (to satisfy, to be satisfied, to please, to be pleased) तुदादिः, ०६.००२८ परस्मैपदी, सकर्मकः, सेट्  

      4. तृप् तृपँ तृप्तौ (to be satisfied, to be happy to satisfy, to make happy) सन्दीपने प्रीणने च चुरादिः, १०.०३५१ उभयपदी, सकर्मकः, सेट् 

    4. नित्यतृप्त: = always contented

  4. निर्-आश्रयः - निराश्रय वि. अत्र पुं. 1’1 

    1. निर्वृत्तः आश्रयः यस्मात् सः (बहुव्रीहिः) 

    2. निराश्रय: = non-subservient, “one who does not possess a Reason, which has taken 'shelter' (आश्रयः) in the means of obtaining the Fruit of Action, by wishing to do a particular Action, for a particular result”  

  5. कर्मणि - कर्मन् नाम नपुं. 7’1 | 

  6. अभिप्रवृत्त: - (अभि+प्र+वृत्)-इत्यस्य धातोः क्त-वि. अत्र पुं. 1’1 | अभिप्रवृत्त p. p. 1 Advancing, going up to. -2 Occurring. -3 Engaged or occupied in (with loc.); कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः Bg.4.20.

  7. अपि - अव्ययम् even if, also 

  8. न - अव्ययम् not

  9. एव - अव्ययम् Note नैव (न एव) means ‘not at all’.

  10. किञ्चित् (किम्+चित्) - anything 

  11. करोति - कृ-धातोः लटि प्र.पु. एक. | कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट् 

  12. सः - तत् सर्व. अत्र पुं. 1’1 

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निर्-आश्रयः कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः = (The man) Who, having given up the Attachment for the Fruit of Action, is always happy and निराश्रय: that is, one who does not possess a Reason, which has taken 'shelter' आश्रयः in the means of obtaining the Fruit of Action, by wishing to do a particular Action, for a particular result is (said to be) doing nothing whatsoever, though he may be engrossed in performing Actions. 


5 छन्दोविश्लेषणम् 

त्यक्त्वा कर्मफलासङ्गं (८ अक्षराणि) “फलास(ङ्गं)” एतेषां मात्राः १-२-२

नित्यतृप्तो निराश्रयः (८ अक्षराणि) “निराश्र” एतेषां मात्राः १-२-१

कर्मण्यभिप्रवृत्तोऽपि (८ अक्षराणि) “प्रवृत्तो” एतेषां मात्राः १-२-२

नैव किञ्चित्करोति सः (८ अक्षराणि) “त्करोति” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२०) 

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !


-o-O-o- 


ॐ 

नमो नम: 

गीताभ्यासे 4-21 निराशीर्यतचित्तात्मा     

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥

1 पदच्छेदैः 

निराशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः ।

शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥४-२१॥

2 वाक्यांशशः विश्लेषणम् of (४-२१)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

21’1 




शारीरम् केवलं कर्म 


कुर्वन् 

21’2



निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः 

किल्बिषम् 

(न) आप्नोति 


Note

  1. The पाठः ‘कुर्वन्नाप्नोति’ can be also split as कुर्वन् आप्नोति. But that will be contrary to the intended meaning. When doing पदच्छेदाः one has to be alert about the intended meaning.  

    1. If there is to be an independent question for doing पदच्छेद: of कुर्वन्नाप्नोति the complete answer should be कुर्वन् आप्नोति or कुर्वन् न आप्नोति

  2. The वाक्यांशः केवलं शारीरं कर्म कुर्वन् is कर्तृपदीय: for तिङन्तः ‘(न) आप्नोति’. 

3 पदाभ्यासाः 

The वाक्यम् is ⇒ 

निर्-आशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन् किल्बिषम् न आप्नोति | 

  1. निर्-आशी: - निराशिस् वि. अत्र पुं. 1’1 | निराशिस् a. 1 without a boon or blessing, without virtues; आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् Mb.12.63.13. -2 without any desire, wish or hope, indifferent; निराशीर्यतचित्तात्मा Bg.4.21

  2. यतचित्त-आत्मा - यतचित्तात्मन् वि. अत्र पुं. 1’1 | 

    1. चित्तं च आत्मा च इति चित्तात्मा | यतः चित्तात्मा यस्य सः यतचित्तात्मा (बहुव्रीहिः) अथवा 

    2. यतं चित्तम् इति यतचित्तम् (कर्मधारयः) | यतचित्तं येन आत्मना सः यतचित्तात्मा (बहुव्रीहिः) 

    3. यतम् - यम्-धातोः क्त-वि. यत अत्र नपुं. 1’1 | Restrained, curbed, controlled, subdued

    4. चित्तम् - mind

    5. यतचित्तात्मा = one, who has controlled mind

  3. त्यक्तसर्वपरिग्रहः - त्यक्तसर्वपरिग्रह वि. अत्र पुं. 1’1 | 

    1. सर्वः परिग्रहः इति सर्वपरिग्रहः (कर्मधारयः) 

    2. त्यक्त: सर्वपरिग्रहः येन सः त्यक्तसर्वपरिग्रहः (बहुव्रीहिः) 

    3. त्यक्तः - त्यज्-धातोः क्त-वि. त्यक्त अत्र पुं. 1’1 | त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः, ०१.११४१ परस्मैपदी, सकर्मकः, अनिट्  

    4. परिग्रहः - 1 Seizing, holding, taking, grasping; आसनरज्जुपरिग्रहे R.9.46; शङ्कापरिग्रहः Mu.1 'taking or entertaining a doubt'. -2 Surrounding, enclosing, encircling, fencing round. -3 Putting on, wrapping round (as a dress); मौलिपरिग्रहः R.18.38. -4 Assuming, taking; मानपरिग्रहः Amaru.97; विवाहलक्ष्मी˚ U.4. -5 Receiving, taking, accepting, acceptance; भौमो मुनेः स्थानपरिग्रहोऽयम् R.13.36; अर्ध्यपरिग्रहान्ते 70;12.16; Ku.6.53; विद्यापरिग्रहाय Māl.1; so आसनपरिग्रहं करोतु देवः U.3 'your majesty will be pleased to take a seat or sit down'. -6 Possessions, property, belongings; त्यक्तसर्वपरिग्रहः Bg. 4.21 

    5. त्यक्तसर्वपरिग्रहः = one, who has given up receiving anything. 

  4. शारीरम् - a. (-री f.) [शरीरस्येदम् अण्] 1 Relating to the body, bodily, corporeal. 

  5. केवलम् - केवल a. [केव् सेवने वृषा˚ कल] 1 Peculiar, exclusive, uncommon; किं तया क्रियते लक्ष्म्या या वधूरिव केवला Pt.2.134. -2 Alone, mere, sole, only, isolated; स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि R.8.5; न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् 2.63;15.1; Ku.2.34. -3 Whole, entire, absolute, perfect. -4 Bare, uncovered (as ground); निषेदुषी स्थण्डिल एव केवले Ku.5.12. -5 Pure, simple, unmingled, unattended (by anything else); कातर्यं केवला नीतिः R.17.47. -6 Selfish, envious. -ली, -लम् 1 The doctrine of absolute unity of spirit and matter. -2 One of the five types of knowledge according to the Jainas; (श्रुतज्ञान, मतिज्ञान, अवधिज्ञान, मनःपर्ययज्ञान and केवलज्ञान). -ली Astronomical science. -लम् ind. Only, merely, solely, entirely, absolutely, wholly; केवलमिदमेव पृच्छामि K.155; न केवलं--अपि not only-but;. वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना R.8.31; cf. also 3.19;20,31. -2 Silently, quietly 

  6. कर्म - कर्मन् नाम नपुं. 2’1 

  7. कुर्वन् - कृ-धातोः शतृ-वि. कुर्वत् | अत्र पुं. 1’1 

  8. किल्बिषम् - किल्बिष sin नाम नपुं. 2’1 

  9. न - अव्ययम् no, not 

  10. आप्नोति - आप्-धातोः लटि प्र.पु. एक. | आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

निर्-आशी: यतचित्त-आत्मा त्यक्तसर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् When a person, who gives up the aklh (that is, the Desire for Fruit), who regulates his Mind, and who has become free from all Attachments, performs Actions, which are merely शारीर (that is, performed by the Body, or only by the organs of Action), he does not incur sin.

5 छन्दोविश्लेषणम् 

निराशीर्यतचित्तात्मा (८ अक्षराणि) “तचित्ता” एतेषां मात्राः १-२-२

त्यक्तसर्वपरिग्रहः (८ अक्षराणि) “परिग्र” एतेषां मात्राः १-२-१

शारीरं केवलं कर्म (८ अक्षराणि) “वलं क(र्म)” एतेषां मात्राः १-२-२

कुर्वन्नाप्नोति किल्बिषम् (८ अक्षराणि) “ति किल्बि” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२१)

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !


-o-O-o- 


ॐ 

नमो नम: 

गीताभ्यासे 4-22 यदृच्छालाभसन्तुष्टो      

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥

1 पदच्छेदैः

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः ।

समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥४-२२॥

2 वाक्यांशशः विश्लेषणम् of (४-२२)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

22’1 


सिद्धौ असिद्धौ च

समः




22’2


 

 

(कर्म)


कृत्वा (अपि)

22’3



यदृच्छालाभसंतुष्टः द्वन्द्वातीतः विमत्सरः


(न) निबध्यते


Note

  1. The वाक्यांशः सिद्धौ असिद्धौ च समः is कर्तृपदीय: for both - कृदन्तः कृत्वा and तिङन्तः (न) निबध्यते. 

  2. The क्त्वान्तः कृत्वा mandates that it should have same कर्तृपदीय: as of तिङन्तः (न) निबध्यते. 

3 पदाभ्यासाः 

The अन्वयवाक्यम् is ⇒ 

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः समः सिद्धौ असिद्धौ च (कर्म) कृत्वा अपि न निबध्यते | 

  1. यदृच्छालाभसन्तुष्ट: - यदृच्छालाभसन्तुष्ट वि. अत्र पुं. 1’1 

    1. यदृच्छया लाभ: इति यदृच्छालाभ: (तृतीया-तत्पुरुषः) 

    2. यदृच्छालाभेन सन्तुष्ट: यदृच्छालाभसन्तुष्ट: (तृतीया-तत्पुरुषः) 

    3.  यदृच्छा - [यद् ऋच्छ्-अ टाप् Tv.] 1 Acting as one likes, self-will, independence (of action); यदृच्छयासृयति यस्तपस्यते Ki.14.21. -2 Chance, accident; usually used in the instrumental singular in this sense and translated by 'accidentally', 'by chance'

    4. लाभ: - [लभ्-भावे घञ्] 1 Gaining, obtaining, acquirement, acquisition

    5. सन्तुष्ट:/संतुष्ट - p. p. Satisfied, pleased, contented

    6. यदृच्छालाभसन्तुष्ट: = Contented with whatever obtains by chance.

  2. द्वन्द्वातीतः - द्वन्द्वातीत वि. अत्र पुं. 1’1 

    1. द्वन्द्वम् अतीत: इति द्वन्द्वातीतः (द्वितीया-तत्पुरुषः) 

    2. द्वन्द्वम् - [द्वौ द्वौ सहाभिव्यक्तौ; cf. P.VIII.1.15. Sk.] 1 pair, couple. -2 A couple of animals (including even men) of different sexes, i. e. male and female; द्वन्द्वानि भावं क्रियया बिवव्रुः Ku.3.35; Me.45; न चेदिदं द्वन्द्वमयोजयिष्यत् Ku.7.66; R.1.40; Ś.2.15;7.27; अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते Pratimā 1. -3 A couple of opposite conditions or qualities, (such as सुख and दुःख; शीत and उष्ण); बलवती हि द्वन्द्वानां प्रवृत्तिः K.135; द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः Ms. 1.26;6.81; सर्वर्तुनिर्वृतिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किंचिदकिंचनोऽपि Śi.4.64. -4 A strife, contention, quarrel, dispute, fight. -5 A duel; Rām.6.43.15. -6 Doubt, uncertainty. 

    3. अतीतः - (अति+इ)-इत्यस्य धातोः क्त-वि. अतीत, अत्र पुं. 1’1 | अती [अति-इ] 2 P. 1 To go beyond, pass on, over or beyond, cross (time or space); स्तोकमन्तरमतीत्य Ś.1; जवादतीये हिमवानधोमुखैः Ki.14.54 was gone to or reached; स्थातव्यं ते नयनविषयं यावदत्येति भानुः Me.36 passes out of sight; अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् Rām. after 11 days; गृहपङ्क्तयश्चिरमतायिरे जनैः Śi.13.53. -2 To enter, step over; अद्वारेण च नातीयात् ग्रामं वा वेश्म वा वृतम् Ms.4.73. -3 To excel, surpass, outstrip, be more than a match for; त्रिस्रोतसः कान्तिमतीत्य तस्थौ Ku.7.15; सत्यमतीत्य हरितो हरिंश्च वर्तन्ते वाजिनः Ś.1; अग्निस्त्विषा नात्येति पूषणम् Śi.2.23; to exceed, go beyond, transcend; कुसीदवृद्धिर्द्वैगुण्यं नात्येति Ms.8.151 does not exceed; अतीत्य वाचां मनसां च गोचरं स्थिताय Ki.18.41, अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया Śi 16.48. -4 To overcome, subdue, vanquish, get the better of. 

    4. द्वन्द्वातीतः = one who has overcome all doubts, one who has transcended all dualities. 

  3. विमत्सरः - विमत्सर वि. अत्र पुं. 1’1

    1. विगतः मत्सरः यस्मात् सः (प्रादि-बहुव्रीहिः) 

    2. विगतः - (वि+गम्)-धातोः क्त-वि. विगत अत्र पुं. 1’1 | 

    3. मत्सरः - a. [मद्-सरन्; Uṇ.3.73] 1 Jealous, envious. -2 Insatiate, greedy, covetous. -3 Niggardly. -4 Wicked. -5 Selfish, self-interested. -6 Ved. Satisfying. -7 Intoxicating (Ved.). -रः 1 Envy, jealousy; अदत्तावकाशो मत्सरस्य K.45; परवृद्धिषु बद्धमत्सराणाम् Ki.13.7; Śi.9.63; Ku.5.17; निन्दन्ति मां सदा लोका धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः Kriyāyogasāra. -2 Hostility, enmity; स चापमुत्सृज्य विवृद्धमत्सरः R.3.60. -3 Pride; इति धौतपुरंध्रिमत्सरान् सरसि मज्जनेन Śi.8.71. -4 Covetousness, greediness. -5 Anger, passion

    4. विमत्सरः - Not having envy or enmity unto anybody, having no greed, having no inferiority complex, having no selfish interest 

  4. समः - सम equal वि. अत्र पुं. 1’1 

  5. सिद्धौ असिद्धौ च - Note सिद्धौ सिद्धि स्त्री. 7’1 

    1. न सिद्धिः इति असिद्धिः (नञ्-तत्पुरुषः) 

  6. कृत्वा - कृ-धातोः क्त्वान्तम् | 

  7. निबध्यते - (नि+बन्ध्)-धातोः कर्मणिप्रयोगे लटि प्र. पु. एक. | बन्ध् बन्धँ बन्धने (to tie, to bind) क्र्यादिः, ०९.००४४ परस्मैपदी, सकर्मकः, अनिट्  

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

यदृच्छालाभसन्तुष्ट: द्वन्द्व-अतीत: विमत्सरः समः सिद्धौ असिद्धौ च (कर्म) कृत्वा अपि न निबध्यते = The man, who is satisfied with whatever falls to his lot, according to fortuitous circumstance, who is free from the pairs of Opposites (such as, happiness and unhappiness etc.), who is devoid of jealousy, and who considers it the same, whether there is success for the Action or not, is not bound by the merit or the sin of Actions, even though he performs (Actions). 

5 छन्दोविश्लेषणम् 

यदृच्छालाभसन्तुष्टो (८ अक्षराणि) “भसन्तु(ष्टो)” एतेषां मात्राः १-२-२

द्वन्द्वातीतो विमत्सरः (८ अक्षराणि) “विमत्स” एतेषां मात्राः १-२-१

समः सिद्धावसिद्धौ च (८ अक्षराणि) “वसिद्धौ” एतेषां मात्राः १-२-२

कृत्वापि न निबध्यते (८ अक्षराणि) “निबध्य” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२२)

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !


-o-O-o- 

ॐ 

नमो नम: 

गीताभ्यासे 4-23 गतसङ्गस्य मुक्तस्य      

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥

1 पदच्छेदैः

गतसङ्गस्य मुक्तस्य ज्ञान-अवस्थितचेतसः यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते | 

2 वाक्यांशशः विश्लेषणम् of (४-२३)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

23’1 


गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः 





23’2


यज्ञाय 


समग्रम् कर्म  


आचरतः 

23’3



(कर्म समग्रम्) 


प्रविलीयते 


Note

  1. It is interesting syntax that the वाक्यांशः समग्रम् कर्म can be, rather, needs to be in the कर्मपदीयाः-column in 23’2 and 

implicitly in कर्तृपदीयाः-column in 23’3. 

  1. The word समग्रम् can be interpreted both as adjective of कर्म or adverbial of प्रविलीयते. 

3 पदाभ्यासाः 

The वाक्यम् is ⇒ 

गतसङ्गस्य मुक्तस्य ज्ञान-अवस्थितचेतसः समग्रम् कर्म यज्ञाय आचरतः (समग्रम् कर्म) प्रविलीयते 

  1. गतसङ्गस्य - गतसङ्ग वि. अत्र पुं. 6’1 

    1. गतः सङ्गः यस्य सः गतसङ्गः (बहुव्रीहिः) 

    2. सङ्गः/ संग: - [सञ्ज् भावे घञ्] 1 Coming together, joining. -2 Meeting, union, confluence (as of rivers); विभाति संगात् स्फटिकोपलो यथा A. Rām.7.5.31. -3 Touch, contact. -4 Company, association, friendship, friendly intercourse; सतां सद्भिः संगः कथमपि हि पुण्येन भवति U.2.1; संगमनुव्रज् 'to keep company with, herd with'; मृगाः मृगैः संगमनुव्रजन्ति Subhās. -5 Attachment, fondness, desire; ध्यायतो विषयान् पुंसः संगस्तेषूपजायते Bg.2.62. -6 (a) Attachment to worldly ties, association with men; दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः संगात् Bh.2.42; विमुक्त˚ Ku.1.53; Pt.1.169. (b) The subject or cause (हेतु) of attachment 

  2. मुक्तस्य - मुक्त वि. अत्र पुं. 6’1 | मुक्त p. p. [मुच्-क्त] 1 Loosened, relaxed, slackened. -2 Set free, liberated, relaxed. -3 Abandoned, left, given up, set aside, taken off. -4 Thrown, cast, discharged, hurled. -5 Fallen down, dropped down from; विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः Ku.1.6. -6 Drooping, unnerved; मुक्तैरवयवैरशयिषि Dk. -7 Given, bestowed. -8 Sent forth, emitted. -9 Finally saved or emancipated. -10 Ejected, spit out. -11 Deprived. -12 Absolved or emancipated (from sin or worldly existence); see मुच् also. -13 Opened, blown (as a flower); मुक्तपुष्पावकीर्णेन (शोभिता) Rām.5.1.8. -14 Set up, established (प्रवर्तित); स दण्डो विधिवन्मुक्तः Rām.7.79.9. -क्तः One who is finally emancipated from the bonds of worldly existence, one who has renounced all worldly attachments and secured final beatitude, an absolved saint

  3. ज्ञानावस्थितचेतसः - ज्ञानावस्थितचेतस् वि. अत्र पुं. 6’1  

    1. ज्ञानेन अवस्थितम् ज्ञानावस्थितम् (तृतीया-तत्पुरुषः) 

    2. ज्ञानावस्थितम् चेत: यस्य सः ज्ञानावस्थितचेताः (बहुव्रीहिः) 

    3. अवस्थितम् - (अव+स्था)-धातोः क्त-वि. अवस्थित अत्र नपुं. 1’1 | अवस्थित p. p. 1 Remained, stayed; कथमियतं कालमवस्थिता मया विना भवती V.4; remaining, standing firm or fixed; staying, abiding, lasting &c.; R.6.19; एवमवस्थिते K.158 under these circumstances. -2 Firm of purpose, steady; रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता Rām.7.30.37. see अनवस्थित. -3 Engaged in prosecuting; following; abiding by; Ms.8.42, ज्ञानावस्थितचेतसः Bg. 4.23.

    4. चेत: - चेतस् नाम नपुं. 1’1 | चेतस् n. [चित् करणे असुन्] 1 Consciousness, sense. -2 Thinking soul; वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् Rām.7.57.13; reasoning faculty; संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा Mb.1.125.11; चेतोभिराकूतिभिरातनोति Bhāg.5.11.4. -3 The mind, heart, soul; चेतः प्रसादयति Bh.2.23; गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः Ś.1.34. -4 Will. 

    5. ज्ञानावस्थितचेतसः = one, whose mind is steadfast by virtue of (spiritual) knowledge

  4. यज्ञाय - यज्ञ नाम पुं. 4’1 | यज्ञ: [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act.

  5. आचरतः - आचरत् वि. अत्र पुं. 6’1 

    1. (आ+चर्)-धातोः शतृ-वि. आचरत् 

    2. आ+चर् = to perform  

  6. कर्म - कर्मन् नाम नपुं. Note 

    1. In the वाक्यांशः “समग्रं कर्म यज्ञाय आचरतः” it is द्वितीया एक. 

    2.  In the वाक्यांशः “समग्रं कर्म प्रविलीयते” it is प्रथमा एक.  

  7. समग्रम् - 

    1. If the वाक्यांशः is “समग्रं कर्म” it is adjective of कर्म. 

    2. If the वाक्यांशः is “समग्रं आचरतः” or “समग्रं प्रविलीयते” it is adverbial. 

  8. प्रविलीयते -  (प्र+वि+ली)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. |

    1. ली लीङ् श्लेषणे (to adhere, to be absorbed, to dissolve, to unite) दिवादिः, ०४.००३४ आत्मनेपदी, अकर्मकः, अनिट् 

    2. ली श्लेषणे (to adhere to, to be absorbed, to get dissolved) क्र्यादिः, ०९.००३६ परस्मैपदी, अकर्मकः, अनिट् 

    3. ली द्रवीकरणे (to melt, to make thin) चुरादिः, १०.०३४३ उभयपदी, सकर्मकः, सेट् 

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

गतसङ्गस्य मुक्तस्य ज्ञान-अवस्थितचेतसः यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते = (He) Who is without Attachment, free (from love and hate), whose Mind is concentrated on Knowledge (in the shape of an Equable Reason), and who performs Actions (merely) for the purpose of a Yajna, his entire Karma is destroyed. 

5 छन्दोविश्लेषणम् 

गतसङ्गस्य मुक्तस्य (८ अक्षराणि) “स्य मुक्त(स्य)” एतेषां मात्राः १-२-२

ज्ञानावस्थितचेतसः (८ अक्षराणि) “तचेत” एतेषां मात्राः १-२-१

यज्ञायाचरतः कर्म (८ अक्षराणि) “रतः क(र्म)” एतेषां मात्राः १-२-२

समग्रं प्रविलीयते (८ अक्षराणि) “विलीय” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२३)

(6) टिप्पण्यः Notes of self-study 

The notes below are for four श्लोकाः 4-20 to 4-23 together. 

1 Why are these notes for four श्लोकाः together ? The thought has been that the words and phrases in these four श्लोकाः enumerate the qualities essential for a person to be called a पण्डित if not a बुध. The qualities are ⇒ 

  1. कर्मफलासङ्गं त्यक्तवान् = he, who has given up association with the fruit or result of action

  2. नित्यतृप्तः = ever contented 

  3. निराश्रयः = one who does not possess a Reason, which has taken 'shelter' आश्रयः in the means of obtaining the Fruit of Action, by wishing to do a particular Action

  4. कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति = doing nothing whatsoever, though he may be engrossed in performing Actions

  5. निराशीः = having no expectations, no aspirations 

  6. यतचित्तात्मा = having control on mind 

  7. त्यक्तसर्वपरिग्रहः = one, who has given up receiving anything 

  8. केवलं शारीरं कर्म कुर्वन् = performing actions only for sustenance of body 

  9. नैव किल्बिषम् आप्तवान् = not getting any blemish 

  10. यदृच्छालाभसन्तुष्टः = contented with whatever is obtained by chance 

  11. द्वन्द्वातीतः = one who has overcome all doubts, one who has transcended all dualities 

  12. विमत्सरः = Not having envy or enmity unto anybody, having no greed, having no inferiority complex, having no selfish interest 

  13. सिद्धावसिद्धौ समः = one, who considers it the same, whether there is success for the Action or not 

  14. गतसङ्गः = (He) Who is without Attachment, free (from love and hate)

  15. मुक्तः = One who is finally emancipated from the bonds of worldly existence, one who has renounced all worldly attachments and secured final beatitude, an absolved saint 

  16. ज्ञानावस्थितचेताः = one, whose Mind is concentrated on Knowledge (in the shape of an Equable Reason), 

  17. समग्रं कर्म यज्ञाय आचरन् = who performs Actions (merely) for the purpose of a यज्ञ, rather, performing all actions only as यज्ञ i.e. offering to the Supreme 

2 Comes to mind our visit to Rome on April 25, 2010, when we could not visit the Vatican, because a beatification, the ceremony of according sainthood was scheduled on that day. See https://en.wikipedia.org/wiki/Angelo_Paoli 

It seems beatification by the Papal council is similar to बुधाः according the qualification पण्डित to a person. But there seems to be a big difference. बुधाः can call a person पण्डित even when he is living. Beatification requires proof of miracles experienced posthumously. In the list of qualities enumerated above, there is no mention of ‘miracles’, though, to be able to inculcate those qualities is nothing less than a miracle. 

3 To me बुधाः according the qualification पण्डित to a person seems more like a panel of persons with doctoral qualification in a particular subject awarding doctorate to a candidate, based on his research thesis, which he has to defend in front of the panel. Or this could be considered similar to a committee awarding Nobel prizes to different persons in different subjects. The qualification बुध or even the qualification पण्डित is in respect of philosophical, rather, spiritual attainment. 

4 The mute point actually is “Does the qualification matter to the person ?” Does he inculcate the qualities, with any  aspiration for that qualification ? He is already फलासङ्गं त्यक्तवान्, नित्यतृप्तः, निराश्रयः, निराशीः, त्यक्तसर्वपरिग्रहः, सिद्धावसिद्धौ समः, which all have the meaning ‘being devoid of any aspiration’. 

5 The seventeen qualities seem to excel beyond all virtues also, beyond extreme virtuosity, which state of गुणातीतता is suggested, rather, advocated in ⇒ 

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥

गुणान् एतान् अतीत्य त्रीन् = by transcending these three grades तमः, रजः, सत्त्वम्, one becomes विमुक्तः, attains emancipation from जन्ममृत्युजरादुःखै: the anxieties of birth, death, aging and ill health, attains immortality अमृतम् अश्नुते. 

6 Interesting it is to note that गुणातीतता is even beyond extreme virtuosity. There are lists of virtues in अद्वेष्टा सर्वभूतानां (12-13) to (12-19) also in (13-7) to (13-11), again in (16-1) to (16-3) and also in (18-42) to (18-44). Some virtues repeat. It would become a good exercise to compile a non-repetitive list of virtues. There is a list of vices also in the sixteenth chapter. Alternatively antonyms of virtues become vices. The basic idea of these lists, including the list of seventeen qualities of a बुध or पण्डित can be taken to be check-lists for self-assessment, for us to check for ourselves, how good or how bad we are and strive for upgrading ourselves. 

7 Study of गीता is benevolent, because one gets these nicely versified check-lists. 

 शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-24 ब्रह्मार्पणं ब्रह्म हविर्      

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४॥

पदच्छेदैः 

ब्रह्म-अर्पणम् ब्रह्म हवि: ब्रह्म-अग्नौ ब्रह्मणा हुतम् ।

ब्रह्म एव तेन गन्तव्यम् ब्रह्मकर्मसमाधिना ॥ ४-२४॥

वाक्यांशशः विश्लेषणम् / अन्वयाः 

I have been taking वाक्यांशशः विश्लेषणम् as a style of presenting अन्वयाः, so that by वाक्यांशशः विश्लेषणम् the elements in the sentence, viz. अव्ययाः, कर्तृपदीयाः, कर्मपदीयाः, तिङन्ताः कृदन्ताः also are properly arranged. 

But here the word ब्रह्मार्पणम् presents interesting options. One way ब्रह्मार्पणम् is a सन्धिः ब्रह्म + अर्पणम्. 

Alternatively ब्रह्मार्पणम् is a compound word ब्रह्मणे अर्पणम् इति ब्रह्मार्पणम् (चतुर्थी-तत्पुरुषः). 

So, it seems, it would be good to paraphrase the अन्वयाः first. Two options for अन्वयः come to mind. 

अन्वयः 1 ⇒ 

  1. ब्रह्मणा ब्रह्महविः (ब्रह्म एव हविः) ब्रह्माग्नौ ब्रह्मार्पणम् (ब्रह्मणे अर्पणम् इति) हुतम् 

    1. For the interpretation ब्रह्महविः (ब्रह्म एव हविः) there can be ब्रह्महविः a compound word. In that case the श्लोकपाठः can be ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ … Actually the recitation ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ or ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ would not sound any different. The writing would be different with or without spacing between ब्रह्म and हवि. One does not know what the original scripting was 5000+ years ago ?! 

    2. As such ब्रह्म हवि: when written and pronounced separately would also mean ब्रह्म एव हविः. So it does not matter how it is written and pronounced. 

  2. तेन ब्रह्मकर्मसमाधिना ब्रह्म गन्तव्यम् 

By this अन्वयः the वाक्यांशशः विश्लेषणम् would be 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कृदन्ताः 

24’1


ब्रह्मणा ब्रह्माग्नौ 

ब्रह्महविः (ब्रह्म एव हविः) ब्रह्मार्पणम् (ब्रह्मणे अर्पणम् इति) 

हुतम् 

24’2


तेन ब्रह्मकर्मसमाधिना 

ब्रह्म (एव)

गन्तव्यम् 


अन्वयः 2 ⇒ 

  1. ब्रह्म अर्पणम् - Here ब्रह्मार्पणम् is considered to be a सन्धिः of ब्रह्म+अर्पणम् and not as a compound word ब्रह्मणे अर्पणम् इति ब्रह्मार्पणम्. Considering as a सन्धिः means considering ब्रह्म अर्पणम् as a phrase, meaning ब्रह्म अर्पणम् एव or अर्पणम् ब्रह्म एव.  Note, अर्पणम् is a sacred action, a कर्म. By that ब्रह्मार्पणम् means ब्रह्मकर्म. This phrase ब्रह्म अर्पणम् एव or अर्पणम् ब्रह्म एव can be taken to be a complete sentence ब्रह्म अर्पणम् एव (भवति) or अर्पणम् ब्रह्म एव (भवति). 

  2. ब्रह्म हविः - This phrase meaning ब्रह्म हविः एव or ब्रह्म एव हविः also can be taken to be a complete sentence ब्रह्म हविः एव (भवति) or ब्रह्म एव हविः (भवति)  

  3. ब्रह्मणा (हविः इति ब्रह्म) ब्रह्माग्नौ हुतम् - Note हुतम् means अर्पितम् 

  4. Hence (तदेव) ब्रह्मार्पणम् (ब्रह्मणे अर्पणम्) 

  5. तेन ब्रह्मकर्मसमाधिना ब्रह्म गन्तव्यम् 

By this second अन्वयः the वाक्यांशशः विश्लेषणम् would be 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

तिङन्ताः 

कृदन्ताः 

24’1



ब्रह्म अर्पणम् 

(भवति) 


24’2



ब्रह्म हविः 

(भवति)


24’3a 


ब्रह्मणा ब्रह्माग्नौ 

(हविः इति) ब्रह्म 


हुतम् 

24’3b



(तदेव ब्रह्मार्पणम्) 

(भवति)


24’4


तेन ब्रह्मकर्मसमाधिना 

ब्रह्म (एव)


गन्तव्यम् 


पदाभ्यासाः 

The पदानि are ⇒ 

  1. ब्रह्मार्पणम् - As discussed above, let us take this as a compound word ब्रह्मणे अर्पणम् इति ब्रह्मार्पणम् (चतुर्थी-तत्पुरुषः) 

    1. ब्रह्मणे - ब्रह्मन् पुं./नपुं. 4’1 

    2. ब्रह्मन् - n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed 

    3. ब्रह्मन् - -m. 1 The Supreme Being, the Creator, the first deity of the sacred Hindu Trinity, to whom is entrusted the work of creating the world. [The accounts of the creation of the world differ in many respects; but, according to मनुस्मृति, the universe was enveloped in darkness, and the self-existent Lord manifested himself dispelling the gloom. He first created the waters and deposited in them a seed. This seed became a golden egg, in which he himself was born as ब्रह्मा the progenitor of all the worlds. Then the Lord divided the egg into two parts, with which he constructed heaven and earth. He then created the ten प्रजापतयः or mind-born sons who completed the work of creation. According to another account (रामायण) ब्रह्मा sprang from ether; from him was descended मरीचि, and his son was कश्यप. From कश्यप sprang विवस्वत and मनु sprang from him. Thus मनु was the procreator of all human beings. According to a third account, the Supreme deity, after dividing the golden egg, separated himself into two parts, male and female, from which sprang विराज and from him मनु; cf. Ku.2.7. and Ms.1.32 et seq. Mythologically ब्रह्मन् is represented as being born in a lotus which sprang from the navel of विष्णु and as creating the world by an illicit connection with his own daughter सरस्वती. ब्रह्मन् had originally five heads, but one of them was cut down by शिवः with the ring-finger or burnt down by the fire from his third eye. His vehicle is a swan. He has numerous epithets, most of which have reference to his birth, in a lotus.] -2 A ब्राह्मण Ś.4.4. -3 A devout man. -4 One of the four ऋत्विजाः  or priests employed at a Soma sacrifice. -5 One conversant with sacred knowledge. -6 The sun. -7 Intellect. -8 An epithet of the seven प्रजापतयः :-- मरीचि, अत्रि, अङ्गिरस्, पुलस्त्य, पुलह, क्रतु and वसिष्ठ. -9 An epithet of बृहस्पतिः; ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयताम् Hanumannāṭaka. -10 The planet Jupiter; ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः Mb. 3.6.18. -11 The world of Brahmā (ब्रह्मलोक); दमस्त्यागो- ऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः Mb.11.7.23. -10 Of Śiva. 

    4. In general we can say that ब्रह्मन् पुं. connotes the creator and ब्रह्मन् नपुं. connotes the ब्रह्मतत्त्वम् the true knowledge of the Supreme Spirit or the fundamental principle or the fundamental element, which is at the basis of creation and sustenance of the universe. 

    5. अर्पणम् - [ऋ-णिच्-ल्युट्] 1 Placing or putting upon, setting upon; स तस्य दृष्टयर्पणसंप्रचोदितः Rām.5.47.2; पादार्पणानुग्रहपूतपृष्ठम् R.2.35. -2 Inserting, placing or putting in. -3 Giving, offering, resigning 

    6. Note अर्पणम् is from causative णिच् of धातुः ऋ I. 1 P. [ऋच्छति, आर, आर्षीत्, अरिष्यति, ऋत; caus. अर्पयति; desid. अरिरिषति; अरार्यते reduplicative (अत्यर्थमृच्छति) cf. किमभीरुररार्यसे Bk.4.21.] 1 To go, move; अम्भच्छायामच्छामृच्छति Śi.4.44. यथाश्मानमृत्वा लोष्ठो विध्वंसेत Bṛi. Up.1.3.7. -2 To rise, tend towards. -II. 3 P. (इयर्ति, आरत्, ऋत Mostly used in the Veda.) 1 To go. -2 To move, shake. -3 To obtain, gain, acquire, reach, meet with. -4 To move, excite, raise (as voice, words &c.) वाचमियर्ति. -5 To display. -III. 5 P. (ऋणोति, ऋण) 1 To injure, hurt. -2 To attack. -Caus. (अर्पयति, आर्पिपत्, अर्पित) 1 To throw, cast, fling; fix or implant in; हृदि शल्यमर्पितम् R.8.87. -2 To put or place on, fix upon, direct or cast towards (as the eye &c.); वामत्रकोष्ठार्पितहेमवेत्रः Ku.3.41; Ś.6.5,17,3.26; R.17.79; Ś.6.8; Bk.5.90; Ku.6.11; R.15.77; Bg.8.7,12.14; करपल्लवार्पित Śi.9.54. -3 To place in, insert, give, set or place; अपथे पदमर्पयन्ति हि R.9.74,78; चित्रार्पिताम् Ś.6.15 drawn in a picture; R.2.31; द्वारदेशे Amaru.62; V.4.35; Mu.7.6; Bh.3.18; लोकोत्तरं चरितमर्पयति प्रतिष्ठाम् R. G. -4 To hand or make over; give to, give in charge of, consign, deliver; इति सूतस्याभरणान्यर्पयति Ś.1,4.19; Bk.8.118; Y.2.65. -5 To give up, sacrifice (as the inherent sense) 

    7. In general, we can say that ऋ means to activate, to energize, to lend movement and by causative it gets the meaning ‘to offer’. 

  2. हवि: - हविस् n. [हूयते हु-कर्मणि असुन्] 1 An ablation or burnt offering in general; वहति विधिहुतं या हविः Ś.1.1; Ms. 3.87,132;5.7;6.12. -2 Clarified butter 

  3. ब्रह्माग्नौ - ब्रह्माग्नि नाम पुं. 7’1 

  4. ब्रह्मणा - ब्रह्मन् पुं./नपुं. 3’1 

  5. हुतम् - हुत p. p. [हु-क्त] 1 Offered as an oblation to fire, burnt as a sacrificial offering; हुतं च दत्तं च तथैव तिष्ठति Karṇabhāra 1.22. -2 One to whom an oblation is offered; Ś.4; R.2.71. -तः N. of Śiva. -तम् 1 An oblation, offering. -2 An Oblation to fire

    1. हु hu 3 P. (जुहोति, हुतः; pass. हूयते; caus. हावयतिते; desid. जुहूषति) 1 To offer or present (as oblation to fire); make an offering to or in honour of a deity (with acc.); sacrifice; यो मन्त्रपूतां तनुमप्यहौषीत् R.13.45; जटाधरः सन् जुहूधीह पावकम् Ki.1.44; हविर्जुहुधि पावकम् Bk.20.11; Ms.3.87; Y.1.99. -2 To perform a sacrifice. -3 To eat.

  6. एव - अव्ययम् 

  7. तेन - तत् सर्व. अत्र पुं. 3’1 

  8. गन्तव्यम् - गम्-धातोः तव्यत्-वि. गन्तव्य अत्र नपुं. 1’1 / गन्तव्य - pot. p. 1 To be gone, to be gone to or attained. -2 To be accomplished (as a way), to be approached, accessible

  9. ब्रह्मकर्मसमाधिना - ब्रह्मकर्मसमाधि वि. अत्र पुं. 3’1 

    1. ब्रह्मणः कर्म इति ब्रह्मकर्म (षष्ठी-तत्पुरुषः) 

    2. ब्रह्मकर्मणि समाधिः यस्य सः ब्रह्मकर्मसमाधि: (बहुव्रीहिः) 

    3. ब्रह्मणः - ब्रह्मन् पुं./नपुं. 6’1 

    4. समाधिः - 1 Collecting, composing, concentrating (as mind). -2 Profound or abstract meditation, concentration of mind on one object, perfect absorption of thought into the one object of meditation, i. e. the Supreme Spirit, (the 8th and last stage of Yoga); व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bg.2.44; आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति Ku.3.40,50; Mk.1.1; Bh.3.54. R.8.79; Śi.4.55. -3 Intentness, concentration (in general), fixing of thoughts; यथा भानुगतं तेजो मणिः शुद्धः समाधिना । आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ Mb.12.298.12; तस्यां लग्नसमाधि (मानसम्) Gīt.3; अहःसु तस्या हृदि ये समाधयः Rām. Ch.2.41. -4 Penance, religious obligation, devotion (to penance); अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् Ś1; तपः- समाधि Ku.3.24; अथोपयन्तारमलं समाधीना 5.24;5.6;1.59; सर्वथा दृढसमाधिर्भव Nāg.5. -5 Bringing together, concentration, combination, collection; union, a set; सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यम् Rām.4.33.50; तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29. -6 Reconciliation, settling or composing differences. -7 Silence. -8 Agreement, assent, promise. -9 Requital. -10 Completion, accomplishment. -11 Perseverance in extreme difficulties. -12 Attempting impossibilities. -13 Laying up corn (in times of famine), storing grain. -14 A tomb. -15 The joint of the neck; a particular position of the neck; अंसाववष्टब्धनतौ समाधिः Ki.16.21. -16 (In Rhet.) A figure of speech thus defined by Mammaṭa; समाधिः सुकरं कार्यं कारणान्तरयोगतः K. P.10; see S. D.614. -17 One of the ten Guṇas or merits of style; अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ Kāv.1.93. -18 A religious vow or self-imposed restraint 


सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

He, whose belief is that the अर्पणम् (that is, the act

of offering) is ब्रह्मन्; that, the हवि: (that is, the oblation.

which is to be offered) is ब्रह्मन्; that, the ब्रह्मन् offered a sacrifice into the ब्रह्मन्-fire ; and that, he, whose (all) Karma is (in this way) ब्रह्मन्, attains the ब्रह्मन्.

[In the शाङ्करभाष्य the word 'अर्पणम्' has been interpreted as "the means by which the "offering' अर्पणम् is made, such as a ladle etc."; but that interpretation is rather far-fetched. It is more to the point to take the word 'अर्पणम्', as meaning the ' act of offering ' or ' the act of offering into the fire '. Thus far, there has been a description of persons who perform the यज्ञ desirelessly, that is, in order to dedicate it to the Brahman (that is, make a 'ब्रह्मार्पणम्' of it). 

छन्दोविश्लेषणम् 

ब्रह्मार्पणं ब्रह्म हविर्- (८ अक्षराणि) “ब्रह्म ह” एतेषां मात्राः १-२-

ब्रह्माग्नौ ब्रह्मणा हुतम् (८ अक्षराणि) “ह्मणा हु” एतेषां मात्राः १-२-१

ब्रह्मैव तेन गन्तव्यं (८ अक्षराणि) “न गन्त(व्यं)” एतेषां मात्राः १-२-२

ब्रह्मकर्मसमाधिना (८ अक्षराणि) “समाधि” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ्-छन्दः 

टिप्पण्यः Notes of self-study 

1 The first line ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् summarises the four essentials of a sacrificial ritual - अर्पणम् the performance हवि: the offering अग्निः the fire ब्रह्मन् the performer. In this श्लोकः all the four essentials are ब्रह्मन् only, because, I would say, what is detailed in this श्लोकः is ब्रह्मयज्ञ:. 

2 This brings to mind a good श्लोकः to be recited at the beginning of any meal or eating anything ⇒ 

हरिर्दाता हरिर्भोक्ता हरिरन्नं प्रजापतिः |

हरिर्विप्रः शरीरे तु भुङ्क्ते भोजयते हरिः 

The provider दाता is हरिः, the consumer भोक्ता is हरिः, the food अन्नम् is what is created by प्रजापतिः the creator, the one who maintains discretion विप्रः about what to eat, when to eat, how to eat and how much to eat is हरिः only. The one who enjoys भुङ्क्ते and one, who causes the enjoyment भोजयते is हरिः only. How beautiful and how true and how good to recite this  श्लोकः when eating anything anytime. If हरिः is the real consumer, would we ever want हरिः to eat anything wrong ? 

3 It is obvious that the ब्रह्माग्निः of ब्रह्मयज्ञ: is different from what अग्निः of a यज्ञ: we usually understand. There is no hearth, no यज्ञकुण्डम्, there is no firewood, no समिधः. The lighting of the fire is not by any heat-source. The hearth, the firewood, the heat-source are all ब्रह्मन् only.

4 In the second line ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना there is the assurance of ब्रह्म as the destination for one who is ब्रह्मकर्मसमाधि:. The challenge is in being a ब्रह्मकर्मसमाधि:. Each and every कर्म has to be ब्रह्मकर्म only. That has to be the समाधि: the focus. 

By the way ब्रह्मकर्म is defined and detailed in 

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२॥

This श्लोकः (१८-४२) is preceded by श्लोकः (१८-४१) 

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८-४१॥

In श्लोकः (१८-४१) there is mention ब्राह्मणक्षत्रियविशां शूद्राणां च. By that mention ब्रह्मकर्म is wrongly interpreted as कर्म to be done by ब्राह्मण: or he who does ब्रह्मकर्म is ब्राह्मण:. So श्लोकः (१८-४२) is taken to be the definition of ब्राह्मण:. No, श्लोकः (१८-४२) defines ब्रह्मकर्म, only ब्रह्मकर्म. 

In fact the mention ब्राह्मणक्षत्रियविशां शूद्राणां च in (१८-४१) is to explain division of labour. See in the second line in (१८-४१) कर्माणि प्रविभक्तानि. The basis for division of labour is also made clear स्वभावप्रभवैर्गुणैः the skills and attributes inherent in the character of every individual. The mention ब्राह्मणक्षत्रियविशां शूद्राणां च is not any concept of caste, not even of the family in which one is born. The focus is on every individual. 

5 Even the mention ब्रह्मकर्मसमाधि: as the attribute to be ब्रह्मैव गन्तव्यम् is not restricted that one has to be a ब्राह्मण:. If it were to be so, why would श्रीकृष्णभगवान् mention it to अर्जुनः a क्षत्रियः ? Anyone is welcome to be ब्रह्मकर्मसमाधि:. Important it is that one should strive to be and keep the focus to be ब्रह्मकर्मसमाधि:. One should understand very clearly what ब्रह्मकर्म is and keep that focus समाधि:. You can be doing 

ब्रह्मकर्म even if you are not born a ब्राह्मण:. Rather I would say that even if you born ब्राह्मण:, you are ब्राह्मण: only if you are doing ब्रह्मकर्म. 

6 These thoughts may sound very radical. But they are based on study of the original Sanskrit text. The thoughts are not mine at all. The texts themselves are very clear. One should study them from the original and with a mind not biased by views of other commentators. 

7 One’s ब्रह्मकर्म should also be स्वभावजम्, meaning one should mould one’s character, one’s nature, one’s स्वभाव: such that all कर्म becomes ब्रह्मकर्म and it becomes स्वभावजम्. 


 शुभमस्तु !


-o-O-o-

 

ॐ 

नमो नम: 

गीताभ्यासे 4-25 दैवमेवापरे यज्ञम्     

 A study by S. L. Abhyankar 

================== 

Actually, study of this श्लोकः should be considered Part 1 of the study of the set of 6 श्लोकाः from 4’25 to 4’30. They are ⇒ 

श्लोकपाठाः 

पदच्छेदाः 

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥

दैवम् एव अपरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥४-२५॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥

श्रोत्रादीनि इन्द्रियाणि अन्ये संयमाग्निषु जुह्वति ।

शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥४-२६॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥

सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च अपरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥

द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा:था अपरे ।

स्वाध्यायज्ञानयज्ञा: च यतयः संशितव्रताः ॥४-२८॥

अपाने जुह्वति प्राणं प्राणेपानं तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥

अपाने जुह्वति प्राणम् प्राणेपानम् तथा अपरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

र्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥४-३०॥

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।

र्वे अपि एते यज्ञविद:  यज्ञक्षपितकल्मषाः॥४-३०॥


वाक्यांशशः विश्लेषणानि 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

25’1



अपरे योगिनः 

दैवम् (एव) यज्ञम् 

पर्युपासते 


25’2


ब्रह्माग्नौ यज्ञेन 

अपरे 

यज्ञम् 

उपजुह्वति 


26’1


संयमाग्निषु 

अन्ये 

श्रोत्रादीनि इन्द्रियाणि 

जुह्वति 


26’2


इन्द्रियाग्निषु 

अन्ये 

शब्दादीन् विषयान् 

जुह्वति 


27’1


ज्ञानदीपिते आत्मसंयमयोगाग्नौ 

अपरे 

सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि (च) 

जुह्वति 


28’1

(तथा) 


द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः अपरे स्वाध्यायज्ञानयज्ञाः यतयः संशितव्रताः 




29’1



प्राणायामपरायणाः 

प्राणापानगती 


रुद्ध्वा 

29’2 


अपाने 

अपरे 

प्राणम् 

जुह्वति 


29’3 

तथा 

प्राणे 

(अपरे)

अपानम् 

(जुह्वति) 


30’1


प्राणेषु 

अपरे नियताहाराः 

प्राणान् 

जुह्वति


30’2

(अपि) 


एते सर्वे यज्ञक्षपितकल्मषाः यज्ञविदः 


(भवन्ति) 


Notes

  1. In every श्लोकः there are the सार्वनामिकानि विशेषणानि pronominal adjectives अपरे, अन्ये, सर्वे, एते. They all have पुं. 1’3. They refer to योगिनः in 25’1 and यज्ञविदः in 30’2. The relevant तिङन्ताः पर्युपासते, उपजुह्वति, जुह्वति have प्र.पु. बहु. 

  2. This is the logic of studying these श्लोकाः together.

  3. Not only the सार्वनामिकानि विशेषणानि, rather, all words in the कर्तृपदीयाः-column have पुं. 1’3. They are all adjectives of योगिनः in 25’1 and यज्ञविदः in 30’2. 

With these prefatory notes we shall study all the six श्लोकाः one by one. 

पदाभ्यासाः of श्लोक: 4’25


  1. अपरे - अपर सर्व. अत्र पुं. 1’3 / Note अपर a. (treated as a pronoun in some senses) 1 Having nothing higher or superior, unrivalled. matchless; without rival or second (नास्ति परो यस्मात्); स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे Ś.2.10; cf. अनुत्तम, अनुत्तर. -2 [न पृणाति संतोषयति पृ अच्] (a) Another, other (used as adj. or subst.). वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि Bg.2.22. (b) More, additional; कृतदारोऽपरान् दारान् Ms.11.5. (c) Second, another Pt.4.37; स्वं केशवोऽपर इवाक्रमितुं प्रवृत्तः Mk.5.2 like another (rival) Keśava. (d) Different; other; अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे Ms.1.85; Ks.26.235; Pt.4.6 (with gen.). (e) Ordinary, of the middle sort (मध्यम); परितप्तोऽप्यपरः सुसंवृतिः Śi.16.23. -3 Belonging to another, not one's own (opp. स्व); यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः Ms.9.85 of another caste. -4 Hinder, posterior, latter, later, (in time space) (opp. पूर्व); the last; पूर्वां सन्ध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् Ms.4.93; रात्रेरपरः कालः Nir.; oft. used as first member of a genitive Tatpuruṣa comp. meaning 'the hind part,' 'latter part or half'; ˚पक्षः the latter half of a month; ˚हेमन्तः latter half of a winter; ˚कायः hind part of the body &c.; ˚वर्षा, ˚शरद् latter part of the rains, autumn &c. -5 Following, the next. -6 Western; पयसि प्रतित्सुरपराम्बुनिधेः Śi.9.1. पूर्वापरौ तोयनिधी वगाह्य Ku.1.1; Mu.4.21 -7 Inferior, lower (निकृष्टः); अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् Bg.7.5. -8 (In Nyāya) Non-extensive, not covering too much, one of the two kinds of सामान्य, see Bhāṣā P.8. (परं = अधिकवृत्ति higher अपरम् = न्यूनवृत्ति lower or अधिकदेशवृत्तित्वं परं, अल्पदेशवृत्तित्वं अपरम् Muktā.) -9 Distant; opposite. When अपर is used in the singular as a correlative to एक the one, former, it means the other, the latter; एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् R.5.60; when used in pl. it means 'others', 'and others', and the words generally used as its correlatives are एके, केचित्-काश्चित् &c., अपरे, अन्ये. 

  2. योगिनः - योगिन् वि. अत्र पुं. 1’3 Note योगिन् a. [युज् घिनुण्, योग-इनि वा] 1 Connected or endowed with. -2 Possessed of magical powers. -3 Endowed or provided with, possessing. -4 Practising Yoga. -m. 1 A contemplative saint, a devotee, an ascetic; आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ Bg.6.32; see the sixth adhyāya inter alia; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.285; बभूव योगी किल कार्तवीर्यः R.6.38. -2 A magician, sorcerer. -3 A follower of the Yoga system of philosophy. 

  3. दैवम् - दैव a. (-वी f.) [देवादागतः अण्] 1 Relating to gods, caused by or coming from gods, divine, celestial; संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः Kāv.1.33; दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् R.1.60; Y.2.235; Bg.4.25;9.13;16.3; Ms.3.75. -2 Royal; दैवी वाग्यस्य नाभवत् Rāj. T.5.206. -3 Depending on fate, fatal. -4 Possessing the quality of सत्त्व. 

    1. दैवम् 1 Fate, destiny, luck, fortune; पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते H. दैवमविद्वांसः प्रमाणयन्ति Mu.3; विना पुरुषकारेण दैवमत्र न सिध्यति 'God helps those who help themselves'; दैवं निहत्य कुरु पौरुषमात्मशक्त्या Pt.1.361. (दैवात् by chance, luckily, accidentally.) -2 A god, deity. -3 A religious rite or offering, an oblation to gods; उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् Rām.1.23.2.

  4. यज्ञः - यज्ञः [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :-- भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices' 

  5. पर्युपासते - (परि+उप+आस्) इति धातुः / लट्-लकारः प्र.पु. बहु. / to do पर्युपासना Note उपासनम् / उपासना 1 Service, serving, attendance, waiting upon; शीलं खलोपासनात् (विनश्यति); उपासनामेत्य पितुः स्म सृज्यते N.1.34; Pt.1.169; Ms.3.107; Bg.13.7; Y.3.156; Bh.2.42. -2 Engaging in, being intent on, performing; संगीत˚ Mk.6; सन्ध्या˚ Ms.2.69. -3 Worship, respect, adoration. -4 Practice of archery. -5 Regarding as, reflecting upon. -6 Religious meditation 

  6. ब्रह्माग्नौ - ब्रह्माग्नि नाम पुं. 7’1 / ब्रह्म एव अग्नि: इति ब्रह्माग्नि: / ब्रह्मन् itself the sacrificial fire

  7. उपजुह्वति - (उप+हु) इति धातुः / लट्-लकारः प्र.पु. बहु. / हु दानादानयोः आदाने प्रीणने च (to sacrifice, to eat, to consume) जुहोत्यादिः, ०३.०००१ परस्मैपदी, सकर्मकः, अनिट् 

सारांशतः Overall Meaning 

From वाक्यांशशः विश्लेषणम् the अन्वयः of श्लोकः 4-25 is 

अपरे योगिनः दैवम् एव यज्ञम् पर्युपासते | 

  • Note, meaning of दैवम् can be “propitiating the Gods” 

  • or meaning of दैवम् can also be as ordained by providence

  • Or meaning of दैवम् can be ‘divine’ as adjective of यज्ञम्

अपरे (योगिनः) यज्ञेन एव यज्ञम् ब्रह्माग्नौ उपजिह्वति 


छन्दोविश्लेषणम् 

दैवमेवापरे यज्ञं (८ अक्षराणि) “परे य(ज्ञं)” एतेषां मात्राः १-२-२

योगिनः पर्युपासते (८ अक्षराणि) “र्युपास” एतेषां मात्राः १-२-१

ब्रह्माग्नावपरे यज्ञं (८ अक्षराणि) “परे य(ज्ञं)” एतेषां मात्राः १-२-२

यज्ञेनैवोपजुह्वति (८ अक्षराणि) “पजुह्व” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः 

टिप्पण्यः Notes of self-study 

1 One may think that meanings of words such as अपर, दैवम्, यज्ञ: are known. But I still feel like referring to them in Apte’s dictionary and I get so much interesting, additional information. For example for the word यज्ञ:, there is information about five यज्ञाः which everyone should perform every day, at least symbolically. 

2 For composing अन्वयः of the first line, the word दैवम् offers multiple options of not only by its meaning, but also by the options of syntax and by options of intonations. So, that seems to make the first line a cryptic statement. 

3 The second line ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति has been well-explained in गीतारहस्य that it matches with the quote in Rigveda. In the translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

Some (कर्म)योगिनः perform sacrifice addressed to deities (instead of for dedicating it to the ब्रह्मन्) ; and others make sacrifice of a यज्ञः by a यज्ञः into the ब्रह्मन्-fire.

[The latter portion of this stanza refers to the description in the पुरुषसूक्त that the gods offered a sacrifice to the विराट-formed यज्ञपुरुषः cf., "यज्ञेन यज्ञमयजन्त देवाः" (Rg. 10. 90. 16) ; and the words, "यज्ञं यज्ञेनैवोपजुह्वति" in this stanza are synonymous with the words "यज्ञेन यज्ञमयजन्त" in the Rg-Veda, and seem to be used accordingly. It is evident that the विराट-formed animal, which was sacrificed into the यज्ञ performed in the beginning of the world, and the god, for propitiating whom the sacrifice was made, must both have been of the form of the ब्रह्मन्. In short, as the ब्रह्मन् continually pervades all things in the world, the statement in the 24th stanza that, in performing all Actions desirelessly, the ब्रह्मन् is always sacrificed by the ब्रह्मन्, is scientifically correct; all that is wanted is that one's Mind has been formed accordingly. This is not the only stanza in the Gita which refers to the पुरुषसूक्त, but later on, the description in Chapter X, is also consistent with that सूक्त.] 

4 The mention above “...the ब्रह्मन् is always sacrificed by the ब्रह्मन्, is scientifically correct; all that is wanted is that one's Mind has been formed accordingly...” suggests that understanding the scientific validity of this statement, rather, understanding this entire श्लोकः 4-25 requires the mindset to be appropriate. 

5 The words in 28’1 द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः seem to suggest an altogether different meaning of the word यज्ञ:, different from the conventional meaning that यज्ञ: is a ritual to be performed by offering हविः into the यज्ञाग्निः which has समिधः that are lighted, enkindled and are kept aflame while reciting मन्त्राः.  


A more universal definition of यज्ञ: to encompass द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः would be यज्ञ: is an activity performed intently. 


In the context of the phrase यज्ञेन एव यज्ञम् ब्रह्माग्नौ उपजिह्वति which is synonymous with “यज्ञेन यज्ञमयजन्त देवाः" (Rg. 10. 90. 16) comes to mind generation of electricity in power plants or any instance or any activity which involves generation of power, say every automobile. Every such activity qualifies यज्ञेन यज्ञ:. 


Intensive study builds up power of knowledge, which is स्वाध्यायज्ञानयज्ञ:. So, most generally यज्ञ: is any activity performed intently with positive intentions. 


Maybe, the same concept is embedded in पुरुषसूक्तम्. So, as suggested in गीतारहस्य, study of this श्लोकः 4-25 and the further 5 should extend to study of पुरुषसूक्तम् also. Since that becomes another study, may I leave this study just by this mention. 


शुभमस्तु !


-o-O-o-

 

ॐ 

नमो नम: 

गीताभ्यासे 4-26 श्रोत्रादीनीन्द्रियाण्यन्ये       

 A study by S. L. Abhyankar 

==================

As mentioned earlier, this श्लोकः is the second of the set of six श्लोकाः from 4-25 to 4-30. The श्लोकः is  

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥

पदच्छेदैः 

श्रोत्रादीनि इन्द्रियाणि अन्ये संयमाग्निषु जुह्वति ।

शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥४-२६॥

वाक्यांशशः विश्लेषणानि 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

26’1


संयमाग्निषु 

अन्ये 

श्रोत्रादीनि इन्द्रियाणि 

जुह्वति 


26’2


इन्द्रियाग्निषु 

अन्ये 

शब्दादीन् विषयान् 

जुह्वति 


The two वाक्यांशौ are ⇒ 

अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति ।

  1. अन्ये - अन्यत् सर्व. अत्र पुं. 1’3 

  2. श्रोत्रादीनि - श्रोत्र-आदीनि / श्रोत्रम् आदौ येषां तानि (बहुव्रीहिः) 

    1. श्रोत्रम् - [श्रूयतेऽनेन श्रु-करणे-ष्ट्रन्] 1 The ear; श्रोत्रं श्रुतेनैव न कुण्डलेन Bh.2.71. 

    2. आदौ - आदि पुं. 7’1 / आदि a. 1 First, primary, primitive; निदानं त्वादिकारणम् Ak. -2 Chief, first, principal, pre-eminent; oft. at the end of comp. in this sense; see below. -3 First in time existing before. -दीः 1 Beginning, commencement (opp. अन्त); अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; Bg.3.41; अनादि &c.; जगदादिरनादिस्त्वम् Ku.2.9; oft. at the end of comp. and translated by 'beginning with', 'et cætera', 'and others', 'and so on' (of the same nature or kind), 'such like'; इन्द्रादयो देवाः the gods Indra and others (इन्द्रः आदिर्येषां ते); एवमादि this and the like.

  3. इन्द्रियाणि - इन्द्रिय नपुं. अत्र 2’3 

  4. संयमाग्निषु - संयमाग्नि पुं. 7’3 / संयम: एव अग्नि: इति संयमाग्नि: / 

    1. संयम: - Restraint, check, control

  5. जुह्वति - हु इति धातुः / तस्य लटि प्र.पु. बहु. / Note हु दानादानयोः आदाने प्रीणने च (to sacrifice, to eat, to consume) जुहोत्यादिः, ०३.०००१ परस्मैपदी, सकर्मकः, अनिट् 

अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति 

  1. शब्दादीन् - शब्दादि वि. अत्र पुं. 2’3 / शब्दः आदौ येषां ते शब्दादयः / 

    1. शब्दः - [शब्द्-घञ्] 1 Sound (the object of the sense of hearing and property of आकाश) 

  2. विषयान् - विषय पुं. 2’3 / Note विषयः 1 An object of sense; (these are five, corresponding to the five organs of sense; रूप, रस, गन्ध, स्पर्श and शब्द corresponding to the eye, tongue, nose, skin, and ear) 

  3. इन्द्रियाग्निषु - इन्द्रियाग्नि पुं. 7’3 / इन्द्रियम् एव अग्नि: इति इन्द्रियाग्नि: / Note, इन्द्रिय a. Fit for or belonging to or agreeable to, Indra. -यः A friend or companion of Indra. -यम् [इन्द्र-घ; इन्द्रेण दुर्जयम्; by P.V.2.93 इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट मिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा] 1 Power, force, the quality which belongs to Indra. -2 An organ of sense, sense, or faculty of sense. (Indriyas are often compared to restive horses, which, if not properly checked, will lead one astray; cf. मा भूवन्नपथवरास्तवेन्द्रियाश्वाः Ki.5.50). There are two kinds of इन्द्रियाणि :- (a) ज्ञानेन्द्रियाणि or बुद्धीन्द्रियाणि; श्रोत्रं त्वक्चक्षुणी जिह्वा नासिका चैव पञ्चमी (also मनः according to some); and (b) कर्मेन्द्रियाणिः- पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता Ms.2.90. Ms. further adds एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिञ्जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ In the Vedanta मनः, बुद्धि, अहंकार and चित्त are said to be the four internal organs, the total number of organs being, therefore, 14, each presided over by its own ruler or नियन्तृ. In Nyāya each organ is connected with its own peculiar element; the eye, ear, tongue, nose, and skin being connected respectively with Light or fire, Ether, Water, Earth and Air. 


सारांशतः Overall Meaning 

अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति  Others sacrifice the organs श्रोत्रादीनि  (that is, ears, eyes, etc.) into the Fire (agni) in the shape of restraint (संयम

अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति and others again, sacrifice the objects of sense, such as, sound etc, into the Fire in the shape of the organs. 


छन्दोविश्लेषणम् 

श्रोत्रादीनीन्द्रियाण्यन्ये (८ अक्षराणि) “न्द्रियाण्य(न्ये)” एतेषां मात्राः १-२-२

संयमाग्निषु जुह्वति (८ अक्षराणि) “षु जुह्व” एतेषां मात्राः १-२-१

शब्दादीन्विषयानन्य (८ अक्षराणि) “षयान(न्य)” एतेषां मात्राः १-२-२

इन्द्रियाग्निषु जुह्वति (८ अक्षराणि) “षु जुह्व” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः 

टिप्पण्यः Notes of self-study 

1 When reciting this श्लोकः by myself, often an inadvertent mistake does happen that I recite it as 

श्रोत्रादीनीन्द्रियाण्यन्ये इन्द्रियाग्निषु जुह्वति ।

शब्दादीन्विषयानन्य संयमाग्निषु जुह्वति ॥

Is interchanging the words इन्द्रियाग्निषु and संयमाग्निषु a big mistake ? 

  1. In the first line न्ये इन्द्रि can rather be न्य इन्द्रि.

  2. In the second line, it cannot be न्य संय, it ought to be न्ये संय 

  3. Sanskrit allows freedom of syntax. That does not mean that word in one sentence can be shifted to another sentence. In the two lines there are two sentences. The words have to be in their respective sentences only. 

  4. Meaning of शब्दादीन्विषयानन्ये संयमाग्निषु जुह्वति may not be off the mark. 

  5. But श्रोत्रादीनीन्द्रियाण्यन्ये इन्द्रियाग्निषु जुह्वति would mean a suicidal act of self-immolation 😧

2 The verb जुह्वति connotes यज्ञ:. Also from the mention here of संयमाग्नि: and इन्द्रियाग्नि: it is clear that these यज्ञाः are different from the conventional यज्ञ:. 

3 But to call any activity as यज्ञ:, we should be able to identify the समिधः which make the अग्नि: and the हविः which is offered. 

अग्नि: 

समिधः 

हविः

संयमाग्नि:

संयमा: 

श्रोत्रादीनि इन्द्रियाणि

इन्द्रियाग्नि:

इन्द्रियाणि

शब्दादय: विषया:

I was actually deliberating the significance of the word संयमाग्निषु being plural. The word इन्द्रियाग्निषु being in plural is understandable, because इन्द्रियाणि are many. But does the word संयमाग्निषु need to be plural ? The logic seems to be that संयमा: are समिधः, and समिधः are always plural. The tabulation above has certainly helped to clarify संयमाग्निषु being plural.

4 Another point of deliberation is what यज्ञ: it is, when अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति, also when अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति. As such during यज्ञ: both समिधः and हविः burn off. Is it to be understood that 

4.1 when अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति both इन्द्रियाणि and संयमा: burn off ? 

4.2 when अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति both विषया: and  इन्द्रियाणि burn off ? 

It seems that “burn off” should be taken to mean “become null and void”. 

5 This raises a further enquiry whether the two styles of यज्ञाः - 

(a) when इन्द्रियाणि and संयमा: burn off 

(b) when विषया: and इन्द्रियाणि burn off  

are really different. They are mentioned to be different. We have to take it that they are different. But how ? 

In both the cases इन्द्रियाणि burn off, become null and void as हविः in case (a) and as समिधः in case (b)

In case (a) संयमा: which burn off, become null and void are related to the mental faculties. They become null and void means that the mind attains a state of tranquility. 

In case (b) विषया: burn off, become null and void means that the विषया:, all external influences just can’t influence the याज्ञिकः the योगी. 

This case (b) seems identical to 

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥

This याज्ञिकः or योगी is as such the स्थितप्रज्ञः. See  

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥

Actually the second line in (२-६८) is a replica of 

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

All in all, the यज्ञाः whether श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु and/or शब्दादीन् विषयान् इन्द्रियाग्निषु are यज्ञाः of or by स्थितप्रज्ञाः of course, for स्थितप्रज्ञाः. 

6 The mention इन्द्रियाणि संयमाग्निषु brings to mind three monkeys of Mahatma Gandhi. 


शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-27 सर्वाणीन्द्रियकर्माणि       

 A study by S. L. Abhyankar 

==================

This श्लोकः 4-27 is third of the set of 6 from 4-25 to 4-30. The श्लोकः is - 

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥

पदच्छेदैः 

सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च अपरे ।

आत्मसंयमयोग-अग्नौ जुह्वति ज्ञानदीपिते ॥

वाक्यांशशः विश्लेषणानि 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

27’1


ज्ञानदीपिते आत्मसंयमयोगाग्नौ 

अपरे 

सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि (च)

जुह्वति 


The अन्वयवाक्यम् is 

अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति 

पदाभ्यासाः 

  1. इन्द्रियकर्माणि - इन्द्रियाणां कर्माणि अथवा इन्द्रियैः करणीयानि कर्माणि 

  2. प्राणकर्माणि - प्राणेन प्राणाय वा करणीयानि कर्माणि / In Apte’s dictionary प्राणकर्मन् n. Vital function. Note, vital organs are the main organs inside the body, such as the heart, lungs, and brain, that are necessary for life. So, प्राणकर्माणि are functions of the vital organs. 

  3. ज्ञानदीपिते - ज्ञानेन दीपिते इति ज्ञानदीपिते 

  4. आत्मसंयमयोगाग्नौ - आत्मसंयमयोगाग्निः पुं. 7’1 

    1. आत्मना आत्मनः संयमः इति आत्मसंयमः / आत्मसंयमः एव योगः इति आत्मसंयमयोगः / आत्मसंयमयोगः एव अग्निः इति आत्मसंयमयोगाग्निः 

सारांशतः Overall Meaning 

अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति = Others still, sacrifice all the Actions (that is, functions) of the various organs, and vital forces प्राणाः into the Fire of योग in the shape of Mental control, which has been lit by- Knowledge ज्ञान.

[ In the above stanza, are described two or three different kinds of symbolical यज्ञाः e. g., (1) controlling the senses, that is, allowing them to perform their respective functions within proper limits; (2) totally destroying the senses, by wholly giving up the objects of sense, which go to feed the senses ; (3) putting an end to the Actions, not only of the senses, but even of the vital forces (प्राणाः) themselves, by entering into a complete mental absorption समाधिः and remaining steeped in the joy of the Atman. Now, if these are compared with a Yajna, then, in the first kind of Yajna, the limit संयमन which is placed ■on the senses becomes the Fire अग्निः; because, by ■ -working out the simile, all that enters the limit may be said to have been offered into the Fire. Similarly, in the second kind of Yajna, the organs themselves, and in the third kind of Yajna, both the organs and the prana (vital forces) are compared with the material offered up as a sacrifice-offering, and the Control of the Atman आत्मसंयमन becomes the Fire. There are, besides, others, who only perform the प्राणायाम (i. e., •control of the Prana (life) in the shape, of the breath- Trans. ); and these are described further on in the 29th stanza. This idea of symbolically extending the original meaning of the word यज्ञः, namely, 'a sacrifice of various materials', and making it include religious austerities तपः, Renunciation संन्यास, Mental absorption समाधिः, control of the prana or breath प्राणायाम and other means of getting merged into the Blessed Lord, has not been mentioned for the first time in the गीता. In the 4th chapter of the मनुस्मृतिः, where the state of the house-holder is being described, after " stating that no house-holder should give up the five * principal sacrifices महायज्ञाः prescribed by the स्मृतयः namely, the ऋषियज्ञः  the देवयज्ञः the भूतयज्ञः the मनुष्ययज्ञः and the पितृयज्ञः it is stated that many persons "sacrifice the speech into the organs, or the प्राणः (life) into the speech, or ultimately even propitiate the परमेश्वर by a ज्ञानयज्ञः (that is, the sacrifice by Knowledge, or sacrificing everything into the sacrificial fire of Knowledge)", (Trans. मनुस्मृतिः 4. 21-24). Considering the matter from the historical point of view, it can be seen that when the sacrifice of wealth of various kinds prescribed in the श्रुति-texts for propitiating इन्द्र, वरुण and other deities fell into disuse, and the devices of attaining the state of the परमेश्वर by पातञ्जलयोगः, संन्यास or Metaphysical Knowledge came more and more into vogue, the meaning of the word यज्ञः was widened, and it was made to symbolically include all the various devices of obtaining Release. The principle at the root of this is the tendency to indicate subsequent religious methods by the same technical terms as had come to be formerly accepted in the religion. Whatever may be the case, it is clear from this exposition in the मनुस्मृतिः, that this idea had acquired general acceptance before, or at any rate at the same time as the गीता.]  


छन्दोविश्लेषणम् 

सर्वाणीन्द्रियकर्माणि (८ अक्षराणि) “यकर्मा” एतेषां मात्राः १-२-२

प्राणकर्माणि चापरे (८ अक्षराणि) “णि चाप” एतेषां मात्राः १-२-१

आत्मसंयमयोगाग्नौ (८ अक्षराणि) “मयोगा” एतेषां मात्राः १-२-२

जुह्वति ज्ञानदीपिते (८ अक्षराणि) “नदीपि” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः 

टिप्पण्यः Notes of self-study 

1 In 4-24 and 4-25 there is mention of ब्रह्माग्नि:, in 4-26 of संयमाग्नि: and इन्द्रियाग्नि:, here आत्मसंयमयोगाग्नि:. So, the table in 4-26 can be updated as ⇒ 


अग्नि: 

समिधः 

हविः

ब्रह्माग्नि:

ब्रह्म

ब्रह्म

संयमाग्नि:

संयमा: 

श्रोत्रादीनि इन्द्रियाणि

इन्द्रियाग्नि:

इन्द्रियाणि

शब्दादय: विषया:

आत्मसंयमयोगाग्नि:

आत्मसंयमयोग:

सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च

2 In this श्लोकः 4-27 the word ज्ञानदीपिते explains also that the fire आत्मसंयमयोगाग्नि: is lighted or ignited by ज्ञानम्. 

3 In the context of श्रोत्रादीनि इन्द्रियाणि in 4-26, there was the detail in Apte’s dictionary that श्रोत्रादीनि इन्द्रियाणि are primarily ज्ञानेन्द्रियाणि. There are also कर्मेन्द्रियाणि. So, the mention here of सर्वाणि इन्द्रियकर्माणि is inclusive of ज्ञानेन्द्रियकर्माणि and कर्मेन्द्रियकर्माणि. But प्राणकर्माणि are mentioned separately. What are they ? As explained under पदाभ्यासाः, प्राणकर्माणि are functions of the vital organs, which are the main organs inside the body, such as the heart, lungs, and brain, that are necessary for life. Actually the functions of organs involved in physiological systems of respiration, blood circulation, digestion, excretion not only of urine and stools but also of sweating, are all प्राणकर्माणि functions operated by प्राण:. So, I thought it good to make विग्रहवाक्यम् of the word प्राणकर्माणि as प्राणेन प्राणाय वा करणीयानि कर्माणि. Actually the word प्राण: has been well detailed in Apte’s dictionary as 

  • प्राण: 1 Breath, respiration. -2 The breath of life, vitality, life, vital air, principle of life (usually pl. in this sense, the प्राणा: being five; प्राण, अपान, समान, व्यान and उदान); प्राणैरुपक्रोशमलीमसैर्वा R.2.53;12.54; (हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥). 

Isn’t it all amazing, rather, astonishing that the word प्राणकर्माणि is so scientifically correct and ऋषयः मुनयः had so good and perfect understanding of the physiology of the human body systems. The संस्कृतवाङ्मयम् captured all that knowledge in simple, fluent, easy-to-recite and easy-to-remember श्लोकाः → 

हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । 

उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥

By the way in शब्दकल्पद्रुमः the etymology of प्राणः, पुं, (प्राणिति जीवति बहुकालमिति । प्र + अन् + अच् । प्राणित्यनेनेति करणे घञ् वा ।). All words प्राण, अपान, समान, व्यान and उदान are from धातुः अन् - अनँ प्राणने (to breathe, to live, to inhale, to be able) अदादिः, ०२.००६५ परस्मैपदी, अकर्मकः, सेट् 

अन् अनँ प्राणने (to breath, to breathe) दिवादिः, ०४.००७२ आत्मनेपदी, अकर्मकः, सेट् 

Note प्राण is from प्र+अन्, 

  • अपान is from अप+अन्, Note अप means ‘down’ or ‘away’. The excretory system functions to take the excretions ‘down’ or ‘away’. Release of the unwanted and of the unwarranted is the fundamental base मूलाधारः of living life. मूलाधरचक्रम् is said to be located at गुदद्वारम् 

  • समान is from सम्+आ+अन् is supposed to be situated at the navel. Note, in the uterus, the embryo lives and grows due to its navel being connected by the umbilical cord. The पौराणिक thought that ब्रह्मा emanated from नाभिः of विष्णुः seems to be literary encoding of scientific knowledge. The navel is said to be the location of मणिपूरचक्रम्. Note षट्चक्रम् connotes the six mystical circles of the body, i. e. मूलाधार, स्वाधिष्ठान, मणिपूर, अनाहत, विशुद्ध and आज्ञा.  

  • व्यान is from वि+आ+अन् and 

  • उदान is from उत्+आ+अन् / उत् means ‘up’ It is said that योगिनः release their last breath the प्राणः from सहस्रारचक्रम् situated at the topmost part of the skull. 

As such, all प्राणकर्माणि are functions that are performed by organs which function voluntarily. Those योगिनः who perform the यज्ञः as सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति are obviously very, very special.  


4 Although the literal meaning of अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति may be understood, how the अपरे यज्ञविदः योगिनः actually do it, sounds to be totally cryptic.  

5 An interesting point also is that आत्मसंयमयोग: is the name of that अग्निः where आत्मसंयम: is in the role of समिध:. How come आत्मसंयम: or आत्मसंयमयोग: is considered to be in the role of समिध:, which when kindled make आत्मसंयमयोगाग्नि: ? Basically अग्निः is manifestation of energy. So आत्मसंयमयोग: is to be taken to be a manifestation of energy. To be able to exercise आत्मसंयम self-control requires great mental resolve, great mental strength, that is energy. This is some simplistic thought that comes to mind, when trying to understand आत्मसंयमयोगाग्नि:. But this may not be the explanation. 

6 The fact that all this sounds cryptic seems to be corroborated by the title of षष्ठोऽध्यायः being आत्मसंयमयोग:. A wholesome अध्यायः is devoted to explain आत्मसंयमयोग:.    


शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-28 द्रव्ययज्ञास्तपोयज्ञा        

 A study by S. L. Abhyankar 

==================

This श्लोकः 4-28 is fourth of the set of 6 from 4-25 to 4-30. The श्लोकः is - 

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८॥

पदच्छेदैः 

द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा: तथा अपरे ।

स्वाध्यायज्ञानयज्ञा: च यतयः संशितव्रताः ॥

There is not much to tabulate वाक्यांशशः विश्लेषणम् because तथा is अव्ययम्, च is अव्ययम्, all other words द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा: अपरे स्वाध्यायज्ञानयज्ञा: यतयः संशितव्रताः have पुं. 1’3 and hence are कर्तृपदीयाः 

The अन्वयवाक्यम् is ⇒ 

तथा अपरे द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा: स्वाध्यायज्ञानयज्ञा: यतयः संशितव्रताः च (भवन्ति) 

पदाभ्यासाः 

  1. द्रव्ययज्ञाः - द्रव्ययज्ञ वि. अत्र पुं. 1’3 

    1. द्रव्यमयः (द्रव्यैः वा) यज्ञः यस्य सः द्रव्ययज्ञः (बहुव्रीहिः) 

    2. द्रव्यमय (-यी f.) 1 Material. -2 Having any substance. -3 Consisting of wealth.

    3. द्रव्यैः - द्रव्य नाम नपुं. 3’3 Note द्रव्यम् 1 A thing, substance, object, matter; the whole creation (अधिभूत); द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् Bhāg.12.6.38. -2 The ingredient or material of anything. -3 A material to work upon. -4 A fit or suitable object (to receive instruction &c.); द्रव्यं जिगीषुमधिगम्य जडात्मनोऽपि Mu.7.14; see अद्रव्य also. -5 An elementary substance, the substratum of properties; one of the seven categories of the Vaiśeṣikas; (the द्रव्याणि are nine:-- पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि); one of the six of the Jainas (जीव, धर्म, अधर्म, पुद्गल, काल and आकाश). -6 Any possession, wealth, goods, property, money : षड् द्रव्याणि-- 'मणयः पशवः पृथिवी वासो दास्यादि काञ्चनम्'; उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट् Mb.12.59.64; तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः U.2.19. 

  2. तपोयज्ञाः - तपोयज्ञ वि. अत्र पुं. 1’3 

    1. तपोमयः (तपोभिः वा) यज्ञः यस्य सः तपोयज्ञः (बहुव्रीहिः) 

    2. तपोमय a. 1 Consisting in religious penance; एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि Mv.1.42. -2 Practising penance, devout. -यः The Supreme Being. 

    3. तपोभिः - तपस् नाम नपुं. 3’3 Note तपस् [तप्-असुन्] 1 Warmth, heat, fire, light; एकः सूर्यस्तपसो योनिरेका Mb.12.351.10. -2 Pain, suffering; न तपः कुतश्चन Rv.7.82.7. -3 Penance, religious austerity, mortification; तपः किलेदं तदवाप्तिसाधनम् Ku.5.64. -4 Meditation connected with the practice of personal self-denial or bodily mortification; गीरा वाऽऽशंसामि तपसा ह्यनन्तौ Mb.1.3.57.; Bhāg.12.11.24. -5 Moral virtue, merit. -6 Special duty or observance (of any particular caste); यत्सप्तान्नानि मेधया तपसाजनयत्पिता Bṛi. Up. 1.5.1. -7 One of the seven worlds; i. e. the region above the world called जनस्

  3. योगयज्ञाः - योगयज्ञ वि. अत्र पुं. 1’3 

    1. योगः एव यज्ञः यस्मै सः योगयज्ञ: (बहुव्रीहिः) 

    2. योगः - [युज् भावादौ घञ् कुत्वम्] 1 Joining, uniting. -2 Union, junction, combination; उपरागान्ते शशिनः समुपगता रोहिणी योगम् Ś.7.22; गुणमहतां महते गुणाय योगः Ki.10.25; (वां) योगस्तडित्तोयदयोरिवास्तु R.6.65. -3 Contact, touch, connection; तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि R.3.26. -4 Employment, application, use; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.10; R.10.86. -5 Mode, manner, course, means; ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटाः Bhāg.3.24.17; कथायोगेन बुध्यते H.1. 'In the course of conversation'. -6 Consequence, result; (mostly at the end of comp on in abl.); रक्षायोगादयमपि तपः प्रत्यहं संचिनोति Ś.2.15; Ku.7.55. -7 A yoke. -8 A conveyance, vehicle, carriage. -9 (a) An armour. (b) Putting on armour. -10 Fitness, propriety, suitableness. -11 An occupation, a work, business. -12 A trick, fraud, device; योगाधमनविक्रीतं योगदानप्रतिग्रहम् Ms.8.165. -13 An expedient, plan, means in general. -14 Endeavour, zeal, diligence, assiduity; ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे Mb.7.188.45. इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् Ms.7.44. -15 Remedy, cure. -16 A charm, spell, incantation, magic, magical art; तथाख्यातविधानं च योगः संचार एव च Mb.12.59.48. -17 Gaining, acquiring, acquisition; बलस्य योगाय बलप्रधानम् Rām.2.82.30. -18 The equipment of an army. -19 Fixing, putting on, practice; सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते Mb.5.34.39. -20 A side; an argument. -21 An occasion, opportunity. -22 Possibility, occurrence. -23 Wealth, substance. -24 A rule, precept. -25 Dependence, relation, regular order or connection, dependence of one word upon another. -26 Etymology or derivation of the meaning of a word. -27 The etymological meaning of a word (opp. रूढि); अवयवशक्तिर्योगः. -28 Deep and abstract meditation, concentration of the mind, contemplation of the Supreme Spirit, which in योग phil. is defined as चित्तवृत्तिनिरोध; स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते Bg. 5.21; सती सती योगविसृष्टदेहा Ku.1.21; V.1.1; योगेनान्ते तनुत्यजाम् R.1.8. -29 The system of philosophy established by Patañjali, which is considered to be the second division of the Sāṁkhya philosophy, but is practically reckoned as a separate system; एकं सांख्यं च योगं च यः पश्यति स पश्यति Bg.5.5. (The chief aim of the योग philosophy is to teach the means by which the human soul may be completely united with the Supreme Spirit and thus secure absolution; and deep abstract meditation is laid down as the chief means of securing this end, elaborate rules being given for the proper practice of such योग or concentration of mind.) -30 A follower of the योग system of philosophy; जापकैस्तुल्यफलता योगानां नात्र संशयः Mb.12.200.23. -31 (In arith.) Addition. -32 (In astr.) Conjunction, lucky conjunction. -33 A combination of stars. -34 N. of a particular astronomical division of time (27 such Yogas are usually enumerated). -35 The principal star in a lunar mansion. -36 Devotion, pious seeking after god. -37 A spy, secret agent. -38 A traitor, a violator of truth or confidence. -39 An attack; योगमाज्ञापयामास शिकस्य विषयं प्रति Śiva B.13.7. -40 Steady application; श्रुताद् हि प्रज्ञा, प्रज्ञया योगो योगादात्मवत्ता Kau. A.1.5; मयि चानन्ययोगेन भक्तिरव्यभिचारिणी Bg.13.10. -41 Ability, power; एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः Bg.10.7; पश्य मे योगमैश्वरम् 11.8. -42 Equality, sameness; समत्वं योग उच्यते Bg.2.48. 

  4. स्वाध्यायज्ञानयज्ञाः - स्वाध्यायज्ञानयज्ञ वि. अत्र पुं. 1’3 

    1. स्वेन अध्यायः इति स्वाध्यायः (तृतीया-तत्पुरुषः) 

    2. स्वाध्यायः च ज्ञानं च इति स्वाध्यायज्ञाने (इतरेतरद्वन्द्वः) 

    3. स्वाध्यायज्ञाने एव यज्ञः यस्य सः स्वाध्यायज्ञानयज्ञ: (बहुव्रीहिः) - one who studies, acquires knowledge and practices knowledge as यज्ञः, i.e. practices knowledge as a sacred, sacrosanct routine is स्वाध्यायज्ञानयज्ञ: 

    4. स्वाध्यायः - study and practice by oneself, one’s own study, one’s own practice 

  5. यतयः - यति one who strives वि. पुं. 1’3 

    1. In Apte’s dictionary this प्रातिपदिकम् यति is basically detailed as यतिः f. [यम्-क्तिन्] 1 Restraint, check control 

    2. But there is also यतिः m. [यतते मोक्षाय यत्-इन्] 1 An ascetic, one who has renounced the world and controlled his passions; यथा दानं विना हस्ती तथा ज्ञानं विना यतिः Bv.1.119. 

    3. As such यत्-इन् makes यतिन् which is also detailed separately. यतिन् m. An ascetic. पुं. 1’3 of यतिन् should be यतिन: What we have here is यतयः. We have to take यतयः to be यतिः m. 1’3 from (5.2) 

  6. संशितव्रताः - संशितव्रत वि. अत्र पुं. 1’3 

    1. संशित: व्रतः यस्य सः संशितव्रत: (बहुव्रीहिः) 

    2. संशित - सम्+शि इति धातुः | तस्य क्त-वि. | Note शि शिञ् निशाने (to sharpen, to whet) स्वादिः, ०५.०००३ उभयपदी, सकर्मकः, अनिट् | In Apte’s dictionary शि 5 U. (शिनोति, शिनुते) 1 To whet, sharpen. -2 To attenuate, make thin. -3 To excite. -4 To be attentive. -5 To be sharp.

    3. संशित p. p. 1 Sharpened, aroused; ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः Mb.5.180.22. -2 Sharp, acute. -3 Thoroughly completed, effected, accomplished. -4 Decided, well-ascertained, determined, certain. -5 Effecting, diligent in performing. -6 Firmly adhering to (a vow); उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः Mb.12.265.7. -Comp. -आत्मन् a. one whose mind is thoroughly matured or disciplined. -व्रत a. one who has fulfilled his vow. 

    4. व्रत - व्रतः, व्रतम् [व्रज्-घ जस्य तः] 1 A religious act of devotion or austerity, vowed observance, a vow in general; अभ्यस्यतीव व्रतमासिधारम् R.13.67;2.4,25; (there are several vratas enjoined in the different Purāṇas; but their number cannot be said to be fixed, as new ones, e. g. सत्यनारांयणव्रत, are being added every day). -2 A vow, promise, resolve; सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् R.17.42; so सत्यव्रत, पुण्यव्रत, दृढव्रत &c. -3 Object of devotion or faith, devotion; as in पतिव्रताः (पतिर्व्रतं यस्याः सा); यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः Bg.9.25. -4 A rite, an observance, practice, as in अर्कव्रत q. v; Śabaraswāmin difines it as पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश्चायं संस्कारो व्रतं नाम ŚB. on MS.4.3.8. -5 Mode of life, course of conduct; अथ तु वेत्सि शुचि व्रतमात्मनः Ś.5.27. -6 An ordinance, a law, rule. -7 Sacrifice. -8 An act, deed, work. -9 A design, plan. -10 Mental activity; व्रतमिति च मानसं कर्म उच्यते ŚB. on MS.6.2.20. 

सारांशतः Overall Meaning 

तथा अपरे द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा: स्वाध्यायज्ञानयज्ञा: यतयः संशितव्रताः च (भवन्ति) = 

From https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n385/mode/2up 

In this way, some यतयः observing severe vows (that is, persons who have acquired mental control) perform the sacrifice of wealth; others perform the sacrifice by austerity, others by Yogic practices, others by स्वाध्याय (that is, by observing the ritual prescribed for one's own caste), and others by ज्ञान i.e., Knowledge. 


छन्दोविश्लेषणम् 

द्रव्ययज्ञास्तपोयज्ञा (८ अक्षराणि) “स्तपोय(ज्ञा)” एतेषां मात्राः १-२-२

योगयज्ञास्तथापरे (८ अक्षराणि) “स्तथाप” एतेषां मात्राः १-२-१

स्वाध्यायज्ञानयज्ञाश्च (८ अक्षराणि) “नयज्ञा” एतेषां मात्राः १-२-२

यतयः संशितव्रताः (८ अक्षराणि) “शितव्र” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः 

टिप्पण्यः Notes of self-study 

1 I have been tabulating for every type of यज्ञ:, the name of the अग्निः, what समिधः and what हविः. Here the यज्ञा: are द्रव्ययज्ञा: तपोयज्ञा: योगयज्ञा: स्वाध्यायज्ञानयज्ञा:. After यज्ञ: nothing remains of समिधः and हविः. By द्रव्ययज्ञा: no द्रव्यम् remains. So, all द्रव्यम् is to be considered as both समिधः and हविः in the performance of द्रव्ययज्ञा:. 

  • By the same token, in तपोयज्ञा: योगयज्ञा: and स्वाध्यायज्ञानयज्ञा: also all तप:, all योग: and all  स्वाध्यायज्ञानम् are the respective समिधः and हविः and nothing shall remain of them. 

  • One mute question arises, if nothing is to remain of तप:, योग: and स्वाध्यायज्ञानम्, why should one perform तपोयज्ञा: योगयज्ञा: and स्वाध्यायज्ञानयज्ञा: ? 

  • Actually the subject is dealt with in the seventeenth chapter with focus on यज्ञ: तप: and दानम्. The succinct answers to the question “why to perform” are in the phrases 

    • अफलाकाङ्क्षिभिः यष्टव्य: एव इति सात्त्विक: यज्ञः इज्यते (17’11) - Note, सात्त्विक: यज्ञः is performed because it is यष्टव्य: एव, it has to be performed.

    • अफलाकाङ्क्षिभिः सात्त्विकं तपः तप्तम् (17’17) - Likewise सात्त्विकं तपः is observed, because it has to be observed. 

    • सात्त्विकं दानं दातव्यम् इति दीयते (17’20) - Also सात्त्विकं दानम् is offered, because it must be offered. सात्त्विकं दानम् is basically द्रव्ययज्ञ:. 

2 The mention of द्रव्ययज्ञ: brings to mind कठोपनिषत् which starts with the instance of वाजश्रवाः, father of नचिकेताः, performing सर्ववेदयज्ञः whereby he offered all and everything of his as the ritual of the यज्ञः. 

This included the cows which were already पीतोदका: जग्धतृणा: too weak to eat or drink anything, दुग्धदोहा: had no milk to give, निरिन्द्रियाः had no organs, as it were. 

नचिकेताः was anxious whether offering such cows would become a benevolent sacrifice. 

That anxiety becomes the prompt for delineation of the philosophical thought in कठोपनिषत्. 

It is well known that in the economy of Vedic times, cows were wealth. So, offering cows to be taken away दक्षिणासु

नीयमानासु by whosoever be interested was द्रव्ययज्ञ:-part of the सर्ववेदयज्ञः  

Maybe सर्ववेदयज्ञः was a way to relinquish everything, or maybe, to declare one’s bankruptcy. Does that become another interesting connotation of the word यज्ञः ?


3 For the word तपस् at (2.3) I have copy-pasted its meaning as available in Apte’s dictionary. But in the seventeenth chapter there is much more detail about तपस् especially about तपस् having three aspects शारीरम् वाङ्मयम् मानसम्. 

So, तपोयज्ञा: are those यज्ञविदः योगिनः, for whom observances of तपस् become यज्ञा:. 

4 There is mention in https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n385/mode/2up 

“.. स्वाध्याय (that is, by observing the ritual prescribed for one's own caste) ..” 

I don’t agree with that. स्वाध्याय is individual’s practise. There is no need to relate it to the caste-system. 

In Apte’s dictionary also, स्वाध्याय: = self-recitation, muttering to oneself. 

शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-29 अपाने जुह्वति प्राणं + 4-30 अपरे नियताहाराः     

 A study by S. L. Abhyankar 

==================

We shall study together these two श्लोकौ 4-29 and 4-30 the fifth and sixth of the set of 6 from 4-25 to 4-30. The श्लोकौ are ⇒  

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥

पदच्छेदैः 

अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे ।

प्राण-अपान-गती रुद्ध्वा प्राण-आयाम-परायणाः ॥ ४-२९॥


अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥

पदच्छेदैः 

अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति ।

सर्वे अपि एते यज्ञविद: यज्ञक्षपितकल्मषाः ॥ ४-३०॥

वाक्यांशशः विश्लेषणम् (४-२९)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

29’1



प्राणायामपरायणाः

प्राणापानगती


रुद्ध्वा

29’2


अपाने 

अपरे 

प्राणम् 

जुह्वति 


29’3

तथा 

प्राणे 

(अपरे) 

अपानम् 

(जुह्वति)


वाक्यांशशः विश्लेषणम् (४-३०)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

30’1


प्राणेषु 

अपरे नियताहाराः 

प्राणान् 

जुह्वति 


30’2



एते सर्वे (अपि) यज्ञक्षपितकल्मषाः 

यज्ञविदः 


(भवन्ति)


The अन्वयवाक्यानि are ⇒ 

29’1 प्राणायामपरायणाः प्राणापानगती रुद्ध्वा 

  • प्राणायामपरायणाः - प्राणायामपरायण वि. अत्र पुं. 1’3 

  • प्राणस्य आयामः इति प्राणायामः (षष्ठी-तत्पुरुषः) 

  • प्राणायामे परायणः इति प्राणायामपरायण: (सप्तमी-तत्पुरुषः) 

  • प्राणः - 1 Breath, respiration. -2 The breath of life, vitality, life, vital air, principle of life (usually pl. in this sense, the Prāṇas being five; प्राण, अपान, समान, व्यान and उदान); प्राणैरुपक्रोशमलीमसैर्वा R.2.53;12.54; (हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥). -3 The first of the five life-winds or vital airs (which has its seat in the lungs); अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ Bg.4.29. -4 Wind, air inhaled. 

  • आयामः [आ-यम्-घञ्] 1 Length; तिर्यगायामशोभी Me.59. -2 Expansion, extension; Ki.7.6. -3 Stretching, extending. -4 Restraint, control, stopping; प्राणायामपरायणाः Bg.4.29; प्राणायामः परं तपः Ms.2.83. 

  • परायणः - See under पर (पर-अयन) | पर-अयण (अयन) a. 1 attached or devoted to, adhering to. -2 depending on, subject to. -3 intent on, solely devoted to or absorbed in (at the end of comp.); प्रभुर्धनपरायणः Bh.2.56; so मोह˚; अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता Ku.4.1; अग्निहोत्र˚ &c. -4 connected with. 

  • प्राणायामपरायणाः = devoted to or indulgent in प्राणायाम as यज्ञ: 

  • प्राणापानगती - प्राण-अपान-गति स्त्री. 2’2 / प्राणः च अपानः च इति प्राणापानौ (इतरेतरद्वन्द्वः) / प्राणापानयोः गती इति प्राणापानगती (षष्ठी-तत्पुरुषः) / 

  • रुद्ध्वा - रुध् (रुणद्धि, रुन्धे) 7 उ. इति धातुः / तस्य क्त्वान्तम् / रुध् To obstruct, stop, arrest, check, oppose, hinder; impede, prevent 

  • प्राणायामपरायणाः प्राणापानगती रुद्ध्वा = those who are devoted to प्राणायाम hold up the movements of प्राण and अपान 

29’2 अपरे प्राणम् अपाने जुह्वति = some release प्राण into अपान 

29’3 तथा अपरे अपानम् प्राणे (जुह्वति) = some others release अपान into प्राण

30’1 अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति 

  • नियताहाराः - नियताहार वि. अत्र पुं. 1’3 

  • नियतः आहारः यस्य सः नियताहार: (बहुव्रीहिः) 

  • नियतः = restrained 

  • आहारः - आहार a. (रा or री f.) 1 Bringing near, procuring, getting; भाराहारः कार्यवशात् Sk. -2 Going to fetch; अयं गच्छति भर्ता मे फलाहारो महावनम् Mb.3.296.23. -रः 1 Taking, fetching, or bringing near; निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः Rām.7.68.2. -2 Employing, using. -3 Taking food. -4 Food; (आहरन्ति रसमस्मादित्याहारः Sk.) 

  • अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति = even others who exercise control on their consumption, release प्राणा: into प्राणा: 

30’2 एते सर्वे अपि यज्ञविद: यज्ञक्षपितकल्मषाः (भवन्ति) 

  • सर्वे - सर्व all सर्व. अत्र पुं. 1’3 

  • एते - एतद् this सर्व. अत्र पुं. 1’3

  • यज्ञविदः - यज्ञविद् वि. अत्र पुं. 1’3 

    • यज्ञं वेत्ति इति यज्ञविद् (उपपद-तत्पुरुषः) 

    • विद् is उपपदम् from धातुः विद् (वेत्ति) विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

    • यज्ञविद् = one who knows what is to be understood as यज्ञ: 

  • यज्ञक्षपितकल्मषाः - यज्ञक्षपितकल्मष वि. अत्र पुं. 1’3 

    • यज्ञेन क्षपितं कल्मषं यस्य सः यज्ञक्षपितकल्मष: 

    • क्षपित a. Destroyed, diminished

    • क्षप् 1 U. (क्षपति-ते, क्षपित) To fast, to be abstinent; अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेव च Ms.5.69. -Caus. or 10 U. (क्षपयति-ते, क्षपित) 1 To throw, send, cast. -2 To miss.

    • कल्मष a. 1 Sinful, wicked. -2 Foul, dirty; व्यरोचत तदा तोयं निर्मलं गतकल्मषम् Rām.1.43.26. -षः, -षम् 1 Stain, dirt, dregs. 

    • एते सर्वे अपि यज्ञविद: यज्ञक्षपितकल्मषाः (भवन्ति) = All these who are knowledgeable of यज्ञाः are cleansed of their sins by such यज्ञाः.   


छन्दोविश्लेषणम् 

अपाने जुह्वति प्राणं (८ अक्षराणि) “ह्वति प्रा” एतेषां मात्राः १-२-२

प्राणेऽपानं तथापरे (८ अक्षराणि) “तथाप” एतेषां मात्राः १-२-१

प्राणापानगती रुद्ध्वा (८ अक्षराणि) “गती रु(द्ध्वा)” एतेषां मात्राः १-२-२

प्राणायामपरायणाः (८ अक्षराणि) “पराय” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः in ४-२९

अपरे नियताहाराः (८ अक्षराणि) “यताहा” एतेषां मात्राः १-२-२

प्राणान्प्राणेषु जुह्वति (८ अक्षराणि) “षु जुह्व” एतेषां मात्राः १-२-१

सर्वेऽप्येते यज्ञविदो (८ अक्षराणि) “यज्ञवि” एतेषां मात्राः २-१-१

यज्ञक्षपितकल्मषाः (८ अक्षराणि) “तकल्म” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ्-छन्दः in ४-३०

टिप्पण्यः Notes of self-study 

1 In these six श्लोकाः are detailed various यज्ञाः and various ways of performing यज्ञाः. Thus study of these श्लोकाः takes one beyond the conventional idea that यज्ञ: is a ritual to be performed by offering हविः into the यज्ञाग्निः which has समिधः that are lighted and are kept aflame while reciting मन्त्राः.  

  • It comes to mind that consecration of the body of a dead person on a pyre is also यज्ञ:. The funeral is a ritual of consecration, praying for sacredness.  

2 Translation of (4-29) at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n385/mode/2up reads “Others taking to प्राणायाम, and controlling the movements of the प्राण and the अपान breaths, sacrifice the प्राण-breath into the अपान- breath, while others sacrifice the अपान-breath into the प्राण- breath.” The translation is followed by a note as follows → 

[The idea conveyed by this stanza is that performing the प्राणायाम (breath-control) according to the पातञ्जल योग is a kind of यज्ञ:. As this यज्ञ: in the form of the पातञ्जल योग has been mentioned in the 29th stanza, the word योगयज्ञ: i.e. यज्ञ: by योगिक practices in the 28th stanza must be taken to mean the यज्ञ: according to कर्मयोग. The word प्राण in the term प्राणायाम usually indicates both the श्वासः ( inhaling ) and the उच्छ्वासः (exhaling) of the breath; but when a distinction is made between प्राणः and अपानः, the word प्राणः means the ' out-going ' breath, that is to say, the उच्छ्वास breath ; and the word अपानः means the ' incoming * breath (वेदसंहिताभाष्य 2. 4. 12; and छान्दोग्यसंहिताभाष्य 1. 3. 3). It must be borne in mind that these meanings of the words प्राणः and अपानः are different from their ordinary meanings. Taking these meanings, when the प्राणः that is, the exhaled breath or the उच्छ्वासः has been sacrificed into the अपानः that is, the intaken breath, the प्राणायामः which is performed, is known as the पूरकः and conversely, when the अपानः has been sacrificed into the प्राणः the  प्राणायामः which is performed, is named रेचकः. When both the प्राणः and the अपानः are controlled or stopped, the  प्राणायामः which is performed is named कुम्भकः; now there remain besides these, the three breaths named व्यान, उदान and समान. Out of these, the breath व्यान  is located at the meeting point between the प्राण and the अपान, and comes to be used when one has to perform actions requiring force, when one partially controls the breath, such as, in drawing a bow or lifting up weights etc. (छान्दोग्य 1. 3. 5), The उदान breath is the one which leaves the body at the moment of death (प्रश्न. 3. 7) and the समान breath is the breath which continually takes food-juices to every part of the body (प्रश्न. 3. 7). These are the ordinary meanings of these various kinds of breath according to the वेदान्तशास्त्र, but in some places even ■quite different meanings are intended ; for example, in the 212th Chapter of the वनपर्व of the महाभारत, quite ■different characteristics are mentioned of the प्राण and other breaths; and प्राण is explained as meaning the breath in the head, and the अपान is described as meaning the breath which escapes downwards from the body (प्रश्न 3-5 and मैत्र्यु. 2-6). According to the above stanza, the breath which is controlled is said to be ' sacrificed ' into the other kinds of breath] 

  • In this note it is particularly noted that meanings of प्राण and अपान are different in different scriptures. What an exhaustive study !

  • However the comment “... As this यज्ञ: in the form of the पातञ्जल योग has been mentioned in the 29th stanza, the word योगयज्ञ: i.e. यज्ञ: by योगिक practices in the 28th stanza must be taken to mean the यज्ञ: according to कर्मयोग …” is not very convincing. Actually the alternative title of गीतारहस्य is कर्मयोगशास्त्र. One wonders whether लोकमान्य टिळक saw relation of कर्मयोग at every other instance. 

 3 By the way, during a discussion about प्राणायामः, it transpired that the most common style of प्राणायामः comprises of cycles of पूरक inhale, कुम्भक hold, रेचक exhale, स्तंभक hold. The two ‘hold’ states कुम्भक and स्तंभक actually correspond to प्राणापानगती रुद्ध्वा in 4-29. 

  • The second cycle starts with पूरक inhale, rather, with प्राण: but it is in succession of स्तंभक hold of the previous cycle. That स्तंभक hold is itself subsequent to रेचक exhale, rather, the अपानः. The mute question is whether the अपानः of the previous cycle would get released into the प्राण: of the next cycle. 

  • Likewise, since रेचक exhale, rather अपानः in every cycle follows कुम्भक hold of the पूरक inhale, would this mean release of प्राण: into अपानः ? 

  • By this, प्राणायामपरायणाः performing प्राणापानगती रुद्ध्वा, some performing अपाने जुह्वति प्राणम् and some others performing प्राणेऽपानं तथापरे need not be considered to be different practices. All the practices seem to be integral to the practices of प्राणायामपरायणाः, especially the practices of अनुलोम-विलोम-प्राणायाम:. 

  • If so, meaning of तथापरे may be taken as ‘thereafter’. By that the combined अन्वयवाक्यम् would be प्राणायामपरायणाः प्राणापानगती रुद्ध्वा, अपाने प्राणम् जुह्वति, तथापरे प्राणेऽपानं (जुह्वति). 

4 There are also other methods of प्राणायाम: called as भस्त्रिका a  little bag भ्रमरी a humming bee. In these, there is hardly any interval between अपानम् and प्राणम्. Maybe the mention प्राणान्प्राणेषु जुह्वति in 4’30 suggests these other methods of प्राणायाम:.   

5 In 4’27 there was mention of प्राणकर्माणि, which are voluntary functions of the vital organs, i.e. functions of the respiratory system, system of blood-circulation, the system of digestion, also the excretory system. Not to forget चित्तवृत्तयः, how the mind works. Because these functions are voluntary, seemingly, we would not have any control over them. 

  • Rather, we do not have any control that these functions would not happen. 

Yet प्राणायाम: seems to be some control of the respiratory system and नियताहार: seems to be some control on the systems of digestion and in turn, the system of excretion. Rather, प्राणायाम: and नियताहार: seem to be the elixir for all प्राणकर्माणि, in turn the elixir of life ! So, even though we do not have any control that प्राणकर्माणि would NOT happen, we have some control, how they should happen. 

6 Looks like the six श्लोकाः from 4’25 to 4’30 bring focus on the practices of प्राणायाम: and नियताहार:, which would prove to be the elixir of life !

शुभमस्तु !


-o-O-o-



ॐ 

नमो नम: 

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो     

 A study by S. L. Abhyankar 

==================

The श्लोक: is ⇒  

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥

पदच्छेदैः 

यज्ञशिष्ट-अमृतभुज: यान्ति ब्रह्म सनातनम् ।

न अयम् लोक: अस्ति अयज्ञस्य कुत: अन्यः कुरुसत्तम ॥ ४-३१॥

वाक्यांशशः विश्लेषणम् (४-३१)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1


कुरुसत्तम 





2



यज्ञशिष्टामृतभुजः 

सनातनं ब्रह्म 

यान्ति 


3


अयज्ञस्य 

अयम् लोकः 


न अस्ति 


4

कुतः

 

अन्यः (लोकः)


(भवेत्) 


अन्वयार्थाः पदाभ्यासाश्च 

  1. कुरुसत्तम 

    1. कुरुसत्तम - संबुद्धौ एक. 

    2. कुरुषु सत्तमः इति कुरुसत्तमः 

    3. कुरुषु - कुरु descendant of कुरु dynasty वि. अत्र पुं. 7’3

    4. सत्तम - a. Most beautiful, the best, excellent, the most respectable

    5. कुरुसत्तम: = the most respectable among descendants of कुरु dynasty

  2. यज्ञशिष्टामृतभुज: सनातनम् ब्रह्म यान्ति 

    1. यज्ञशिष्टामृतभुज: - यज्ञशिष्टामृतभुज् पुं. 1’3 

      1. यज्ञात् शिष्टम् इति यज्ञशिष्टम् (पञ्चमी-तत्पुरुषः) 

      2. यज्ञशिष्टम् अमृतम् इति यज्ञशिष्टामृतम् (कर्मधारयः) 

      3. यज्ञशिष्टामृतम् भुङ्क्ते इति यज्ञशिष्टामृतभुक् (उपपद-तत्पुरुषः) 

      4. यज्ञशिष्टामृतभुजः = those who partake of the left-over after यज्ञ:, which for them is nectar only. 

    2. सनातनम् - सनातन वि. 2’1 / सनातन - a. (-नी f.) 1 Perpetual, constant, eternal, permanent; ज्वलन्मणिव्योमसदां सनातनम् Ki.8.1; एष धर्मः सनातनः. -2 Firm, fixed, settled; एष धर्मः सनातनः U.5.22. -3 Primeval, ancient 

    3. ब्रह्म - ब्रह्मन् नपुं. 2’1 / ब्रह्मन् - n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed 

    4. यान्ति - या इति धातुः / तस्य लटि प्र.पु. बहु. / या - 2 P. (याति, ययौ, अयासीत्, यास्यति, यातुम्, यात) 1 To go, move, walk, proceed  

    5. यज्ञशिष्टामृतभुज: सनातनम् ब्रह्म यान्ति = Those who partake of the left-over after यज्ञ:, which for them is nectar only, attain the eternal all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed. 

  3. अयज्ञस्य अयम् लोक: न अस्ति 

    1. अयज्ञस्य - अयज्ञ वि. अत्र पुं. 6’1 / न यज्ञः यस्य सः अयज्ञः (बहुव्रीहिः) / अयज्ञः is one who does not perform any यज्ञः, i.e. one who does not sacrifice anything.  

    2. अयम् - इदम् this सर्व. अत्र पुं. 1’1 

    3. लोक: - लोक पुं. 1’1 / लोक: [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र) 

    4. न - not अव्ययम् 

    5. अस्ति - अस् इति धातुः / तस्य लटि प्र.पु. एक. / अस् - 2 P. [अस्ति, आसीत्, अस्तु, स्यात्; defective in non-conjugational tenses, its forms being made up from the root भू.] 1 To be, live, exist (showing mere existence) 

    6. अयज्ञस्य अयम् लोक: न अस्ति = one who does not perform any यज्ञः, i.e. one who does not sacrifice anything does not merit even this world. 

  4. अन्यः लोक: कुत: (भवेत्) 

    1. अन्यः - अन्यत् another सर्व. अत्र पुं. 1’1 

    2. कुत: - ind. 1 From where, whence; कस्य त्वं वा कुत आयातः Moha M.3. -2 Where, where else, in what (other) place &c.; तार्तीयस्य कुतो गतिः Bhāg.8.19.34; ईदृग्विनोदः कुतः Ś.2.5. -3 Why, wherefore, from what cause or motive; कुत इदमुच्यते Ś.5. -4 How, in what manner; स्फुरति च बाहुः कुतः फलमिहास्य Ś.1.16. -5 Much more, much less; न त्वत्समोस्त्यभ्यधिकः कुतोऽन्यः Bg.11.43, 4.31; न मे स्तेनो जनपदे न कदर्यो ... न स्वैरी न स्वैरिणी कुतः Ch. Up. -6 Because, for; Ś.1. कुतस् is sometimes used merely for the abl. of किम्; कुतः कालात्समुत्पन्नम् V. P. (= कस्मात् कालात् &c.). कुतः becomes indefinite when connected with the particles चिद्, चन, or अपि. भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् Rām.2.74.20 

    3. भवेत् - भू 1 प. धातुः / तस्य विधिलिङ्-लकारे प्र.पु. एक. / 

    4. (अयज्ञस्य अयम् लोक: न अस्ति) (अयज्ञस्य) अन्यः लोक: कुत: (भवेत्) - one who does not perform any यज्ञः, i.e. one who does not sacrifice anything does not merit even this world, how can he merit another (better) world ? 

छन्दोविश्लेषणम् 

यज्ञशिष्टामृतभुजो (८ अक्षराणि) “मृतभु” एतेषां मात्राः १-२-

यान्ति ब्रह्म सनातनम् (८ अक्षराणि) “सनात” एतेषां मात्राः १-२-१

नायं लोकोऽस्त्ययज्ञस्य (८ अक्षराणि) “स्त्ययज्ञ(स्य)” एतेषां मात्राः १-२-२

कुतोऽन्यः कुरुसत्तम (८ अक्षराणि) “रुसत्त” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ्-छन्दः in ४-३१

टिप्पण्यः Notes of self-study 

1 Partaking of only यज्ञशिष्टम् was mentioned also in 

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३॥

Note यज्ञशिष्टाशिनः means those who partake of यज्ञशिष्टम् only. There it was mentioned that यज्ञशिष्टाशिनः are सन्त: good people and मुच्यन्ते सर्वकिल्बिषैः means that they are cleansed of all blemishes. 

Others who are not यज्ञशिष्टाशिनः, ते पचन्त्यात्मकारणात् their all consumption, all enjoyment is very selfish, they are पापा: sinful, they consume भुञ्जते only घम्, they consume sin, they consume only what is deplorable. They are अयज्ञाः.   

2 Thinking of the word अयज्ञः a novel meaning flashed. 

अयज्ञः is one, 

  • who does not sacrifice anything, 

  • does not try anything different, 

  • is happy staying in his comfort zone, 

  • has no enterprise, 

  • does not venture into taking any risk. 

There is the famous quote of Mr. Shiv Khera, “Winners do not do different things; they do things differently”. 

To do things differently, you have to dare. You need to get out of your comfort zone. You have to cultivate the skill and the habit to think out of the box. That is यज्ञः. 

If you are अयज्ञः, you can’t win. अयज्ञस्य अयम् लोक: न अस्ति !

3  A similar quote one hears in dialogues in Hindi films is कुछ पाने के लिये कुछ खोना पडता है “to attain something, you have to sacrifice something”. 

4 Comes to mind another great poem “THINKING” attributed to Walter D. Wintle 

If you think you are beaten, you are;

If you think you dare not, you don't.

If you'd like to win, but you think you can't,

It is almost a cinch you won't.

If you think you'll lose, you've lost;

For out in this world we find

Success begins with a fellow's will

It's all in the state of mind.

If you think you're outclassed, you are;

You've got to think high to rise.

You've got to be sure of yourself before

You can ever win the prize.

Life's battles don't always go

To the stronger or faster man;

But sooner or later the person who wins

Is the one who thinks he can!

Summary of this poem is नायं लोकोऽस्त्ययज्ञस्य. 

अयज्ञः is a person, who is not sure of himself. 

Success begins with a fellow's will

True यज्ञ: is sacrificing all minor, frivolous pleasures. 

If you think you dare not, you don't.” 

True winning is attaining सनातनम् ब्रह्म. 

That is the nectar अमृतम्. 

But it is always यज्ञशिष्टम् always after sacrificing all minor, frivolous pleasures. 

You've got to be sure of yourself before 

You can ever win the prize.

True winning is attaining सनातनम् ब्रह्म. 

You've got to think high to rise”. 

5 There is the clarion call in कठोपनिषत् - उत्तिष्ठत arise जाग्रत awake प्राप्यवरान्निबोधत get to know what meritorious objectives are and strive to attain them. Striving to attain meritorious objectives is performing यज्ञ:. Not doing so is being अयज्ञः. 

Let me never be अयज्ञः.

शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-32 एवं बहुविधा यज्ञा + 4-33 श्रेयान्द्रव्यमयाद्यज्ञात्    

 A study by S. L. Abhyankar 

==================

Let us study 4-32 and 4-33 together. But it is a good pattern to study the पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयार्थाः पदाभ्यासाश्च and छन्दोविश्लेषणम् only श्लोकशः, if the sentences are distinct in each श्लोक:. 

The श्लोकः 4-32 is ⇒  

एवं बहुविधा यज्ञा विता ब्रह्मणो मुखे ।

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥

पदच्छेदैः (४-३२) 

एवम् बहुविधा:ज्ञा: वितता: ब्रह्मण: मुखे ।

कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥४-३२॥

वाक्यांशशः विश्लेषणम् (४-३२)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

32’1

एवम् 

ब्रह्मणः मुखे 

बहुविधाः यज्ञाः 



वितताः 

32’2




तान् सर्वान् कर्मजान् 

विद्धि 


32’3

एवम् 





ज्ञात्वा 

32’4





विमोक्ष्यसे 


अन्वयार्थाः पदाभ्यासाश्च (४-३२) 

32’1 एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः 

  1. एवम् - ind. 1 Thus, so, in this manner or way; (referring to what precedes as well as to what follows); अस्त्येवम् Pt. 1 it is so; एवंवादिनि देवर्षौ Ku.6.84; ब्रूया एवम् Me.103 (what follows); एवमस्तु be it so, amen; यद्येवम् so; ।कमेवम् why so; मैवम्, मा मैवम् oh, not so, (do not do so) एवम् has sometimes an adjectival force; एवं वचनम् such words. -2 Yes, quite so (implying assent); सीता-अहो जाने तस्मिन्नेव काले वर्ते । राम- एवम् U.1; एवं यदात्थ भगवन् Ku.2.31. It is also said to have the senses of. -3 likeness. -4 sameness of manner; -5 affirmation or determination; -6 command; or it is often used merely as an expletive. (In the Vedas एवम् occurs very rarely; its place being usually taken up by एव). 

  2. बहुविधाः - बहुविध a. of many kinds, manifold, diverse.

  3. यज्ञाः - यज्ञः [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :-- भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices'

  4. ब्रह्मणः -  ब्रह्मन् n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed; अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म Ś. B.) 

  5. मुखे - मुख नाम नपुं. 7’1 / मुखम् [खन् अच् डित् धातोः पूर्वं मुट् च cf. Uṇ.5.20] 1 The mouth (fig. also); प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः; ब्राह्मणोऽस्य मुखमासीत् Ṛv.10.90.12; सभ्रूभङ्गं मुखमिव Me.24; त्वं मम मुखं भव V.1 'be my mouth or spokesman'. -2 The face, countenance 

  6. वितताः - वि+तन् इति धातुः / तस्य क्त-वि. वितत / अत्र पुं. 1’3 / वितत p. p. 1 Spread out, extended, stretched; अमुं यज्ञं विततमेयाय Ch. Up.1.10.7. -2 Elongated, large, long, broad; विततवपुषा महाहिना Ki.12.22; भवति विततश्वासोन्नाहप्रणुन्नपयोधरम् Māl.10.15. -3 Performed, accomplished, effected 

  7. एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः = In this way, various kinds of यज्ञाः, are always taking place in the mouth of the ब्रह्मन्  

32’2 तान् सर्वान् कर्मजान् विद्धि 

  1. तान् - तत् सर्व. अत्र पुं. 2’3 

  2. सर्वान् - सर्व सर्व. अत्र पुं. 2’3

  3. कर्मजान् - कर्मज वि. अत्र पुं. 2’3 / कर्मणि जायते इति कर्मज (उपपद-तत्पुरुषः) 

  4. विद्धि - विद् इति धातुः / तस्य लोटि म.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

  5. तान् सर्वान् कर्मजान् विद्धि = know that all these arise from कर्म; 

32’3 एवम् ज्ञात्वा विमोक्ष्यसे 

  1. एवम् - ind. 1 Thus, so, in this manner or way; (referring to what precedes as well as to what follows); अस्त्येवम् Pt. 1 it is so; एवंवादिनि देवर्षौ Ku.6.84; ब्रूया एवम् Me.103 (what follows); एवमस्तु be it so, amen; यद्येवम् so; ।कमेवम् why so; मैवम्, मा मैवम् oh, not so, (do not do so) एवम् has sometimes an adjectival force; एवं वचनम् such words. -2 Yes, quite so (implying assent); सीता-अहो जाने तस्मिन्नेव काले वर्ते । राम- एवम् U.1; एवं यदात्थ भगवन् Ku.2.31. It is also said to have the senses of. -3 likeness. -4 sameness of manner; -5 affirmation or determination; -6 command; or it is often used merely as an expletive. (In the Vedas एवम् occurs very rarely; its place being usually taken up by एव). 

  2. ज्ञात्वा - ज्ञा धातुः / तस्य क्त्वान्तम् / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट् 

  3. विमोक्ष्यसे - वि+मुच् धातुः / तस्य यकि लृटि म.पु. एक. / विमुच् 6 P. 1 To free, liberate.

  4. एवम् ज्ञात्वा विमोक्ष्यसे = when you have acquired this Knowledge, you will obtain Release.


छन्दोविश्लेषणम् 

एवं बहुविधा यज्ञा (८ अक्षराणि) “विधा य(ज्ञा)” एतेषां मात्राः १-२-२

वितता ब्रह्मणो मुखे (८ अक्षराणि) “ह्मणो मु” एतेषां मात्राः १-२-१

कर्मजान्विद्धि तान्सर्वान् (८ अक्षराणि) “द्धि तान्स(र्वा)” एतेषां मात्राः १-२-२

एवं ज्ञात्वा विमोक्ष्यसे (८ अक्षराणि) “विमोक्ष्य” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः in ४-३२

****************

The श्लोकः 4-33 is ⇒  

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥

पदच्छेदैः (४-३३) 

श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप ।

सर्वम् कर्म अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥

वाक्यांशशः विश्लेषणम् (४-३३)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

33’1


परन्तप





33’2


द्रव्यमयात् यज्ञात् 

ज्ञानयज्ञः श्रेयान् 




33’3


पार्थ 





33’4


ज्ञाने 

सर्वम् अखिलम् कर्म 


परिसमाप्यते 


अन्वयार्थाः पदाभ्यासाश्च (४-३३) 

33’2 परन्तप द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् 

  1. परन्तप - सम्बुद्धौ एक. / परं तपः यस्य सः परन्तपः (बहुव्रीहिः) / परन्तपः = one who has observed extreme penance

  2. द्रव्यमयात् - द्रव्यमय वि. अत्र पुं. 5’1 / द्रव्यमय adj. (-यी f.) 1 Material. -2 Having any substance. -3 Consisting of wealth

  3. यज्ञात् - यज्ञ नाम पुं. 5’1/ यज्ञः [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :-- भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices'

  4. ज्ञानयज्ञः - ज्ञानेन यज्ञः इति ज्ञानयज्ञः (तृतीया-तत्पुरुषः) 

    1. अथवा ज्ञानमयः यज्ञः इति ज्ञानयज्ञः (मध्यमपदलोपी) 

  5. श्रेयान् - श्रेयस् वि. अत्र पुं. 1’1 

  6. परन्तप द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् = O परन्तप ! the ज्ञानमयः यज्ञः (that is, the यज्ञः performed by sacrificing everything into the Fire of Realisation) is better than the द्रव्यमयः यज्ञः (that is, the यज्ञः, performed by sacrificing materials) ; 

33’4 पार्थ सर्वम् अखिलं कर्म ज्ञाने परिसमाप्यते 

  1. पार्थ - पृथायाः अयमिति पार्थः / सम्बुद्धौ एक. /

  2. सर्वम् - सर्व सर्व. अत्र नपुं. 1’1 

  3. अखिलम् - अखिल a. [नास्ति खिलम् अवशिष्टं यस्य Tv.] 1 Whole, entire, complete; oft. with सर्व. एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः Ms.1.59

  4. कर्म - कर्मन् -m. Viśvakarmā; शक्रस्य नु सभा दिव्या भास्वरा कर्मनिर्मिता Mb.2.7.1. -n. [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -2 Execution, performance

  5. ज्ञाने - ज्ञान नाम नपुं. 7’1 / ज्ञानम् [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् Māl.1.7. -2 Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति Mb.12.204.2; बुद्धिर्ज्ञानेन शुध्यति Ms.5.109; ज्ञाने मौनं क्षमा शत्रौ R.1.22. -3 Consciousness, cognizance, knowledge; ज्ञानतोऽज्ञानतो वापि Ms.8.288 knowingly or unknowingly, consciously or unconsciously. -4 Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in Bg.3.3

  6. परिसमाप्यते - परि+सम्+आप् इति धातुः / तस्य यकि लटि प्र.पु. एक. / आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

    1. Note परिसमापनम् / परिसमाप्तिः (f.) Finishing, completing

  7. पार्थ सर्वम् अखिलं कर्म ज्ञाने परिसमाप्यते = because, O पार्थ ! all Actions of all kinds are ultimately merged in ज्ञानम्.


 छन्दोविश्लेषणम् 

श्रेयान्द्रव्यमयाद्यज्ञात् (८ अक्षराणि) “मयाद्य(ज्ञा)” एतेषां मात्राः १-२-२

ज्ञानयज्ञः परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१

सर्वं कर्माखिलं पार्थ (८ अक्षराणि) “खिलं पा” एतेषां मात्राः १-२-२

ज्ञाने परिसमाप्यते (८ अक्षराणि) “समाप्य” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः in ४-३३ 


टिप्पण्यः Notes of self-study 

1 The translations at 32’1-7, 32’2-5, 32’3-4, 33’2-6 and 33’4-7 are from https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n387/mode/2up 

2 The translation of 4-32 is followed by sort of an explanatory note ⇒ 

[The यज्ञाः of physical materials prescribed by the Srutis, such as, the ज्योतिष्टोम etc., are performed by throwing oblations into the Fire; and as the sacrificial fire is supposed to be the mouth of the gods, these sacrifices are stated by the शास्त्राणि to reach the various deities. But, some one may raise the doubt that since the symbolical यज्ञाः mentioned above are not performed in Fire, •which is the mouth of the gods, how can merit be acquired by performing them ? Therefore, in order to remove this doubt, the Blessed Lord now says that these यज्ञाः are performed into the mouth of the Brahman itself. The purport of the second part of the stanza is that he who understands this extended meaning of the performance of a यज्ञ:, and does not understand that word in the narrow meaning given to it by the मीमांसा school, does not remain narrow-minded, but is enabled to understand the form of the ब्रह्मन्. The Blessed Lord now explains which is the most superior of all these kinds of यज्ञाः]

  • Frankly I was not comfortable with the mention in 4-32 एवम् बहुविधा: यज्ञा: वितता: ब्रह्मण: मुखे । कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ The point of discomfort was “how, just by knowing that all यज्ञा: are कर्मजा: would make one eligible for विमोक्ष: ?”

  • However this mention that all यज्ञा: are कर्मजा: implies that one must never shirk कर्म, because कर्म leads to यज्ञ:.

  • So, not shirking कर्म would keep one devoted to यज्ञ:, which makes one eligible for विमोक्ष:.

  • Actually the thought that all यज्ञा: are कर्मजा: is not a new thought. It has been already mentioned यज्ञः कर्मसमुद्भवः ॥ ३-१४॥

  • That is an important point in studying गीता, that one must not lose track of what thoughts have been already mentioned. 

3 Translation of 4’33 is also followed by another note ⇒ 

[The word' ज्ञानयज्ञ: has occurred twice later on in the गीता (गीता 9. 15 and 18. 70). The यज्ञाः of materials performed by men, is performed by them for attaining the परमेश्वर. But one cannot attain the परमेश्वर, unless one is acquainted with His form. Therefore, the method of acquiring the Knowledge of the form of the परमेश्वर and of attaining the परमेश्वर by leading a course of life which is consistent with that Knowledge, is known as the ज्ञानयज्ञ:. This यज्ञ: is mental, and is performed with the help of the Reason, and it is naturally considered more worthy than the यज्ञ: of wealth. This ज्ञानम् included in the ज्ञानयज्ञ: is of supreme importance in the Science of Release ; and it is the firm doctrine of the गीता 

that (i) all कर्म is destroyed by means of this ज्ञानम्; 

that, (ii) in any case the ज्ञानम् of the परमेश्वर must ultimately be obtained; and 

that, (iii) there is no Release except by the Acquisition •of ज्ञानम्. 

Nevertheless, I have proved in detail in Chapters X and XI of the गीतारहस्य that the words ‘all Actions of all kinds are ultimately merged in ज्ञानम्’ in this stanza are not to be understood as meaning that after a man has acquired ज्ञानम्, he may give up कर्म. 

The गीता preaches to everybody 

that (i) all Actions must be performed as a matter of duty for universal welfare, though they may not be needed for one's own self; 

that, (ii) as all these Actions are performed with ज्ञानम् that is, with an equable Reason, the person, who performs them, is not affected by the merit or sin of that Action (see, stanza 37 later) ; and 

that (iii) as this ज्ञानयज्ञ: leads to Release, one must perform the यज्ञ: but with ज्ञानम् and with a desireless frame of mind.]


  • In the श्लोकः 4’33 श्रीकृष्णभगवान् addresses अर्जुनः both as परन्तप and as पार्थ. That only shows how lovingly श्रीकृष्णभगवान् wants अर्जुनः to understand the philosophical truths. That is how श्रीमद्भगवद्गीता is गीता, a song sung by श्रीकृष्णभगवान्. 

  • Of course श्रीकृष्णभगवान् is not at all agreeable to all the arguments of अर्जुनः, about why अर्जुनः thought that the war was not worth fighting. But style of श्रीकृष्णभगवान् is not one of counterarguments, is not of reprimand. 

  • Style of श्रीकृष्णभगवान् is loving, musical, sympathetic, empathetic, even repeating the thoughts like a teacher. For example the mention यज्ञा: are कर्मजा: in 4’32 is repetitive of यज्ञः कर्मसमुद्भवः in ३-१४.  

It would be an interesting exercise for a sincere student of गीता to compile thoughts, which are repeated. 

शुभमस्तु !


-o-O-o-

ॐ 

नमो नम: 

गीताभ्यासे 4-34 तद्विद्धि प्रणिपातेन    

 A study by S. L. Abhyankar 

==================

श्लोकः 4-34 is ⇒ 

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |

उपदेक्ष्यन्ति ते ज्ञानम् (तेऽज्ञानम् )  ज्ञानिनस्तत्त्वदर्शिनः ||04’34

पदच्छेदैः  

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानम् (ते अज्ञानम्) ज्ञानिनः तत्त्व-दर्शिनः  

वाक्यांशशः विश्लेषणम् (४-३४)  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

34’1


प्रणिपातेन परिप्रश्नेन सेवया 


तत् 

विद्धि 


34’2


ते 

ज्ञानिनः तत्त्वदर्शिनः 

ज्ञानम् (अथवा) अज्ञानम्

उपदेक्ष्यन्ति 



शब्दाभ्यासाः

34’1 तत् प्रणिपातेन परिप्रश्नेन सेवया विद्धि 

  1. तत् सर्वनाम That अत्र नपुं. 2’1

  2. विद्धि – विद् 2 प. To know, learn, understand लोट् म.पु.1

  3. प्रणिपातेन – प्रणिपातः Bowing 3’1

    1. प्र+नि+पातः प्रकृष्टः नितान्तः पातः = Intensive, thorough analysis 

  4. परिप्रश्नेन परिप्रश्नः 3’1, परि = Circumspect प्रश्नः = Inquiry

  5. सेवया – सेवा service 3’1

34’2 ज्ञानिनः तत्त्व-दर्शिनः ते ज्ञानम् (ते अज्ञानम्) उपदेक्ष्यन्ति 

  1. उपदेक्ष्यन्ति उपदिश् 6 प. To advise, to teach, to guide अत्र प. लृट् 1’3 

  2. ते – युष्मद् 4’1

  3. ज्ञानम् – ज्ञान knowledge 2’1

  4. ज्ञानिनः – ज्ञानिन् he, who has knowledge पुँ. 1’3

  5. तत्त्व-दर्शिनः – तत्त्वस्य दर्शिनः (षष्ठी-तत्पुरुषः)

  6. तत्त्वस्य तत्त्व principle, logic 6’1

  7. दर्शिनः दर्शिन् he, who shows, demonstrates, explains पुँ. 1’3

 

अन्वयाः 

(1) (त्वम्) तत् (ज्ञानम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि 

(2) ज्ञानिनः तत्त्व-दर्शिनः ते ज्ञानम् उपदेक्ष्यन्ति 

(2-अ) ज्ञानिनः तत्त्व-दर्शिनः (ते अज्ञानम्) उपदेक्ष्यन्ति

छन्दोविश्लेषणम्  – 

श्लोकेऽस्मिन् अष्टाक्षरपादाः | पञ्चम-षष्ठ-सप्तमाक्षराणि १२२ १२१ १२२ १२१ इति । अनुष्टुभ्-वृत्तमिदम् !

Notes टिप्पण्यः – 

(१) Conventional meaning of (त्वम्) तत् (ज्ञानम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि is “Go to the precept, pay your obeisances, inquire what he desires and do that service. Pleased with the service, the precept will impart the knowledge. 

(२) But with प्रणिपातः प्र+नि+पातः प्रकृष्टः नितान्तः पातः = Intensive, thorough analysis and

With परिप्रश्नः 3’1, परि = Circumspect प्रश्नः = Inquiry and with सेवा = practical verification, the first two quarters together seem to summarize the whole science of learning. 

(३) Mr. Herbert Casson, an American educationist coined an acronym OTA to connote the science of learning as a 3-step procedure of Observation Thinking and Action. प्रणिपातेन परिप्रश्नेन सेवया is exactly that OTA. 

(४) Deliberating further, it comes to mind that सेवा as action A of OTA or practical verification of what is learnt can be by 3 E’s Exercising, Experimenting and Experiencing. 

(५) In the third quarter, the optional version तेऽज्ञानम् meaning ते अज्ञानम् gives totally opposite perception to what ज्ञानिनः तत्त्व-दर्शिनः should advise about.

(६) This optional version was suggested by श्रीसाईबाबा of शिर्डी to his disciple श्री नानासाहेब चांदोरकर as mentioned in the 39th chapter of श्रीसाईसच्चरितम् 

(७) As such ज्ञानिनः तत्त्व-दर्शिनः who would advise when learning are precepts गुरु-s. There is a श्लोकः which is a sort of a definition of a गुरु ⇒ गुकारस्त्वन्धकारो वै | रुकारस्तन्निवर्तकः | अन्धकारनिवर्तित्वात् | गुरुरित्यभिधीयते || So गुरु should do अन्धकार-निवारणम् i.e. advise about अज्ञानम् 

(८) The words ज्ञानिनः तत्त्व-दर्शिनः are in plural. This means one may have more than one precepts, depending upon the field of knowledge being pursued. 

(९) In श्रीमद्भागवतम् there is mention of 24 गुरु-s of श्रीदत्तात्रेय. One was also the owl. Is an owl ज्ञानी or तत्त्वदर्शी ? The point is that one can learn something from anything and everything. Whether one would acquire learning, depends on one’s eagerness to learn.

(10) When we learn, our अज्ञानम् about what we learn is removed. So अन्धकार-निवारणम् does happen. 

(11) The words ज्ञानिनः तत्त्व-दर्शिनः also put forth that the precept should be ज्ञानी knowledgeable about the subject but also should be तत्त्वदर्शी i.e. should have the art of teaching. Every ज्ञानी may not be तत्त्वदर्शी may not be adept at teaching. 

(12) The धातुः उपदिश् of उपदेक्ष्यन्ति suggests that the precept should दिश् i.e. just give direction but not take the disciple all the way up to the final destination. Teaching should never be spoon-feeding. Giving direction, guidance should be only उप just adequately near. How much is उप may vary from शिष्य to शिष्य The precept should have good judgement of that. 

(13) With process of Learning अध्ययनम् detailed in first and second quarters and of Teaching अध्यापनम् in third and fourth quarters, this श्लोकः is a digest on the theory of Education शिक्षाशास्त्रम् !

(14) I have not come across such interpretation of this श्लोकः. This is my गीतान्वेषणम् !

YouTube video of this study is at <https://youtu.be/Tth1S3b4hpg>

शुभमस्तु ।

-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्    

 A study by S. L. Abhyankar 

==================

श्लोकः 4-35 is ⇒ 

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥

पदच्छेदैः

यत् ज्ञात्वा न पुन: मोहम् एवम् यास्यसि पाण्डव ।

येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथ उ मयि ॥ ४-३५॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 



पाण्डव 


यत् 


ज्ञात्वा 


पुनः 



(एवम्) मोहम् 

न यास्यसि 



अथ उ 

येन अशेषेण आत्मनि मयि 


भूतानि 

द्रक्ष्यसि 


अन्वयार्थाः पदाभ्यासाश्च 

पाण्डव = eh son of पाण्डु 

यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि 

  • यास्यसि - या-धातोः लृटि म.पु. एक. / या प्रापणे (to go, to pass) अदादिः ०२.००४४ परस्मैपदी, सकर्मकः, अनिट् 

  • यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि = by ‘that’ knowledge, you will not be afflicted by such melancholy, such despondency again

येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि 

  • द्रक्ष्यसि - दृश्-धातोः लृटि म.पु. एक. / दृश् दृशिँर् प्रेक्षणे (to see, to look) भ्वादिः ०१.११४३ परस्मैपदी, सकर्मकः, अनिट् 

  • येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि = by ‘that’ knowledge, you will see all creation in Me and in yourself too. 

छन्दोविश्लेषणम् 

यज्ज्ञात्वा न पुनर्मोह (८ अक्षराणि) “पुनर्मो” एतेषां मात्राः १-२-२

मेवं यास्यसि पाण्डव (८ अक्षराणि) “सि पाण्ड” एतेषां मात्राः १-२-१

येन भूतान्यशेषेण (८ अक्षराणि) “न्यशेषे” एतेषां मात्राः १-२-२

द्रक्ष्यस्यात्मन्यथो मयि (८ अक्षराणि) “न्यथो म” एतेषां मात्राः १-२-१

अनुष्टुभ्-छन्दः in ४-३५ 


टिप्पण्यः Notes of self-study 

1 Both the clauses (i) यत् ज्ञात्वा पुन: एवम् मोहम् न यास्यसि and (ii) येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि have the conjunctive pronouns यत् and येन. With these conjunctive pronouns both the clauses are subclauses, not the main. If so, which is the main clause ? The main clause is in the previous श्लोकः 4-34 starting with तद्विद्धि (तत् विद्धि, तत् ज्ञानम् विद्धि). 

2 The philosophical aspect of “.. येन आत्मनि अथ उ मयि भूतानि अशेषेण द्रक्ष्यसि = by ‘that’ knowledge, you will see all creation in Me and in yourself too ..” is elaborated in 

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥


यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥


सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥


आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥


In these श्लोकाः also the important advocacy is exactly about सर्वभूतानि आत्मनि ईक्षते (६-२९), सर्वं च मयि पश्यति (६-३०). And this is stated, rather, advocated to be the attribute to be acquired by a योगी. 

Rather, this is a newer definition of योग:, योगी in addition to previous definitions समत्वं योग उच्यते (२-४८) and योगः कर्मसु कौशलम् (२-५०). 

3 It comes to mind that it would become a good exercise for self-study to compile all statements all across गीता, which contain guidance about योग:, योगी. Maybe it would become a compilation about योगशास्त्रम् in गीता. 

4 As such, complete गीता is योगशास्त्रम् only, as has been pronounced योगशास्त्रे श्रीकृष्णार्जुनसंवादे in the end note समापनवाक्यम् of every अध्यायः.


शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-36 अपि चेदसि पापेभ्यः + 4-37 यथैधांसि समिद्धोऽग्निर् + 4-38 न हि ज्ञानेन सदृशम्  

 A study by S. L. Abhyankar 

==================

These three श्लोकाः are sort of a eulogy about ज्ञानम् ⇒ 

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

अथ श्लोकानामेकैकशः अभ्यासः । प्रथमतः श्लोकः (४-३६) 

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

पदच्छेदैः - अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वम् ज्ञानप्लवेन एव वृजिनम् सन्तरिष्यसि

वाक्यांशशः विश्लेषणम् (४-३६)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1’1

सर्वेभ्यः पापेभ्यः 

पापकृत्तमः 


असि 


चेत् अपि 

1’2

ज्ञानप्लवेन 


सर्वम् वृजिनम् 

सन्तरिष्यसि 


एव 

अन्वयार्थाः पदाभ्यासाश्च (४-३६)

1’1 सर्वेभ्यः पापेभ्यः पापकृत्तमः असि चेत् अपि 

  1. सर्वेभ्यः - सर्व सर्व. अत्र पुं./नपुं. 4’3 अथवा 5’3 

  2. पापेभ्यः - पाप पुं./नपुं. 4’3 अथवा 5’3 / Note, पाप a. [पाति रक्षत्यस्मादात्मानम्, पा-अपादाने प; Uṇ.3.23] 1 Evil, sinful, wicked, vicious; पापं कर्म च यत् परैरपि कृतं तत् तस्य संभाव्यते Mk.1.36; साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते Bg.6.9. -2 Mischievous, destructive, accursed; पापेन मृत्युना गृहीतोऽस्मि M.4. -3 Low, vile, abandoned; Ms.3.52; अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् 4.171. -4 Inauspicious, malignant, foreboding evil; as in पापग्रहः. -पम् 1 Evil, bad fortune or state; पापं पापाः कथयथ कथं शौर्यराशेः पितुर्मे Ve.3.6; शान्तं पापम् 'may the evil be averted', 'god forbid' (often used in dramas). -2 Sin, crime, vice, guilt; अपापानां कुले जाते मयि पापं न विद्यते Mk.9.37; Ms.11.231;4 181; R.12.19. -पम् ind. badly, sinfully, wrongly. -पः A wretch, sinful person, wicked or profligate person; पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या Bhāg.6.13.17. -पा 1 A beast of prey. -2 A witch. 

  3. पापकृत्तमः - (पापकृत्+तम i.e. superlative degree of पापकृत्) Note, पाप-कर, पाप-कारिन्, पाप-कृत्, पाप-कर्मन्, पाप-कर्मिन् &c. a. sinful, a sinner, villain. 

  4. असि - अस् लट् म.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 

  5. चेत् - अव्ययम् if 

  6. अपि - अव्ययम् also 

  7. सर्वेभ्यः पापेभ्यः पापकृत्तमः असि चेत् अपि - Even if you are most sinful due to all sins, even if you are most sinful among all sinners,

1’2 ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि 

  1. ज्ञानप्लवेन - 3’1 / ज्ञानम् एव प्लवम् इति ज्ञानप्लवम् (कर्मधारयः) / Note प्लव वि. Hop, jump, leap.  

  2. एव - अव्ययम् only 

  3. सर्वम् - सर्व सर्व. अत्र नपुं. 2’1 

  4. वृजिनम् - नपुं. 2’1 / वृजिन sin, whatever is crooked

  5. सन्तरिष्यसि - सम्+तॄ to go over लृट् म.पु. एक. 

  6. ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि - you will go over all the crookedness by knowledge as the hop, you will wade through the crooked (waters) with the help of the paddle of knowledge

छन्दोविश्लेषणम् (४-३६)

अपि चेदसि पापेभ्यः (८ अक्षराणि) “सि पापे” एतेषां मात्राः १-२-२

सर्वेभ्यः पापकृत्तमः (८ अक्षराणि) “पकृत्त” एतेषां मात्राः १-२-१

सर्वं ज्ञानप्लवेनैव (८ अक्षराणि) “प्लवेनै” एतेषां मात्राः १-२-२

वृजिनं सन्तरिष्यसि (८ अक्षराणि) “न्तरिष्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The word ज्ञानप्लव: / ज्ञानप्लवम् knowledge as the frog-leap or the paddle has an inbuilt metaphor, which is completed by the words वृजिनम् सन्तरिष्यसि. The word प्लव is from धातुः प्लु to go in the manner of frog-leaps. A boatman uses the paddle, which also has the manner of frog-leaps. In breast-stroke swimming the arms work like the paddle of the boatman. Monkeys leap from one branch to another. In Sanskrit monkeys are called also as प्लवङ्गाः. The word प्लवङ्गाः would also mean frogs. Meaning of धातुः प्लु refers to all such leaping motions. The English verb ‘ply’ has similar meaning. In multiplication one jumps the numbers by as much amount, as many times. Interestingly the consonant sounds ‘p’ and ‘l’ are common to both प्लु and ‘ply’. Also प्लुत means ‘multiplied’. 

2 The verb सन्तरिष्यसि is from सम्+तॄ. The धातुः तॄ is most commonly used in the context of ‘going over by swimming, floating across, going over by boat’. It is with that logic that I interpreted ज्ञानप्लवेन एव सर्वम् वृजिनम् सन्तरिष्यसि as “you will go over all the crookedness by knowledge as the hop, you will wade through the crooked (waters) with the help of the paddle of knowledge.”  

Study of (४-३७) 

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

पदच्छेदैः - यथा एधांसि समिद्ध: अग्नि: भस्मसात् कुरुते अर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा । 

वाक्यांशशः विश्लेषणम् (४-३७)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः



अर्जुन 





1’1

यथा 


समिद्धः अग्निः 

एधांसि 

(भस्मसात्) कुरुते 


1’2

तथा 


ज्ञानाग्निः 

सर्वकर्माणि 

(भस्मसात्) कुरुते


अन्वयार्थाः पदाभ्यासाश्च (४-३७)

अर्जुन 

4-37’1 यथा समिद्ध: अग्नि: एधांसि भस्मसात् कुरुते 

  1. यथा - अव्ययम् as, just as  

  2. समिद्ध: - (सम्+इध्)-धातोः क्त-वि. समिद्ध well ignited / अत्र पुं. 1’1 / ञिइन्धीँ दीप्तौ (to shine, to glow) रुधादिः, ०७.००११ इन्ध् आत्मनेपदी, अकर्मकः, सेट् /  

  3. अग्नि: - fire 

  4. एधांसि - एधस् fuel नपुं. 2’3 / 

  5. भस्मसात् - ind. 1 To the state of ashes; ˚कृ 'to reduce to ashes.' ˚भू to be reduced to ashes. / Note, भस्मन् n. [भस्-मनिन्] Ashes / भस् I. 3 P. (बभस्ति) 1 To shine. -2 To revile, blame, abuse. -II. 1 P. (भसति) To eat.

  6. कुरुते - कृ to do, to make 8 उ. / अत्र आ. / लट् प्र.पु. एक. 

  7. यथा समिद्ध: अग्नि: एधांसि भस्मसात् कुरुते - Just as a well ignited fire burns off the fuel 

4-37’2 तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते 

  1. तथा - अव्ययम् In that manner 

  2. ज्ञानाग्निः - ज्ञानम् एव अग्निः इति ज्ञानाग्निः (कर्मधारयः) 

  3. सर्वकर्माणि - सर्वाणि कर्माणि इति सर्वकर्माणि (कर्मधारयः) 

  4. तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते = In like manner, the fire of knowledge burns off all कर्माणि reduces them to ashes

छन्दोविश्लेषणम् (४-३७)

यथैधांसि समिद्धोऽग्निर् (८ अक्षराणि) “समिद्धो” एतेषां मात्राः १-२-२ 

भस्मसात्कुरुतेऽर्जुन (८ अक्षराणि) “रुतेऽर्जु” एतेषां मात्राः १-२-१

ज्ञानाग्निः सर्वकर्माणि (८ अक्षराणि) “र्वकर्मा” एतेषां मात्राः १-२-२

भस्मसात्कुरुते तथा (८ अक्षराणि) “रुते त” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The words यथा and तथा endorse there being the figure of speech ‘simile’. The simile is between अग्निः and ज्ञानाग्निः. The common aspect is that both effect भस्मसात् कुरुते. The difference is that अग्नि: एधांसि भस्मसात् कुरुते whereas ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते. So, in this simile सर्वकर्माणि are likened to एधांसि.  

2 Actually ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते meaning ‘the fire of knowledge burns off all कर्माणि reduces them to ashes’ is a philosophical thought worthy of deep deliberation. Come to mind great works by great authors. The works remain associated with the author for eternity. For example the discovery of gravity by Newton. Did Newton pronounce his discovery so that he will be remembered for eternity ? The discovery occurred to him and he pronounced it. They say success is its own reward. Newton was happy that he got the explanation about why things fall down. That ज्ञानम् was his reward and was for him the be all and end all. Maybe ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते exactly means that. 

3 The basic philosophical thought is that we are born to live the life to undergo and execute कर्माणि, which are like unpaid, unfulfilled dues outstanding in our account. Once सर्वकर्माणि become भस्मसात्, we do not have to be born again. ज्ञानाग्निः burns off all dues. Meaning of ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते is that by सर्वकर्माणि being burnt off, we become emancipated.   

(४-३८)-तमस्य श्लोकस्य अभ्यासः

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

पदच्छेदैः - न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयम् योगसंसिद्धः कालेन आत्मनि विन्दति ।  

वाक्यांशशः विश्लेषणम् (४-३८)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

1’1

इह 

ज्ञानेन 

सदृशम् 




1’2

न हि 


पवित्रम् 


विद्यते 


2

स्वयम् 

कालेन आत्मनि 

योगसंसिद्धः 

तत् 

विन्दति 


अन्वयार्थाः पदाभ्यासाश्च (४-३८)

4-38’1 ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते 

  1. ज्ञानेन - ज्ञान नपुं. 3’1 

  2. सदृशम् - सदृश वि. अत्र नपुं. 1’1 / समं दृश्यते इति सदृशम् (उपपद-तत्पुरुषः) 

  3. पवित्रम् - पवित्र वि. अत्र नपुं. 1’1/ पवित्र a. [पू-करणे इत्र] 1 Sacred, holy, sinless, sanctified (persons or things); पवित्रो नरः, पवित्रं स्थानम् &c. -2 Purified by the performance of ceremonial acts (such as sacrifices &c.). -3 Purifying, removing sin. 

  4. इह - अव्ययम् here 

  5. न - अव्ययम् no, not 

  6. हि - अव्ययम् ind. (Never used at the beginning of a sentence) It has the following senses:-- 1 For, because (expressing a strict or logical reason); अग्निरिहास्ति धूमो हि दृश्यते G. M.; R.5.10. -2 Indeed, surely; -3 For instance, as is well known; -4 Only, alone (to emphasize an idea); -5 Sometimes it is used merely as an expletive.

  7. विद्यते - विद्-धातोः लट् प्र.पु. एक. / विद् विदँ सत्तायाम् (to exist) दिवादिः, ०४.००६७ आत्मनेपदी, अकर्मकः, अनिट् 

  8. ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते - There is nothing as sacrosanct as knowledge. 

4-38’2 योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति 

  1. योगसंसिद्धः - योगेन संसिद्धः इति योगसंसिद्धः (तृतीया-तत्पुरुषः) 

    1. संसिद्धः - (सम्+सिध्)-धातोः क्त-वि. संसिद्ध अत्र पुं. 1’1 / संसिध् 4 P. 1 To be made perfect. -2 To be fully accomplished or effected, to be well-performed. -3 To attain supreme felicity, to become happy

  2. तत् - तत् सर्व. अत्र नपुं. 2’1 

  3. स्वयम् - by itself 

  4. कालेन - काल time पुं. 3’1 

  5. आत्मनि - आत्मन् पुं. 7’1 

  6. विन्दति - विद्-धातोः लट् प्र.पु. एक. / विद् विदॢँ लाभे (to obtain, to receive) तुदादिः, ०६.०१६८ उभयपदी, सकर्मकः, अनिट्  

  7. योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति = One who has accomplished योग: gets it i.e. knowledge within himself after time by itself.  

छन्दोविश्लेषणम् (४-३८)

न हि ज्ञानेन सदृशं (८ अक्षराणि) “न सदृ” एतेषां मात्राः १-१-१ 

पवित्रमिह विद्यते (८ अक्षराणि) “ह विद्य” एतेषां मात्राः १-२-१ 

तत्स्वयं योगसंसिद्धः (८ अक्षराणि) “गसंसि(द्धः)” एतेषां मात्राः १-२-२ 

कालेनात्मनि विन्दति (८ अक्षराणि) “नि विन्द” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The phrase ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते has superlative degree of पवित्रम् inherent. So, one can say ज्ञानम् पवित्रतमम्. 

2 When studying तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥ there was a suggestion by श्रीसाईबाबा whether ते ज्ञानं should rather be read as तेऽज्ञानं i.e. ते अज्ञानम्. There is a hypothesis that ज्ञानम् is स्वयंसिद्धम्, ज्ञानम् has the attribute that it would reveal by itself. What the teachers ज्ञानिनस्तत्त्वदर्शिनः need to impart to the student is not ज्ञानम् but they need to help him cross the hurdles, the points of अज्ञानम्. The second line योगसंसिद्धः तत् स्वयम् कालेन आत्मनि विन्दति “One who has accomplished योग: gets ज्ञानम् i.e. knowledge within himself after time by itself” seems to endorse the hypothesis that ज्ञानम् is स्वयंसिद्धम्. 

3 The word योगसंसिद्धः specifies the condition that the student has to be so, so that ज्ञानम् would reveal by itself. 

4 In ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते the word इह has the force of eternal validity of the statement. 

5 With the mention ज्ञानप्लवेन सर्वम् वृजिनम् सन्तरिष्यसि in 4-36, ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते in 4-37 and ज्ञानम् पवित्रतमम् in 4-38, the three श्लोकाः together become a grand eulogy about ज्ञानम्, rather about तत्त्वज्ञानम्, आत्मज्ञानम्, ब्रह्मज्ञानम्.  

शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-39 श्रद्धावाँल्लभते ज्ञानम्  

 A study by S. L. Abhyankar 

==================

The श्लोक: is ⇒ 

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥

पदच्छेदैः - श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1


श्रद्धावान् तत्परः संयतेन्द्रियः 

ज्ञानम्  

लभते 



2-1



ज्ञानम्


लब्ध्वा 


2-2

अचिरेण 


पराम् शान्तिम्

अधिगच्छति 



अन्वयार्थाः पदाभ्यासाश्च 

1 श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानं लभते 

  1. श्रद्धावान् - (श्रद्धा+वत्) वि. अत्र पुं. 1’1 । (शब्दकल्पद्रुमे) श्रद्धा, स्त्री, (श्रद्धानमिति । श्रत् + धा + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) संप्रत्ययः । स्पृहा । इत्यमरः ॥ 

  2. तत्परः - तस्मिन् परः अथवा तत् एव परं यस्मै सः तत्परः 

    1. पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -6 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27. -7 Having as a following letter or sound, followed by (in comp.). -8 Alien, estranged, stranger. -9 Hostile, inimical, adverse, -10 Exceeding, having a surplus or remainder, left over; as in परं शतम् 'exceeding or more than a hundred. -11 Final, last. -12 (At the end of comp.) Having anything as the highest object, absorbed or engrossed in, intent on, solely devoted to, wholly engaged or occupied in; परिचर्यापरः R.1.91; so ध्यानपर, शोकपर, दैवपर, चिन्तापर &c. -रः 1 Another person, a stranger, foreigner; oft. in pl. in this sense; यतः परेषां गुणग्रहीतासि Bv.1.9; Śi.20.74; see एक, अन्य also. -2 A foe, an enemy, adversary; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यभिच्छता Śi.2.10; Pt.2.158; R.3.21. -3 The Almighty; तावदध्यासते लोकं परस्य परचिन्तकाः Bhāg.3.32.8. -रम् 1 The highest point or pitch, culminating point. -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16. -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19. -4 The secondary meaning of a word. -5 (In logic) One of the two kinds of सामान्य or generality of notion; more extensive kind, (comprehending more objects); e. g. पृथ्वी is पर with respect to a घट). -6 The other or future world; परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा Mb.6.14.55. Note-- The acc., instr. and loc. singulars of पर are used adverbially; e. g. (a) परम् 1 beyond, over, out of (with abl.); वर्त्मनः परम् R.1.17. -2 after (with abl.); अस्मात् परम् Ś.6.24; R.1.66;3.39; Me.102; भाग्यायत्तमतः परम् Ś.4.17; ततः परम् &c. -3 thereupon, thereafter. -4 but, however. -5 otherwise. -6 in a high degree, excessively, very much, completely, quite; परं दुःखितोऽस्मि &c. -7 most willingly. -8 only. -9 at the utmost. (b) परेण 1 farther, beyond, more than; किं वा मृत्योः परेण विधास्यति Māl.2.2. -2 afterwards; मयि तु कृतनिधाने किं विदध्याः परेण Mv.2.49. -3 after (with abl.) स्तन्यत्यागात् परेण U.2.7. (c) परे 1 afterwards, thereupon; अथ तेन दशाहतः परे R.8.73. -2 in future.

  3. संयतेन्द्रियः - संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः 

    1. संयतानि - (सम्+यम्)-धातोः क्त-वि. संयत / अत्र नपुं. 1’3 

    2. संयतेन्द्रियः - one who has organs under control. 

  4. ज्ञानम् - (शब्दकल्पद्रुमे) क्ली, (ज्ञा + भावे ल्युट् ।) विशेषेण सामान्येन चावबोधः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।” इत्यमरः । १ । ५ । ६ ॥ Note ज्ञानम् is usually translated as knowledge. Here it is detailed as विशेषेण सामान्येन चावबोधः both specific and general awareness. 

  5. लभते - लभ्-धातोः लट् प्र.पु. एक. । (धातुपाठे) लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः, ०१.११३० आत्मनेपदी, सकर्मकः, अनिट् 

  6. श्रद्धावान् तत्परः संयतेन्द्रियः ज्ञानं लभते - One who is श्रद्धावान् तत्परः and संयतेन्द्रियः attains knowledge, rather, both specific and general awareness. 

2 ज्ञानम् लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति 

  1. ज्ञानम् - as above 

  2. लब्ध्वा - लभ्-धातोः क्त्वान्तम् । 

  3. अचिरेण - न चिरेण । (शब्दकल्पद्रुमे) चिरं, व्य, (चि + बाहुलकात् रक् ।) दीर्घकालः । तत्पर्य्यायः । चिराय २ चिररात्राय ३ चिरस्य ४ । इत्यमरः ॥ चिरेण ५ चिरात् ६ चिरे ७ । इति भरतः ॥ चिरतः ८ । इति शब्दरत्नावली ॥ 

    1. अचिरेण Not after long time, soon 

  4. पराम् -  पर वि. अत्र स्त्री. 2’1 

  5. शान्तिम् - (शब्दकल्पद्रुमे) शान्तिः, स्त्री, (शम् + क्तिन् ।) कामक्रोधादिप्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य इन्द्रियोपरमः । इति चण्डीटीकायां नागोजीभट्टः ॥ तत्पर्य्यायः । शमथः २ शमः ३ । इत्यमरः ॥ प्रशमः ४ उपशमः ५ प्रशान्तिः ६ । इति शब्दरत्नावली ॥ तृष्णाक्षयः ७ । इति हेमचन्द्रः ॥ 

  6. अधिगच्छति - अधिगम्-धातोः लट् प्र.पु. एक. । (In Apte’s dictionary) अधिगम् 1 P. 1 (a) To acquire, obtain, get, attain, secure; आज्ञाकरत्वमधिगम्य V.3.19; अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः M.1.13; भर्तारमधिगच्छेत् Ms.9.91 marry; श्रेयांसि सर्वाण्यधिजग्मुषस्ते R.5.34. (b) To find, meet with, fall in with, see, discover. (c) To accomplish; अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव M.1.9; न मे बुद्धिर्निश्चयमधिगच्छति Mu. 5 is not able to decide; for (a) see also Ms.2.218, Bg.2.64, R.2.66. -2 To approach, reach, go towards or near; गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते Pt.1.384; तस्यान्तं नाधिगच्छति does not reach or go to the end. -3 To study, learn; know; तेभ्योऽधिगन्तुं निगमान्तविद्याम् U.2.3; श्रुतमप्यधिगम्य Ki.2.41; 6.38; Ms.7.39; धर्मेणाधिगतो यैस्तु 12.109; वेदार्थानधिगच्छेत् Y.1.99, Bk.7.37. -4 To cohabit with.

  7. ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति - On obtaining Knowledge, he soon attains the ultimate peace, he soon attains bliss. 


छन्दोविश्लेषणम् 

श्रद्धावाँल्लभते ज्ञानं (८ अक्षराणि) “भते ज्ञा” एतेषां मात्राः १-२-२

तत्परः संयतेन्द्रियः (८ अक्षराणि) “यतेन्द्रि” एतेषां मात्राः १-२-१

ज्ञानं लब्ध्वा परां शान्ति- (८ अक्षराणि) “परां शा” एतेषां मात्राः १-२-२

मचिरेणाधिगच्छति (८ अक्षराणि) “धिगच्छ” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 I got the meanings primarily from 

  • शब्दकल्पद्रुम: - a Sanskrit-Sanskrit dictionary, which also details etymology and synonyms as detailed by other lexical authors as भरतः, नागोजीभट्टः, मरः, शब्दरत्नावली, हेमचन्द्रः, &c. 

  • Apte’s dictionary, especially for सोपसर्गधातवः and interesting words like पर.

  • धातुपाठ: very well compiled at https://www.ashtadhyayi.com/dhatu/ 

2 Of late I am thinking that the षड्वेदाङ्गानि - शिक्षा, व्याकरणम्, छन्दः, निरुक्तम्, कल्पः and ज्योतिष् are really the specification of the six aspects which would make study of any Sanskrit text complete or comprehensive. 

  1. शिक्षा - the phonology, which gets covered in my videos 

  2. व्याकरणम् - grammar 

  3. छन्दः - metrical analysis and appreciation of figures of speech 

  4. निरुक्तम् - etymology 

  5. कल्पः - understanding the meaning and extended deliberation including relevant bibliographical references

  6. ज्योतिष् - enlightenment, what experience, what essence would devolve into one’s intellect and psyche.  

So the षड्वेदाङ्गानि are not for study of only the वेदाः. They are a good specification, a good reference frame for the comprehensive study of any Sanskrit text. 

3 The first word is श्रद्धावान् - (श्रद्धा+वत्) full of श्रद्धा from श्रत् + धा. Note श्रत् is a prefix उपसर्गः which goes only with धातुः धा. Note धा means to hold. श्रद्धा means holding passionately, श्रद्धा means quiet confidence. Thomas Alva Edison was not disturbed even by his thousand failures. Comes to mind the poem THINKING by Walter D. Wintle - 

But sooner or later the person who wins

Is the one who thinks he can! 

That is श्रद्धा. In श्रद्धावाँल्लभते ज्ञानम् the win, the victory is over ignorance. The reward of the win is ज्ञानम्. Success is its own reward. Rather परां शान्तिम् अधिगच्छति is final beatitude. That is the reward. 

4 The word तत्परः (तत्-परः) merits some deliberation. I have already detailed तत्परः - तस्मिन् परः अथवा तत् एव परं यस्मै सः तत्परः Basically तत् is a pronoun. Here, which noun does it stand for ? I would say it stands for ज्ञानम् which, in  शब्दकल्पद्रुम: is explained as विशेषेण सामान्येन चावबोधः specific and general realisation. Note any ज्ञानम् dawns on that person who is तत्परः - तस्मिन् परः engrossed in it. Gravity dawned on Newton, only upon Newton because he was seriously engrossed to know why things fall down. An apple falling on his head was just an excuse. The more important reason was that he was तत्परः - तस्मिन् परः. Archimedes started running naked shouting “Eureka, eureka !”. That happened to Archimedes, only to Archimedes, because he was तत्परः - तस्मिन् परः. That is so with every other bit of ज्ञानम्. तत्परः also means तत् एव परं यस्मै सः तत्परः. Even taking his bath, what was churning up in Archimedes’ mind was the problem assigned to him by the king, to find out the adulteration done by the goldsmith. It was that problem that occupied his mind, nothing else तत् एव परम्. 

5 Meaning of the word अचिरेण is given above as “Not after long time, soon”. That is correct. But one cannot say ‘soon’ means ‘how soon’. The अ in अचिरेण basically implies unspecified length of time. There is no formula, which will apply equally to all. The mention बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते in (७-१९) has the word ज्ञानवान् which is same as ज्ञानं लब्ध्वा here. And the phrase परां शान्तिम् अधिगच्छति here is the same as मां प्रपद्यते there. Then the difference is of अचिरेण here and बहूनां जन्मनामन्ते there. That is a huge difference. For what attitude one should cultivate श्रीसाईबाबा advised श्रद्धा and सबूरी. We already discussed श्रद्धा. सबूरी means patience. परां शान्तिम् अधिगच्छति that is मां प्रपद्यते would happen whenever that has to happen. अचिरेण may become बहूनां जन्मनामन्ते also. Don’t worry, never worry about it. Just be what you ought to be श्रद्धावान्, तत्परः and संयतेन्द्रियः.


शुभमस्तु !


-o-O-o-

ॐ 

नमो नम: 

गीताभ्यासे 4-40 अज्ञश्चाश्रद्दधानश्च   

 A study by S. L. Abhyankar 

==================

In the three श्लोकाः 4-40, 4-41, 4-42 श्रीकृष्णभगवान् calls अर्जुनः to give up his despondency संशयः 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

We shall study them one by one and maybe, take a summary view at the end. 

The श्लोक: 4-40 is ⇒ 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

पदच्छेदैः - अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति । न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1


अज्ञ: च अश्रद्दधान: च संशयात्मा  

 

विनश्यति 



2-1

संशयात्मनः

अयम् लोक:


न अस्ति 



2-2

पर: (लोक:)


न (अस्ति)



2-3

सुखम् 


न (अस्ति)



Note 

  • In the second line there are three न-s but only one अस्ति. But, as tabulated अस्ति is relevant for 2-2 and 2-3 also. 

  • Also, the words अयम् and पर: are pronominal adjectives of लोक: So the word लोक: is added in 2-2 also. 


अन्वयार्थाः पदाभ्यासाश्च 

1 अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति  

  1. अज्ञ: - न जानाति इति अज्ञ: (उपपदान्वितः नञ्-तत्पुरुषः) ignorant वि. अत्र पुं. 1’1 

  2. अश्रद्दधान: - न श्रद्दधान: इति अश्रद्दधान: / (श्रत्+धा)-धातोः शानच्-वि. श्रद्दधान अत्र पुं. 1’1 / श्रद्धा 3 U. To confide, believe, put faith in (with acc. of thing) 

  3. संशयात्मा - संशयः आत्मनि यस्य सः संशयात्मा (बहुव्रीहिः) अथवा 

    1. संशययुतः आत्मा इति संशयात्मा (मध्यमपदलोपी) 

    2. संशयः - (शब्दकल्पद्रुमे) संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्यमरः 

    3. संशयः 1 Doubt, uncertainty, irresolution, hesitation; मनस्तु मे संशमेव गाहते Ku.5.46; त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते Bg.6.36. -2 Misgiving, suspicion. -3 Doubt or indecision (in Nyāya), one of the 16 categories mentioned in the Nyāya philosophy; एकधर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशयः; it is also regarded as one of the two kinds of अयथार्थज्ञान. -4 Danger, peril, risk; न संशयमनारुह्य नरो भद्राणि पश्यति H.1.7; याता पुनः संशयमन्यथैव Māl.10.13; Ki.13.16; Ve.6.1. -5 Possibility. -6 A subject of dispute or controversy

  4. विनश्यति - विनश्-धातोः लट् प्र.पु. एक. / विनश् 4 P. 1 To be destroyed, perish, die. -2 To disappear, vanish. -3 To be lost or ruined. -4 To be frustrated or foiled.

  5. अज्ञ: च अश्रद्दधान: च संशयात्मा विनश्यति - One who is ignorant, is a non-believer and has dilemmas becomes lost. 

2 न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः 

  1. न - not 

  2. अयम् - इदम् this सर्व. अत्र पुं. 1’1 

  3. लोक: - [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र). 

  4. अस्ति - अस्-धातोः लट् प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

  5. पर: - a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतोऽपि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27. -7 Having as a following letter or sound, followed by (in comp.). -8 Alien, estranged, stranger.

  6. सुखम् - happiness 

  7. संशयात्मनः - संशयात्मन् वि. अत्र पुं. 6’1 

  8. न अयम् लोक: अस्ति न पर: न सुखम् संशयात्मनः - one with dilemmas does not belong, does not merit (even) this world, (of course) not any other (world). He also gets no happiness. 


छन्दोविश्लेषणम् 

अज्ञश्चाश्रद्दधानश्च (८ अक्षराणि) “द्दधान(श्च)” एतेषां मात्राः १-२-२

संशयात्मा विनश्यति (८ अक्षराणि) “विनश्य” एतेषां मात्राः १-२-१

नायं लोकोऽस्ति न परो (८ अक्षराणि) “स्ति न प” एतेषां मात्राः १-१-१

न सुखं संशयात्मनः (८ अक्षराणि) “शयात्म” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The word अश्रद्दधान: underscores the importance of श्रद्धा, of which there was mention श्रद्धावाँल्लभते ज्ञानम् in the previous श्लोक: also. 

2 The thought here नायं लोकोऽस्ति न परो is similar to नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः (४-३१). Since पर: means superior, परलोक: means superior world, most commonly स्वर्गलोकः. One of the aims of spiritual pursuit is transcending to heaven स्वर्गलोकः. Concept of paradise, heaven स्वर्गलोकः seems to be common to all cultures and religions. 

3 The concept of paradise, heaven स्वर्गलोकः seems to be more of transcending sorrows and attaining सुखम् happiness, rather, everlasting, ultimate happiness, final beatitude, bliss. As such final beatitude should rather be परा शान्ति:. 

4 The negative tone of this श्लोक: can be transformed into affirmative by saying सुज्ञः च श्रद्दधानश्च असंशयात्मा न विनश्यति असंशयात्मन: अयं लोकः परलोकश्चास्ति सुखमप्यस्ति One who is well knowing, is faithful, has no dilemmas, would not wither away. Such a person, who has transcended the dilemmas, enjoys happiness here and in heaven also. The essence then is to be असंशयात्मा to have no dilemmas, or to have all dilemmas transcended. 


शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-41 योगसंन्यस्तकर्माणं    

 A study by S. L. Abhyankar 

==================

As mentioned earlier in the three श्लोकाः 4-40, 4-41, 4-42 श्रीकृष्णभगवान् calls अर्जुनः to give up his despondency संशयः 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

We shall now study श्लोक: 4-41 ⇒ 

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

पदच्छेदैः - योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न कर्माणि निबध्नन्ति धनञ्जय ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

1

धनञ्जय 




1-1


कर्माणि 

योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम्

न निबध्नन्ति 


अन्वयार्थाः पदाभ्यासाश्च 

1 धनञ्जय - सम्बुद्धौ एक. 

1-1 कर्माणि योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न निबध्नन्ति 

  • कर्माणि - कर्मन् नपुं. 1’3 

  • योगसंन्यस्तकर्माणम् - योगसंन्यस्तकर्मन् वि. अत्र पुं. 2’1 / योगेन संन्यस्तानि कर्माणि येन सः योगसंन्यस्तकर्मा 

    • संन्यस्तानि - (सम्+नि+अस् = संन्यस्)-धातोः क्त-वि. संन्यस्त / अत्र नपुं. 1’3 / संन्यस् 4 P. 1 To place or put down, deposit. -2 To lay down or aside, give up, abandon, quit; तेन त्वया शस्त्रं न संन्यस्तव्यम् V.5; संन्यस्तशस्त्र R.2.59; सन्यस्ताभरणं गात्रम् Me.95; Ku.7.67. -3 To make or deliver over, entrust, commit to the care of; मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा Bg.3.30. -4 To put together. -5 (Used intransitively) To resign the world, discard all worldly ties and attachments and become an anchorite

  • ज्ञानसञ्छिन्नसंशयम् - ज्ञानसञ्छिन्नसंशय वि. अत्र पुं. 2’1/ ज्ञानेन सञ्च्छिन्नाः संशयाः यस्य सः ज्ञानसञ्छिन्नसंशय: 

    • सञ्च्छिन्नाः - (सम्+छिद् = सञ्च्छिद्)-धातोः क्त-वि. सञ्च्छिन्न / अत्र पुं. 1’3 / Note छिद् छिदिँर् द्वैधीकरणे (to cut, to grind, to truncate, to incise) रुधादिः, ०७.०००३ उभयपदी, सकर्मकः, अनिट्   

  • आत्मवन्तम् - आत्मवत् वि. अत्र पुं. 2’1/ आत्मवत् a. [अस्त्यर्थे मतुप् मस्य वः] 1 Self-possessed, possessed of self-restraint; शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् Mb.3.126.8. Mu.3. -2 Composed, prudent, wise; किमिवावसादकरमात्मवताम् Ki.6.19; Bg.2.45;4.41. Ms.1.108,5.43,7.52. ind. Like oneself; आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः

  • निबध्नन्ति - निबन्ध्-धातोः लट् प्र. पु. बहु. / निबन्ध् 9 P. 1 To bind, tie, fasten, chain, fetter; आत्मवन्तं न कर्माणि निबन्ध्नन्ति धनंजय Bg.4.41;9.9;14.7; 18.17

  • धनञ्जय, कर्माणि योगसंन्यस्तकर्माणम् ज्ञानसञ्छिन्नसंशयम् आत्मवन्तम् न निबध्नन्ति = (From https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n391/mode/2up) Oh धनञ्जय ! Actions cannot bind the आत्मज्ञानी (Self-Realiser) who has cast off कर्म (that is, the bondage of कर्म) by taking shelter in the कर्मयोग, and whose doubts have been annulled by means of ज्ञानम्. 


छन्दोविश्लेषणम् 

योगसंन्यस्तकर्माणं (८ अक्षराणि) “स्तकर्मा” एतेषां मात्राः १-२-२

ज्ञानसञ्छिन्नसंशयम् (८ अक्षराणि) “न्नसंश” एतेषां मात्राः १-२-१

आत्मवन्तं न कर्माणि (८ अक्षराणि) “न कर्मा” एतेषां मात्राः १-२-२

निबध्नन्ति धनञ्जय (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In योगसंन्यस्तकर्मा there is संन्यस् 4 P. 1 To place or put down, deposit. There is a natural question ‘where ?’. This has been answered earlier in 

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३०॥

In this श्लोक: 

  • The phrase मयि सर्वाणि कर्माणि संन्यस्य is equivalent to योगसंन्यस्तकर्मा

  • The phrase निराशीर्निर्मम: refers to a state equivalent to ज्ञानसञ्छिन्नसंशयम् 

  • there is also the word अध्यात्मचेतसा, which is equivalent to आत्मवान्. 

  • The phrase युध्यस्व विगतज्वरः can be considered equivalent to कर्माणि न निबध्नन्ति  

All in all, it appears that the present श्लोक: (4-41) and श्लोक: (३-३०) have identical import. Maybe the word युध्यस्व in (३-३०) is more forceful, whereas कर्माणि न निबध्नन्ति is philosophical. 

2 There is विग्रहवाक्यम् above ज्ञानेन सञ्च्छिन्नाः संशयाः यस्य सः ज्ञानसञ्छिन्नसंशय:. There can be an alternative विग्रहवाक्यम् as सञ्च्छिन्नाः संशयाः यस्य ज्ञानस्य सः ज्ञानसञ्छिन्नसंशय:. There has been mention of ज्ञानाग्निः in ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा (४-३७). Note अग्निः, वह्निः is prone to suffer from धूमेनाव्रियते वह्नि: (3-38). संशयाः are akin to धूम: which clouds वह्नि:. सञ्च्छिन्नाः संशयाः ज्ञानस्य means ज्ञानाग्निः being cleansed of धूम: which clouds. That validates the विग्रहवाक्यम् “सञ्च्छिन्नाः संशयाः यस्य ज्ञानस्य सः ज्ञानसञ्छिन्नसंशय:, he whose ज्ञानम् is cleansed of all the clouding, one who has unlearnt all the wrong learnings, all misconceptions”.

3 The title नाम of this चतुर्थोऽध्यायः is ज्ञानकर्मसंन्यासयोग: (ज्ञान, कर्म, संन्यास, योग:). This श्लोक: begins with the words योगसंन्यस्तकर्माणं ज्ञान… (योग, संन्यस्, कर्म, ज्ञान). In a way, this श्लोक: is an explanation of the title नाम of this चतुर्थोऽध्यायः, rather, this श्लोक: is a summary of this चतुर्थोऽध्यायः. 

The word ज्ञानकर्मसंन्यासयोग: makes an interesting study for deciphering this compound word. I think that the विग्रहवाक्यम् should be ज्ञानेन कर्मणां संन्यासः स एव योगः इति ज्ञानकर्मसंन्यासयोग:. 

  • Here कर्मणां संन्यासः is not to be taken to mean renunciation of कर्माणि. Because it is ज्ञानेन कर्मणां संन्यासः it is something to be done ज्ञानेन knowledgeably, appreciating and imbibing all the subtlety, with no doubts left ज्ञानसञ्छिन्नसंशय:

  • So, one does not forsake, one does not relinquish कर्माणि, one does not do संन्यासः of कर्माणि. Rather one relinquishes the thought “I do”, “I did”. Obviously one aspires to no fruits of actions also. 

  • That is what ज्ञानेन कर्मणां संन्यासः is. In turn स एव योगः, ज्ञानकर्मसंन्यासयोग:. 

4 The word आत्मवान् has been translated as आत्मज्ञानी (Self-Realiser). I think (Self-Realised) is a better translation. The Sanskrit translation of आत्मवान् as आत्मज्ञानी is good. 

5 The phrase कर्माणि न निबध्नन्ति means “is freed of the bondage of कर्माणि”, means “is freed from the cycle of births and deaths”, in turn means “is emancipated”. 

शुभमस्तु !


-o-O-o-


ॐ 

नमो नम: 

गीताभ्यासे 4-42 तस्मादज्ञानसम्भूतम्   

 A study by S. L. Abhyankar 

==================

It has been noted that in the three श्लोकाः 4-40, 4-41, 4-42 श्रीकृष्णभगवान् calls अर्जुनः to give up his despondency संशयः 

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

We shall now study श्लोक: 4-42 ⇒ 

तस्माज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

पदच्छेदैः - तस्मात् अज्ञानसम्भूतम् हृत्स्थम् ज्ञानासिना आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

अव्ययानि 

1

भारत  






1’1

तस्मात् ज्ञानासिना आत्मनः

(त्वम्)

अज्ञानसम्भूतम् हृत्स्थम् एनम् संशयम् 


छित्त्वा


1’2


योगम् 

आतिष्ठ 



2



उत्तिष्ठ 



Note 

  • त्वम् is कर्तृपदम् for आतिष्ठ उत्तिष्ठ because they have मध्यमपुरुषः एकवचनम् 

  • Also, त्वम् is कर्तृपदम् for कृदन्तम् छित्वा because it has to be समानकर्तृकम्  

  • योगम् is कर्मपदम् of आतिष्ठ because धातुः आ+स्था is to be taken to be सकर्मकः / गत्यन्वितः 


अन्वयार्थाः पदाभ्यासाश्च 

  1. भारत - Eh ye descendant of the lineage of भरत

  2. तस्मात् आत्मनः एनम् अज्ञानसम्भूतम् हृत्स्थम् संशयम् ज्ञानासिना छित्त्वा 

    1. तस्मात् - hence 

    2. आत्मनः - आत्मन् self पुं. 6’1 

    3. एनम् - इदम् / एतत् this सर्व. अत्र पुं. 2’1 

    4. अज्ञानसम्भूतम् - अज्ञानसम्भूत वि. अत्र पुं. 2’1 / न ज्ञानम् इति अज्ञानम् (नञ्-तत्पुरुषः) / अज्ञानात् सम्भूत: इति अज्ञानसम्भूत: (पञ्चमी-तत्पुरुषः) 

      1. सम्भूत: - (सम्+भू)-धातोः क्त-वि. सम्भूत / अत्र पुं. 1’1 / संभू 1 P. To arise, to be born or produced, spring up 

      2. अज्ञानसम्भूतम् = born out of ignorance, rather, born out of lack of ‘the’ knowledge

    5. हृत्स्थम् - हृत्स्थ वि. अत्र पुं. 2’1 / हृदि स्थितः इति हृत्स्थः (उपपदान्वितः सप्तमी-तत्पुरुषः) 

      1. हृदि - हृत् heart नपुं. 7’1/ हृद् n. (This word has no forms for the first five inflections, and is optionally substituted for हृदय after acc. dual) 1 The mind, heart 

    6. संशयम् - संशय doubt पुं. 2’1 / संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्यमरः ॥ Note संशी 2 Ā. 1 To waver, be in doubt or suspense, be uncertain or irresolute

    7. ज्ञानासिना - ज्ञानासि 3’1 / ज्ञानम् असि: इव / 

      1. असि: [अस्यते क्षिप्यते; अस्-इन् Uṇ.4.139] पुं. - खड्गः A sword, chopper 

      2. ज्ञानासिना - with knowledge as the chopper

    8. छित्त्वा - छिद्-धातोः क्त्वान्तम् / छिद् छिदिँर् द्वैधीकरणे (to cut, to grind, to truncate, to incise) रुधादिः, ०७.०००३ उभयपदी, सकर्मकः, अनिट् 

    9. तस्मात् आत्मनः एनम् अज्ञानसम्भूतम् हृत्स्थम् संशयम् ज्ञानासिना छित्त्वा - Hence by cutting off with the sword of knowledge all the doubts in the mind, which are born out of ignorance and have settled in the heart 

  3. योगम् आतिष्ठ 

    1. योगम् - [युज् भावादौ घञ् कुत्वम्] In Apte’s dictionary 42 meanings are given. One appealing meaning is “concentration of the mind, contemplation of the Supreme Spirit, which in Yoga phil. is defined as चित्तवृत्तिनिरोध:”

    2. आतिष्ठ - (आ+स्था)-इत्यस्य धातोः लोट् म.पु. एक. / Note आस्था 1 P. 1 To stand or remain on or by, to occupy. Śvet.2.5. -2 To ascend, mount; रथम्, स्यन्दनम् &c. -3 To use, have recourse to, resort to, practise, take, assume, follow

    3. योगम् आतिष्ठ - चित्तवृत्तिनिरोधं कुरु recompose yourself, make your mind steady and steadfast

  4. उत्तिष्ठ - (उत्+स्था)-इत्यस्य धातोः लोट् म.पु. एक. / Note उत्था - 1 To get up, stand, rise, raise oneself; उत्तिष्ठेत्प्रथमं चास्य Ms.2.194; R.9.59; Śi.9.39. -2 To get up from, leave, give up or cease from; अनाशनादुत्तिष्ठति Pt.4. -3 To rise, come up (as the sun &c.). -4 To rebound (as a ball); कराभिघातोत्थितकन्दुकेयम् R.16.83, -5 To come forth, arise, spring or originate from, accrue from; ग्रामाच्छतमुत्तिष्ठति Mbh; यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् Ś.2.14; अन्यदमृतादुत्थितम् K.136; उदतिष्ठन् प्रशंसावाचः Dk.49 shouts of applause burst forth (were heard); असंशयं सागरभागुदस्थात् N.22.44. -6 To rise, increase in strength or power, grow, (as an enemy, disease &c.); (Ātm.) उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता Śi.2.10 (= Pt.1.234.) -7 To become animated, rise (from the dead) मृतोत्थिता; Ku.7.4. -8 To be active or brave, rise up; हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ Bg.2.3,37; 


छन्दोविश्लेषणम् 

तस्मादज्ञानसम्भूतं (८ अक्षराणि) “नसम्भू” एतेषां मात्राः १-२-२

हृत्स्थं ज्ञानासिनात्मनः (८ अक्षराणि) “सिनात्म” एतेषां मात्राः १-२-१

छित्त्वैनं संशयं योग (८ अक्षराणि) “शयं यो” एतेषां मात्राः १-२-२

मातिष्ठोत्तिष्ठ भारत (८ अक्षराणि) “ष्ठ भार” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 Since the word हृत्स्थं means what is at heart, what is at heart has more intimacy. Even if it is संशय: that is हृत्स्थ:, it stays attached with more intimacy. It is much more difficult to remove.  One may debate whether संशय: is मनस्स्थ or बुद्धिस्थ or हृत्स्थ:. One may tend to agree that हृत्स्थ: संशय: is a meaningfully coined phrase. 

2 The phrase छित्त्वैनं संशयं brings to mind a सुभाषितम् 

अनेकसंशयोच्छेदि परमार्थस्य दर्शकम् 

सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः 

The word अनेकसंशयोच्छेदि has धातुः उच्छिद् ‘to uproot’ is more forceful and appeals to be more perfect removal of संशय: than mere धातुः छिद् ‘to cut’ in छित्त्वैनं संशयं. So, one may like to substitute उच्छिद्य संशयं in place of छित्त्वैनं संशयं  

3 The आदेशः अथवा उपदेशः “संशयं छित्त्वा योगमातिष्ठ” has implicit in it that योग: practised with doubts in the mind is no योग:. 

4 This is the last श्लोक: of this चतुर्थोऽध्यायः. The तृतीयोध्यायः ended with श्रीकृष्णभगवान् wanting अर्जुनः to kill the enemy जहि शत्रुम्. This one ends with श्रीकृष्णभगवान् urging अर्जुनः “योगम् आतिष्ठ, उत्तिष्ठ”. Is there any corresponding response from अर्जुनः ? Response of अर्जुनः is only yet another question, with which the पञ्चमोऽध्यायः begins. 


शुभमस्तु !


-o-O-o-

उपोद्घातः Summary Overview 

The title or theme of the चतुर्थोऽध्यायः as mentioned in the समापनवाक्यम् is ज्ञानकर्मसंन्यासयोगः. Of course this is a compound word. And there is a challenge in deciphering the compound word, such that it connotes the intent and contents, the theme, the import and importance of चतुर्थोऽध्यायः towards the aim and strategy to dispel and dismiss the conceptual misgivings, which had engulfed अर्जुनः. 


Towards this aim and strategy the gist of Krishna’s appeal in सांख्ययोगो नाम द्वितीयोऽध्यायः was 

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |

तस्मादपरिहार्ये ते न त्वं शोचितुमर्हसि ||||

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||||

In कर्मयोगो नाम तृतीयोऽध्यायः the gist of Krishna’s appeal was 

तस्मादसक्तः सततं कार्यं कर्म समाचार 

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||||

लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि 

जहि शत्रुं महाबाहो कामरूपं दुरासदम् 

And now in ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः the gist of Krishna’s appeal seems to be 

परित्राणाय साधूनां विनाशाय च दुष्कृताम् |

धर्मसंस्थापनार्थाय संभवामि युगे युगे 

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः 

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा 

इति मां योऽभिजानाति कर्मभिर्न स बध्यते |

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् |

बहुविधा यज्ञा वितता ब्रह्मणो मुखे 

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते 

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

When selecting the श्लोकाः I have taken care not to miss that श्लोकः in every अध्यायः wherein there is the appeal उत्तिष्ठ, शत्रुं जहि 


One can spot the uniqueness of the new and important concepts put forth in every अध्यायः. They are the forceful arguments to urge अर्जुनः ‘उत्तिष्ठ, शत्रुं जहि’. 


The new and important concepts in Maybe, the challenge in चतुर्थोऽध्यायः are 

  1. I too am here परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय 

  2. It is I, who designed and implemented चातुर्वर्ण्यं the concept of assigning duties and actions गुणकर्मविभागशः 

  3. Let me explain that कर्म by understanding which मोक्ष्यसेऽशुभात् you will be freed of all ill forces and results 

  4. Do every कर्म as a यज्ञ:. यज्ञा: are of many ways बहुविधा:. What all is offered वितता into the altar ब्रह्मणो मुखे, that altar has ज्ञानाग्निः which भस्मसात् कुरुते makes ashes of सर्वकर्माणि  


The word संन्यास: in ज्ञानकर्मसंन्यासयोगः seems to exactly summarize the proposition to do every कर्म as a यज्ञ: whereby ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते.  


This also presupposes accepting every कर्म as an assignment by श्रीकृष्णः in his scheme of परित्राणाय साधूनां विनाशाय च दुष्कृताम् and धर्मसंस्थापनार्थाय, the कर्म being assigned on the basis of his मया गुणकर्मविभागशः सृष्टं चातुर्वर्ण्यम् who merits to deliver which कर्म.  


May I also deliver this study of ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः as a यज्ञ: into the altar ब्रह्मणो मुखे !


शुभमस्तु !


-o-O-o-


About the author 


Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 


Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 


He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o-


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्