गीताभ्यासे पञ्चमोऽध्यायः

 ॐ श्रीपरमात्मने नमः 

गीताभ्यासे पञ्चमोऽध्यायः 

पञ्चमाध्याये एकोनत्रिंशत् (२९) श्लोकाः 

५-०१ संन्यासं कर्मणां कृष्ण 8 Pages 

५-०२ संन्यासः कर्मयोगश्च + ५-०३ ज्ञेयः स नित्यसंन्यासी 7 Pages 

५-०४ साङ्ख्ययोगौ पृथग्बालाः + ५-०५ यत्साङ्ख्यैः प्राप्यते 6 Pages 

५-०६ संन्यासस्तु महाबाहो + ५-०७ योगयुक्तो विशुद्धात्मा 10 Pages 

५-०८ नैव किञ्चित्करोमीति + ५-०९ प्रलपन्विसृजन्गृह्णन् 10 Pages 

५-१० ब्रह्मण्याधाय कर्माणि (5 Pages) 

५-११ कायेन मनसा बुद्ध्या (5 Pages) 

५-१२ युक्तः कर्मफलं त्यक्त्वा (4 Pages) 

५-१३ सर्वकर्माणि मनसा (5 Pages) 

५-१४ न कर्तृत्वं न कर्माणि (5 Pages) 

५-१५ नादत्ते कस्यचित्पापम् (8 Pages) 

५-१६ नादत्ते कस्यचित्पापम् (4 Pages) 

५-१७ तद्बुद्धयस्तदात्मानस् (4 Pages) 

५-१८ विद्याविनयसम्पन्ने (4 Pages) 

५-१९ इहैव तैर्जितः सर्गो (4 Pages) 

५-२० न प्रहृष्येत्प्रियं प्राप्य (3 Pages) 

५-२१ बाह्यस्पर्शेष्वसक्तात्मा (3 Pages) 

५-२२ ये हि संस्पर्शजा भोगा (3 Pages) 

५-२३ शक्नोतीहैव यः सोढुम् (3 Pages) 

५-२४ योऽन्तःसुखोऽन्तरारामस् (3 Pages) 

५-२५ लभन्ते ब्रह्मनिर्वाणम् (3 Pages) 

५-२६ कामक्रोधवियुक्तानाम् (3 Pages) 

५-२७ स्पर्शान् कृत्वा बहिर्बाह्यान् + ५-२८ यतेन्द्रियमनोबुद्धिर् (4 Pages) 

५-२९ भोक्तारं यज्ञतपसाम् (3 Pages) 

गीताभ्यासे पञ्चमाध्यायस्य सारग्रहणम् - Exploring the essence of पञ्चमाध्याय: of गीता (5 Pages) 




गीताभ्यासे 5-1 संन्यासं कर्मणां कृष्ण     

 ==================

In the scripting of the श्लोक: below, orange highlighting indicates spots of पदच्छेदा: 

अर्जुउवाच ।

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

च्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥


पदच्छेदैः - अर्जुन: उवाच । संन्यासं कर्मणां कृष्ण पुन: योगं च शंससि । यत् श्रेयः एतयो: एकं तत् मे ब्रूहि सुनिश्चितम् ॥ 


(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

1



अर्जुन: 


उवाच 


*


कृष्ण 





2-1 


कर्मणां 

(त्वम्)

संन्यासम् 


शंससि 


2-2

पुनः 


योगम् (च)


3-1

 

एतयोः 

यत् एकम् श्रेयः 




3-2


मे 


तत् सुनिश्चितम् 

ब्रूहि 



(3) पदाभ्यासाः 

1-1 अर्जुन: उवाच । 


  • दिव्यम् - दिव्-धातोः ण्यत्-वि. अत्र नपुं. 1/1 

    • दिव् दिवुँ (क्रीडा, विजिगीषा, व्यवहार, द्युति, स्तुति, मोद, मद, स्वप्न, कान्ति, गतिषु) (to play, to gamble, to dice, to desire to win, to transact, to glow, to shine, to praise, to please, to boast, to sleep, to wish, to go) दिवादिः ०४.०००१ परस्मैपदी, सकर्मकः, सेट्  

  • तत्त्वतः - तत्त्व नपुं. 5/1 Note, by सूत्रम् (5-3-7) पञ्चम्यास्तसिल्

  • वेत्ति - लट्लकारः (परस्मैपदम्) प्रथमपुरुषः एकवचनम् of विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

2 संन्यासं कर्मणां कृष्ण पुन: योगं च शंससि । 


  • त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् अव्ययम् Note त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः ०१.११४१ परस्मैपदी, सकर्मकः, अनिट् 

  • पुन: - अव्ययम् 

  • न्म - जन्मन् नपुं. अत्र 2/1 

  • एति - लट्लकारः प्रथमपुरुषः एकवचनम् of इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट् 

  • माम् - अस्मद् सर्व. 2/1 

2 यत् श्रेयः एतयो: एकं तत् मे ब्रूहि सुनिश्चितम् । वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः 

  • वीतरागभयक्रोधा: - वीतरागभयक्रोध वि. अत्र पुं. 1/3 

    • रागः भयम् क्रोधः च इति रागभयक्रोधाः (इतरेतर-द्वन्द्वः) 

    • वीताः रागभयक्रोधाः येभ्यः ते वीतरागभयक्रोधा: (बहुव्रीहिः) 

    • वीताः - वीत वि. अत्र पुं. 1/3 Note वीत is क्त-वि. From वि+इ Note इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट्

  • मन्मया: - मन्मय (मत्/मद् +मय) 

    • Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.; as मदर्थे 'for me', 'for my sake'; मच्चित्त 'thinking of me'; मद्वचनम्, मत्संदेशः, मत्प्रियम् &c. &c.; मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bg.18.65. 

    • मय a. (-यी f.) An affix used to indicate 'made of', 'consisting or composed of', 'full of'; कनकमय, काष्ठमय, तेजोमय, जलमय &c.

  • उपाश्रिताः - उपाश्रित क्त-वि. from उप+आ+श्रि 

    • उपाश्रि - 1. U. To have recourse to, resort to 

  • बहव: - बहु वि. अत्र पुं. 1/3 

  • ज्ञानतपसा - ज्ञानतपस् नपुं. 3/1 

    • ज्ञानमयं तपः इति ज्ञानतपः (मध्यमपदलोपी कर्मधारयः) 

    • ज्ञानमयम् (ज्ञान+मय) वि. अत्र नपुं. 1/1 

  • पूता: - पूत पू-धातोः क्त-वि. अत्र पुं. 1/3 

    • from पू पूङ् पवने (to purify, to cleanse) भ्वादिः ०१.११२१ आत्मनेपदी, सकर्मकः, सेट् 

    • पू पूञ् पवने (to purify, to cleanse) क्र्यादिः, ०९.००१४ उभयपदी, सकर्मकः, सेट् 

  • मद्भावम् - मद्भाव पुं. 2/1 

    • मम / मयि भावः इति मद्भावः Note मद् A form of the first personal pronoun in the singular number used chiefly at the beginning of comps.

  • आगताः - आगत आ+गम्-धातोः क्त-वि. अत्र पुं. 1/3 Note 

(4) Overall Meaning सारांशतः 

1-1 अर्जुन मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति = O Arjuna ! Whosoever thus knows that both birth and action of Mine are divine  

1-2 स: देहम् त्यक्त्वा पुनर्जन्म न एति माम् एति = he, on abandoning the body does not go to rebirth, [but] goes to Me,

2 वीतरागभयक्रोधा: मन्मया: माम् उपाश्रिताः । बहव: ज्ञानतपसा पूता: मद्भावम् आगताः Many persons, who are free from passion, fear and anger; are full of Me; take refuge in Me; and have become pure by the austerity of wisdom, they have come to My being. 

(5) छन्दोविश्लेषणम् 

जन्म कर्म च मे दिव्य (८ अक्षराणि) “च मे दि(व्य)” एतेषां मात्राः १-२-२

मेवं यो वेत्ति तत्त्वतः (८ अक्षराणि) “त्ति तत्त्व” एतेषां मात्राः १-२-१

त्यक्त्वा देहं पुनर्जन्म (८ अक्षराणि) “पुनर्ज(न्म)” एतेषां मात्राः १-२-२

नैति मामेति सोऽर्जुन (८ अक्षराणि) “ति सोऽर्जु” एतेषां मात्राः १-२-१

अनुष्टुभ छन्दः in ॥ ४-९॥

वीतरागभयक्रोधा (८ अक्षराणि) “भयक्रो” एतेषां मात्राः १-२-२

मन्मया मामुपाश्रिताः (८ अक्षराणि) “मुपाश्रि” एतेषां मात्राः १-२-१

बहवो ज्ञानतपसा (८ अक्षराणि) “नतप” एतेषां मात्राः १-१-१

पूता मद्भावमागताः (८ अक्षराणि) “वमाग” एतेषां मात्राः १-२-१

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः in ॥ ४-१०॥


(6) टिप्पण्यः Notes of self-study 

(1) The phrases मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः merit a deliberation. 

  • मामेति = ‘goes to Me’ i.e. comes unto Me. In fact मामेति is supplemented by पुनर्जन्म न एति which means ‘one becomes liberated from the cycles of births and deaths’. 

  • मन्मया: = are full of Me.

  • मामुपाश्रिताः = have taken resort at Me. 

  • मद्भावमागताः = have attained My likeness. 

They all sound synonymous. But they seem to connote four stages of liberation मोक्षः or मुक्तिः See https://www.indiadivine.org/content/topic/1106923-4-types-of-mukti/  

“... The scriptures mention four kinds of Mukti. They are:

सालोक्य-मुक्तिः  When a devotee worships a particular god, he will ultimately obtain a place in the heavenly abode of that particular god. This is called as सालोक्य-मुक्तिः. The method of worship followed here is called as चर्या. It is a method in which the seeker considers himself a slave and the god as the Supreme Lord.

सारूप्य-मुक्तिः A devotee practising even more intense devotion will not only obtain a place in the heavenly abode, but will also acquire the qualities of the god he worships. The method of worship followed here is called as क्रिया. क्रिया here means performing पूजा, होम and other rituals. 

सामीप्य-मुक्तिः If the worship is even more intense, the seeker will not only acquire the qualities of the god he worships, but will also gain a godly form and a place very near to God. This method is called योगः. Here योगः means the eight steps of अष्टाङ्ग-योगः.

सायुज्य-मुक्तिः When the worshiper transcends the Saguna form and reaches the Nirguna form, the seeker will realise that Jeevatma and Paramatma are one and the same. This is called सायुज्य-मुक्तिः. The instrument to obtain this is ज्ञान. ज्ञान  means realising the आत्मतत्त्व with the help of नित्य-अनित्य-वस्तु-विवेकः.

The first three are not important. Although they are referred to as Mukti, the real meaning of Mukti is not reflected by them because those three kinds of Mukti are not permanent. Also, in each of the three, the Jeevi will be having some sort of form. After the merit is exhausted, he will lose the celestial body and will again take birth as a mortal.  

The fourth type of Mukti is different. In this, the Jeevi will not have a body and will not have another birth either. Only this should be considered as real Mukti. …”

From the above maybe 

  1. मामेति - is getting near to Him. So सामीप्य-मुक्तिः (by योगः ?)  

  2. मन्मया: - being full of Him. So सारूप्य-मुक्तिः (by क्रिया ?)

  3. मामुपाश्रिताः - being in his abode, being resorted to Him. So सालोक्य-मुक्तिः (by चर्या ?

  4. मद्भावमागताः - being one with Him. So सायुज्य-मुक्तिः (by नित्य-अनित्य-वस्तु-विवेकः ?

So the four phrases, मामेति, मन्मया:, मामुपाश्रिताः, मद्भावमागताः though prima facie, synonymous seem to connote the four types of मुक्तयः. I have put at (1), (2), (3), (4), question-marks against the methods mentioned. The word सायुज्य is derived from युज्. The word योगः is also from युज्. So, it seems the method ‘by योगः’ matches well with सायुज्य-मुक्तिः. 


Also the methods ‘by क्रिया’ and ‘by चर्या’ are not recommended any highly in गीता. See 

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । 

एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥ 

Most important aspect mentioned in गीता is 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥ also 

  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८-६५॥ Note मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु the first line in (९-३४) is repeated ditto in (१८-६५). Obviously, that is the essence ! That is what is the most essential !

  • सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥

(2) In the phrase मे जन्म कर्म च दिव्यम् एवम् य: तत्त्वतः वेत्ति, the word तत्त्वतः is significant, especially when it is to be read alongwith वेत्ति. A person य: तत्त्वतः वेत्ति is a तत्त्वज्ञानी a philosopher. Note, the original meaning of the word philosophy comes from the Greek roots philo- meaning "love" and -sophos, meaning "wisdom." When someone studies philosophy he wants to understand how and why people do certain things and how to live a good life. In other words, they want to know the meaning of life. The philosopher would also try to understand मे जन्म कर्म च i.e. he would try to understand His, the Supreme’s, the almighty’s जन्म कर्म च and the philosopher would certainly that His जन्म कर्म च is दिव्यम् divine ! 

(3) I happened to be writing ‘दिव्यम् divine’ just intuitively, in the flow of writing. Having written so, I get to look at their etymologies. 

  1. Note, the word दिव्यम् and the word देवः both are from दिव्. 

  2. The etymology of the word divine is from Latin divus → divinus (God-like) → old French deus (God).  

It may not be just some divine coincidence that the etymologies of दिव्यम् and divine are so close !


 शुभमस्तु !


-o-O-o- 


गीताभ्यासे 05-02 संन्यासः कर्मयोगश्च + 05-03 ज्ञेयः स नित्यसंन्यासी    

 ==================

We shall first do the basic study of the two श्लोकौ one by one. 

(५-२)

श्रीभगवानुवाच ।

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥

पदपाठ: - श्रीभगवान् उवाच संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते

वाक्यांशशः विश्लेषणम् (५-२)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

1


श्रीभगवान्  


उवाच 


2-1


संन्यास: कर्मयोग: *च  


 

 

2-2


उभौ



निःश्रेयसकरौ

3

तयोः *तु कर्मसंन्यासात् 

कर्मयोगः 


विशिष्यते 


Note, the अव्ययौ *च and *तु are marked with * and are placed alongside the words with which they are associated. That way they read better.  

अन्वयार्थाः पदाभ्यासाश्च 

श्रीभगवान् उवाच said …

संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ । 

  • संन्यासः - In Apte’s dictionary संन्यासः 1 Leaving, abandonment. -2 Complete renunciation of the world and its possessions and attachments, abandonment of temporal concerns; काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2 

    • The quote काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2 is sort of definition of संन्यासः or the premise by which the word संन्यासः is mentioned by श्रीभगवान् 

  • कर्मयोगः - कर्म एव योगः इति कर्मयोगः 

    • In Apte’s dictionary कर्मन् -n. [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -योगः 1 performance of actions, worldly and religious rites; कर्मयोगेन योगिनाम् Bg.3.3;3.7;5.2;13.24. 

  • उभौ - उभ सर्व. नित्यद्विवचनेन अत्र पुं. १/२. 

  • निःश्रेयसकरौ it is interesting that निःश्रेयसकर and निःश्रेयस्कर both are valid words. 

  • निःश्रेयसकर is from निःश्रेयसम् (निश्चयेन श्रेयसम्) where निःश्रेयस and श्रेयस are adjectival.  

  • निःश्रेयस्कर is from निःश्रेयस् (निःश्रेयः, निश्चयेन श्रेय:) where निःश्रेयः and श्रेय: are nouns. 

  • कर a. (-रा or -री) [करोति, कीर्यते अनेन इति, कृ-कॄ-अप्] (Mostly at the end of comp.) Who or what does, makes or causes &c.; दुःख˚, सुख˚, भय˚ &c. 

  • In deciphering निःश्रेयसकरम् as निःश्रेयसम् करोति the word निःश्रेयसम् is adverbial.  

  • संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ - renunciation and execution of actions both are benevolent. 

तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते 

  • तयोः - तत् सर्व. अत्र पुं. ६/२

  • कर्मसंन्यासात् - कर्मसंन्यास: पुं. ५/१

  • कर्मयोगः - कर्म एव योगः इति कर्मयोगः 

  • विशिष्यते - वि+शिष् इति धातुः तस्य कर्मणिप्रयोगे लटि प्र.पु. एक. 

    • शिष् शिषँ हिंसायाम् (to kill, to destroy, to hurt) भ्वादिः, ०१.०७८३ परस्मैपदी, सकर्मकः, अनिट् 

    • शिष् शिषॢँ विशेषणे (to distinguish, to criticize, to characterize) रुधादिः, ०७.००१४ परस्मैपदी, सकर्मकः, अनिट् 

    • शिष् शिषँ असर्वोपयोगे (to retain, to save) चुरादिः, १०.०३४९ उभयपदी, सकर्मकः, सेट् 

  • तयोः तु however of the two कर्मसंन्यासात् better than renunciation of कर्म is कर्मयोगः i.e. execution of actions विशिष्यते stands out, is commendable.

छन्दोविश्लेषणम् (५-२)

संन्यास: कर्मयोगश्च (८ अक्षराणि) “र्मयोग(श्च)” एतेषां मात्राः १-२-२

निःश्रेयसकरावुभौ (८ अक्षराणि) “करावु” एतेषां मात्राः १-२-१

तयोस्तु कर्मसंन्यासात् (८ अक्षराणि) “र्मसंन्या” एतेषां मात्राः १-२-२

कर्मयोगो विशिष्यते (८ अक्षराणि) “विशिष्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

(५-३)

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥ 

पदपाठ: - ज्ञेयः सः नित्यसंन्यासी यः न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते 

वाक्यांशशः विश्लेषणम् (५-३)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

विधेयभावे 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

१-१


यः 



*न द्वेष्टि 


१-२


(यः) 



*न काङ्क्षति 


१-३


सः  

नित्यसंन्यासी



ज्ञेयः 


महाबाहो






बन्धात् 

निर्द्वन्द्वः *हि

सुखम् 


प्रमुच्यते 


अन्वयार्थाः पदाभ्यासाश्च 

यः न द्वेष्टि न काङ्क्षति सः नित्यसंन्यासी ज्ञेयः । 

  • द्वेष्टि - द्विष्-धातोः लटि प्र.पु. एक. । द्विष् द्विषँ अप्रीतौ (to hate, to dislike, to grudge) अदादिः, ०२.०००३ उभयपदी, सकर्मकः, अनिट् 

  • काङ्क्षति - काङ्क्ष्-धातोः लटि प्र.पु. एक. । काङ्क्ष् काक्षिँ काङ्क्षायाम् (to desire, to long for, to wish) भ्वादिः, ०१.०७६० परस्मैपदी, सकर्मकः, सेट् 

  • नित्यसंन्यासी - नित्यसंन्यासिन् वि. अत्र पुं. १/१

  • ज्ञेयः - ज्ञा-धातोः यत्-वि. ज्ञेय knowable । अत्र पुं. १/१

  • यः न द्वेष्टि he who does not hate न काङ्क्षति who has no desires सः he as नित्यसंन्यासी ever renouncing ज्ञेयः is known. 

महाबाहो - महाबाहु वि. अत्र पुं. सम्बोधनमेकवचनम् 

  • महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः) one with large arms. 

निर्द्वन्द्वः हि बन्धात् सुखम् प्रमुच्यते 

  • निर्द्वन्द्वः - निर्गतानि द्वन्द्वानि यस्मात् सः निर्द्वन्द्वः (बहुव्रीहिः) one who has no dilemmas, dualities 

  • बन्धात् - बन्धः bondage पुं. ५/१ 

  • सुखम् - Note, the commonplace meaning of सुखम् is happiness. But in the tabulation above of वाक्यांशशः विश्लेषणम् I have put it as विधेयभावे in the predicate part of the वाक्यांश: because it has the adverbial sense सुखम् meaning ‘happily’

  • प्रमुच्यते - (प्र+मुच्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • निर्द्वन्द्वः हि बन्धात् सुखम् प्रमुच्यते = He who has no dualities is happily freed of bondage. 


छन्दोविश्लेषणम् (५-३)

ज्ञेयः स नित्यसंन्यासी (८ अक्षराणि) “त्यसंन्या” एतेषां मात्राः १-२-२

यो न द्वेष्टि न काङ्क्षति (८ अक्षराणि) “न काङ्क्ष” एतेषां मात्राः १-२-१

निर्द्वन्दो हि महाबाहो (८ अक्षराणि) “महाबा” एतेषां मात्राः १-२-२

सुखं बन्धात्प्रमुच्यते (८ अक्षराणि) “त्प्रमुच्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In the first श्लोक: (५-२) संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते the word संन्यास: is initially stand alone. But further on in कर्मसंन्यासात् कर्मयोगः विशिष्यते, both the words संन्यास: and योगः are compounded with कर्म. That brings clarity that here the meanings of संन्यास: and योगः have to be understood in the context of कर्म.

2 In the next श्लोक: (५-३) ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ the word निर्द्वन्द्व: has many ramifications. By its basic meaning निर्द्वन्द्व: is one, whose mind is free of all dilemmas, for whom all dualities are resolved. 

  • In the English words ‘dilemma’ and ‘duality’ the components ‘di’ and ‘du’ stand for ‘two’. 

  • In the word द्वन्द्व also the conjunct consonant द्व stands for ‘two’. So, द्वन्द्व means ‘two-two’. 

It is said that someone thought of compiling dualities, rather, couplets of words, which go together, mostly antonyms mentioned in गीता. It is said that the compilation became some 180 pairs of dualities. As such द्वेष्टि and काङ्क्षति hates-desires is a duality right here. Well known couplets of antonyms are सुखदुःखे लाभालाभौ जयाजयौ in 2-38. There are शुभाशुभ, मानापमान, शीतोष्ण, निन्दास्तुति in 12-17, 12-18, 12-19. All in all निर्द्वन्द्व: is the state and quality of equanimity. 


This list of द्वन्द्वानि also brings to mind a सुभाषितम् 

अयं निजः परो वेति गणना लघुचेतसाम्  

उदारचरितानांस्तु वसुधैव कुटुंबकम् 

The द्वन्द्वम् here is निजः-पर:, ‘mine-not mine’ This same thought of वसुधैव कुटुंबकम् ‘the whole world is one family’ is very much endorsed in ईशावास्योपनिषत् - 

यस्मिन् सर्वाणि भूतानि 

आत्मैवाभूद्विजानतः 

तत्र को मोहः कः शोकः 

एकत्वमनुपश्यतः 

For the wise विजानतः, whose आत्मा एव अभूत् has become सर्वाणि भूतानि all the creation, for him एकत्वमनुपश्यतः who sees all as one, there is no question of affection or of grief को मोहः कः शोकः. 

This is endorsed in गीता also 

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥

One who पश्यति sees सर्वत्र all over समं equally, सुखं वा यदि वा दुःखं whether in the mood of happiness or of sorrow आत्मौपम्येन by comparison or in relation with oneself स: परम: योगी he is the venerable योगी. 


3 The phrase ज्ञेयः स नित्यसंन्यासी in (५-३) suggests that one needs not don saffron robes to be known as a संन्यासी. One is a संन्यासी by one’s approach to worldly matters, if one neither hates nor aspires for, is equanimous, is free of all dualities. With such approach itself, he is नित्यसंन्यासी, a संन्यासी always and forever, even doing कर्मयोग: which is preferable to कर्मसंन्यास: 


4 It would be good to read both the श्लोकौ together to check, appreciate and assimilate the coherence and continuity 

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥

 

5 The most assuring statement and one of final beatitude is सुखं बन्धात्प्रमुच्यते one is happily freed of all bondage. 


शुभमस्तु !

-o-O-o- 


गीताभ्यासे 05-04 साङ्ख्ययोगौ पृथग्बालाः + 05-05 यत्साङ्ख्यैः प्राप्यते स्थानम्  

 ==================

We shall first do basic study of the श्लोकौ one by one. 

(५-४)

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५-४॥

पदपाठ: - सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् 

वाक्यांशशः विश्लेषणम् (५-४)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे

तिङन्ताः

कृदन्ताः




बालाः 

सांख्ययोगौ 

पृथक् 

प्रवदन्ति 





पण्डिताः 


न 




 



एकम् (अपि)

सम्यक्


आस्थितः 



उभयोः 


फलम् 


विन्दते 


अन्वयार्थाः पदाभ्यासाश्च 

बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः  

  • बालाः - बाल वि. अत्र पुं. १/३ Note, commonplace translation of बाल is a boy. Here it has the idiomatic meaning as boyish, unintelligent.

  • सांख्ययोगौ - साङ्ख्यं च योगः च इति साङ्ख्ययोगौ (इतरेतर-द्वन्द्वः) २/२ 

  • पृथक् - अव्ययम् different

  • प्रवदन्ति - (प्र+वद्)-धातोः लटि प्र.पु. बहु. वद् वदँ व्यक्तायां वाचि (to talk, to speak, to tell, to describe, to inform, to explain to utter, to communicate) भ्वादिः, ०१.११६४ परस्मैपदी, सकर्मकः, सेट् 

  • पण्डिताः - पण्डित wise, clever वि. अत्र पुं. १/३ 

  • बालाः सांख्ययोगौ पृथक् प्रवदन्ति न पण्डिताः - Only the ignorant call साङ्ख्यं and योगः to be different, not the wise.

एकम् अपि सम्यक् आस्थितः उभयोः फलम् विन्दते 

  • एकम् - एक सर्व. अत्र पुं./नपुं. २/१ 

  • सम्यक् - अव्ययम् properly 

  • आस्थितः - (आ+स्था)-धातोः क्त-वि. आस्थित अत्र पुं. १/१ 

  • उभयोः - उभ सर्व. (नित्यद्विवचनम्) अत्र पुं./नपुं. ६/२ 

  • फलम् - फल नपुं. २/१ 

  • विन्दते - विद्-धातोः लटि प्र.पु. एक. विद् विदॢँ लाभे (to obtain, to receive) तुदादिः, ०६.०१६८ उभयपदी, सकर्मकः, अनिट् 

  • एकम् अपि सम्यक् आस्थितः उभयोः फलम् विन्दते - One who is settled in any one gets the fruit of both. 


छन्दोविश्लेषणम् (५-४)

सांख्ययोगौ पृथग्बालाः (८ अक्षराणि) “पृथग्बा” एतेषां मात्राः १-२-२

प्रवदन्ति न पण्डिताः (८ अक्षराणि) “न पण्डि” एतेषां मात्राः १-२-१

एकमप्यास्थितो सम्यक् (८ अक्षराणि) “स्थितो स(म्य)” एतेषां मात्राः १-२-२

उभयोर्विन्दते फलम् (८ अक्षराणि) “न्दते फ” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

(५-५)

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५-५॥

पदपाठ: - यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते । एकम् साङ्ख्यम् च योगम् च यः पश्यति सः पश्यति 

वाक्यांशशः विश्लेषणम् (५-५)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे

तिङन्ताः



साङ्ख्यैः 

यत् स्थानम्

 


प्राप्यते 


अपि 

योगैः 

तत् (स्थानम्)



गम्यते 




यः 

साङ्ख्यं च योगं च 

एकम् 

पश्यति 




सः 



पश्यति 

अन्वयार्थाः पदाभ्यासाश्च 

यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते - Here the तिङन्तौ प्राप्यते and गम्यते are in passive voice. The intended meaning is the same. They are synonymous. 

  • यत् 

  • स्थानम् - place, state, status

  • साङ्ख्यैः - साङ्ख्य वि. follower of साङ्ख्य अत्र पुं. ३/३

  • प्राप्यते - (प्र+आप्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक.  

  • योगैः - योग वि. follower of योगः अत्र पुं. ३/३ 

  • गम्यते - गम्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते - The status that would be attained by साङ्ख्याः same status can be attained by योगाः.  

यः साङ्ख्यम् च योगम् च एकम् पश्यति सः पश्यति 

  • साङ्ख्यम् - the साङ्ख्य philosophy नपुं. २/१ 

  • योगम् - the योग philosophy पुं. २/१

  • एकम् - one and the same 

  • पश्यति - दृश्-धातोः लटि प्र.पु. एक. 

  • यः साङ्ख्यम् च योगम् च एकम् पश्यति सः पश्यति - one who sees साङ्ख्यम् and योग: to be one, he understands it correctly. 


छन्दोविश्लेषणम् (५-५)

यत्सांख्यैः प्राप्यते स्थानम् (८ अक्षराणि) “प्यते स्था” एतेषां मात्राः १-२-२

तद्योगैरपि गम्यते (८ अक्षराणि) “पि गम्य” एतेषां मात्राः १-२-१

एकं सांख्यं च योगं च (८ अक्षराणि) “च योगं” एतेषां मात्राः १-२-२

यः पश्यति स पश्यति (८ अक्षराणि) “स पश्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In the word सांख्ययोगौ and also in the phrase एकं सांख्यं च योगं च the words सांख्यम् and योग: connote the intent and practice of the two philosophies सांख्यम् and योग:. But in the phrase यत् स्थानम् साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते the words साङ्ख्यैः and योगैः, rather सांख्याः and योगाः refer to the followers, rather, to the adherents of the two philosophies. 


2 Rather the सांख्याः  and योगाः were mentioned in 

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३॥

as सांख्याः and योगिन:. The word निष्ठा really hints at adherence, which often tends to be blind faith, tends to be dogmatic, even argumentative and oblivious to the fact of the basic fundamental being one and the same एकं सांख्यं च योगं च. 


3 One often comes across the word ‘fundamentalism’. I think the fundamentalist attitude is dogmatic and does not really connote clarity about the basic fundamental that the basic fundamental is one and the same एकं सांख्यं च योगं च. 


4 Is it not ironic that in spite of all the great advances in sciences and technologies understanding of the basic fundamentals seems to be eluding the human intellect. For the Muslims Quran and Shariat seem to be the only truth. For the Christians it is the Bible. Yet the Shias and Sunnies would not see eye to eye with each other. Same is the case with Catholics and protestants. Among Hindus there are broadly the शैवाः, वैष्णवाः and शाक्ताः. 


5  By the phrases एकं सांख्यं च योगं च and यः पश्यति स पश्यति it seems श्रीकृष्णभगवान् is really urging us to give up dogmatism, rather, rise above dogmatism, understand the basic fundamentals and strive for the final beatitude and not indulge in strife out of dogmatism. 


6 I really love the phrase यः पश्यति स पश्यति. There is so much subtle idiom in it. There is so much urgent appeal to awaken our intellect and see the Truth, which is One only, the Supreme. I also love the quote एकं सत् विप्रा बहुधा वदन्ति i.e. Truth is one, the magi speak of it variously. 


7 The appeal to awaken our intellect and see the Truth is also in the quote उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत (कठोपनिषत् अध्याय १ वल्ली ३ मन्त्रः १४) “arise, awake, understand what is benevolent.” स्वामी विवेकानंद used this quote to give a clarion call especially to the youth. 


8 The phrase यः पश्यति स पश्यति is the same as उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत !


शुभमस्तु !

-o-O-o- 


गीताभ्यासे ५-६ संन्यासस्तु महाबाहो + ५-७ योगयुक्तो विशुद्धात्मा 

=========== 

We shall first do study of पदपाठः, वाक्यांशशः विश्लेषणम् and पदाभ्यासाः of each श्लोकः one by one. श्लोकः (५-६) is 

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५-६॥

पदच्छेदैः - संन्यास: तु महाबाहो दुःखम् आप्तुम् अयोगतः । योगयुक्त: मुनि: ब्रह्म नचिरेण अधिगच्छति । 

वाक्यांशशः विश्लेषणम् (५-६)

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः



महाबाहो 





1

तु 

अयोगतः 

संन्यासः 

दुःखम् 

आप्तुम् 


2


नचिरेण 

योगयुक्तः मुनिः 

ब्रह्म 


अधिगच्छति 


वाक्यांशशः पदाभ्यासाः 

महाबाहो अयोगतः तु संन्यास: दुःखम् आप्तुम् 

  • महाबाहो - महाबाहुः इति विशेषणम् | अत्र पुंल्लिङ्गि सम्बोधनमेकवचनम् च | 

    • महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः) one who has large arms

  • अयोगतः तु - 

    • न योगः इति अयोगः | तस्मात् तसिल्-प्रत्ययेन पञ्चम्यर्थी शब्दः अयोगतः | 

    • अयोगः - absence of योगः 

    • योगः - There are 42 different meanings given in Apte’s dictionary. They all seem to be derived from meanings of धातुः युज् [योगः युज् भावादौ घञ् कुत्वम्] i.e. समाधौ योगे संयमने 

    • युज् युजँ समाधौ (to concentrate, to focus, to abstain from senses, to meditate) दिवादिः, ०४.००७४ आत्मनेपदी, अकर्मकः, अनिट् 

    • युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट् 

    • युज् युजँ संयमने (to restrain, to control, to bind) चुरादिः, १०.०३३८ उभयपदी, सकर्मकः, सेट् 

    • The system of philosophy, which is considered to be the second division of the सांख्य philosophy, but is practically reckoned as a separate system; एकं सांख्यं च योगं च यः पश्यति स पश्यति Bg.5.5. (The chief aim of the योग-philosophy is to teach the means by which the human soul may be completely united with the Supreme Spirit and thus secure absolution; and deep abstract meditation is laid down as the chief means of securing this end, elaborate rules being given for the proper practice of such योग:) 

    • तु - अव्ययम् 

    • अयोगतः तु - in the absence of योगः  

  • संन्यास: - संन्यास renunciation पुं. प्रथमैकवचनम् | 

  • दुःखम् - दुःख sorrow नपुं. अत्र द्वितीयैकवचनम् | 

  • आप्तुम् - आप्-धातोः तुमन्तम् | 

    • आप् आपॢँ व्याप्तौ (to obtain, to pervade, to occupy, to reach, to get) स्वादिः, ०५.००१६ परस्मैपदी, सकर्मकः, अनिट् 

    • आप् आपॢँ लम्भने (to obtain, to get, to receive) चुरादिः, १०.०३७६ उभयपदी, सकर्मकः, सेट्  

  • महाबाहो अयोगतः तु संन्यास: दुःखम् आप्तुम् 

योगयुक्त: मुनि: नचिरेण ब्रह्म अधिगच्छति 

  • योगयुक्त: - योगेन युक्तः इति योगयुक्त: 

    • योगेन - तृतीयैकवचनम् of योगः 

    • युक्तः - युज्-धातोः क्त-विशेषणम् युक्त 

    • Note both the words योगः and युक्तः are from युज्. With three meanings of युज् i.e. समाधौ, योगे and संयमने meaning of योगयुक्त: would mean one who has attained all these. 

    • The word युक्तः has also the meaning eligible. So योगयुक्त: also means योगाय युक्तः one who has become eligible for योगः i.e. eligible for unison with the Supreme. 

  • मुनि: - There is sort of a definition of मुनि: in दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२-५६॥ One who is unperturbed by sorrows, who has no aspirations for happiness, one who has transcended attachments, fears and angers, one with steadfast intellect is called as a मुनि:. 

  • नचिरेण - Not after a long time. 

  • ब्रह्म - द्वितीयैकवचनम् of ब्रह्मन् (नपुं.) meaning ब्रह्मतत्त्वम् 

  • अधिगच्छति - (अधि+गम्)-धातोः लटि प्र.पु. एक. | 

    • अधिगम् 1 P. 1 (a) To acquire, obtain, get, attain, secure; आज्ञाकरत्वमधिगम्य V.3.19; अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः M.1.13; भर्तारमधिगच्छेत् Ms.9.91 marry; श्रेयांसि सर्वाण्यधिजग्मुषस्ते R.5.34. (b) To find, meet with, fall in with, see, discover. (c) To accomplish; अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव M.1.9; न मे बुद्धिर्निश्चयमधिगच्छति Mu. 5 is not able to decide; for (a) see also Ms.2.218, Bg.2.64, R.2.66. -2 To approach, reach, go towards or near; गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते Pt.1.384; तस्यान्तं नाधिगच्छति does not reach or go to the end. -3 To study, learn; know; तेभ्योऽधिगन्तुं निगमान्तविद्याम् U.2.3; श्रुतमप्यधिगम्य Ki.2.41; 6.38; Ms.7.39; धर्मेणाधिगतो यैस्तु 12.109; वेदार्थानधिगच्छेत् Y.1.99, Bk.7.37. -4 To cohabit with. 

  • योगयुक्त: मुनि: नचिरेण ब्रह्म अधिगच्छति - a मुनि: a mendicant does attain ब्रह्म, sooner than later, not after a long time. 


Now श्लोकः (५-७) is 

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५-७॥

पदच्छेदैः - योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते  । 

वाक्यांशशः विश्लेषणम् (५-७)

अनुक्र.

अव्ययानि

कर्तृपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1

 

योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा 



1.2

अपि


कुर्वन् 


1.3




(न) लिप्यते


योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा 

  • योगयुक्त: - योगेन युक्तः इति योगयुक्तः | 

  • विशुद्धात्मा - विशुद्धः आत्मा विशुद्धात्मा 

  • विजितात्मा - विजितः आत्मा यस्य सः विजितात्मा (बहुव्रीहिः)

  • जितेन्द्रियः - जितानि इन्द्रियाणि येन सः जितेन्द्रियः (बहुव्रीहिः) 

  • सर्वभूतात्मभूतात्मा - (सर्व-भूत-आत्म-भूत-आत्मा) सर्वाणि भूतानि आत्मा एव भूतानि यस्मिन् आत्मनि सः सर्वभूतात्मभूतात्मा 

कुर्वन् अपि 

  • कुर्वन् - कृ-धातोः शतृ-विशेषणम् कुर्वत् | तस्य पुं. प्रथमैकवचनम् | 

  • अपि - अव्ययम् 

न लिप्यते 

  • न - अव्ययम् 

  • लिप्यते - लिप् लिपँ उपदेहे (to anoint, to besmear, to cover, to spread over, to stain) तुदादिः, ०६.०१६९ उभयपदी, सकर्मकः, अनिट् | अत्र कर्मणिप्रयोगे लटि प्र.पु. एकवचनम् |

योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते - One who is योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा does not get anointed न लिप्यते even by doing कर्माणि. This वाक्यांशः merits more detailed study and deliberation, which I shall do under स्वाध्याया:.


छन्दोविश्लेषणम् 

संन्यासस्तु महाबाहो (८ अक्षराणि) महाबा-एतेषां मात्राः १-२-२

दुःखमाप्तुमयोगतः (८ अक्षराणि) मयोग-एतेषां मात्राः १-२-१ 

योगयुक्तो मुनिर्ब्रह्म (८ अक्षराणि) मुनिर्ब्र(ह्म)-एतेषां मात्राः १-२-२ 

नचिरेणाधिगच्छति (८ अक्षराणि) धिगच्छ-एतेषां मात्राः१-२-१ 

(५-६)-इत्यस्य अनुष्टुप् छन्दः 

योगयुक्तो विशुद्धात्मा (८ अक्षराणि) विशुद्धा-एतेषां मात्राः १-२-२

विजितात्मा जितेन्द्रियः (८ अक्षराणि) जितेन्द्रि-एतेषां मात्राः १-२-१ 

सर्वभूतात्मभूतात्मा (८ अक्षराणि) त्मभूता-एतेषां मात्राः १-२-२

कुर्वन्नपि न लिप्यते (८ अक्षराणि) न लिप्य-एतेषां मात्राः १-२-१ 

(५-७)-इत्यस्य अनुष्टुप् छन्दः 


स्वाध्याया: 

() The two श्लोकौ are taken together because there is the common word योगयुक्त:.

() In (५-६) simple meaning of ब्रह्म अधिगच्छति is ‘attains final beatitude’. There are many such synonymous phrases all across गीता. 

() In (५-६) the phrases अयोगतः तु संन्यास: दुःखम् आप्तुम् and योगयुक्त: मुनि: नचिरेण ब्रह्म अधिगच्छति are antithetic to each other, thereby not only underscoring the importance of being योगयुक्त:, but also explaining that अयोगतः even संन्यास: proves sorrow-begetting दुःखम् आप्तुम्. Rather one should not adopt an ascetic lifestyle if one cannot intertwine with the Supreme. Without intertwining with the Supreme the ascetic lifestyle will prove deceitful for oneself and for the society. Truly, advocacies in गीता are as good mindful of social welfare as of upliftment of the individual. 

() The word नचिरेण in (५-६) is interesting, rather unusual from the point of composing a नञ्-समासः. 

  • As per common practice, the word should have been अचिरेण. 

  • Actually the word नचिरेण could also have been written न चिरेण. 

That brings us to making distinction between नचिरेण, न चिरेण and अचिरेण. To my mind the distinction is 

  • नचिरेण means without taking long time 

  • If written as न चिरेण the word न may get syntactically connected differently i.e. not necessarily with चिरेण. In that case the intended meaning may suffer.

  • अचिरेण means soon. 

Is there a difference between नचिरेण meaning without taking long time and अचिरेण meaning soon ? I think, yes. 

  • नचिरेण meaning without taking long time is non-committal about the length of time. 

  • अचिरेण meaning soon has a conceptual commitment that the length of time cannot be too long. 

Here in the context of योगयुक्त: मुनि: नचिरेण ब्रह्म अधिगच्छति the time that will be taken for मुनि: to attain ब्रह्म अधिगच्छति will vary from मुनि: to मुनि:, say depending upon how good योगयुक्त: the मुनि: is. That could be the logic in the use of the word नचिरेण here, some assurance that मुनि: would attain ब्रह्म, without taking long time, but the length of time would vary. 

If नचिरेण would have been as न चिरेण, the phrase योगयुक्त: मुनि: नचिरेण ब्रह्म अधिगच्छति i.e. योगयुक्त: मुनि: न चिरेण ब्रह्म अधिगच्छति there can be syntactical option to read and interpret it as योगयुक्त: मुनि: चिरेण ब्रह्म न अधिगच्छति which would then mean the योगयुक्त: मुनि: would not attain Brahman ब्रह्म न अधिगच्छति even after a long time चिरेण.   

There is नचिरात् in श्लोकः (12-7) also. See 

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | 

भवामि नचिरात् पार्थ मय्यावेशितचेतसाम् ||

Interestingly see श्लोकः (9-31) 

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |

This is actually in continuation of श्लोकः (9-30) 

अपि चेत् सुदुराचारो भजते मामनन्यभाक् |

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||

Even if a person is सुदुराचार: vilest but takes up अनन्यभाक् unflinching devotion भजते unto me माम् then immediately क्षिप्रम् without any loss of time भवति he becomes धर्मात्मा a righteous person. 

So, there is a degree of promptness in the meanings of the words क्षिप्रम् immediately अचिरेण soon and नचिरेण (नचिरात्) not taking long time. 


() In (५-७) all the words योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा and also कुर्वन् are पुं. प्रथमैकवचनम्. They are sort of eligibility criteria that such a person न लिप्यते does not get anointed. One who does not fulfill these criteria would get anointed, anointed by what ? This has been already clarified in 

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

कर्माणि do not anoint न लिम्पन्ति Me मां. One who योऽभिजानाति understands मां Me as such इति, he स also does not न get bound बध्यते by कर्मभि:. He is freed of bondages, he attains liberation, emancipation, deliverance, final beatitude. The phrase न लिप्यते connotes all that extended meaning of final beatitude. 

योगयुक्त: विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा are the eligibility criteria for that. 

One wonders whether there is an implicit sequence of ascending order in these criteria, rather milestones in this road-map to final beatitude. 

  1. योगयुक्त: - being entwined with the Supreme

  2. विशुद्धात्मा - attaining cleansing of the soul 

  3. विजितात्मा - being the master of the soul 

  4. जितेन्द्रियः - getting command over the organs, including the mind and intellect 

  5. सर्वभूतात्मभूतात्मा - experiencing oneness with all creation


() The compound word सर्वभूतात्मभूतात्मा has five component words (सर्व-भूत-आत्म-भूत-आत्मा). It would be good to pair सर्वभूत, and आत्मभूत. 

  • सर्वभूत connotes सर्वाणि भूतानि 

  • आत्मभूत connotes आत्मा एव भूतानि 

  • आत्मा i.e.  यस्मिन् आत्मनि सः 

  • All in all सर्वाणि भूतानि आत्मा एव भूतानि यस्मिन् आत्मनि सः 

  • सर्वभूतात्मभूतात्मा is that soul, in whom all creation becomes that soul itself. That soul has unison with all creation.   

This criterion is of course very challenging, most challenging. 

Actually this concept of सर्वभूतात्मभूतात्मा is also mentioned in the following मन्त्रः in ईशावास्योपनिषत् 

यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः |

तत्र को मोहः कः शोक एकत्वमनुपश्यतः || 

यस्मिन् in the instance that आत्मा एव the soul itself अभूत् would have become सर्वाणि भूतानि all creation तत्र विजानतः with such special knowledge and faculty एकत्वम् अनुपश्यतः seeing oneness everywhere कः मोहः what interest, what attachment  कः शोकः what grief ? There is no aspiration for anything, no attachment with anybody in particular, there is no grief of having lost anything, no grief of having lost anybody near and dear. That state is of sublime peace !


May He shower His grace that one gets that sublime peace soonest and smoothest 

शुभमस्तु !

-o-O-o- 

गीताभ्यासे ५-८ नैव किञ्चित्करोमीति + ५-९ प्रलपन्विसृजन्गृह्णन् 

=========== 

These two श्लोकौ have to be taken together because they make a single sentence, as will be clear from वाक्यांशशः विश्लेषणम्  

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५-८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥

पदच्छेदैः 

न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्व-वित् पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् (५-८) + (५-९) 

वाक्यांशशः विश्लेषणम्  


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1

 


पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्  




1.2


इन्द्रियार्थेषु 

इन्द्रियाणि 



वर्तन्ते 

1.3

इति 




धारयन् 


1.4

न एव इति  


(अहम्) 

किञ्चित् 


करोमि 

1.5



युक्तः तत्त्ववित् 



मन्येत 

Note 

  1. The 13 कर्तृपदीयाः in (1.1) पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् are पुं. प्रथमैकवचानानि of शतृ-कृदन्ताः of as many धातवः, viz. दृश्, श्रु, स्पृश्, घ्रा, अश्, गम्, स्वप्, श्वस्, प्रलप्, विसृज्, ग्रह्, उन्मिष्, निमिष् 

  2. Even the word धारयन् in (1.3) is पुं. प्रथमैकवचनम् of शतृ-कृदन्तम् of धृ. 

  3. In (1.2) कर्तृपदीयम् (अहम्) is inherent to the तिङन्तम् करोमि.

  4. The phrase (1.3) इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति is object कर्मपदीयम् of धारयन्. 

    1. Since in Sanskrit कृदन्ताः are derived from धातवः, they can be विधेयभावे i.e. they can be in the Predicate role in the sentence. Due to this धारयन् is put in the column विधेयभावे कृदन्तम् 

    2. But being पुं. प्रथमैकवचनम् शतृ-कृदन्तम् of धृ, this word धारयन् also merits to be in the column कर्तृपदीयाः. Vis-a-vis the तिङन्तम् मन्येत in (1.5) the word धारयन् is in the Subject कर्तृपदीयम् role. 

    3. One may ask, how can a given word as धारयन् be both in  the Predicate role and in the Subject कर्तृपदीयम् role ? English grammar does not allow a word to be in both the Subject role and the Predicate role  

    4. But in Sanskrit a कृदन्तम् such as धारयन् has the Predicate role with reference to the phrase (1.3) इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति, which is object कर्मपदीयम् of धारयन्, whereas the word धारयन् is in the Subject कर्तृपदीयम् role with reference to the तिङन्तम् मन्येत in (1.5).  

  5. The कर्तृपदीयौ words युक्तः and तत्त्ववित् in (1.5) are also adjectival. 

  6. The phrase न एव किञ्चित् करोमि इति in (1.4) is object कर्मपदीयम् of the तिङन्तम् मन्येत in (1.5). 

  7. The अव्ययम् इति both in (1.3) and (1.4) is in the role of the English conjunction “that” in these object-clauses. 


शब्दाभ्यासाः 

As said in Notes (1) and (2) above पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् are पुं. प्रथमैकवचानानि of शतृ-कृदन्ताः of as many धातवः, viz. दृश्, श्रु, स्पृश्, घ्रा, अश्, गम्, स्वप्, श्वस्, प्रलप्, विसृज्, ग्रह्, उन्मिष्, निमिष्. Also धारयन् in (1.3) is पुं. प्रथमैकवचनम् of शतृ-कृदन्तम् of धृ. 

It would be good to enlist the meanings of all these धातवः.

  1. दृश् - 1 P. (पश्यति, ददर्श, अदर्शत्, अद्राक्षीत्, द्रक्ष्यति, दृष्टुम्, दृष्ट) 1 To see, look at, observe, view, behold, perceive

  2. श्रु -  I. 1 P. (श्रवति) To go, move; 

    1. -II. 5 P. (शृणोति, शुश्राव, अश्रौषीत्, श्रोष्यति, श्रोतुम्, श्रुत) 1 To hear, listen to, give ear to

  3. स्पृश् - 6 P. (स्पृशति, पस्पर्श, अस्पृक्षत्-अस्पार्क्षीत्-अस्प्राक्षीत्, स्प्रक्ष्यति-स्पर्क्ष्यति, स्पर्ष्टु-स्प्रष्टुम्, स्पृष्ट) 1 To touch

  4. घ्रा - 1 P. (जिघ्रति, जघ्रौ, अघ्रात्-अघ्रासीत्, घ्रात-घ्राण) 1 Smell, smell at, perceive by smell

  5. अश् - I. 5 A. [अश्नुते, आनशे, आशिष्ट-आष्ट, अशिता-अष्टा, अशिष्यते-अक्ष्यते, अशितुम्-अष्टुम्, अशित-अष्ट] 1 To pervade, fill completely, penetrate; 

    1. -II. 9. P. (rarely A.) [अश्नाति, आशीत्, आश, अशिता, अशिष्यति, अशित] 1 To eat, to consume

  6. गम् - 1 P. (गच्छति, जगाम, अगमत्, गमिष्यति, गन्तुम्, गत desid.; जिगमिषति, जिगांसते Ātm.; freq. जङ्गम्यते; जङ्गमीति or जङ्गन्ति) 1 To go, move in general 

  7. स्वप् - 2 P. (स्वपिति, सुप्तः; pass. सुप्यते; desid. सुषुप्सति) (rarely 1 U. स्वपति-ते) 1 To sleep, fall asleep, go to sleep 

  8. श्वस् - 2 P. (श्वसिति, श्वस्त or श्वसित) 1 To breathe, respire, draw breath 

  9. प्रलप् - 1 P. 1 To speak, talk 

  10. विसृज् - 6 P. (also Ā.) 1 To abandon, leave, give up 

  11. ग्रह् - 9 U. (In Vedic literature ग्रभ्; गृह्णाति, जग्राह, अग्रहीत्, ग्रहीतुम्, गृहीत caus. ग्राहयति; desid. जिवृक्षति) 1 To seize, take, take or catch hold of, lay hold of, catch, grasp 

  12. उन्मिष् - 6 P. 1 To open the eyes; उन्मिमेष तदा मुनिः Bhāg; Bg.5.9; Dk.111. -2 To open (as the eyes) 

  13. निमिष् - 6 P. To shut the eyes; wink, twinkle 

    1. मिष् I. 6 P. (मिषति) 1 To open the eyes, wink. -2 To look at, look helplessly; जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः Ku.2.46; येनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद् धृतम् Dūtavākyam 1.41. -3 To rival, contend, emulate 

    2. -II. 1 P. (मेषति) To wet, moisten, sprinkle 

  14. धृ - I. 6 Ā. (Supposed by some to be a passive form of धृ); (ध्रियते, धृत) 1 To be or exist, live, continue to live, survive; आर्यपुत्र ध्रिये एषा ध्रिये U.3; ध्रियते यावदेकोऽपि रिपु- स्तावत्कुतः सुखम् Śi.2.35;15.89; नष्टा शरीरैः क्रतुभिर्धरन्ते Pt.1. -2 To be maintained or preserved, remain, continue; सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते R.8.51; Ku.4.18. -3 To resolve upon. 

    1. -II. 1. P., 10 U. (धरति, usually धारयति-ते, धृत, धारित) 1 To hold, bear, carry 


These श्लोकौ have three तिङन्ताः also viz. वर्तन्ते in (1.2) from धातुः वृत्, करोमि in (1.4) from धातुः कृ and मन्येत in (1.5) from धातुः मन्. Their meanings and grammar are - 

  1. वर्तन्ते - धातुः वृत् | लटि प्र.पु. बहु. 

    1. वृत् vṛt I. 4 Ā. (वृत्यते) 1 To choose, like; cf. वावृत्. -2 To distribute, divide. 

    2. -II. 10 U. (वर्तयति-ते) To shine. 

    3. III. 1 Ā. (वर्तते but Paras. also in the Aorist, Second Future and Conditional; also in the Desiderative; ववृते, अवृतत्-अवर्तिष्ट, वर्तिष्यते-वर्त्स्यति, वर्तितुम्, वृत्त) 1 To be, exist, abide, remain, subsist, stay

  2. करोमि - धातुः कृ | लटि उ.पु. एक. 

    1. कृ I. 5 U. (कृणोति-कृणुते) To hurt, injure, kill. 

    2. -II. 8 U. (करोति-कुरुते, चकार-चक्रे, अकार्षीत्-अकृत; कर्तुम्, करिष्यति-ते कृत) 1 To do (in general); तात किं करवाण्यहम् -2 To make; गणिकामवरोधमकरोत् Dk; नृपेण चक्रे युवराजशब्दभाक् R.3.35; युवराजः कृतः &c. -3 To manufacture, shape, prepare. In Apte’s dictionary there are 37 meanings of this धातुः. Also many adaptations also mentioned such as स्पष्टीकृ दूरीकृ etc. 

  3. मन्येत - धातुः मन् | विधिलिङ्-लकारे प्र.पु. एक. 

    1. मन् I. 1 P. (मनति) 1 To be proud. -2 To worship. 

    2. -II. 10 Ā. (मानयते) 1 To be proud. -2 To stop, to obstruct; L. D. B. 

    3. -III. 4, 8 Ā. (मन्यते, मनुते, मेने, अमंस्त, मंस्यते, मन्तुम्, मत) 1 To think, believe, suppose, imagine, fancy, conceive 


That leaves four words to be studied 

  1. इन्द्रियाणि - इन्द्रिय organ नपुं. १/३ 

    1. इन्द्रिय a. Fit for or belonging to or agreeable to, Indra. -यः A friend or companion of Indra. 

    2. इन्द्रियम् [इन्द्र-घ; इन्द्रेण दुर्जयम्; by P.V.2.93 इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा] 1 Power, force, the quality which belongs to Indra. -2 An organ of sense, sense, or faculty of sense. (Indriyas are often compared to restive horses, which, if not properly checked, will lead one astray; cf. मा भूवन्नपथवरास्तवेन्द्रियाश्वाः Ki.5.50). There are two kinds of Indriyas:- (a) ज्ञानेन्द्रियाणि or बुद्धीन्द्रियाणि; श्रोत्रं त्वक्चक्षुणी जिह्वा नासिका चैव पञ्चमी (also मनः according to some); and (b) कर्मेन्द्रियाणिः - पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता Ms.2.90. Ms. further adds एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिञ् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ In the Vedanta मनः, बुद्धि, अहंकार and चित्त are said to be the four internal organs, the total number of organs being, therefore, 14, each presided over by its own ruler or नियन्तृ. In Nyāya each organ is connected with its own peculiar element; the eye, ear, tongue, nose, and skin being connected respectively with Light or fire, Ether, Water, Earth and Air. 

    3. Note the word इन्द्रिय is from इन्द्र:  

    4. The etymology of इन्द्र: itself is [इन्द्-रन्; इन्दतीति इन्द्रः; इदि ऐश्वर्ये Malli.] 

  2. इन्द्रियार्थेषु - इन्द्रियार्थ: पुं. ७/३ 

    1. इन्द्रियस्य अर्थः इति इन्द्रियार्थ: (षष्ठी-तत्पुरुषः) 

    2. अर्थः [In some of its senses from अर्थ्; in others from ऋ-थन् Uṇ.2.4; अर्थते ह्यसौ अर्थिभिः Nir.] 1 Object, purpose, end and aim; wish, desire; ज्ञातार्थो ज्ञातसंबन्धः श्रोतुं श्रोता प्रवर्तते, सिद्ध˚, ˚परिपन्थी Mu.5; ˚वशात् 5.8; स्मर्तव्योऽस्मि सत्यर्थे Dk.117 if it be necessary; Y.2.46; M.4.6; oft. used in this sense as the last member of compounds and translated by 'for', 'intended for', 'for the sake of', 'on account of', 'on behalf of', and used like an adj. to qualify nouns; अर्थेन तु नित्यसमासो विशेष्यनिघ्रता च Vārt.;

  3. युक्तः - युक्त वि. अत्र पुं. १/१ 

    1. युज्-धातोः क्त-विशेषणम् युक्त 

    2.  युक्त yukta p. p. [युज्-क्त] 1 Joined, united. -2 Fastened, yoked, harnessed. -3 Fitted out, arranged; उदतिष्ठन् महाराज सर्वं युक्तमशेषतः Mb.6.16.4. -4 Accompanied; युक्तः प्रमाद्यसि Ki.11.29. -5 Furnished or endowed with, filled with, having, possessing (with instr. or in comp.) -6 Fixed or intent on, absorbed or engaged in, devoted to (with loc.); कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा Rām.2.20.3; युक्तः प्रजानामनुरञ्जने स्याः U.1.11; Pt.1.284. -7 Used, employed. -8 Adapted, fitted. -9 Appointed (a government servant); अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥ मत्स्या यथान्तःसलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिवन्तः । युक्ता- स्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥ Kau. A.2.9. -10 Connected with. -11 Proved, inferred, -12 Active, diligent. -13 Skilful, experienced, clever; सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ Rām.7.39.18. -14 Fit, proper, right, suitable (with gen. or loc). -15 Primitive, not derived (from another word). -16 = योग-युक्त q. v.; अनिःश्वसन्तं युक्तं तम् Rām.7.106.16; cf. युक्तचेतस्. -17 = नियमवान्; श्रद्दधानः सदा युक्तः सदा धर्मपरायणः Mb.1. 1.261. -18 (In astr.) Being in conjunction with. -क्तः 1 A saint who has become one with the Supreme Spirit.

  4. तत्त्ववित् - वि. अत्र पुं. १/१ 

    1. तत्त्वं वेत्ति इति तत्त्ववित् (उपपद-तत्पुरुषः) 

    2. (Sometimes written as तत्वम्) 1 True state or condition, fact; वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती Ś.1. 23. -2 Truth, reality; न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते Bg.9.24. -3 True or essential nature; संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् Bg.18.1;3.28; Ms.1.3;3.96; 5.42. -4 The real nature of the human soul or the material world as being identical with the Supreme Spirit pervading the universe. -5 A true or first principle.

    3. -तत्वज्ञ, -तत्वविद् a. 1 a philosopher. -2 knowing the true nature of Brahman. -3 knowing the true nature of anything; Ms.12.102. -4 acquainted with the true principles of science. 

    4. Note in the compound word वित् is उपपदम् from धातुः विद्. Hence the विग्रहवाक्यम् is composed using वेत्ति knows. 


अन्वयार्थाः 

  1. one who is entwined with the Supreme and is knowledgeable of the essential nature, युक्तः तत्त्व-वित् 

  2. even when seeing around, hearing, touching here and there, smelling, eating, going around, sleeping and/or dreaming, breathing, talking, giving away, taking, waking up, closing eyes पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि 

  3. bearing in mind that organs are meant for their own intended conducts इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् 

  4.  should regard that I do nothing at all. न एव किञ्चित् करोमि इति मन्येत

छन्दोविश्लेषणम् 

नैव किञ्चित्करोमीति (८ अक्षराणि) “त्करोमी”-एतेषां मात्राः १-२-२

युक्तो मन्येत तत्त्ववित् (८ अक्षराणि) “त तत्त्व”-एतेषां मात्राः १-२-१ 

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन् (८ अक्षराणि) “न्स्पृशञ्जि(घ्र)”-एतेषां मात्राः १-२-२ 

अश्नन्गच्छन्स्वपञ्श्वसन् (८ अक्षराणि) “न्स्वपञ्श्व”-एतेषां मात्राः१-२-१ 

(५-८)-इत्यस्य अनुष्टुप् छन्दः 

प्रलपन्विसृजन्गृह्णन् (८ अक्षराणि) “सृजन्गृ(ह्ण)”-एतेषां मात्राः १-२-२

उन्मिषन्निमिषन्नपि (८ अक्षराणि) “मिषन्न”-एतेषां मात्राः १-२-१ 

इन्द्रियाणीन्द्रियार्थेषु (८ अक्षराणि) “न्द्रियार्थे”-एतेषां मात्राः १-२-२

वर्तन्त इति धारयन् (८ अक्षराणि) “ति धार”-एतेषां मात्राः १-२-१ 

(५-९)-इत्यस्य अनुष्टुप् छन्दः 


स्वाध्याया: 

() First of all an observation about शब्दाभ्यासाः, that in all the 21 words studied, there are as many, rather 22 धातवः, because the word अर्थः is from अर्थ् or from ऋ. Certainly शब्दाभ्यासाः become interesting by studying the etymologies, especially the धातवः from which the शब्दा: are derived. I like शब्दाभ्यासाः to be inclusive of both grammar and etymologies. It is intelligent of ऋषयः to specify व्याकरणम् and निरुक्तम् to be two different items among the six वेदाङ्गानि. My father ingrained in me the dictionary habit. Apte’s dictionary often gives etymological details also for the words. If निरुक्तम् is missing for some word, I try to explore it in शब्दकल्पद्रुमः. The details mentioned for इन्द्रिय and अर्थः are so very interesting.  


() The first five actions पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् are related to actions of the five ज्ञानेन्द्रियाणि sense organs चक्षुः eyes श्रोत्रम् ears त्वक् skin घ्राणम् nose रसनम् tongue. The sense organs are also enumerated in श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च १५-९. The five senses ज्ञानानि that are sensed are smell गन्धः taste रसः form रूपम् touch स्पर्शः sound शब्दः. From metaphysical perspective, as can also be logically appreciated, the five senses are related to the five fundamental elements पञ्चमहाभूतानि commanded by respected deities

  1. smell गन्धः related with the earth पृथिवीतत्त्वम् (अश्विनौ देवते)  

  2. taste रसः related with water आपतत्त्वम् (प्रचेताः देवता:)

  3. form रूपम् related with तेजस्तत्त्वम् (सूर्यदेवता)

  4. touch स्पर्शः related with wind वायुतत्त्वम् (वह्निदेवता) 

  5. sound शब्दः related with space आकाशतत्त्वम् (दिक्-देवता, वसवः)

The five senses गन्ध-रस-रूप-स्पर्श-शब्द are also called as तन्मात्राः predominant characteristics of the पञ्चमहाभूतानि पृथिवी-आप-तेज-वायु-आकाश


() The thought इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् is inclusive of कर्मेन्द्रियाणि which also are five वाक् १ पाणिः २ पादः

३ पायुः ४ उपस्थः ५ and is inclusive also of voluntary functions such as श्वसन् breathing विसृजन् emitting उन्मिषन् निमिषन् closing and opening of eyelids.  


() As may be noted विसृज् (to release, to reject, to abandon) and ग्रह् (to receive, to accept) are antonymous. Also उन्मिष् and निमिष् closing and opening of eyelids are antonymous. Many इन्द्रियार्थाः have such antinomies रागद्वेषौ (राग acceptance द्वेष rejection) as has been also endorsed in  

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४॥

The antinomies रागद्वेषौ are व्यवस्थितौ inherent to अर्थे in the mode of functioning of इन्द्रियस्य इन्द्रियस्य every other organ. तयोः वशम् न आगच्छेत् one must not become subservient to them. So इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि इति मन्येत is already mentioned in (३-३४). 

() Rather the thought was also mentioned in 

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥

All functions of all organs सर्वाणि इन्द्रियकर्माणि also all voluntary functions प्राणकर्माणि च be offered into जुह्वति sacrificial fire अग्नौ of आत्मसंयमयोग:, योग: of self-control, lit, kindled दीपिते by knowledge ज्ञान.  

() Is it not interesting that the same thought, the same advocacy is being repeated albeit in newer phraseologies ? This repetition really underlines the importance of the thought इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि इति मन्येत. The challenge is in implementing it in our life. 


 शुभमस्तु !

गीताभ्यासे ५-१० ब्रह्मण्याधाय कर्माणि 

A study by S. L. Abhyankar 

==============

The श्लोकः is 

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥

पदच्छेदैः - ब्रह्मणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स: पापेन पद्मपत्रम् इव अम्भसा 


वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1


ब्रह्मणि

यः 

कर्माणि

आधाय


1.2




सङ्गम्

त्यक्त्वा


1.3




(कर्माणि) 


करोति 

1.4

इव 

अम्भसा 

पद्मपत्रम् 



न* लिप्यते

1.5

 

पापेन 

सः



(न* लिप्यते)

Note 

  1. The two विधेयभावे कृदन्तौ आधाय in (1.1) and त्यक्त्वा in (1.2) have कर्तृपदीयम् यः identical with that of करोति in (1.3). But आधाय and त्यक्त्वा  have their own कर्मपदीये. That is why they are different वाक्यांशौ (1.1) and  (1.2).

  2. वाक्यांश: (1.4) is a simile उपमानम् to उपमेय-वाक्यांश: (1.5) as is connoted by अव्ययम् इव in (1.4). Hence न लिप्यते in (1.4) is implicit in (1.5) also. Words and phrases that are implicit are shown in parenthesis (). So कर्मपदीयम् “कर्माणि” in (1.1) is implicit in (1.3) also and is hence shown in parenthesis in (1.3). 

  3. In (1.4) and (1.5) the अव्ययम् न goes well with the तिङन्त: लिप्यते. Because it is not in the column अव्ययानि, it is shown with an asterix.

अन्वयार्थाः 

यः कर्माणि 

  • ब्रह्मणि आधाय 

  • सङ्गम् त्यक्त्वा  

  • करोति 

सः 

  • पद्मपत्रम् अम्भसा न लिप्यते इव 

  • पापेन न लिप्यते 

He who does कर्माणि 

  • reposing them in ब्रह्म  and 

  • relinquishing all association with them, 

such a person 

  • is not anointed by any sin, 

  • just as a leaf of a lotus is not anointed by water.

शब्दाभ्यासाः 

यः - यत् सर्व. अत्र पुं. प्रथमैकवचनम् 

कर्माणि - कर्मन् नपुं. द्वितीया-बहुवचनम् [कृ-मनिन् Uṇ.4.144] Action, work, deed. 

आधाय - (आ+धा)-धातोः ल्यबन्तम् 

  • 3 U. 1 To put, place, deposit, implant, lodge 

ब्रह्मणि - ब्रह्मन् नपुं. सप्तम्येकवचनम् 

  • ब्रह्मन् [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 

  • ब्रह्मन् नपुं. connotes ब्रह्मतत्त्वम् impersonal entity divested of all quality and action; ब्रह्मन् is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence, which is the genesis of all creation and into which all creation is absorbed;  ब्रह्मन् पुं. is the creator, the first of the trinity ब्रह्मा-विष्णुःमहेशः

  • ब्रह्मन् is from बृंह् 1, 6 P. (बृंहति, बृंहित) 1 To grow, increase. 

  • ब्रह्मन् is inherent of the concept of an ever-expanding universe. 

सङ्गम् - सङ्गः, द्वितीयैकवचनम् 

  • संगः [संञ्ज् भावे घञ्] association 

त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् 

  • 1 P. (त्यजति) 1 To leave, abandon, quit, go away from; -2 dismiss, discharge; -3 To give up, renounce, resign

करोति - कृ-धातोः लटि प्र.पु. एकवचनम् 

सः - तत् सर्व.  अत्र पुं. प्रथमैकवचनम् 

पापेन - पापम् sin, evil  नपुं. तृतीयैकवचनम् 

[पाति रक्षत्यस्मादात्मानम्, पा-अपादाने प; Uṇ.3.23]

पद्मपत्रम् - नपुं. प्रथमैकवचनम् 

  • पद्मस्य पत्रम् इति पद्मपत्रम् (षष्ठी-तत्पुरुषः) 

  • पद्मस्य - पद्म lotus नपुं. षष्ठ्येकवचनम् 

  • पत्रम् - leaf नपुं. प्रथमैकवचनम् 

अम्भसा - अम्भस् नपुं. तृतीयैकवचनम् 

  • अम्भस् [By Uṇ.4.209 आप्-असुन्; or अम्भ् शब्दे असुन्] water

लिप्यते - लिप् (लिम्पति) इत्यस्य धातोः कर्मणिप्रयोगे लटि प्र.पु. एकवचनम् 

  • लिप् 6 U. (लिम्पति-ते, लिप्त) 1 To anoint, smear, besmear 

छन्दोविश्लेषणम् (१) - Metrical Analysis

ब्रह्मण्याधाय कर्माणि (८ अक्षराणि) “य कर्मा”-एतेषां मात्राः १-२-२

सङ्गं त्यक्त्वा करोति यः (८ अक्षराणि) “करोति”-एतेषां मात्राः १-२-१

लिप्यते न स पापेन (८ अक्षराणि) “स पापे”-एतेषां मात्राः १-२-२

पद्मपत्रमिवाम्भसा (८ अक्षराणि) “मिवाम्भ”-एतेषां मात्राः १-२-१ 

(५-१०) श्लोके अनुष्टुभ् छन्दः 

छन्दोविश्लेषणम् (२) उपमालङ्कारः The Figure of Speech Simile 


उपमानम् (इव)

पद्मपत्रम् 

अम्भसा 

न लिप्यते 

उपमेयम् 

यः कर्माणि ब्रह्मण्याधाय सङ्गं त्यक्त्वा करोति सः

पापेन 

न लिप्यते 

स्वाध्याया: Notes of self-study 

(१) The advocacy ब्रह्मण्याधाय कर्माणि करोति “Do कर्माणि by reposing them in ब्रह्मन्” sounds to be a high level philosophical thought, because how one would practise it is not clear. Relatively सङ्गं त्यक्त्वा sounds to be straightforward 

(२) The meaning of पापेन न लिप्यते is “is not anointed by sin.“ Conscientious persons are afraid of sin. अर्जुनः expressed his fear of sin 

अहो बत महत्पापं कर्तुं व्यवसिता वयम् । 

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः (१-४५) and श्रीकृष्णः assured him of absolving of all his sins अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (१८-६६)

It comes to mind that sin पापम् is something what one should be conscientious about than be afraid of. 

Actually it is a matter of conjecture as to what happens if one commits sin or is afflicted by sin. 

The simplistic approach should be that whatever may be happening on being sinful, one should not commit sin knowingly. 

शुभमस्तु ! 

-o-O-o- 

गीताभ्यासे ५-११ कायेन मनसा बुद्ध्या

The श्लोकः is 

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥

पदच्छेदैः - कायेन मनसा बुद्ध्या केवलै: इन्द्रियै: अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा आत्मशुद्धये 

वाक्यांशशः विश्लेषणम्


अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1

आत्मशुद्धये

योगिनः 

सङ्गम् 

त्यक्त्वा 


1.2

कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि*

कर्म  

 

कुर्वन्ति

In the श्लोकः the phrase सङ्गं त्यक्त्वात्मशुद्धये is later than the तिङन्तः कुर्वन्ति. But grammatically क्त्वान्तं त्यक्त्वा always refers to previous action. Hence that वाक्यांशः is (1.1)  

अव्ययम् अपि* goes well with केवलैः इन्द्रियैः. Hence there is no column for अव्ययानि.

अन्वयार्थाः 


  1. योगिनः 

  2. कायेन मनसा बुद्ध्या 

    1. केवलैः इन्द्रियैः अपि 

  3. कर्म 

  4. आत्मशुद्धये 

  5. सङ्गं त्यक्त्वा 

  6. कुर्वन्ति 

  1. Yogis 

  2. conduct / discharge / execute / let their activities happen 

  3. whether physical, mental, intellectual or physiological 

  4. renouncing any association 

  5. so that the soul remains pure


शब्दाभ्यासाः 

योगिनः - योगिन् वि. अत्र पुं १/३  

कायेन - कायः नाम पुं. ३/१

मनसा - मनस् नाम नपुं. ३/१ 

बुद्ध्या - बुद्धि नाम स्त्री. ३/१ 

केवलै: - केवल वि. ३/३ 

  • केवल a. [केव् सेवने वृषा˚ कल्] 1 Peculiar, exclusive, uncommon; -2 Alone, mere, sole, only

इन्द्रियै: - इन्द्रिय नाम नपुं. ३/३ 

अपि - अव्ययम् 

कर्म - कर्मन् नाम नपुं. अत्र २/१ 

आत्मशुद्धये - आत्मशुद्धि नाम स्त्री. ४/१

  • आत्मनः शुद्धि: इति आत्मशुद्धि: (षष्ठी-तत्पुरुषः) 

  • आत्मनः - आत्मन् नाम पुं. ६/१ 

  • शुद्धि: -  [शुध्-क्तिन्] 1 Purity, cleanness. -2 Brightness, lustre

सङ्गम् - सङ्गः, द्वितीयैकवचनम् 

  • संगः [संञ्ज् भावे घञ्] association 

त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् 

  • 1 P. (त्यजति) 1 To leave, abandon, quit, go away from; -2 dismiss, discharge; -3 To give up, renounce, resign

कुर्वन्ति - - कृ-धातोः लटि प्र.पु. बहूवचनम्  

छन्दोविश्लेषणम्  Metrical Analysis

कायेन मनसा बुद्ध्या (८ अक्षराणि) “नसा बु(द्ध्या)”-एतेषां मात्राः १-२-२

केवलैरिन्द्रियैरपि (८ अक्षराणि) “न्द्रियैर”-एतेषां मात्राः १-२-१

योगिनः कर्म कुर्वन्ति (८ अक्षराणि) “र्म कुर्व(न्ति)”-एतेषां मात्राः १-२-२

सङ्गं त्यक्त्वात्मशुद्धये (८ अक्षराणि) “त्मशुद्ध”-एतेषां मात्राः १-२-१ 

(५-११) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) The mention that योगिनः कायेन मनसा बुद्ध्या केवलै: इन्द्रियै: अपि कर्म कुर्वन्ति  is not to be understood to mean that only योगिनः execute कुर्वन्ति their activities कर्म this way. Actually कायेन physical मनसा mental बुद्ध्या intellectual केवलै: इन्द्रियै: physiological Is the four-fold classification of human activities for all humans, not just for योगिनः. 

The difference in योगिनः doing these activities is सङ्गं त्यक्त्वा and not for pleasures but for आत्मशुद्धये for cleansing of the soul. The mention of the four-fold classification is to make the statement inclusive of all activities. 

(२) The four-fold classification of human activities as  

  • कायेन physical 

  • मनसा mental 

  • बुद्ध्या intellectual 

  • केवलै: इन्द्रियै: physiological

evidences  the analytical clarity in the thoughts and statements in Indian scriptures. I had written an article itself on “Analytics in Gita”. This one is not one and only such statement. 

शुभमस्तु ! 

-o-O-o- 

गीताभ्यासे ५-१२ युक्तः कर्मफलं त्यक्त्वा 

The श्लोकः is 

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२॥

पदच्छेदैः - युक्तः कर्मफलम् त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्त: निबध्यते 

वाक्यांशशः विश्लेषणम्


अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1


युक्तः 

कर्मफलम् 

त्यक्त्वा 


1.2


नैष्ठिकीम् शान्तिम् 


आप्नोति 

2.1

कामकारेण फले 

अयुक्तः 


सक्तः 


2.2 




निबध्यते 


द्वौ तिङन्तौ, द्वौ वाक्यौ च | प्रत्येकस्मिन् वाक्ये द्वौ वाक्यांशौ (1.1), (1.2) तथा (2.1), 2.2)  


अन्वयार्थाः 


  1. युक्तः 

    1. कर्मफलं त्यक्त्वा 

    2. नैष्ठिकीं शान्तिम् आप्नोति 

  1. One who is entwined with the Supreme 

    1. by relinquishing any fruit of action

    2. attains lasting peace  


2. अयुक्तः 

  1. कामकारेण फले सक्तः  

  2. निबध्यते 

2. One who is not properly oriented  

  1. being indulgent in desires and fruits 

  2. gets bound (to the cycle of lifes and deaths) 

शब्दाभ्यासाः

युक्तः - युज्-धातोः क्त-वि. अत्र पुं. १/१ 

  • युज् - to join (with the Supreme)

अयुक्तः - न युक्तः इति अयुक्तः (नञ्-तत्पुरुषः) 

कर्मफलम् - कर्मफल नपुं. अत्र २/१ 

  • कर्मणः फलम् इति कर्मफलम् (षष्ठी-तत्पुरुषः) 

  • कर्मणः - कर्मन् नपुं. ६/१ 

त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् 

  • त्यज् 1 P. (त्यजति) 1 To leave, abandon, quit, go away from; -2 dismiss, discharge; -3 To give up, renounce, resign

नैष्ठिकीम् - नैष्ठिक a. (-की f.) Fixed, firm, constant 

  • निष्ठा अस्य अस्ति इति नैष्ठिक 

  • निष्ठा - fixedness, firmness, constancy 

शान्तिम् - शान्ति peace स्त्री. २/१ 

आप्नोति - आप्-धातोः लटि प्र.पु. एक.

  • आप् 5. P., rarely 1 P. (आप्नोति or आपति,) 1 To obtain, attain, get

कामकारेण - कामकार वि. अत्र पुं. ३/१ 

  • कामं कारयति इति कामकारः/कामकारम्/कामकारिणी 

निबध्यते - निबन्ध्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • निबन्ध् 9 P. 1 To bind, tie, fasten, chain, fetter; 

फले - फल fruit नपुं. ७/१ 

सक्त: - सज्ज्/सञ्ज् (to go with)-धात्वोः क्त-वि. अत्र पुं. १/१ 

  • सज्ज् षस्जँ गतौ (to go) भ्वादिः, ०१.०२२९ परस्मैपदी, सकर्मकः, सेट् 

  • सञ्ज् षन्जँ सङ्गे (to hug, to embrace, to stay in close contact, to cling, to stick to) भ्वादिः, ०१.११४२ परस्मैपदी, सकर्मकः, अनिट् 

छन्दोविश्लेषणम्  Metrical Analysis 

युक्तः कर्मफलं त्यक्त्वा (८ अक्षराणि) 

“फलं त्य(क्त्वा)”-एतेषां मात्राः १-२-२

शान्तिमाप्नोति नैष्ठिकीम् (८ अक्षराणि) 

“ति नैष्ठि”-एतेषां मात्राः १-२-१

अयुक्तः कामकारेण (८ अक्षराणि) 

“मकारे”-एतेषां मात्राः १-२-२

फले सक्तो निबध्यते (८ अक्षराणि) 

“निबध्य”-एतेषां मात्राः १-२-१ 

(५-१२) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) The two statements about युक्तः and अयुक्तः are obviously antithetic to each other. One wonders whether when one is said, there is any need to say the other. But the two statements clarify what the results are for युक्तः and अयुक्तः. 

  • युक्तः नैष्ठिकीं शान्तिम् आप्नोति 

  • अयुक्तः निबध्यते 

(२) नैष्ठिकी शान्ति: is the same as the final beatitude, emancipation मोक्ष. 

(३) निबध्यते connotes “becomes fettered to the cycles of births and deaths”. 

(४) The way to be युक्तः is कर्मफलं त्यक्त्वा 

(५) But अयुक्तः निबध्यते because he is कामकारेण फले सक्तः

।। शुभमस्तु ।। 

-o-O-o-

गीताभ्यासे ५-१३ सर्वकर्माणि मनसा

==================

The श्लोकः is 

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५-१३॥

पदच्छेदैः - सर्वकर्माणि मनसा संन्यस्य आस्ते सुखं वशी । नवद्वारे पुरे देही न एव कुर्वन् न कारयन् ॥ 

वाक्यांशशः विश्लेषणम्


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1

न एव  




कुर्वन् 


1.2

न 

 



कारयन्


1.3


मनसा 

वशी देही 

सर्वकर्माणि

संन्यस्य 


1.4


नवद्वारे पुरे सुखम्



आस्ते 

Note, the words कुर्वन् (1.1) and कारयन् (1.2) are two different actions. Hence (1.1) and (1.2) are different वाक्यांशौ. 

Grammar of the word सुखम् is प्रथमा or द्वितीया एकवचनम् of सुख. But in (1.4) it is adverbial. Hence it is neither कर्तृपदीय nor कर्मपदीय. Hence it is shown as अन्यः सुबन्तः 

अन्वयार्थाः


1

सर्वकर्माणि मनसा संन्यस्य  

mentally reposing all कर्माणि 

2

न एव कुर्वन् 

(hence) not ot at all doing (anything) 

3

न कारयन् 

nor causing (anything) to be done 

4

वशी देही 

an embodied but self-controlled (soul)  

5

नवद्वारे पुरे 

in a residence with nine doors 

6

सुखं आस्ते 

resides happily. 

शब्दाभ्यासाः 

सर्वकर्माणि - सर्वाणि कर्माणि इति सर्वकर्माणि (कर्मधारयः) 

  • सर्वाणि - सर्व सर्व. अत्र नपुं. २/३ 

  • कर्माणि - कर्मन् नपुं. अत्र २/३ 

मनसा - मनस् mind नपुं. ३/१ 

संन्यस्य - (सम्+नि+अस्)-धातोः ल्यबन्तम् 

  • संन्यस् to repose 

आस्ते - आस्-धातोः लटि प्र.पु. एक. 

सुखम् - अत्र क्रियाविशेषणम्  

वशी - वशः अस्य अस्ति इति वशिन् वि. अत्र पुं. १/१  

नवद्वारे - नवद्वार वि. अत्र नपुं. ७/१

  • नव द्वाराणि यस्य तत् नवद्वारम् (द्विग्वन्वित बहुव्रीहिः) 

  • नव nine संख्यावि. 

  • द्वाराणि - द्वार opening नपुं. १/३ 

  • नवद्वार - an entity having nine openings 

पुरे - पुर town नपुं. ७/१ 

देही - देहिन् having a body वि. अत्र पुं. १/१ 

न - no, not अव्ययम् 

एव - at all अव्ययम् 

कुर्वन् - कृ-धातोः शतृ-वि. कुर्वत् doing अत्र पुं. १/१  

कारयन् - कृ-धातोः प्रयोजकस्य शतृ-वि. कारयत् one who is getting done or is causing it to be done अत्र पुं. १/१ 

छन्दोविश्लेषणम्  Metrical Analysis 

सर्वकर्माणि मनसा (८ अक्षराणि) 

“णि मन”-एतेषां मात्राः १-१-१

संन्यस्यास्ते सुखं वशी (८ अक्षराणि) 

“सुखं व”-एतेषां मात्राः १-२-१

नवद्वारे पुरे देही (८ अक्षराणि) 

“पुरे दे”-एतेषां मात्राः १-२-२

नैव कुर्वन्न कारयन् (८ अक्षराणि) 

“न्न कार”-एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा (५-१३) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: deliberating on अन्वयार्थाः 

(१) सर्वकर्माणि मनसा संन्यस्य means mentally reposing all कर्माणि 

But where does one repose all कर्माणि ? This has been clarified already in ब्रह्मणि आधाय कर्माणि (५-१०). Note संन्यस्य = आधाय. We can rather say सर्वकर्माणि मनसा ब्रह्मणि संन्यस्य 

So न एव कुर्वन् न कारयन् does not mean actually not ot at all doing (anything) or not causing (anything) to be done. सर्वकर्माणि मनसा ब्रह्मणि संन्यस्य न एव कुर्वन् न कारयन् is to be taken to mean यत्किमपि कुर्वन् कारयन् वा तानि सर्वाणि कर्माणि मनसा ब्रह्मणि संन्यस्य सुखम् आस्ते 

He stays happy सुखम् आस्ते by reposing in ब्रह्मन् ब्रह्मणि all सर्वाणि कर्माणि whatever he does यत्किमपि कुर्वन् or gets done or causes to be done कारयन् वा. 


सर्वकर्माणि or यत्किमपि कुर्वन्  brings to mind the prayer 

करचरणकृतं वाक्कायजं कर्मजं वा 

श्रवणनयनजं वा मानसं वापराधं । 

विहितमविहितं वा सर्वमेतत् क्षमस्व 

जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ 


मालिनी-छन्द: ननमयय-गणैः पञ्चदशाक्षराणाम्

Let me decipher this करचरणकृतं done by hands or feet वाक्कायजं done by utterance or by body-language (as the deaf and dumb do) कर्मजं वा or whatever happens in executing कर्माणि  or श्रवणनयनजं वा when hearing or listening मानसं done mentally वापराधं or by default विहितमविहितं वा done properly as per laid down procedures, done conforming or non-conforming सर्वमेतत् क्षमस्व  pardon all my actions जय जय hail thee करुणाब्धे you, the ocean of grace and kindness श्रीमहादेव you the Great splendorous God शम्भो !


Isn’t here a good detailing of सर्वकर्माणि and a great prayer seeking pardon !

(२) There is sort of a metaphor in the mention देही the embodied (soul) stays happily सुखमास्ते in नवद्वारे पुरे 

Note, नवद्वारम् पुरम् is a habitat with nine doors. Human body is called as नवद्वारम् पुरम् an enclosure with nine doors, because it has nine openings - two eyes, two ears, two nostrils, mouth, and the excretory and genetic organs

Actually every pore from which a hair sprouts and emits sweat is  also a द्वारम् door. So, human body has अगणितानि द्वाराणि. 

(३) सर्वकर्माणि मनसा संन्यस्य was modified as सर्वकर्माणि मनसा ब्रह्मणि संन्यस्य by drawing ब्रह्मणि from (५-१०). In (१२-६) सर्वाणि कर्माणि मयि संन्यस्य. By this श्रीकृष्णभगवान् connotes Himself to be the ब्रह्मन्. This is very much corroborated in ब्रह्मणो हि प्रतिष्ठाहम् (१४-२७). श्रीकृष्णभगवान् is the ब्रह्मन्

।। शुभमस्तु ।।

गीताभ्यासे ५-१४ न कर्तृत्वं न कर्माणि 

==================

The श्लोकः is 

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । 

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५-१४॥

पदच्छेदैः - न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगम् स्वभाव: तु प्रवर्तते ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1

 

लोकस्य 

 

प्रभुः 

कर्तृत्वम् 

 

न* सृजति 

2


कर्माणि 


न* सृजति 

3

तु 


स्वभावः

कर्मफलसंयोगम् 

न* प्रवर्तते  


The phrase न कर्तृत्वम् न कर्माणि is similar to “neither nor” construct in English. Hence it would be good to take न सृजति as the verb for both the वाक्यांशौ (1) and (2). 

अन्वयार्थाः 


1

प्रभुः The Almighty, the Supreme न सृजति does not create लोकस्य for the world either कर्माणि the doables or कर्तृत्वं their execution, 

2

स्वभावः The Nature तु also न प्रवर्तते does not set up कर्मफलसंयोगं the correspondence between actions and fruits or results of actions.  

शब्दाभ्यासाः 

न - अव्ययम् 

कर्तृत्वम् - (कृ+तृच् = कर्तृ doer)=> कर्तृ+त्व => कर्तृत्व faculty of the doer, doability 

कर्माणि - कर्माणि - कर्मन् नपुं. अत्र २/३ 

लोकस्य - लोकः world पुं. ६/१ 

सृजति - सृज्-धातोः लटि प्र.पु. एक.

  • सृज् ६ प. To create 

प्रभुः - master पुं. १/१ 

कर्मफलसंयोगम् - कर्मफलसंयोग: पुं. २/१ 

  • कर्म च फलं च इति कर्मफले (इतरेतर-द्वन्द्वः) 

  • कर्मफलयोः संयोगः इति कर्मफलसंयोग: (षष्ठी-तत्पुरुषः) 

  • कर्मफलसंयोग: = the correspondence between actions and fruits or results of actions 

स्वभावः - स्वभाव पुं. १/१ 

  • स्वस्य भावः इति स्वभावः one’s basic nature

प्रवर्तते - (प्र+वृत्)-धातोः लटि प्र.पु. एक.

  • प्रवृत् - to move towards, to promote, to excite  

छन्दोविश्लेषणम्  Metrical Analysis  

न कर्तृत्वं न कर्माणि (८ अक्षराणि) “न कर्मा”-एतेषां मात्राः १-२-२

लोकस्य सृजति प्रभुः (८ अक्षराणि) “जति प्र”-एतेषां मात्राः १-२-१

न कर्मफलसंयोगं (८ अक्षराणि) “लसंयो”-एतेषां मात्राः १-२-२

स्वभावस्तु प्रवर्तते (८ अक्षराणि) “प्रवर्त”-एतेषां मात्राः १-२-१ 

(५-१४)-तमे श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) There is mention of two points here 

  • प्रभुः न कर्तृत्वं न कर्माणि सृजति

  • स्वभावः कर्मफलसंयोगं न प्रवर्तते 

The points to deliberate then are 

Firstly, if प्रभुः न कर्तृत्वं न कर्माणि सृजति, wherefrom and how कर्माणि present themselves and how does कर्तृत्वं the execution of कर्माणि happen ? 

Secondly, though it is mentioned here that कर्मफलसंयोग: is not prompted by स्वभावः, practically however, every कर्म has some फलम् result. So, there is कर्मफलसंयोग:. How does that happen, if not by स्वभावः ? 

(२) I scanned the previous अध्यायाः to mark quotes relevant to the questions arising here

Firstly wherefrom and how कर्माणि present themselves and how does कर्तृत्वं execution of कर्माणि happen ? 

I think that the following are relevant quotes 

  • कर्म ब्रह्मोद्भवं (३-१५) This seems to answer the question ‘wherefrom and how कर्माणि present themselves’ 

For the question “how does कर्तृत्वं happen” 

  • कर्माणि सर्वशः प्रकृतेः गुणैः क्रियमाणानि (३-२७) 

  • कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः (४-१७) 

The point of culmination is in सर्वमखिलं कर्म ज्ञाने परिसमाप्यते (४-३३) 

(३) In respect of स्वभावः कर्मफलसंयोगं न प्रवर्तते the question is from the fact that practically every कर्म has some फलम् result. So, there is कर्मफलसंयोग:. How does that happen, if not by स्वभावः ?  

I think one must look into the most forceful advocacy मा कर्मफलहेतुर्भूः (२-४७) do not do any कर्म with interest in कर्मफलम्. 

Obviously कर्मफलसंयोग: would happen only if one does कर्म having interest in कर्मफलम्. 

(४) Umh ! This श्लोकः 

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । 

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५-१४॥ 

has prompted interesting relearning of some previous quotes,  

First of all, since कर्म is ब्रह्मोद्भवम् (३-१५) and ब्रह्मन् is there everywhere, there is कर्म everywhere. लोकस्य does not mean only for human beings. लोकस्य means कर्म is a universal phenomenon. 

Comes to mind a management principle that least managed is best managed. 

That is how the universe operates. Come fall, leaves fall off the trees. Happenings in the लोक: are sort of happenings of chain reactions. So प्रभुः कर्माणि न सृजति. The Master does not create कर्माणि. He manages the least. कर्माणि emerge in the course of the chain reactions. Every event, in those chain reactions, even the wink of eyelid is यज्ञ:.  Basically यज्ञ: is manifestation of energy. See 

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे 

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥४-३२॥ 

And सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् (३-१५)

ब्रह्मन्, यज्ञः, कर्म are as good as one and the same or are a unified entity. 

(५) In respect of स्वभावः कर्मफलसंयोगं न प्रवर्तते, although there is result of every कर्म, कर्मफलसंयोग: is by doer’s choice. The advocacy is मा कर्मफलहेतुर्भूः (२-४७). 

(६) The culminating point परिसमापनम् is सर्वमखिलं कर्म ज्ञाने परिसमाप्यते (४-३३). One should strive for realisation of that ज्ञानम् by which all कर्म culminates

What a श्लोकः so much of relearning ! 

।। शुभमस्तु ।।

गीताभ्यासे ५-१५ नादत्ते कस्यचित्पापम्   

The श्लोकः is  

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||५-१५||

1. पदच्छेदैः -

न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः |

अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||५-१५||

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1

न 

कस्यचित् 

विभुः 

पापम् 


आदत्ते 

2

न च एव 

सुकृतम् 


3


अज्ञानेन 

ज्ञानम् 


आवृतम् 


4


तेन 

जन्तवः 



मुह्यन्ति 

The अव्ययानि न in (1) and न च एव in (2) go well with पापम् and सुकृतम्. Hence it becomes good to make them separate sentences keeping कस्यचित् विभुः and आदत्ते common to both sentences. 

तेन is sort of a conjunction between (3) and (4). Though तेन can go well with अज्ञानेन, I think it is better to take तेन in the conjunctive role. 

2. अन्वयार्थाः -

विभुः 

the eminent one

कस्यचित् पापं न आदत्ते

does not take anyone’s sin

सुकृतम् एव च न (आदत्ते) 

does not take good deeds also

ज्ञानम् अज्ञानेन आवृतं (भवति/वर्तते)

knowledge becomes clad by ignorance

तेन जन्तवः मुह्यन्ति

hence creatures become misled.


3. केषांश्चन शब्दानां विश्लेषणम् Detailing of some words -

(3-1) विभु a. (-भू, -भ्वी f.) Mighty, powerful. -2 Eminent, supreme. -3 Able to, capable of (with inf.); (धनुः) पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki. 5.43. -4 Self-subdued, firm, self-controlled; कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95. -5 (In Nyāya phil.) Eternal, existing everywhere, all-pervading, pervading all material things; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् -6 Firm, hard. -विभुः 1 Ether. -2 Space. -3 Time. -4 The soul. -5 A lord, ruler, master, sovereign, king. -6 The supreme ruler; नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः Bg.5.15;1.12; प्रकृतेर्विभुत्वयोगात् Sāṅkhya K.42. -7 A servant. -8 N. of Brahman. -9 Of Śiva; विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95;7.31; Mu.1.1. -1 Of Viṣṇu.

(3-2) जन्तुः - [जन्-तुन्] 1 A creature, a living being, man; Ś.5.2; Ms.3.77. -2 The (individual) soul. -3 An animal of the lowest organization. -4 People, mankind.

(3-3) मुह् - 4 P. (मुह्यति, मुग्ध or मूढ) 1 To faint, swoon, lose consciousness, become senseless; इहाहं द्रष्टुमाह्वं तां स्मरन्नेवं मुमोह सः Bk.6.21;1.2;15.16. -2 To be perplexed or bewildered, to be disturbed in mind, be at a loss; आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः H.1.145; Ki. 18.9. -3 To be foolish, stupid, or infatuated. -4 To fail. -5 To err, mistake. -Caus. (मोहयति-ते) 1 To stupefy, infatuate; मा मूमुहत् खलु भवन्तमनन्यजन्मा Māl.1. 32. -2 To confound, bewilder, perplex; व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे Bg.3.2;4.16. -3 To throw into confusion. -4 To cause to err or mistake.

छन्दोविश्लेषणम्  Metrical Analysis 

नादत्ते कस्यचित्पापं (८ अक्षराणि) 

“स्यचित्पा”-एतेषां मात्राः १-२-२

न चैव सुकृतं विभुः (८ अक्षराणि) 

“कृतं वि”-एतेषां मात्राः १-२-१

अज्ञानेनावृतं ज्ञानं (८ अक्षराणि) 

“वृतं ज्ञा”-एतेषां मात्राः १-२-२

तेन मुह्यन्ति जन्तवः (८ अक्षराणि) 

“न्ति जन्त”-एतेषां मात्राः १-२-१ 

(५-१५)-तमे श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study 

(१) In the previous श्लोकः there were negatives न सृजति and न प्रवर्तते. 

This श्लोकः also starts as न आदत्ते “does not take”. 

It seems to be a characteristics of negative statements to prompt questions such as “if not so, what else, how otherwise”. 

If विभुः The Supreme न आदत्ते does not partake कस्यचित् anybody’s पापम् sin न nor सुकृतम् good doings, what happens of पापम् or सुकृतम् ? 

In (३-१३) there is the phrase “मुच्यन्ते सर्वकिल्बिषैः” meaning “are liberated from, are cleansed of all blemishes. विभुः is the washerman. He washes the sins, does not partake.

This study becomes so very self-staisfying, when one gets answers to questions by relearning previous श्लोकाः. 

(२) Now, the statements, प्रभुः न कर्तृत्वं सृजति न कर्माणि also स्वभावः कर्मफलसंयोगं न प्रवर्तते and विभुः न पापमादत्ते न सुकृतम् although negative, they are all TRUTH statements.  

(३) Why should विभुः partake of the sins or of good doings ? 

What has He to do with them ? Nothing ! So, विभुः कस्यचित् न पापमादत्ते न सुकृतम्. 

(४) There seems to be a thought in Christianity that Jesus carried the cross, for the salvation of the society. Not to argue on faiths, but to me crucifixion of Jesus is defeatist, victory of the king over a saint. Hindu scriptures are more reassuring about victory of Good over evil. 

(५) In the mention विभुः कस्यचित् न पापमादत्ते न सुकृतम् more important is न पापमादत्ते. Because पापम् is what will not get easily removed. पापम् is what even near and dear ones would not want to partake. That is what Valmiki the bandit realized. In law an accomplice to murder is as much guilty as the murderer. But the accomplice would like to save himself from the guilt. 

(६) Is there a way to salvation for a sinner ? 

That is what is suggested in अज्ञानेनावृतं ज्ञानम् तेन मुह्यन्ति जन्तवः 

Not being adept at discretion between पापम् and सुकृतम् is अज्ञानम्. Attaining discretion is ज्ञानम्. Attaining ज्ञानम् is salvation from sins. 


Following notes are from my previous study ⇒ 

(4-1) Even though it is mentioned here that The Eminent one does not take sin or good deeds, Shiva did consume the poison, which emanated during churning of the ocean. Fourteen jewels emerged. Their names are contained in the following popular मङ्गलाष्टकम् :-- 

लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमा 

गावः कामदुघाः सुरेश्वरगजो रम्भादिदेवाङ्गनाः । 

अश्वः सप्तमुखो विषं हरिधनुः शङ्खो$मृतं चाम्बुधेः  

रत्नानीह चतुर्दश प्रतिदिनं कुर्युः सदा मङ्गलम् ॥. 

  • Maybe that this story of churning of the ocean is a metaphor रूपकम्. Our mind is an ocean. Thoughts of all sorts are churned out of it all the time. Maybe that the thoughts can be categorized in 14 categories. 

  • Categorization of thoughts is one deliberation. More important is to keep mind, the ocean of thoughts placid. योगः चित्तवृत्तिनिरोधः 

  • In this metaphor, Shiva consumed the poison. Did he gulp it ? No, he held it, rather fixed it in his throat. We get in our mind, bad words and good words. Bad words are poisonous. We should not allow them to get expressed. सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् | प्रियं नानृतं ब्रूयादेतत्सज्जनलक्षणम् || Speak the truth, speak pleasant words. Do not speak unpleasant truth. Do not speak untruth, just because it may sound pleasant. That is the way of the wise.


(4-2) In the verse, being discussed, it is said, God does not partake either sin or good deeds. If he really partakes, or if we want him to partake, what would God do with that ? If He partakes, then we are free of the onus ! Is that the idea ? 


(4-3) There is a prayer, usually said when circumambulating in a temple. यानि कानि च पापानि जन्मान्तरकृतानि च | तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे || Here one prays that may myself be cleansed of all my sins, not only those, which I would have committed in this birth, even those committed in previous births. Praying for being cleansed is different from praying for Him to partake of the sins.


(4-4) When reciting this श्लोक, it was somehow lost upon me that the first word is नादत्ते and not न दत्ते. Now that the पदच्छेदः is clear that it is नादत्ते (= न आदत्ते), I am left rethinking, whether न दत्ते is also meaningful and true. With न दत्ते the अन्वय becomes विभुः कस्यचित् (rather कस्मैचित्) पापं न दत्ते, न सुकृतं दत्ते | What कर्म one would do, may turn out to be पापम् or सुकृतम्, by one’s own doing. ‘He’ has nothing to do with it. 


(4-5) Basically, what is पापम् ? English word for it is sin. Converse of पापम् is पुण्यम् or सुकृतम्. Which is English word for पुण्यम् or सुकृतम् ? Or which word is antonym of sin ? If we say, less sinful a person tries to be, more pious he would be, may be, sinfulness and piety are antonyms of each other, two extremes of character. Character is individualistic. It is not bestowed by Him, nor does He partake it. विभुः न दत्ते, न आदत्ते. 


(4-6) During my childhood, my mother’s simple explanation for why not to do a certain thing used to be, that it was sinful to do that. We accepted her dictat imbibing quite innocently that it is not good to commit sin. But it was never clear, what happens if one commits sin. It is not clear even now. There is also the concept पश्चात्तापेन शुद्धति Repentance purifies, which possibly is the same thing as “confession” at the altar or what is implicit in the prayer यानि कानि च पापानि जन्मान्तरकृतानि च … Should the antidote for sin be so simple as repentance, confession or prayer ? If sin and piety are two extremes of character, what should really happen is that the character should become less and less sinful and more and more pious. Right ?

(4-7) My friend Mr. Risbud sees in every statement in Gita a guideline of sociological significance. Going by his line of thinking, what is not conducive to social good is sin. In turn what is conducive to social good is पुण्यम् or सुकृतम्. So, instead of repentance or confession or prayer, ensure that you do not indulge in socially harmful acts. Be more and more conscious and alert of what is social good and enhance your contribution towards that. You should not need Him to provide that. So, good to bear in mind that विभुः न पापं दत्ते आदत्ते वा, न सुकृतं दत्ते आदत्ते वा. Well, appeals to be a good line of thinking ! Such diverse thoughts make our group-learning sessions of Gita really charming and enjoyable.


॥ शुभमस्तु ॥

गीताभ्यासे ५-१६ नादत्ते कस्यचित्पापम्   

The श्लोकः is  

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ||५-१६||

1. पदच्छेदैः -

ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः |

तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम् ||५-१६||

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1a

तु 

ज्ञानेन येषाम् आत्मनः 

तत् अज्ञानम् 


नाशितम् 


1b


तेषाम् आदित्यवत् 

तत् 

परम् ज्ञानम् 


प्रकाशयति 

Or 1b


तेषाम् आदित्यवत् 

तत् परम् ज्ञानम् 



प्रकाशयति 

Actually अन्ये सुबन्ताः in (1) need to be arranged in a meaningful syntactical order. 

The word आदित्यवत् is adverbial. कर्तृपदीयाः in (2) are rearranged optionally leaving only तत् as कर्तृपदीयम् and परम् ज्ञानम् as कर्मपदीयाः 

अन्वयार्थाः

1a

येषाम् तु तत् आत्मनः अज्ञानम् ज्ञानेन नाशितम् For those whose that ignorance is removed by knowledge 

or1b

येषाम् तु तत् अज्ञानम् आत्मनः ज्ञानेन नाशितम् For those whose that ignorance is removed by knowledge of the Self 

or1c

येषाम् तु तत् अज्ञानम् ज्ञानेन आत्मनः नाशितम् For those whose that ignorance is removed from themselves by knowledge 

Note, in the previous श्लोकः (५-१५) तत् अज्ञानम् has been explained  as येन ज्ञानम् आवृतं (वर्तते) and येन जन्तवः मुह्यन्ति 


2a

तेषाम् तत् परम् ज्ञानम् आदित्यवत् प्रकाशयति = That superiormost knowledge of theirs shines like the sun

or 2b

तत् तेषाम् परम् ज्ञानम् आदित्यवत् प्रकाशयति = “That” (then) illumines their superiormost knowledge like the sun

The तत् in 2-b is better clarified by or further endorsed by तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः in the next श्लोकः (५-१७). The तत् is the तत् in ॐ तत् सत् 

शब्दाभ्यासाः

ज्ञानेन - ज्ञान knowledge नपुं. 3/1 

तु - अव्ययम् however

तत् - सर्व. अत्र नपुं. 1/1 

अज्ञानम् - न ज्ञानम् इति अज्ञानम् ignorance (नञ्-तत्पुरुषः) 

येषाम् - यत् सर्व. अत्र पुं. 6/3 

नाशितम् - नश्-धातोः प्रयोजकस्य क्त-वि. नाशित removed, destroyed 

  • नश् 4. P. (नश्यति, caus. नाशयति) 1 To be lost, to vanish -2 To be destroyed, to perish

आत्मनः -  आत्मन् self, soul पुं. 5/1 or 6/1 

तेषाम् - तत् सर्व. अत्र पुं. 6/3 

आदित्यवत् - आदित्य+वत् like the आदित्य sun 

प्रकाशयति - (प्र+काश्)-धातोः प्रयोजकस्य लटि प्र.पु. एक.  

  • प्रकाश् 1 Ā. 1 To shine, gleam -Caus. To show, display, manifest; To disclose, unfold, reveal; To illuminate, lighten

परम् - पर superiormost वि. अत्र नपुं. 2/1 

छन्दोविश्लेषणम्  Metrical Analysis 

ज्ञानेन तु तदज्ञानं (८ अक्षराणि) “तदज्ञा”-एतेषां मात्राः १-२-२

येषां नाशितमात्मनः (८ अक्षराणि) “तमात्म”-एतेषां मात्राः १-२-१

तेषामादित्यवज्ज्ञानं (८ अक्षराणि) “त्यवज्ज्ञा”-एतेषां मात्राः १-२-२

प्रकाशयति तत्परं (८ अक्षराणि) “ति तत्प”-एतेषां मात्राः १-२-१ 

 पञ्चमाध्यायस्य षोडशे (५-१६) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) I am left bemused that exploring अन्वयार्थाः became an interesting study. I could parse the words in different ways and get different meanings. 

One can very much do so in Sanskrit. 

I think the different अन्वयार्थाः become more clear by adopting variations in phonetic emphasis.  

We must give it to Rishis that शिक्षा phonetics or phonology is the first of six वेदाङ्गानि. 

(२) Note the causative of प्रकाश् has meanings “To show, manifest; To illuminate”. This lends two different parsings as 

  1. तत् तेषां ज्ञानं प्रकाशयति where तत् is आत्मतत्त्वम्  and/or ब्रह्मतत्त्वम्

  2. तेषां तज्ज्ञानं प्रकाशयति. Here तज्ज्ञानम् connotes आत्मज्ञानम् and/or ब्रह्मज्ञानम्

(३) There have often been suggestions that it would be good to have summary meaning of the श्लोकः. But when there can be many different meanings giving only one summary meaning becomes injustice to all the labour of exploring the different meanings. 

(४) By the way, it is almost a tradition to relate ज्ञानम् with प्रकाश:

The concept is the same in तमसो मा ज्योतिर्गमय also. 

(५) Here the interesting simile is आदित्यवत्, which means ‘like the sun’. But there is deeper thought that the ज्ञानम् which आदित्यवत् प्रकाशयति will not suffer any relapse. It will be ever-shining.

 ॥ शुभमस्तु ॥


गीताभ्यासे ५-१७ तद्बुद्धयस्    

 The श्लोक: 5-17 is ⇒  

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥


(1) पदच्छेदैः 

तद्बुद्धय: तदात्मान: तन्निष्ठा: तत्परायणाः ।

गच्छन्ति अपुनरावृत्तिम् ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः  

कर्मपदीयाः 

तिङन्ताः 

1

तद्बुद्धय: तदात्मान: तन्निष्ठा: तत्परायणाः ज्ञाननिर्धूतकल्मषाः

अपुनरावृत्तिम्

गच्छन्ति  

This is a very simple sentence with 5 कर्तृपदीयाः one कर्मपदीयम् and one तिङन्तम्. 


All 5 कर्तृपदीयाः are adjectival विशेषणानि and are समासाः compound words, obviously of बहुव्रीहिः-type. 

(3) पदाभ्यासाः 


1

ज्ञाननिर्धूतकल्मषाः 

ज्ञानेन निर्धूतानि कल्मषाणि येषाम् ते 

Those, who are cleansed of all blemishes 

2

तद्बुद्धयः 

तद्विषयिका एव बुद्धिः येषाम् ते 

Those, whose intellect is engrossed in तत् only 

3

तन्निष्ठाः  

तस्मिन् निष्ठा येषाम् ते 

Those, for whom तत् is the only solace

4

तत्परायणाः 

तत् एव परम् अयनं येभ्यः ते 

Those, for whom तत् is the only status to attain 

5

तदात्मानः  

तत् एव आत्मा येषाम् ते 

Those, whose आत्मा is one with तत् only 

अपुनरावृत्तिम् - अपुनरावृत्ति स्त्री. द्वि. एक. 

  • पुनः आवृत्तिः इति पुनरावृत्तिः (कर्मधारयः) 

  • Note पुनः is grammatically अव्ययम्. Here it has adjectival sense. Hence पुनरावृत्तिः is deciphered as कर्मधारयः, not as अव्ययीभावः. 

  • न पुनरावृत्तिः इति अपुनरावृत्तिः (नञ्-तत्पुरुषः) 

  • आवृत्तिः = occurrence; पुनरावृत्तिः = recurrence; अपुनरावृत्तिः = non-recurrence.

  • Extended meaning of अपुनरावृत्तिः is liberation from the cycles of life and death, emancipation, मोक्षः or मुक्तिः final beatitude.

गच्छन्ति - गम्-धातोः लटि प्र.पु. एक. 

  • गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट्  

(4) Overall Meaning सारांशतः 

Since there is a simple sentence in the श्लोकः there is very little to work upon the syntactical order of the words. But it comes to mind that there can be some sequential order for the 5 कर्तृपदीयाः such that the sequential order would suggest the road map for a striving person to attain the sublimest status, which is mentioned here as अपुनरावृत्तिं गच्छति. By my thinking the order should be 

  1. ज्ञाननिर्धूतकल्मषाः - Those, who are cleansed of all blemishes 

  2. तद्बुद्धयः - Those, whose intellect is engrossed in तत् only 

  3. तन्निष्ठाः - Those, for whom तत् is the only solace 

  4. तत्परायणाः - Those, for whom तत् is the only status to attain

  5. तदात्मानः - Those, whose आत्मा is one with तत् only “तत्त्वमसि”   

My interpretations are based on deciphering the compound words as follows ⇒ 

  1. ज्ञाननिर्धूतकल्मषाः - Those, who are cleansed of all blemishes ज्ञानेन निर्धूतानि कल्मषाणि येषाम् ते  

  2. तद्बुद्धयः - Those, whose intellect is engrossed in तत् only तद्विषयिका एव बुद्धिः येषाम् ते They are in that world सलोकता

  3. तन्निष्ठाः - Those, for whom तत् is the only solace तस्मिन् निष्ठा येषाम् ते Their whereabouts are nearby there समीपता 

  4. तत्परायणाः - Those, for whom तत् is the only status to attain तत् एव परम् अयनं येभ्यः ते They are intertwined with it सायुज्यता

  5. तदात्मानः - Those, whose आत्मा is one with तत् only तत् एव आत्मा येषाम् ते They are same as that सारूप्यता “तत्त्वमसि (तत् त्वम् असि)” 

छन्दोविश्लेषणम्  Metrical Analysis 

तद्बुद्धयस्तदात्मानस् (८ अक्षराणि) “स्तदात्मा”-एतेषां मात्राः १-२-२

तन्निष्ठास्तत्परायणाः (८ अक्षराणि) “त्पराय”-एतेषां मात्राः १-२-१

गच्छन्त्यपुनरावृत्तिम् (८ अक्षराणि) “नरावृ(त्ति)”-एतेषां मात्राः १-२-२

ज्ञाननिर्धूतकल्मषाः (८ अक्षराणि) “तकल्म”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य सप्तदशे (५-१७) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) In शब्दाभ्यासाः the extended meaning of अपुनरावृत्तिः is liberation from the cycles of life and death, emancipation, मोक्षः or मुक्तिः. 

Since मुक्तयः are said to be of four types, rather of four stages सलोकता, समीपता, सायुज्यता, सरूपता that prompted assigning corresponding sequential order to the words तद्बुद्धयः तन्निष्ठाः तत्परायणाः and तदात्मानः. 

(२) Admittedly this is all my logic. I hope, readers will like it. 

(३) Certainly this श्लोकः appeals to me to be a succinct road map through the four stages of liberation from the cycles of life and death, emancipation, मोक्षः or मुक्तिः, of course starting with cleansing inside out i.e. being ज्ञाननिर्धूतकल्मष. 

 ॥ शुभमस्तु ॥ 

 

गीताभ्यासे ५-१८ विद्याविनयसम्पन्ने     

 The श्लोक: 5-18 is ⇒ 

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥

पदच्छेदैः - विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च पण्डिताः समदर्शिनः ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1

च एव च 

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि शुनि श्वपाके

पण्डिताः 

समदर्शिनः  


पर्यायतः

च एव च 

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि शुनि श्वपाके

पण्डिताः समदर्शिनः  


वर्तन्ते 

विद्याविनयसंपन्ने ब्राह्मणे is one (adjective+noun) phrase.  

The word समदर्शिनः is like a complement in English. So, I thought it good to put it as a विधेयभावे कृदन्तम्. 

But समदर्शिनः is पुं. प्रथमा-बहुवचनम् of समदर्शिन् So, it merits also a कर्तृपदीयम्. So, in पर्यायतः विश्लेषणम the sentence is completed by an implicit तिङन्तम् वर्तन्ते 

शब्दाभ्यासाः 

  1. विद्याविनयसंपन्ने - विद्याविनयसंपन्न वि. अत्र पुं. सप्तम्येक. 

  2. विद्या च विनयः च इति विद्याविनयौ (इतरेतरद्वन्द्वः); ताभ्यां सम्पन्नः विद्याविनयसंपन्न: (तृतीयातत्पुरुषः) one संपन्न: endowed with विद्या knowledge, scholarship and विनय: modesty

  3. ब्राह्मणे - ब्राह्मण Brahmin वि. अत्र पुं. सप्तम्येक. 

  4. गवि - गो स्त्री. सप्तम्येक. 

  5. हस्तिनि - हस्तिन् elephant वि. अत्र पुं. सप्तम्येक. 

  6. शुनि - श्वन् dog पुं. सप्तम्येक. श्वपाके - श्वपाक dog-eater वि. अत्र पुं. सप्तम्येक. 

  • श्वा पाकः यस्मै सः श्वपाक: (बहुव्रीहिः) 

  • श्वा श्वन् dog पुं.  प्रथमैक. 

  • पाकः diet of eating पुं.  प्रथमैक.  

7. पण्डिताः - पण्डित wise वि. अत्र पुं. प्रथमा-बहु. 

8. समदर्शिनः - समदर्शिन् seeing equal वि. अत्र पुं. प्रथमा-बहु. 

9. वर्तन्ते - वृत्-धातोः लटि प्र.पु. बहु. 

  • वृत् १ आ. To act towards with सप्तमी of the  object or person or of the  subject-matter, 

अन्वयार्थाः

In respect of 

विद्याविनयसंपन्ने ब्राह्मणे a learned and modest Brahmin 

गवि a cow, a symbol of richness and piety 

हस्तिनि an elephant, a wild animal

शुनि a dog, a loyal domesticated animal 

च एव as also 

in respect of 

श्वपाके च an uncultured person 

पण्डिताः the wise and knowledgeable 

वर्तन्ते act 

समदर्शिनः with equanimity. 

छन्दोविश्लेषणम्  Metrical Analysis

विद्याविनयसंपन्ने (८ अक्षराणि) 

“यसंप(न्ने)”-एतेषां मात्राः १-२-२

ब्राह्मणे गवि हस्तिनि (८ अक्षराणि) 

“वि हस्ति”-एतेषां मात्राः १-२-१

शुनि चैव श्वपाके च (८ अक्षराणि) 

“श्वपाके”-एतेषां मात्राः १-२-२

पण्डिताः समदर्शिनः (८ अक्षराणि) 

“मदर्शि”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य अष्टादशे (५-१८) श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study 

(१) The phrase विद्याविनयसंपन्ने ब्राह्मणे contains an advocacy that a ब्राह्मणः howsoever learned should also be modest and must not be arrogant of his learnings. More detailing of what ब्रह्मकर्म is, is in श्लोकः 

शमो दमस्तपः शौचं 

क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं 

ब्रह्मकर्म स्वभावजम् ॥ १८-४२॥

I shall not dwell on it right now. We shall come to that in due course. 

(२) This श्लोकः विद्याविनयसंपन्ने ब्राह्मणे is sort of a definition of who merits to be regarded as a पण्डितः. There is also गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः (२-११) also यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः (४-१९) also साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः (५-४). Putting these together becomes a comprehensive definition of a पण्डितः. 

(३) For all श्लोकाः about पण्डिताः I referred to Critical Word Index to the Gita very devotedly compiled by रावबहाद्दूर प्रह्लाद दिवाणजी published 1942, when there were no computers. 

That book is a specimen of exemplary passion in studying Gita. 

॥ शुभमस्तु ॥ 

The book’s PDF is available for free download. 

I have another गीता book by गीताप्रेस गोरखपूर which also contains word index as an appendix. 


गीताभ्यासे ५-१९ इहैव तैर्जितः सर्गो     

 The श्लोक: is ⇒ 

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥

पदच्छेदैः - इह एव तै: जितः सर्ग: येषाम् साम्ये स्थितम् मनः निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1a


येषाम् साम्ये 

मनः 

स्थितम्  

(भवति)

1b

इह एव  

तैः

सर्गः   

जितः 

(भवति)

2

हि


ब्रह्म निर्दोषम् समम् 


(विद्यते)

3


तस्मात् ब्रह्मणि

ते 

स्थिताः

(भवन्ति)

It is not really essential to take the तिङन्तम् (भवति) as implicit in (1a) and (1b) because there are the two विधेयभावे कृदन्ते स्थितम् and जितः. This is true also for (भवन्ति) in (3). 

But in (2) it is good to show the implicit तिङन्तम् (विद्यते). There are always options for the implicit तिङन्तम् to be अस्ति भवति वर्तते विद्यते. In the present instance I would prefer विद्यते, because विद्यते signifies knowledge of universally and eternally valid ब्रह्म 

शब्दाभ्यासाः 

  1. इह - अव्ययम् here; here and now 

  2. एव - अव्ययम् only 

    1. अव्ययम् एव when used in combination with another अव्ययम्, the translation should be of the combination.

    2. इहैव = here only  

  3. तै: - तत् सर्व, पुं. तृ. बहु. 

  4. जितः - जि-धातोः क्त-वि. जित अत्र पुं. प्र.एक. 

  5. सर्ग: -  [सृज्-घञ्] Creation

  6. येषाम् - यत् सर्व. अत्र पुं. षष्ठी बहु. 

  7. साम्ये - साम्य नपुं. सप्तम्येक. 

  8. स्थितम् - स्था-धातोः क्त-वि. स्थित अत्र नपुं. प्र.एक. 

    1. स्थिताः - पुं. प्रथमा-बहु. 

  9. मनः - मनस् mind नपुं. प्र.एक. 

  10. निर्दोषम् - न भवति दोषः अस्मिन् इति निर्दोषम् faultless, perfect 

    1. न भवति दोषः अस्मै इति निर्दोषम् That which regards nothing as defective

  11. हि - अव्ययम् because 

  12. समम् - सम वि. अत्र नपुं. प्रथमैक. 

  13. ब्रह्म - ब्रह्मन् अत्र नपुं. प्रथमैक. 

    1. ब्रह्मन् n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed; अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म 

  14. तस्मात् - तत् सर्व. अत्र नपुं. पञ्चम्येक. Often used as an अव्ययम् meaning hence. 

  15. ब्रह्मणि - ब्रह्मन् अत्र नपुं. सप्तम्येक. 

  16. ते - तत् सर्व. अत्र पुं. प्रथमा-बहु. 

अन्वयार्थाः

येषाम् मनः साम्ये स्थितम् - Those, whose mind is settled in equanimity  

तै: इह एव सर्ग: जितः - They win (freedom from) birth here and now 

हि ब्रह्म निर्दोषम् समम् - because ब्रह्म connotes equanimity and chastity, free of blemishes 

तस्मात् ते ब्रह्मणि ते स्थिताः - Hence they (also) are akin to ब्रह्म 

छन्दोविश्लेषणम्  Metrical Analysis 

इहैव तैर्जितः सर्गः (८ अक्षराणि) 

“र्जितः स(र्गः)”-एतेषां मात्राः १-२-२

येषां साम्ये स्थितं मनः (८ अक्षराणि) 

“स्थितं म”-एतेषां मात्राः १-२-१

निर्दोषं हि समं ब्रह्म (८ अक्षराणि) 

“समं ब्र(ह्म)”-एतेषां मात्राः १-२-२

तस्माद्ब्रह्मणि ते स्थिताः (८ अक्षराणि) 

“णि ते स्थि”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य नवदशे (५-१९) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) Right from the mention सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ (२-३८) the most important advocacy in Gita is to attain equanimity साम्यम्.  

This brings to mind the सुभाषितम् 

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानांस्तु वसुधैव कुटुम्बकम् ।। 

So साम्यम् has to be not just between opposites, but even among seeming coherents. साम्यम् is transcending all preferences. 

(२) साम्यम् is समत्वम् and समत्वम् योग उच्यते (२-४८)

(३) साम्यम् is being निर्दोष faultless. साम्यम् is perfection

(४)  साम्यम् is a divine quality. ब्रह्म is also समम्. 

(५) Those who attain साम्यम् attain the divine quality and hence merit being one with the ब्रह्मन्, ते ब्रह्मणि स्थिताः (भवन्ति). 

(६) Being ब्रह्मणि स्थित is attaining final beatitude, victory over birth (and death) सर्गे जयः 

॥ शुभमस्तु ॥  

N.B. The statements seem to fit well in a book on Logic.

गीताभ्यासे ५-२० न प्रहृष्येत्प्रियं प्राप्य     

 The श्लोक: is ⇒ 

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थित: ॥ ५-२०॥

पदच्छेदैः - न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असंमूढः ब्रह्मविद् ब्रह्मणि स्थित: ॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1



(जनः) 

प्रियम् 

प्राप्य 

न* प्रहृष्येत् 

2




अप्रियम् 

प्राप्य 

न* उद्विजेत् 

3


ब्रह्मणि 

स्थिरबुद्धिः असंमूढः ब्रह्मविद् 


स्थितः 

(भवति)

अन्वयार्थाः 

  1. जनः प्रियं प्राप्य न प्रहृष्येत्, अप्रियं प्राप्य न उद्विजेत् च = one must not become excitedly happy on getting something likeable, nor should feel dejected on getting something unlikeable. 

  2. स्थिरबुद्धि: असंमूढः ब्रह्मविद् ब्रह्मणि स्थितः (भवति) = one with steadfast intellect, free of all perturbations, knowledgeable of ब्रह्म attains ब्रह्म. 

शब्दाभ्यासाः 

  1. प्रहृष्येत् - प्रहृष्-धातोः विधिलिङ्-लकारे प्र.पु. एक.

    1. प्रहृष् 4 P. 1 To be glad, to rejoice

  2. प्राप्य - (प्र+आप्)-धातोः ल्यबन्तम् 

    1. प्राप् - 5 P. To get, obtain, gain, acquire 

  3. उद्विजेत् - (उत्+विज्)-धातोः विधिलिङ्-लकारे प्र.पु. एक.

    1. उद्विज् 6 Ā. (P. epic.) To be grieved or afflicted, be agitated 

  4. अप्रियम् - न प्रियम् इति अप्रियम् (नञ्-तत्पुरुषः) 

    1. प्रिय a. [प्रीणाति प्रि-तर्पणे क] (compar. प्रेयस्, superl. प्रेष्ठ) 1 Dear, beloved, liked, welcome, favourite; बन्धुप्रियाम् Ku.1.26; प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः Rām; R.3.29. -2 Pleasing, agreeable

5. स्थिरबुद्धि: - स्थिरबुद्धि वि. अत्र पुं. प्रथमैकवचनम् । स्थिरा बुद्धिः यस्य सः स्थिरबुद्धिः (बहुव्रीहिः) 

  • स्थिर a. [स्था-किरच्] steadfast 

6. असम्मूढ: - न सम्मूढः इति असम्मूढ: (नञ्-तत्पुरुषः)

सम्मूढ / संमूढ - p. p. 1 Stupefied, unconscious, senseless. -2 Infatuated, foolish 

7. ब्रह्मविद् - ब्रह्म वेत्ति इति ब्रह्मविद् वि. अत्र पुं. प्रथमैक. 

  • ब्रह्म - ब्रह्मन् नपुं. प्रथमैक. । ब्रह्मन् n. [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] 1 The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, ब्रह्मन् is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed; अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म 

8. ब्रह्मणि - ब्रह्मन् नपुं. सप्तम्येक. 

9. स्थित: - स्था-धातोः क्त-वि. स्थित अत्र पुं. प्र.एक. । 

छन्दोविश्लेषणम्  Metrical Analysis 

न प्रहृष्येत्प्रियं प्राप्य (८ अक्षराणि) 

“त्प्रियं प्रा”-एतेषां मात्राः १-२-२

नोद्विजेत्प्राप्य चाप्रियम् (८ अक्षराणि) 

“प्य चाप्रि”-एतेषां मात्राः १-२-१

स्थिरबुद्धिरसंमूढो (८ अक्षराणि) 

“रसंमू”-एतेषां मात्राः १-२-२

ब्रह्मविद्ब्रह्मणि स्थित: (८ अक्षराणि) 

“ह्मणि स्थि”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य विंशतितमे (५-२०) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) The अन्वयार्थाः are straightforward. There is no deeper meaning to be elaborated. 

  1. जनः प्रियं प्राप्य न प्रहृष्येत्, अप्रियं प्राप्य न उद्विजेत् च = one must not become excitedly happy on getting something likeable, nor should feel dejected on getting something unlikeable. 

  2. स्थिरबुद्धि: असंमूढः ब्रह्मविद् ब्रह्मणि स्थितः (भवति) = one with steadfast intellect, free of all perturbations, knowledgeable of ब्रह्म attains ब्रह्म. 

(२) न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् is rather an explanation of how to practice equanimity साम्यम् in day-to-day life. 

(३) The phrase ब्रह्मणि स्थित was there in the previous श्लोकः also and was mentioned as a logical corollary that equanimity साम्यम् would lead to being ब्रह्मणि स्थित.

शुभमस्तु !

गीताभ्यासे ५-२२ ये हि संस्पर्शजा भोगा      

 The श्लोक: is ⇒ 

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥

पदच्छेदैः - ये हि संस्पर्शजा: भोगा: दुःखयोनय: एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

तिङन्तम्

1a 

हि 

कौन्तेय 

ये संस्पर्शजाः भोगाः 


1b 

एव 


ते दुःखयोनयः आद्यन्तवन्तः 

(भवन्ति) 

2


तेषु 

बुधः 

न* रमते 


अन्वयार्थाः 

कौन्तेय - Eh, son of Kunti

  1. ये हि संस्पर्शजाः भोगाः - indulgences borne out of contact 

  2. ते आद्यन्तवन्तः दुःखयोनयः एव (भवन्ति) - have a beginning and an end, and result only in sorrow  

  3. बुधः तेषु न रमते - a wise person does not get involved in them.

शब्दाभ्यासाः

ये - यत् सर्व. अत्र पुं. प्रथमा-बहु. 

हि एव न - अव्ययानि 

संस्पर्शजा: - संस्पर्शज वि. अत्र पुं. प्रथमा-बहु. 

  • संस्पर्शेण जायते इति संस्पर्शज (उपपद-तत्पुरुषः) 

  • संस्पर्शेण - संस्पर्श: तृतीयैक. 

  • संस्पर्श: Contact, touch, conjunction, mixture; Perception, sense.

भोगा: - भोग: indulgence, enjoyment पुं. प्रथमा-बहु. 

दुःखयोनय: - दुःखयोनि वि. अत्र पुं. प्रथमा-बहु. 

  • दुःखाय योनिः इति दुःखयोनिः 

  • योनिः generating cause 

ते - तत् सर्व. अत्र पुं. प्रथमा-बहु. 

आद्यन्तवन्तः - आद्यन्तवत् वि. अत्र पुं. प्रथमा-बहु. 

  • आदिश्च अन्तश्च इति आद्यन्तौ (इतरेतर-द्वन्द्वः)

  • वत्-प्रत्ययेन आद्यन्ताभ्यां युतः इत्यर्थः 

कौन्तेय - संबुद्धौ एक. 

तेषु - तत् सर्व. अत्र पुं. सप्तमी-बहु. 

रमते - रम् (1 आ.) to enjoy, to indulge in लटि प्र.पु. एक. 

बुधः - बुध intelligent वि. पुं. प्रथमैक. 

छन्दोविश्लेषणम्  Metrical Analysis 

ये हि संस्पर्शजा भोगा (८ अक्षराणि) “र्शजा भो”-एतेषां मात्राः १-२-२

दुःखयोनय एव ते (८ अक्षराणि) “य एव”-एतेषां मात्राः १-२-१

आद्यन्तवन्तः कौन्तेय (८ अक्षराणि) “न्तः कौन्ते”-एतेषां मात्राः १-२-२

न तेषु रमते बुधः (८ अक्षराणि) “मते बु”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य द्वाविंशतितमे (५-२२) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) It would be good to recapitulate the अन्वयार्थाः 

  1. ये हि संस्पर्शजाः भोगाः - indulgences borne out of contact 

  2. ते आद्यन्तवन्तः दुःखयोनयः एव (भवन्ति) - have a beginning and an end, and result only in sorrow  

  3. बुधः तेषु न रमते - a wise person does not get involved in them.

In the previous श्लोकः there was mention of बाह्यस्पर्श:. Here संस्पर्शजाः भोगाः refers to  indulgences by one’s own volition. 

(२) Certainly संस्पर्शजाः भोगाः are आद्यन्तवन्तः. But that they are दुःखयोनयः result only in sorrow sounds debatable. 

Doing meditation with rosary जपमाला has संस्पर्शज: भोग: inherent. Would any meditation result in sorrow ? 

(३) Maybe the word भोगाः excludes such संस्पर्श: which does not have भोग: or भोगवृत्तिः inherent. 

(४) बुधः तेषु न रमते explains how a wise person conducts himself. Alternatively one can derive a definition of बुधः as यः संस्पर्शजेषु भोगेषु न रमते one who does not stay entangled in material and bodily pleasures सः बुधः. 

(५) By such definition, बुधः is eminently a celibate. Is श्रीकृष्णभगवान् advocating celibacy ? Yes, celibacy is a small matter in the context of being one with the Supreme. The crux of the advocacy is in मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु (९-३४). This line is repeated ditto in (१८-६५).  

(६) Being one with the Supreme does not mean renunciation of all action. It primarily means संस्पर्शजेषु भोगेषु न रमते

(७) Being one with the Supreme also means following every advocacy of श्रीकृष्णभगवान्. This is what अर्जुन finally accepted when saying करिष्ये वचनंस्तव (१८-७३) “shall do what you say”.

॥ शुभमस्तु ॥

गीताभ्यासे ५-२३ शक्नोतीहैव यः सोढुम्      

 The श्लोक: is ⇒ 

शक्नोतीहैव यः सोढुम् प्राक् शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३॥

पदच्छेदैः - शक्नोति इह एव यः सोढुम् प्राक् शरीरविमोक्षणात्। कामक्रोधोद्भवम् वेगम् स: युक्तः स: सुखी नरः ॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1

इह एव प्राक् 

शरीरविमोक्षणात् 

यः  

कामक्रोधोद्भवम् वेगम्  

सोढुम्  

शक्नोति  

2



सः युक्तः (नरः)



(भवति)

3



सः सुखी नरः 



(भवति)

अन्वयार्थाः 

यः नरः that person who इह एव here only शरीरविमोक्षणात् प्राक् before leaving the body शक्नोति is able सोढुम् to bear वेगम् incitement कामक्रोधोद्भवम् caused by desires or anger, स: that person युक्तः is eligible and स: सुखी happy. 

शब्दाभ्यासाः 

शक्नोति - शक् ५ प. To be able लटि प्र.पु. एक. 

सोढुम् - सह् 6 प. 1 आ. इत्यस्य तुमन्तम् 

प्राक् - अव्ययम् before, prior to

शरीरविमोक्षणात् - शरीरविमोक्षण नपुं. पञ्चम्येक. 

  • शरीरस्य विमोक्षणम् (षष्ठी-तत्पुरुषः) 

  • विमोक्षणम् - abandonment

कामक्रोधोद्भवम् - कामक्रोधोद्भव वि. अत्र पुं. द्वितीयैक. 

  • कामश्च क्रोधश्च कामक्रोधौ (इतरेतर-द्वन्द्वः) 

  • कामक्रोधयोः उद्भवः यस्मात् सः (बहुव्रीहिः) 

  • Caused by काम desire and/or क्रोध anger 

वेगम् - वेगः incitement पुं. द्वितीयैक.

युक्तः - युज्-धातोः क्त-वि. युक्त अत्र पुं. प्रथमैक. 

  • युक्त joined (with the Supreme, eligible, appropriate

सुखी - सुखिन् वि. अत्र पुं. प्रथमैक. 

नरः - नर man पुं. प्रथमैक. 

छन्दोविश्लेषणम्  Metrical Analysis 

शक्नोतीहैव यः सोढुं (८ अक्षराणि) 

“व यः सो”-एतेषां मात्राः १-२-२

प्राक् शरीरविमोक्षणात् (८ अक्षराणि) 

“विमोक्ष”-एतेषां मात्राः १-२-१

कामक्रोधोद्भवं वेगं (८ अक्षराणि) 

“द्भवं वे”-एतेषां मात्राः १-२-२

स युक्तः स सुखी नरः (८ अक्षराणि) 

“सुखी न”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य त्रयोविंशतितमे (५-२३) श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study

(१) It would be good to recapitulate the अन्वयार्थाः 

यः नरः that person who इह एव here only शरीरविमोक्षणात् प्राक् before leaving the body शक्नोति is able सोढुम् to bear वेगम् incitement कामक्रोधोद्भवम् caused by desires or anger, स: that person युक्तः is eligible and स: सुखी happy. 

(२) In the previous two श्लोकौ there was mention of बाह्यस्पर्शाः and संस्पर्शजाः भोगाः. Here कामक्रोधोद्भव: वेग:. 

  • Actually कामः desire is भोग: an INTERNAL instinct. 

  • क्रोध: is caused by some dislikeable instance, which is EXTERNAL बाह्यस्पर्श:. 

This way in this श्लोक: there is a summary view of the previous two श्लोकौ. 

(३) The mention स: सुखी is some assurance of celestial happiness that too इह एव here only. 

(४) The key to enjoying celestial happiness इह एव here only is to be able शक्नोति to bear सोढुम् the incitement वेगम् caused by desires or anger कामक्रोधोद्भवम्, 

(५) As such कामक्रोधोद्भव: वेग: is a simple phrase. But सोढुम् शक्नोति does not seem to be possible for everybody, rather possible for only those who practice बाह्यस्पर्शेषु असक्तः  and संस्पर्शजेषु भोगेषु न रमते as advocated in the previous two श्लोकौ. 

(६) The way these three श्लोकाः have an interlinkage or continuity of thought, it seems that this triad श्लोकत्रयम् is worthy of committing to memory and practising conscientiously. 

॥ शुभमस्तु ॥ 

गीताभ्यासे ५-२४ योऽन्तःसुखोऽन्तरारामस्     

 The श्लोक: is ⇒ 

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५-२४॥

पदच्छेदैः 

य: अन्तःसुख: अन्तराराम: तथा अन्तर्ज्योति: एव यः । स: योगी ब्रह्मनिर्वाणम् ब्रह्मभूत: अधिगच्छति ॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1a

एव 

यः अन्तःसुखः अन्तरारामः 



(वर्तते)

1b

तथा 

यः अन्तर्ज्योतिः



(भवति)

1c


सः योगी 


ब्रह्मभूतः


1d



ब्रह्मनिर्वाणम्


अधिगच्छति

अन्वयार्थाः 

यः अन्तःसुखः वर्तते One who conducts oneself happy at heart and अन्तरारामः एव at ease i.e. at peace internally 

तथा यः अन्तर्ज्योतिः (भवति) one who is enlightened 

सः योगी ब्रह्मभूतः = such योगी once entwined with ब्रह्म, Note, to be entwined with ब्रह्म is prior to (ब्रह्मनिर्वाणम् अधिगच्छति   attains merging with ब्रह्म). 

So, the word ब्रह्मभूतः merits to be considered as विधेयभावे कृदन्तम्, though by its grammar, it is कर्तृपदीयम्, adjectival to सः योगी

शब्दाभ्यासाः 

  1. अन्तःसुख: - अन्ते सुखं यस्य सः one who is internally happy

  2. अन्तराराम: - अन्ते आरामः यस्य सः one who is internally at rest 

  3. अन्तर्ज्योति: - अन्ते ज्योतिः यस्य सः one who is enlightened 

  4. ब्रह्मनिर्वाणम् - ब्रह्मणि निर्वाणम् (सप्तमीतत्पुरुषः) merging into ब्रह्मन्

    1. Note निर्वाणम् is from निर्वा to have no वा 

    2. वा (वाति) means to flow, to have distinct identity 

    3. निर्वाणम् means merging 

  5. ब्रह्मभूत: - ब्रह्मणि भूतः (सप्तमीतत्पुरुषः) to be at ब्रह्मन्

  6. अधिगच्छति - अधिगम् (to attain)-धातोः लटि प्र.पु. एक. 

छन्दोविश्लेषणम्  Metrical Analysis 

योऽन्तःसुखोऽन्तरारामस् (८ अक्षराणि) 

“न्तरारा”-एतेषां मात्राः १-२-२

तथान्तर्ज्योतिरेव यः (८ अक्षराणि) 

“तिरेव”-एतेषां मात्राः १-२-१

स योगी ब्रह्मनिर्वाणम् (८ अक्षराणि) 

“ह्मनिर्वा”-एतेषां मात्राः १-२-२

ब्रह्मभूतोऽधिगच्छति (८ अक्षराणि) 

“धिगच्छ”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य चतुर्विंशतितमे (५-२४) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) It would be good to recapitulate the अन्वयार्थाः 

यः अन्तःसुखः वर्तते One who conducts oneself happy at heart and अन्तरारामः एव at ease i.e. at peace internally 

तथा यः अन्तर्ज्योतिः (भवति) one who is enlightened 

सः योगी such योगी once ब्रह्मभूतः entwined with ब्रह्म, ब्रह्मनिर्वाणम् अधिगच्छति attains merging with ब्रह्म. Note, to be entwined with ब्रह्म is prior to ब्रह्मनिर्वाणम् 

(२) In the previous three श्लोकाः the mentions of बाह्यस्पर्शाः, भोगाः. also कामक्रोधोद्भव: वेग: were about countering these negativities, internal or external.  Here the mentions अन्तःसुखः अन्तरारामः अन्तर्ज्योतिः are all positivities to be cultivated.   

(३) There seems to be also a subtle progression in अन्तःसुखः be happy अन्तरारामः be at peace अन्तर्ज्योतिः be enlightened. A progression also between  ब्रह्मभूतः and ब्रह्मनिर्वाणम्. 

(४) I am always left wondering how, though गीता is all verses, the subtleties of progression are in the right sequence अन्तःसुखः happiness अन्तरारामः peace अन्तर्ज्योतिः enlightenment. 

(५) Also between ब्रह्मभूतः past participle and ब्रह्मनिर्वाणम् अधिगच्छति present tense, there seems to be progression across two types or stages of emancipation मुक्ती from सायुज्यता (ब्रह्मभूतः being entwined) to सरूपता (ब्रह्मनिर्वाणम् merging). 

॥ शुभमस्तु ॥ 

गीताभ्यासे ५-२५ लभन्ते ब्रह्मनिर्वाणम्     

 The श्लोक: is ⇒ 

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५॥

पदच्छेदैः 

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधा: यतात्मानः सर्वभूतहिते रताः ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1a

सर्वभूतहिते 



रताः 


1b


ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः 

ब्रह्मनिर्वाणम्


लभन्ते 

Note सर्वभूतहिते रताः is a phrase. Though there is freedom of syntax in Sanskrit, the concept of phraseology i.e. putting words related with each other, adjacent to each other is an unwritten rule even for versical compositions. 

The words क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः are compounds of बहुव्रीहि-type, have past participles क्षीण, छिन्न, यत denoting actions prior to लभन्ते. One may treat all these words also as विधेयभावे कृदन्ताः, each of them connoting an adjectival subclause. 

शब्दाभ्यासाः 

लभन्ते - लभ् (1 आ.) लटि प्र.पु. बहु. 

ब्रह्मनिर्वाणम् - ब्रह्मणि निर्वाणम् 

  • ब्रह्मणि - ब्रह्मन् नपुं. सप्तम्येक.  

  • निर्वाणम् - dissolution

ऋषयः - ऋषि पुं. प्रथमा-बहु. 

क्षीणकल्मषाः - क्षीणानि कल्मषाणि येषाम् ते 

  • क्षीण - removed क्षि-धातोः क्त-वि. 

  • कल्मष - stain 

छिन्नद्वैधा: - छिन्नानि द्वैधानि येषाम् ते 

  • छिन्न - cut-off छिद्-धातोः क्त-वि. 

  • द्वैधानि dualities, dilemmas  

यतात्मानः - यतः आत्मा येषाम् ते 

  • यत - controlled यम्-धातोः क्त-वि. 

सर्वभूतहिते - सर्वभूतहित नपुं. सप्तम्येक. 

  • सर्वेषां भूतानां हितम् - wellness of all creation 

रताः - रत engrossed रम्-धातोः क्त-वि. 

छन्दोविश्लेषणम्  Metrical Analysis 

लभन्ते ब्रह्मनिर्वाणम् (८ अक्षराणि) 

“ह्मनिर्वा”-एतेषां मात्राः १-२-२

ऋषयः क्षीणकल्मषाः (८ अक्षराणि) 

“णकल्म”-एतेषां मात्राः १-२-१

छिन्नद्वैधा: यतात्मानः (८ अक्षराणि) 

“यतात्मा”-एतेषां मात्राः १-२-२

सर्वभूतहिते रताः (८ अक्षराणि) 

“हिते र”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य पञ्चविंशतितमे (५-२५) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) As noted in the notes under वाक्यांशशः विश्लेषणम् the words क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः are compounds of बहुव्रीहि-type, have past participles क्षीण, छिन्न, यत denoting actions prior to लभन्ते. There is past participle रताः also in the phrase सर्वभूतहिते रताः

Rather, all these can be taken to be preconditions for ब्रह्मनिर्वाणलाभः.  

Even the word ऋषयः seems to connote the state of a ऋषिः as a precondition 

(२) All in all, the eligibility criteria specified in this श्लोकः for  ब्रह्मनिर्वाणलाभः are (१) क्षीणकल्मष: no stains (२) छिन्नद्वैध: no dualities and/or dilemmas (३) यतात्मा consummate self-control (४) सर्वभूतहिते रत: well-wishing compassion, empathy unto all creation, also (५) ऋषिः venerable personality 


॥ शुभमस्तु ॥ 

गीताभ्यासे ५-२६ कामक्रोधवियुक्तानाम्     

 The श्लोक: is ⇒ 

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६॥

पदच्छेदैः 

कामक्रोधवियुक्तानाम् यतीनाम् यतचेतसाम् अभित: ब्रह्मनिर्वाणम् वर्तते विदितात्मनाम् ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

तिङन्तम्

1

अभितः

कामक्रोधवियुक्तानाम् यतीनाम् यतचेतसाम् विदितात्मनाम्

ब्रह्मनिर्वाणम् 

वर्तते

शब्दाभ्यासाः

कामक्रोधवियुक्तानाम् - कामक्रोधवियुक्त वि. अत्र पुं. षष्ठी-बहु. 

  • कामेन क्रोधेण च वियुक्तः - separated from i.e. not having काम: desires and क्रोधः anger 

यतीनाम् - यति an ascetic striving for emancipation वि. अत्र पुं. षष्ठी-बहु. 

यतचेतसाम् - यतचेतस् वि. अत्र पुं. षष्ठी-बहु.

  • यतं चेतः येन सः (बहुव्रीहिः) one having control on mind 

विदितात्मनाम् - विदितात्मन् वि. अत्र पुं. षष्ठी-बहु. 

  • विदितः आत्मा येन सः (बहुव्रीहिः) one having realized self (soul) 

ब्रह्मनिर्वाणम् - ब्रह्मणि निर्वाणम् (सप्तमी-तत्पुरुषः) dissolving, merging into ब्रह्मन् final beatitude 

अभित: - nearby 

वर्तते - (वृत् 1 आ. To be, to exist )-धातोः लटि प्र.पु. एक. 

अन्वयार्थाः 

ब्रह्मनिर्वाणम् final beatitude वर्तते is अभित: nearby of those who are कामक्रोधवियुक्तानाम् freed of desires and anger यतीनाम् the ascetics यतचेतसाम् those having control on mind विदितात्मनाम् those who have attained self-realisation. 

छन्दोविश्लेषणम्  Metrical Analysis 

कामक्रोधवियुक्तानां (८ अक्षराणि) 

“वियुक्ता”-एतेषां मात्राः १-२-२

यतीनां यतचेतसाम् (८ अक्षराणि) 

“तचेत”-एतेषां मात्राः १-२-१

अभितो ब्रह्मनिर्वाणं (८ अक्षराणि) 

“ह्मनिर्वा”-एतेषां मात्राः १-२-२

वर्तते विदितात्मनाम् (८ अक्षराणि) 

“दितात्म”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य षड्विंशतितमे (५-२६) श्लोके अनुष्टुभ् छन्दः


स्वाध्याया: Notes of self-study

There is the word ब्रह्मनिर्वाणम् in this श्लोकः and also in the previous one. By a comparative study the two श्लोकौ seem to be fairly identical. 

श्लोकः 5-25 

श्लोकः 5-26 

ब्रह्मनिर्वाणम् लभन्ते attainment 

ब्रह्मनिर्वाणम् अभितः वर्तते is nearby

क्षीणकल्मषाः छिन्नद्वैधाः no stains, no dilemmas

कामक्रोधवियुक्तानाम् no desire, no anger 

यतात्मानः self-control

यतचेतसाम् control mind 

ऋषयः सर्वभूतहिते रताः positives

यतीनाम् विदितात्मनाम् self-realisation 

॥ शुभमस्तु ॥

गीताभ्यासे ५-२७ स्पर्शान्कृत्वा बहिर्बाह्यान् + ५-२८ यतेन्द्रियमनोबुद्धिर्      

 The श्लोकौ are ⇒ 

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥

पदच्छेदैः 

स्पर्शान् कृत्वा बहि: बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ यतेन्द्रियमनोबुद्धि: मुनिः मोक्षपरायणः विगतेच्छाभयक्रोध: यः सदा मुक्त: एव सः ॥

वाक्यांशशः विश्लेषणम् 


अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः

विधेयभावे कृदन्ताः

तिङन्तम्

1a

बहिः



बाह्यान् स्पर्शान्

कृत्वा


1b

च एव 

भ्रुवोः अन्तरे


चक्षुः 

(कृत्वा) 


1c




नासाभ्यन्तरचारिणौ प्राणापानौ समौ

कृत्वा


1d



यः यतेन्द्रियमनोबुद्धिः मुनिः मोक्षपरायणः विगतेच्छाभयक्रोधः



(भवति)

1e

सदा एव 


सः 


मुक्तः 


अन्वयार्थाः 

यः he, who

बाह्यान् स्पर्शान् बहिः कृत्वा - by keeping external instincts out and away 

चक्षुः च भ्रुवोः अन्तरे एव (कृत्वा) - by focusing the vision between the eyebrows 

नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा - equalising the inhaling and exhaling 

विगतेच्छाभयक्रोधः - from whom desire, fear and anger have gone away 

यतेन्द्रियमनोबुद्धिः - who has control over organs, mind and intellect 

मोक्षपरायणः - for whom emancipation is the ultimate objective 

मुनिः (भवति) - is an ascetic 

सः - such person 

सदा मुक्तः एव is always liberated only

शब्दाभ्यासाः 

बाह्यान् - बाह्य external वि. अत्र पुं. द्वितीया-बहु.

स्पर्शान् - स्पर्श touch, influence पुं. द्वितीया-बहु. 

बहिः - अव्ययम् out 

कृत्वा - कृ-धातोः क्त्वान्तम् by doing 

चक्षुः - चक्षुष् eye, vision नपुं. अत्र द्वितीयैक. 

भ्रुवोः - भ्रू eyebrow स्त्री. षष्ठी-द्वि. 

अन्तरे - अन्तर नपुं. सप्तम्येक. Distance, inbetween

नासाभ्यन्तरचारिणौ - नासाभ्यन्तरचारिन् वि. अत्र पुं. द्वितीया-द्वि. | नासस्य अभ्यन्तरे चारिणौ moving inside the nose | नकारस्य आसः इति नासः nose is the place for pronunciation of nasal sounds. 

प्राणापानौ - प्राणः च अपानः च (इतरेतर-द्वन्द्वः) अत्र पुं. द्वितीया-द्वि. | those that move when inhaling and exhaling  

समौ - सम equal वि. अत्र पुं. द्वितीया-द्वि. | 

विगतेच्छाभयक्रोधः - विगतेच्छाभयक्रोध वि. अत्र पुं. प्रथमैक. | विगताः इच्छा च भयम् च क्रोधः च यस्मात् सः he, from whom desire, fear and anger have gone away 

यतेन्द्रियमनोबुद्धिः - यतेन्द्रियमनोबुद्धि वि. अत्र पुं. प्रथमैक. | यताः इन्द्रियाणि मनः बुद्धिः च येन सः he, who has control over organs, mind and intellect 

मोक्षपरायणः - मोक्षपरायण वि. अत्र पुं. प्रथमैक. | मोक्षः परम् अयनं यस्मै सः he, for whom emancipation is the ultimate objective. Note परायणम् परम् अयनम् means ultimate objective. However परायण is also used in compounds adjectively meaning ‘engrossed in’. 

मुनिः - [मन्-इन् उच्च Uṇ.4.122]  A sage, a holy man, saint, devotee, an ascetic

सदा - अव्ययम् always 

मुक्तः - [मुच् (मुञ्चति-ते 6 उ. To set free, to release)] इत्यस्य धातोः क्त-वि. मुक्त | अत्र पुं. प्रथमैक. | liberated 

छन्दोविश्लेषणम्  Metrical Analysis

स्पर्शान्कृत्वा बहिर्बाह्यान् (८ अक्षराणि) 

“बहिर्बा”-एतेषां मात्राः १-२-२

चक्षुश्चैवान्तरे भ्रुवोः (८ अक्षराणि) 

“न्तरे भ्रु”-एतेषां मात्राः १-२-१

प्राणापानौ समौ कृत्वा (८ अक्षराणि) 

“समौ कृ(त्वा)”-एतेषां मात्राः १-२-२

नासाभ्यन्तरचारिणौ (८ अक्षराणि) 

“रचारि”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य सप्तविंशतितमे 

(५-२७) श्लोके अनुष्टुभ् छन्दः

यतेन्द्रियमनोबुद्धिर् (८ अक्षराणि) 

“मनोबु(द्धि)”-एतेषां मात्राः १-२-२

मुनिर्मोक्षपरायणः (८ अक्षराणि) 

“पराय”-एतेषां मात्राः १-२-१

विगतेच्छाभयक्रोधो (८ अक्षराणि) 

“भयक्रो”-एतेषां मात्राः १-२-२

यः सदा मुक्त एव सः (८ अक्षराणि) 

“क्त एव”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य अष्टाविंशतितमे 

(५-२८) श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study

(१) The two श्लोकौ had to be taken together, because together they make one sentence. 

(२) The phrase सः सदा मुक्तः एव is a certificate that the person मुनिः is a liberated soul only. His characteristics are यतेन्द्रियमनोबुद्धिः विगतेच्छाभयक्रोधः मोक्षपरायणः 

(३) What he does to qualify for the certificate is (1) बाह्यान् स्पर्शान् बहिः (2) चक्षुः च भ्रुवोः अन्तरे (3) नासाभ्यन्तरचारिणौ प्राणापानौ समौ These are eminently Yogic practices, which may not be practical on the battlefield (?) or may be practical for a warrior of the calibre of अर्जुनः when aiming and launching arrows, the missiles from his गाण्डीव bow 

॥ शुभमस्तु ॥

गीताभ्यासे ५-२९ भोक्तारं यज्ञतपसाम् 

The श्लोक: is ⇒ 

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥

पदच्छेदैः 

भोक्तारम् यज्ञतपसाम् सर्वलोकमहेश्वरम् सुहृदम् सर्वभूतानाम् ज्ञात्वा माम् शान्तिम् ऋच्छति ॥

वाक्यांशशः विश्लेषणम्

अनुक्र.

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः

विधेयभावे कृदन्ताः

तिङन्तम्

1a

यज्ञतपसाम्


भोक्तारम्



1b



सर्वलोकमहेश्वरम्



1c

सर्वभूतानाम्


सुहृदम् 



1d



माम्

ज्ञात्वा 


1e


(मनुजः)

शान्तिम्


ऋच्छति

Alternatively यः माम् यज्ञतपसाम् भोक्तारम् सर्वलोकमहेश्वरम् सर्वभूतानाम् सुहृदम् जानाति सः शान्तिम् ऋच्छति 

Note the विधेयभावे कृदन्तम् ज्ञात्वा stands for the phrase यः जानाति सः. That is how it denotes a sub-clause. 

अन्वयार्थाः 

माम् यज्ञतपसाम् भोक्तारम् सर्वलोकमहेश्वरम् सर्वभूतानाम् सुहृदम् ज्ञात्वा शान्तिम् ऋच्छति 

Here कर्तृपदीयम् is not explicit. Alternatively 

यः माम् यज्ञतपसाम् भोक्तारम् सर्वलोकमहेश्वरम् सर्वभूतानाम् सुहृदम् जानाति सः शान्तिम् ऋच्छति Here ज्ञात्वा is interpreted as यः जानाति सः. This resolves inexplicit कर्तृपदीयम्. Then overall meaning is   

One attains peace or one rests in peace on knowing that 

Rather, only he attains peace, who knows that 

  • I am the one, who receives and enjoys (the offerings of) यज्ञाः and तपांसि

  • I am महेश्वर: the supreme commandant of all worlds - here, heaven and hell 

  • I am well-wisher of all creation 

शब्दाभ्यासाः

As shown in वाक्यांशशः विश्लेषणम् the words भोक्तारम् सर्वलोकमहेश्वरम् सुहृदम् माम् शान्तिम् are all कर्मपदीयाः have द्वितीयैक. 

  • भोक्तारम् - भोक्तृ (भुज्+तृच्) वि. He who consumes अत्र पुं. द्वितीयैक. 

  • सर्वलोकमहेश्वरम् - सर्वलोकमहेश्वर पुं. द्वितीयैक. 

    • सर्वेषां लोकानां महान् ईश्वरः Supreme commandant of all (three) worlds, here, heaven and hell

  • सुहृद् - वि. Good at heart, well-wisher अत्र पुं. द्वितीयैक. 

  • माम् - अस्मद् सर्व. अत्र पुं. द्वितीयैक. 

  • शान्तिम् - शान्ति Peace स्त्री. द्वितीयैक. 

यज्ञतपसाम् सर्वभूतानाम् have षष्ठी-बहु. of 

  • यज्ञतपस् - यज्ञाः च तपांसि च इति यज्ञतपांसि (इतरेतर-द्वन्द्वः)

  • सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः)  

ज्ञात्वा - [ज्ञा (9 उ. जानाति-जानीते to know)] इत्यस्य धातोः क्त्वान्तम् 

ऋच्छति - (ऋ 1 प. To go to, to attain) इत्यस्य वा (ऋच्छ् 6 प. To go to, to attain) इत्यस्य धातोः लटि प्र.पु. एक. 

छन्दोविश्लेषणम्  Metrical Analysis

भोक्तारं यज्ञतपसाम् (८ अक्षराणि) 

“ज्ञतप”-एतेषां मात्राः १-१-१

सर्वलोकमहेश्वरम् (८ अक्षराणि) 

“महेश्व”-एतेषां मात्राः १-२-१

सुहृदं सर्वभूतानां (८ अक्षराणि) 

“र्वभूता”-एतेषां मात्राः १-२-२

ज्ञात्वा मां शान्तिमृच्छति (८ अक्षराणि) 

“न्तिमृच्छ”-एतेषां मात्राः १-२-१ 

पञ्चमाध्यायस्य नवविंशतितमे (५-२९) श्लोके प्रथमे पादे अपवादः 

अन्यथा अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study

(१) Concluding श्लोक: of every अध्यायः speaks of final beatitude. Here शान्तिमृच्छति “attains peace” is identical. 

(२) The title of this अध्यायः is कर्मसंन्यासयोगः. That prompts review of the अध्यायः to check how कर्मसंन्यासयोगः is discussed in the अध्यायः. One must attempt such review even for one’s own satisfaction स्वान्तःसुखाय. 

॥ शुभमस्तु ॥ 

गीताभ्यासे पञ्चमाध्यायस्य सारग्रहणम् 

Exploring the essence of पञ्चमोऽध्याय: of गीता 

पञ्चमोऽध्याय: of गीता 

  • has 29 श्लोकाः 

  • begins with अर्जुनः asking a question in the first श्लोक:, संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् 

  • The title of the अध्यायः is कर्म-संन्यास-योगः. These words are very much there in अर्जुन’s question. 

It seems that सारग्रहणम् of the अध्यायः should dwell upon विग्रहवाक्यम् for deciphering कर्म-संन्यास-योगः. 

  • विग्रहवाक्यम् by अर्जुनः is कर्मणां संन्यासः तथा कर्मणां योगः 

Alternative विग्रहवाक्यम् can be कर्मणा संन्यासेन च योगः. 


There is rather a basic question how अर्जुनः came to his विग्रहवाक्यम् ? It seems the word योगसंन्यस्तकर्माणम् in (४-४१) is critical. योगसंन्यस्तकर्माणम् is द्वितीयैकवचनम् of योगसंन्यस्तकर्मा (पुं. प्रथमैकवचनम् from योगसंन्यस्तकर्मन् {योगेन संन्यस्तानि कर्माणि येन सः, योगसंन्यस्तकर्मा (बहुव्रीहिः)}. 

अर्जुन’s question seems to be a corollary of this word योगसंन्यस्तकर्मा which prompts the question “how does one execute or practice that कर्माणि are संन्यस्तानि by योग:, योगेन, rather कर्मयोगेन, by कर्मयोग: (कर्मणां योगः इति कर्मयोगः, षष्ठी-तत्पुरुषः) ?” 

  • Also where are the कर्माणि to be संन्यस्तानि ?

  • Such that one becomes योगसंन्यस्तकर्मा ?

  • Maybe कर्मयोग: (कर्मसु योगः इति कर्मयोगः, सप्तमी-तत्पुरुषः) or कर्मयोग: (कर्मभिः योगः इति कर्मयोगः, तृतीया-तत्पुरुषः) 

  • With these interwoven questions, अर्जुन’s question संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् being a loaded question merited this wholesome पञ्चमोऽध्यायः, all prompted by the word योगसंन्यस्तकर्मा in (४-४१).  

  • There is basically a contradiction in योगेन संन्यस्तानि कर्माणि Note योगेन means “by association” संन्यस्तानि means “relinquished, dissociation”. How can there be both association and dissociation ? That exactly seems to be अर्जुन’s question. It seems that this पञ्चमोऽध्यायः is to be understood in the light of this question. 

In his reply even when endorsing both संन्यास: and कर्मयोगः to be benevolent निःश्रेयसकरावुभौ, श्रीकृष्णभगवान् declares preference for कर्मयोगः saying कर्मसंन्यासात् कर्मयोगः विशिष्यते (5-2). 

Further on He seems to be replacing the word संन्यास: by सांख्यम् when saying एकं सांख्यं च योगं च (५-५). It seems that there were सांख्याः and योगाः these two widely prevailing schools of philosophical thought wherein संन्यास: was predominant in सांख्यम्. This premise of considering सांख्यम् and योगम् as two schools of philosophical thought separate from each other was not acceptable to श्रीकृष्णभगवान्. He chides at this premise as being childish, when saying बालाः प्रवदन्ति सांख्ययोगौ पृथक् (५-४). 

There has been reference to these two schools of philosophical thought earlier also in एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे (2-39). This एषा बुद्धि: has been told, taught to you तेऽभिहिता has been there in साङ्ख्ये and योगे. One wonders whether such discussion about the two schools of philosophical thought is relevant on the battlefield. But it is relevant when considering that the whole episode of गीता is an allegory for the battle which rages in our minds. We are influenced by different schools of philosophical thought and we end up missing the tree for the woods. This so happens not just at the individual level. Some philosophical thought spreads far and wide, like for example अहिंसा nonviolence as advocated by भगवान् बुद्धः Buddhism spread especially after its royal endorsement by सम्राट् अशोकः. Excess of anything is bad. Too much of the creed of अहिंसा nonviolence would lead the society to become nonchalant. 

Instead of royal endorsement, Christianity faced the argument between the Church and the throne. 

One way or the other in the context of philosophical thought, all such instances appeal to be instances of missing the tree for the woods. 

Even the initial argument of अर्जुनः saying न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे (1-31) or कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः (1-40) was tantamount to being nonchalant to a vicious personality as of दुर्योधनः claiming war to be the only solution to decide right to the throne. 

संन्यास: cannot be an advisable thought if it would lead to being nonchalant. संन्यास: has to be practiced in combination with योग:, as has been clearly stated in अयोगतः without योगः संन्यास: would lead to sorrow दुःखमाप्तुम् (5-6). 

Actually संन्यास: is not renunciation of कर्म. It is renunciation of ego, doership नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् (5-8). 


There was the question “where are the कर्माणि to be संन्यस्तानि by the योगसंन्यस्तकर्मा ?” The answer is ब्रह्मण्याधाय कर्माणि (5-10). 

But at the practical level how does one repose कर्माणि in ब्रह्मन् ? Without this question being asked, it has been explained सर्वकर्माणि मनसा संन्यस्य (5-13). 

One needs to cultivate the mental faculties to be incessantly reposing कर्माणि in ब्रह्मन्, because कर्माणि keep happening incessantly. One who can keep reposing कर्माणि in ब्रह्मन् incessantly is नित्यसंन्यासी a very good adjective in (5-3). Such नित्यसंन्यासी by reposing कर्माणि in ब्रह्मन् incessantly is free from hate न द्वेष्टि or desire न काङ्क्षति has no preferences, no dilemmas, is निर्द्वन्द्वः (5-3). While the श्लोक: (5-3) adjectival, it is also a guideline for becoming a नित्यसंन्यासी and how to attain emancipation सुखं बन्धात् प्रमुच्यते 

The philosophical thought is good and clear, though, easier said than done. 

The starting point is to be free from hate न द्वेष्टि or desire न काङ्क्षति have no preferences, no dilemmas, be निर्द्वन्द्वः, be नित्यसंन्यासी. This is equanimity साम्ये स्थितं मनः (5-19) which is further detailed as न प्रहृष्येत् प्रियं प्राप्य must not become excited by getting likeable नोद्विजेत् प्राप्य चाप्रियम् must not become dejected by getting dislikeable (5-20). 

Equanimity is the essence of the philosophical advice in गीता all along right from सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ (2-38). Supplementary philosophical advice is reposing all कर्माणि ब्रह्मणि ब्रह्मण्याधाय कर्माणि (5-10). This thought also has been very much mentioned earlier मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः (3-30). 


It has been a good interesting study compiling this सारग्रहणम् recapitulating some previous quotes also, especially the word योगसंन्यस्तकर्मा in (4-41) connecting it with कर्मसंन्यासयोगः of this पञ्चमोऽध्यायः    

।। शुभमस्तु ।।

-o-O-o- 

About the author 


Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 


Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 


He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्