गीताभ्यासे षष्ठोऽध्यायः

 ॐ श्रीपरमात्मने नमः 

गीताभ्यासे षष्ठोऽध्यायः 

षष्ठाध्याये सप्तचत्वारिंशत् (४७) श्लोकाः 

  1. #०१ अनाश्रितः कर्मफलम् 6 Pages 

  2. #०२ यं संन्यासमिति प्राहु: 5 Pages 

  3. #०३ आरुरुक्षोर्मुनेर्योगम् 4 Pages 

  4. #०४ यदा हि नेन्द्रियार्थेषु 3 Pages 

  5. (#०५ उद्धरेदात्मनात्मानम् + #०६ बन्धुरात्मात्मानस्तस्य 6 Pages) 

  6. #०७ जितात्मनः प्रशान्तस्य 6  Pages 

  7. #०८ ज्ञानविज्ञानतृप्तात्मा 5 Pages 

  8. #९ सुहृन्मित्रार्युदासीन 5 Pages 

  9. #१० योगी युञ्जीत सततम् 3 Pages 

  10. (#११ शुचौ देशे प्रतिष्ठाप्य, #१२ तत्रैकाग्रं मनः कृत्वा  5 Pages)  

  11. (#१३ समं कायशिरोग्रीवम्, #१४ प्रशान्तात्मा विगतभीर् 5 Pages) 

  12. #१५ युञ्जन्नेवं सदात्मानम् 3 Pages 

  13. (#१६ + #१७ नात्यश्नतस्तु, युक्ताहार  6 Pages) 

  14. #१८ यदा विनियतम् 3 Pages / #१९ यथा दीपो 6 Pages 

  15. (#२० - #२३ यत्रोपरमते, सुखमात्यन्तिकम्, यं लब्ध्वा, तं विद्यात् 8 Pages) 

  16. (#२४ - #२६ संकल्पप्रभवान्, शनैः शनैः, यतो यतो 7 Pages) 

  17. (#२७ प्रशान्तमनसम्, #२८ युञ्जन्नेवं सदात्मानम् 7 Pages 

  18. #२९ सर्वभूतस्थमात्मानम् 4 Pages 

  19. #३० यो मां पश्यति 3 Pages 

  20. #३१ सर्वभूतस्थितं यो माम् 4 Pages 

  21. #३२ आत्मौपम्येन 3 Pages 

  22. (#३३ यो यं योगः + #३४ चञ्चलं हि मनः 5 Pages) 

  23. (#३५ असंशयं महाबाहो + #३६ असंयतात्मना 5 Pages) 

  24. (#३७ अयतिः श्रद्धयोपेतो #३८ कच्चिन्नोभयविभ्रष्टः #३९ एतन्मे संशयम् 9 pages) 

  25. (#४० पार्थ नैवेह #४१ प्राप्यपुण्यकृताम् #४२ अथवा योगिनामेव #४३ तत्र तं बुद्धिसंयोगम् #४४ पूर्वाभ्यासेन 9 Pages) 

  26. (#४५ प्रयत्नाद्यतमानस्तु #४६ तपस्विभ्योऽधिको #४७ योगिनामपि 6 Pages) 

  27. Summary Review सारांशेन पुनरावलोकनम् 10 Pages 

  28. About the Author 1 Page 



ॐ श्रीपरमात्मने नमः 

गीताभ्यासे 6-1 अनाश्रितः कर्मफलम्      

 ==================

The श्लोक: is ⇒ 

श्रीभगवानुवाच ।

अनाश्रितः कर्मफलम् कार्यं कर्म करोति यः ।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६-१॥

(1) पदपाठः  

श्रीभगवान् उवाच । अनाश्रितः कर्मफलम् कार्यम् कर्म करोति यः । स: संन्यासी च योगी च न निरग्नि: न च अक्रियः ॥ 

(2) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः

कर्मपदीयाः

पूरकाः 

तिङन्ताः 

विधेयभावे कृदन्ताः 

1

श्रीभगवान्  



उवाच 


2-1


कर्मफलम् 



अनाश्रितः 

2-2 

यः 

कार्यम् कर्म 


करोति 


2-3

सः 


संन्यासी च* योगी च*


(भवति)


3

निरग्निः 


(संन्यासी वा* योगी वा*) 

न* (भवति)


4

अक्रियः च*  


(संन्यासी वा* योगी वा*)

न* (भवति)


Note 

(a) In (2.3), (3) and (4) the verb (भवति) which is to be considered implicit is put in parenthesis. 

(b) Instead of putting in a separate column, अव्ययानि च*, न*, वा* are marked with * and put along with those words, with which they are better related. 

(c) The phrase संन्यासी च* योगी च* in (2-3) is sort of अनुवृत्त carried forward into (3) and (4) but modified as (संन्यासी वा* योगी वा*)  

(d) Actually I have not known anything like पूरकाः in Sanskrit grammar. In English there are compliments for intransitive verbs and they are parts of the विधेयभाव: predicate.  

(e) कर्मफलम् अनाश्रितः in (2-1) is गौण-वाक्यांशः विशेषणवत् adjectival for यः in (2-2). 


(3) पदाभ्यासाः 

Following three words make an interesting study. 

अनाश्रितः - न आश्रितः इति अनाश्रितः (नञ्-तत्पुरुषः) 

  • आश्रितः - आश्रि-धातोः क्त-वि. आश्रित, अत्र पुं. प्रथमैकवचनम् 

  • आश्रि १ उ. To rest or depend upon. 

निरग्नि: - निर्गतः अग्निः यस्मात् सः निरग्निः (नञ्-बहुव्रीहिः) 

  • Note the word अग्निः literally meaning ‘fire’ connotes also energy, will, urge. 

अक्रियः - न क्रिया यस्य सः अक्रियः (नञ्-बहुव्रीहिः) 

  • अक्रिय is वि., the antonym of सक्रिय which means ‘active’. Hence अक्रिय means inactive, torpid, lazy, idle, etc. 

  • In Apte’s dictionary, for the उपपदम् अ there are six नञर्थाः mentioned vide तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता | अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः || So (a) अक्रिय is one who is तत्सादृश् only enacting being सक्रिय but his being so is meaningless (b) अक्रिय is one in whom there is अभाव: lack of क्रिया (c) अक्रिय is one whose क्रिया is different अन्या from what the क्रिया should be (d) अक्रिय is one whose क्रिया is short अल्प of appropriateness (e) अक्रिय is one whose क्रिया is अप्रशस्ता not commendable (f) अक्रिय is one whose क्रिया is opposite विरुद्धा of what it should be,  


(4) Overall Meaning सारांशतः 

Overall meaning can be better paraphrased considering the वाक्यांशशः विश्लेषणम् 

श्रीभगवान् said उवाच  

यः कर्मफलम् अनाश्रितः कार्यम् कर्म करोति - he who does doable doings without resort to the fruits of doings, without bothering about the fruits of doings,  

स: संन्यासी च योगी च (भवति) - he merits being regarded as both संन्यासी and योगी 

निरग्नि: संन्यासी वा योगी वा न (भवति) - one who is devoid of fire, energy and/or will (to do the doable doings) is neither संन्यासी nor योगी 

अक्रियः संन्यासी वा योगी वा न (भवति) - one who does nothing is also neither संन्यासी nor योगी.  

(5) छन्दोविश्लेषणम् 

अनाश्रितः कर्मफलम् (८ अक्षराणि) “कर्मफ” एतेषां मात्राः २-१-१

कार्यं कर्म करोति यः (८ अक्षराणि) “करोति” एतेषां मात्राः १-२-१

स संन्यासी च योगी च (८ अक्षराणि) “च योगी” एतेषां मात्राः १-२-२

न निरग्निर्न चाक्रियः (८ अक्षराणि) “र्न चाक्रि” एतेषां मात्राः १-२-१

प्रथमे पादे अपवादः अन्यथा षष्ठाध्यायस्य प्रथमे (६-१) श्लोके अनुष्टुभ छन्दः 


(6) टिप्पण्यः Notes of self-study 

(1) Dr. Rajiv Malhotra had once undertaken a sort of a program of compiling notes on non-translatable words in Sanskrit. I think the words कार्यम् कर्म are both such words. 

Interestingly the word कार्यम् both grammatically and in the context here is adjectival, though often it is used as a noun. In the overall meaning above I have translated कार्यम् कर्म as doable doings. 

Actually the phrase कार्यम् कर्म has singularity एकवचनम्. But it has inherent the inclusiveness of the plural translation “doable doins”. 

The word कर्म is not only non-translatable, it is difficult to understand what कर्म is, as has been already mentioned in कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः (4-17) 

(2) As such, the phrase कार्यम् कर्म itself is not new. It has been already mentioned in तस्मादसक्तः सततं कार्यम् कर्म समाचार (3-19). In fact the word असक्तः is same as कर्मफलम् अनाश्रितः. Rather, the imports of असक्तः सततं कार्यम् कर्म समाचर (3-19) and of यः कर्मफलम् अनाश्रितः कार्यम् कर्म करोति (6-1) are identical. 

Is there repetition ? Of course there is. 

Not only just this much repetition. 

The imports of असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः (3-19) and of स संन्यासी च योगी च (6-1) are identical. 

 

(3) Actually the phrase स संन्यासी च योगी च is a continuation of संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ (5-2). Rather, स संन्यासी च योगी च endorses that a person who does करोति doable doings कार्यम् कर्म without being bothered about the fruits कर्मफलम् अनाश्रितः is both संन्यासी and योगी, one who is adept at both association and dissociation. 

(4) The phrases न निरग्नि: and न चाक्रियः have two negatives. Do two negatives make one positive here ? 

  • converse of निरग्नि: संन्यासी वा योगी वा न (भवति) would be स-अग्नि:  संन्यासी वा योगी वा (भवति)

  • converse of अक्रियः संन्यासी वा योगी वा न (भवति) would be सक्रिय: संन्यासी वा योगी वा (भवति). 

Do these become valid statements ? No. 

Apart from being स-अग्नि: and/or सक्रिय: one has to be कर्मफलम् अनाश्रितः. Also one ought to be कार्यम् कर्म करोति यः not अकार्यम् कर्म करोति यः. 

I think, this check, whether two negatives make one positive here, is a good way to understand the significance of all phrases and the intelligence in coining them the way they are. 


 शुभमस्तु !


-o-O-o- 



गीताभ्यासे 06-02 यं संन्यासमिति प्राहुः    

 ==================

The श्लोक: is ⇒ 

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६-२॥

पदपाठ: - यम् संन्यासम् इति प्राहु: योगम् तम् विद्धि पाण्डव न हि असंन्यस्तसंकल्प: योगी भवति कश्चन 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः


पाण्डव 




1-1


(मुनयः)

यम् संन्यासम् इति* 

प्राहुः 

1-2


(त्वम्)

तम् योगम् 

विद्धि 

2


असंन्यस्तसंकल्पः कश्चन योगी 


न* हि* भवति 

Note, 

  • In (1-1) (मुनयः) is taken as the implicit कर्तृपदम् and is put in parenthesis. ऋषयः पण्डिताः बुधाः सांख्याः can also be options for मुनयः

  • In (1-2) कर्तृपदम् (त्वम्) is inherent to the तिङन्तम् विद्धि.

  • in (1-1) the अव्ययम् इति* and in (2) the अव्ययौ न* and हि* are marked with * and are placed alongside the words with which they are associated. That way they read better.  

अन्वयार्थाः पदाभ्यासाश्च 

पाण्डव - Eh, son of पाण्डु 

(१-१) (मुनयः ऋषयः पण्डिताः बुधाः सांख्याः वा) यम् संन्यासम् इति प्राहुः 

  • What the Magie called as संन्यास: 

(१-२) (त्वम्) तम् योगम् विद्धि  

  • You may rather understand that योग:, 

  • You may rather understand that to be योग: only 

(२) असंन्यस्तसंकल्पः कश्चन योगी न हि भवति 

  • Note असंन्यस्तसंकल्पः i.e. न संन्यस्त: संकल्पः येन सः means one who has not given up संकल्पः “I shall do this” 

  • One who has not given up the practise of setting aims, objectives, goals by one’s own volition

  • one who has not given up the ego inherent in संकल्पः

  • Such a person can never become योगी. 

छन्दोविश्लेषणम् 

यं संन्यासमिति प्राहुर् (८ अक्षराणि) “मितिप्रा” एतेषां मात्राः १-२-२

योगं तं विद्धि पाण्डव (८ अक्षराणि) “द्धि पाण्ड” एतेषां मात्राः १-२-१

नह्यसंन्यस्तसंकल्पो (८ अक्षराणि) “स्तसंक(ल्पो)” एतेषां मात्राः १-२-२

योगी भवति कश्चन (८ अक्षराणि) “ति कश्च” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽत्र 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 As options for कर्तृपदम् in वाक्यांशः (1-1) came to mind the words मुनयः ऋषयः पण्डिताः बुधाः सांख्याः वा. It should be acceptable that it is this intelligentsia who have प्राहुः talked about what संन्यास: is. Particularly सांख्याः seems to be a relevant option because in पञ्चमोऽध्यायः the word संन्यास: was smoothly replaced by सांख्यम्.   

2 The वाक्यांशः (1-2) (त्वम्) तम् योगम् विद्धि “understand that to be योग: only” sounds to be a slanted statement to re-emphasise एकं सांख्यं च योगं च (५-५) 

3 The वाक्यांशः (2) असंन्यस्तसंकल्पः कश्चन योगी न हि भवति has two negatives. Maybe, one can put it as an appropriate singular affirmative statement संन्यस्तसंकल्पः कश्चन योगी भवति. Sounds good. But the force in the statement with two negatives is missing. 

4 The word असंन्यस्तसंकल्पः rather संन्यस्तसंकल्पः seems to give a new perception or add a new dimension to the concept of संन्यास:. What is to be संन्यस्त given up is not only कर्मफलम् which is post-कर्म but even the basic thought संकल्पः which is pre-कर्म and implies ego. The concept of संन्यास: encompasses all three phases 

  • In the pre-कर्म phase one should be संन्यस्तसंकल्पः 

  • In the phase during कर्म i.e. when doing कर्म, one should consider forsake the doership “नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् (5-8)” 

  • In the post-कर्म phase i.e. after doing कर्म, “युक्तः कर्मफलम् त्यक्त्वा शान्तिमाप्नोति (5-12)

So the concept of संन्यास: encompassing all three phases of कर्म is comprehensive योग: only. In all the three phases what is involved is training निरोधः of the mind चित्तवृत्तिः. Definition of योगः is exactly that योगश्चित्तवृत्तिनिरोधः as per the very first सूत्रम् of पतञ्जलियोगसूत्राणि 

5 The meaning and inference of संन्यस्तसंकल्पः as one who has given up the practise of setting aims, objectives, goals by one’s own volition seems to challenge the theory of Management By Objectives (MBO), which is a theory well professed in modern Management. 

Even Stephen Covey in his book 7 Habits of Highly Effective People advises “Begin with end in mind”. 

Is the advocacy of being संन्यस्तसंकल्पः wrong ? 

Actually MBO or “Begin with end in mind” aim at सिद्धये सर्वकर्मणाम् (गीता १८-१३) fulfillment of tasks, which is what management is. There पञ्चैतानि कारणानि five elements are mentioned  

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥

The fifth element is दैवम् providential grace. This is not mentioned in management books. Is it not a common experience that missions fail even with the best of effort and management ? The so-called unknown reason for failure is lack of दैवम् providential grace. 

Launch of satellites has the procedure of countdown. Launching is abandoned even after starting the countdown, maybe due to bad weather. That bad weather is the lack of दैवम् providential grace. 

Surgeons have no hope of a critical patient surviving. But miracles happen that patients survive, even when the doctors have no hope. That miracle is दैवम् providential grace. 

Tasks succeed “God willing”. 

Being संन्यस्तसंकल्पः is not giving up all effort and being submissive or fatalistic. Being संन्यस्तसंकल्पः is not not being सत्त्ववत् of good character and full of good faculties. See सत्त्वं सत्त्ववतामहम् (गीता १०-३६)

Being संन्यस्तसंकल्पः is being prayerful. 

शुभमस्तु !

-o-O-o- 


गीताभ्यासे 06-03 आरुरुक्षोर्मुनेर्योगम्  

 ==================

The श्लोक: is 

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६-३॥

पदपाठ: - आरुरुक्षो: मुने: योगम् कर्म कारणम् उच्यते । योगारूढस्य तस्य एव शमः कारणम् उच्यते । 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्ताः

1-1



योगम् 

आरुरुक्षोः 


1-2

मुनेः 

कर्म कारणम् 



उच्यते 

2

योगारूढस्य तस्य एव*

शमः कारणम् 



उच्यते 


Note in (1-1) the word आरुरुक्षो: has योगम् as its own कर्मपदम्. Hence आरुरुक्षो: is put in as विधेयभावे कृदन्तम्. 

The phrase योगम् आरुरुक्षो: is adjectival to मुनेः in (1-2). 

The phrase योगम् आरुरुक्षो: मुनेः can be taken to be सच्छष्ठीप्रयोगः. Likewise तस्य योगारूढस्य. 

अन्वयार्थाः पदाभ्यासाश्च 

योगम् आरुरुक्षो: मुने: कर्म कारणम् उच्यते । 

  • योगम् - योग पुं. द्वितीयैकवचनम् 

  • आरुरुक्षो: - आरुरुक्षु वि. अत्र पुं. षष्ठ्येकवचनम् 

    • (आ+रुह्)-धातोः सन्नन्तेः ऊः-कृदन्तम् 

    • आरुरुक्षु a. Wishing to ascend, mount or reach

  • मुने: - मुनि पुं. षष्ठ्येकवचनम् 

  • कर्म - कर्मन् नपुं. अत्र प्रथमैकवचनम् 

  • कारणम् - नपुं. means प्रथमैकवचनम् 

  • उच्यते - वच्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • योगम् आरुरुक्षो: मुने: कर्म कारणम् उच्यते - For a मुनि: wishing to ascend on the path of योग:, कर्म is said to be कारणम् the means.

तस्य एव योगारूढस्य (मुने:) शमः कारणम् उच्यते । 

  • योगारूढस्य - योगम् आरूढः इति योगारूढः (द्वितीया-तत्पुरुषः) 

  • शमः -  [शम्-घञ्] 1 Quiet, tranquility, calmness; -2 Rest, calm, repose, cessation. -3 Absence or restraint of passions, mental quietness, quietism; -4 Allayment, mitigation, alleviation, satisfaction, pacification (of grief, thirst, hunger &c.); -5 Peace -6 Final emancipation (from all worldly illusions and attachments)

  • तस्य एव योगारूढस्य (मुने:) शमः कारणम् उच्यते - For a मुनि: who has attained योग:, शमः peace is said to be कारणम् the means (to stay attuned with the Supreme). 


छन्दोविश्लेषणम् (५-४)

आरुरुक्षोर्मुनेर्योगं (८ अक्षराणि) “र्मुनेर्यो” एतेषां मात्राः १-२-२

कर्म कारणमुच्यते (८ अक्षराणि) “णमुच्य” एतेषां मात्राः १-२-१

योगारूढस्य तस्यैव (८ अक्षराणि) “स्य तस्यै” एतेषां मात्राः १-२-२

शमः कारणमुच्यते (८ अक्षराणि) “णमुच्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽत्र  

स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 The two वाक्यांशौ (1-2) and (2) have उच्यते in कर्मणिप्रयोगः.  In कर्तरिप्रयोगः with बुधाः as कर्तृपदम् the sentences would be 

  • बुधाः योगम् आरुरुक्षोः मुनेः कर्म कारणं ब्रुवन्ति 

  • बुधाः योगम् आरूढस्य मुनेः शमं कारणं ब्रुवन्ति 

It cannot be मुनयः because in this श्लोकः there is mention of योगम् आरुरुक्षुः मुनिः and योगारूढः मुनिः.  

2 The words आरुरुक्षुः one, wishing to ascend and आरूढः one who has already ascended have the कर्मपदम् योगम्. Is योगम् something to be ascended to ? Yes, for that we should understand योग: to be a state अवस्था योगावस्था of unison with the Supreme. योगारूढः is one, who has attained योगावस्था by योगारोहणम्, which is like अश्वारोहणम् mounting a steed. आरुरुक्षुः is one who is near a horse, wants to ride, but has not yet mounted. He has to do the कर्म action आरुरुक्षोः कर्म कारणम्. Once on the horseback, the rider and the horse should both be शमः at peace, in tune in योग: with each other योगारूढस्य शमः कारणम्. Even in horse-racing it is that pair योग: of the horse and the jockey, which is in tune, at peace शमः with each other, that wins योगारूढस्य शमः कारणम्. 

शमः means to be both, in tune and at peace, rather, to be in tune and hence at peace.  

3 What a fine point of spirituality अध्यात्म is brought out in योगारूढस्य शमः कारणम् one should be in tune and at peace with the Supreme !

शुभमस्तु !

-o-O-o- 


ॐ श्रीपरमात्मने नमः 

गीताभ्यासे ६-४ यदा हि नेन्द्रियार्थेषु  

=========== 

The श्लोकः is 

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६-४॥

पदच्छेदैः - यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढ: तदा उच्यते 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः

अन्ये सुबन्ताः  

तिङन्ताः

1-1

यदा हि  

(जनः)

न* इन्द्रियार्थेषु 

अनुषज्जते 

1-2

न* कर्मसु 

(अनुषज्जते)

1-3

तदा 

(जनः) सर्वसंकल्पसंन्यासी योगारूढः 


उच्यते 

In (1-1) and (1-2) the अव्ययम् न goes well with इन्द्रियार्थेषु and कर्मसु. Hence it is placed along with them but with * mark. 

Because इन्द्रियार्थेषु कर्मसु both have न with them, I thought it good to take them as different phrases (1-1) and (1-2). 

Actually न can go well with अनुषज्जते also. But then only one न suffices. So न here is not just to negate अनुषज्जते. The two न*s have the sense of neither इन्द्रियार्थेषु अनुषज्जते, nor कर्मसु अनुषज्जते. So अनुषज्जते is to be taken to be implicit for (1-2) as shown by putting it in parenthesis. 

There is no explicit कर्तृपदम्. Identifying an appropriate कर्तृपदम् does need some understanding of the overall meaning.  

अन्वयार्थाः पदाभ्यासाश्च  

यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते 

  • अनुषज्जते - (अनु+सज् / सञ्ज्) इति धातुः | तस्य लटि प्र.पु. एक. 

    • अनुषञ्ज् 1 P. To adhere or cling to, follow closely  

  • इन्द्रियार्थेषु - इन्द्रियार्थ 7/3 

    • इन्द्रियस्य अर्थः वा इन्द्रियाय अर्थः इति इन्द्रियार्थः 

    • What is of interest to organs

  • यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते - When, i.e. according as one does not cling to the interests of organs or to any कर्म 

तदा सर्वसंकल्पसंन्यासी योगारूढ: उच्यते 

  • सर्वसंकल्पसंन्यासी - सर्वेषां संकल्पानां संन्यासी 

  • योगारूढ: - योगमारूढः इति योगारूढः 

  • उच्यते - वच्-धातोः कर्मणीप्रयोगे लटि प्र.पु. एक. 

  • तदा सर्वसंकल्पसंन्यासी योगारूढ: उच्यते - then, one who has given up all “I shall do” vows is called as is recognized as one who has attained योग: 


छन्दोविश्लेषणम् 

यदा हि नेन्द्रियार्थेषु (८ अक्षराणि) “न्द्रियार्थे”-एतेषां मात्राः १-२-२

न कर्मस्वनुषज्जते (८ अक्षराणि) “नुषज्ज”-एतेषां मात्राः १-२-१ 

सर्वसंकल्पसंन्यासी (८ अक्षराणि) “ल्पसंन्या”-एतेषां मात्राः १-२-२ 

योगारूढस्तदोच्यते (८ अक्षराणि) “स्तदोच्य”-एतेषां मात्राः१-२-१ 

अनुष्टुप् छन्दोऽत्र  

स्वाध्याया: 

() In this श्लोकः there is definition of योगारूढ: as is clear by the phrase योगारूढस्तदोच्यते. The conjunctions यदा and तदा limit the definition of योगारूढ: that one is योगारूढ: if and only if, when and only when one न इन्द्रियार्थेषु न कर्मसु अनुषज्जते and one is also सर्वसंकल्पसंन्यासी. As such this word सर्वसंकल्पसंन्यासी also merits to be a part of the conditional यदा. 

() By corollary it follows that until fulfillment of the conditions one may be योगम् आरुरुक्षुः. But one may not be योगम् आरुरुक्षुः also ?! There needs to be the basic urge and inspiration to be at least योगम् आरुरुक्षुः. About who or how many would have that urge, there is an interesting श्लोकः 

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७-३॥

One in a thousand may strive. Only someone among those who strive may get to know me. 

() That could be the logic of defining only the योगारूढ: here.

() To be योगम् आरुरुक्षुः the requirement कर्म कारणम् has been mentioned in the previous श्लोकः. This requirement कर्म कारणम् is same as कश्चिद्यतति सिद्धये in (७-३), one has to strive. 

() Let us have at least the urge and inspiration to be योगम् आरुरुक्षुः and then strive further, be सिद्धये यतन् and leave it to His grace whether we can attain that knowledge of knowing Him तत्त्वतः, become सिद्ध: or योगारूढ:.


शुभमस्तु !

-o-O-o- 

गीताभ्यासे ६-५ उद्धरेदात्मनात्मानम् + ६-६ बन्धुरात्मात्मनस्तस्य 

=========== 

I am taking these two श्लोकौ together because there is some common theme.  

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६-५॥

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६-६॥

संधिविच्छेदैः 

उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् आत्मा एव हि आत्मन: बन्धु: आत्मा एव रिपु: आत्मनः बन्धु: आत्मा आत्मन: तस्य येन आत्मा एव आत्मना जितः अनात्मन: तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् 


वाक्यांशशः विश्लेषणम्  

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

क्रियाविशेषणम् 

विधेयभावे कृदन्ताः 

तिङन्ताः

1

 

आत्मना 

(जनः)

आत्मानम् 



उद्धरेत् 

2



(जनः)

आत्मानम् 



न* अवसादयेत् 

3

हि 

आत्मनः 

आत्मा एव* बन्धुः 




(विद्यते)

4

(हि) 

आत्मनः 

आत्मा एव* रिपुः  




(विद्यते)

5-1


तस्य आत्मनः 

आत्मा बन्धुः 




(भवति) 

5-2


येन आत्मना एव*

आत्मा 



जितः 


6


अनात्मनः शत्रुत्वे 

आत्मा एव 


शत्रुवत् 


वर्तेत 

Note 

  1. There is no explicit कर्तृपदीयम् in (1) and (2). जनः is taken as the implicit कर्तृपदीयम्. 

  2. There is no explicit तिङन्तम् in (3) and (4). विद्यते is taken as the implicit तिङन्तम्. 

  3. There is no explicit तिङन्तम् in (5-1) also. भवति is taken as the implicit तिङन्तम्.

  4. The वाक्यांशः (5-2) “येन आत्मना एव आत्मा जितः” has कर्मणिप्रयोगः inherent because of the विधेयभावे कृदन्तम् जितः.  Accordingly the phrase येन आत्मना is in तृतीया विभक्तिः. In कर्तरिप्रयोगः the वाक्यांशः (5-2) would be यः आत्मा आत्मानम् जयति 

  5. In (6) the word शत्रुवत् has प्रथमा विभक्तिः but is not कर्तृपदीयम् is certainly adverbial क्रियाविशेषणम्. As such the word शत्रुत्वे is also adverbial. Most often words which are अन्ये सुबन्ताः and have विभक्तिः other than षष्ठी are adverbial. 


शब्दाभ्यासाः 

In the six clauses one finds the words आत्मा (१/१) आत्मानम् (२/१) आत्मना (३/१) आत्मनः (६/१) totally 12 times. There is also अनात्मनः (६/१).  

It would be good to study the following words.

  1. उद्धरेत् - (उत्+धृ)-धातोः विधिलिङ्-लकारे  प्र.पु. एक. 

    1. उद्धृ 1 प. To uplift, to elevate

  2. अवसादयेत् - (अव+सद्)-धातोः प्रयोजकस्य विधिलिङ्-लकारे  प्र.पु. एक. 

    1. अव+सद् 1 प. 6 प. To put down, to demote

  3. वर्तेत - धातुः वृत् | विधिलिङ्-लकारे  प्र.पु. एक.  

    1. वृत् 1 Ā. वर्तते To be, exist, abide, remain, subsist, stay, to behave 

  4. अनात्मनः अनात्मन् पुं. ६/१ 

    1. न आत्मा इति अनात्मा (नञ्-तत्पुरुषः) unlike one’s self, antithetic to self. 

  5. शत्रुत्वे - शत्रुत्व enmity नपुं. ७/१ 

  6. शत्रुवत् like an enemy वि. अत्र नपुं. १/१  

अन्वयार्थाः 

  1. उद्धरेत् आत्मना आत्मानम् = one should uplift and elevate oneself

  2. न आत्मानम् अवसादयेत् = one should not put oneself down, one should not demote oneself.

  3. आत्मा एव हि आत्मन: बन्धु: = only the self is one’s brother, i.e. closest relative.

  4. आत्मा एव रिपु: आत्मनः = one’s self becomes one’s enemy 

  5. बन्धु: आत्मा आत्मन: तस्य येन आत्मा एव आत्मना जितः = one who conquers one’s self is the one, who becomes one’s brother, i.e. closest relative.

  6. अनात्मन: तु शत्रुत्वे आत्मा एव शत्रुवत् वर्तेत = when the anti-self or alter ego becomes antithetic like an enemy, one’s self should behave like an enemy unto that anti-self.    

छन्दोविश्लेषणम् 

उद्धरेदात्मनात्मानं (८ अक्षराणि) “त्मनात्मा”-एतेषां मात्राः १-२-२

नात्मानमवसादयेत् (८ अक्षराणि) “वसाद”-एतेषां मात्राः १-२-१ 

आत्मैव ह्यात्मनो बन्धु (८ अक्षराणि) “त्मनो ब(न्धु)”-एतेषां मात्राः १-२-२ 

रात्मैव रिपुरात्मनः (८ अक्षराणि) “पुरात्म”-एतेषां मात्राः१-२-१ 

(६-५)-इत्यस्य अनुष्टुप् छन्दः 

बन्धुरात्मात्मनस्तस्य (८ अक्षराणि) “त्मनस्त(स्य)”-एतेषां मात्राः १-२-२

येनात्मैवात्मना जितः (८ अक्षराणि) “त्मना जि”-एतेषां मात्राः १-२-१ 

अनात्मनस्तु शत्रुत्वे (८ अक्षराणि) “स्तु शत्रु(त्वे)”-एतेषां मात्राः १-२-२

वर्तेतात्मैव शत्रुवत् (८ अक्षराणि) “व शत्रु”-एतेषां मात्राः १-२-१ 

(६-६)-इत्यस्य अनुष्टुप् छन्दः 


स्वाध्याया: 

() Actually whether आत्मा is बन्धु: or रिपु: is a matter of self-introspection and self-assessment. But it is a good practical advocacy that we should ourselves be taking care of self-dignity. न आत्मानम् अवसादयेत् “one should not put oneself down, one should not demote oneself.” And to the extent possible उद्धरेत् आत्मना आत्मानम् “one should uplift and elevate oneself.” But the upliftment should be spiritual, not to be famous by hook or by crook. The सुभाषितम् below puts the thought in a slanted tone.

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्वा रासभध्वनिम् 

येन केन प्रकारेण प्रसिद्धपुरुषो भवेत् 

May one break the pots or tear the clothes or bray like a donkey. Whichever way, one should become a public figure.

() We have two synonyms here रिपु: and शत्रु:. The word जितः “won over” has always the context of रिपु: i.e. शत्रु: the enemy.  

() By the mention आत्मा एव आत्मना जितः “Self, rather the anti-self is won over by the self” it is very clear that गीता is not just an advocacy to the warrior अर्जुनः but an allegory for everyone around the world to fight the battle within. How beautifully Saint Tukaram said रात्रंदिन आम्हां युद्धाचा प्रसंग we have battles to fight day and night. 

() The mention of the word अनात्मन: brings to mind the thought about (आत्म+अनात्म =) आत्मानात्म-विवेकः by श्रीमच्छङ्कराचार्यः in विवेकचूडामणिः. Particularly about अनात्मा and अनात्मतत्त्वम् there are the verses  

देहेन्द्रियप्राणमनोऽहमादयः 

सर्वे विकारा विषया: सुखादय:  

व्योमादिभूतान्यखिलं च विश्वम् 

अव्यक्तपर्यन्तमिदं ह्यनात्मा ।।१२२।। 

माया मायाकार्यं 

सर्वं महदादिदेहपर्यन्तम् 

असदिदमनात्मतत्त्वम् 

विद्धि त्वं मरुमरीचिकाकल्पम् ।।१२३।।

One translation of अनात्मा is non-self. Whatever is not self, is non-self. So श्रीमच्छङ्कराचार्यः says व्योमादिभूतान्यखिलं च विश्वम् अव्यक्तपर्यन्तमिदं ह्यनात्मा. 

In my translation I am taking अनात्मा to be the anti-self or alter ego. This translation is also endorsed by श्रीमच्छङ्कराचार्यः by the mention देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषया: सुखादय:. 

मरुमरीचिकाकल्पम् is an interesting allegory of मरु desert sand मरीचिका rays, shining, creating mirage, an illusion of water.  

() I have translated अनात्मन: तु शत्रुत्वे आत्मा एव शत्रुवत् वर्तेत as “when the anti-self or alter ego becomes antithetical like an enemy, one’s self should behave like an enemy unto that anti-self.” The point is, how one fights the antitheism of the anti-self or non-self. 

The way to fight has already been mentioned variously. One way is, may the fight be by every action being हवनम् or यज्ञः as in 

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥

All functions of all organs सर्वाणि इन्द्रियकर्माणि also all voluntary functions प्राणकर्माणि च be offered into जुह्वति sacrificial fire अग्नौ of आत्मसंयमयोग:, योग: of self-control, lit, kindled दीपिते by knowledge ज्ञान.  


 शुभमस्तु !

============

गीताभ्यासे ६-०७ जितात्मनः प्रशान्तस्य  

==============

The श्लोकः is 

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६-७॥


There are सन्धयः only within compound words and within word-formatting - जितात्मनः (जित-आत्मनः) प्रशान्तस्य परमात्मा (परम-आत्मा) समाहितः (formatted as सम्+आ+हितः) शीतोष्णसुखदुःखेषु (शीत-ऊष्ण-सुख-दुःखेषु) तथा मानापमानयोः (मान-अपमानयोः) 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः 

1-1

शीतोष्णसुखदुःखेषु तथा* मानापमानयोः 


जितात्मनः प्रशान्तस्य 


1-2


परमात्मा 

समाहितः 

(भवति)

Note 

  1. In (1-1) the word तथा* is अव्ययम् but शीतोष्णसुखदुःखेषु तथा* मानापमानयोः is the phrase. So तथा* is put as a part of the phrase, of course with the * mark. 

  2. In (1-1) I am taking both जितात्मनः and प्रशान्तस्य as विधेयभावे कृदन्तौ since both have षष्ठी विभक्तिः and together make the construct of सच्छष्ठीप्रयोगः. Actually in सच्छष्ठीप्रयोगः both the words do not have to be कृदन्तौ. But it is better to put them in one column, so that the  सच्छष्ठीप्रयोगः becomes clear. 

    1. प्रशान्तस्य is षष्ठी of कृदन्तम् प्रशान्त the क्त-वि. of प्र+शम् to be at peace. 

    2. In जितात्मनः जित is also क्त-वि. of जि to win over, to conquer. But जितात्मनः  is षष्ठी विभक्तिः of the compound word जितात्मन्. जित is not a self-same कृदन्तम्. 

    3. All in all जितात्मनः प्रशान्तस्य is a good सच्छष्ठी-construct. 

  3. In (1-2) there is no तिङन्तम् because the कृदन्तम् समाहितः is विधेयभावे. But taking भवति as implicit तिङन्तम् makes it simpler to understand the meaning. 

शब्दाभ्यासाः अन्वयार्थाः 

शीतोष्णसुखदुःखेषु - ७/३ 

  • (शीत-ऊष्ण-सुख-दुःख)-एतेषु इति इतरेतर-द्वन्द्वः 

  • शीत - वि. Cold 

  • ऊष्ण - वि. Hot 

  • सुखम् - happiness नपुं. १/१

  • दुःखम् - sorrow नपुं. १/१ 

  • In respect of hot or cold or happiness or sorrow 

तथा - अव्ययम् 

मानापमानयोः - ७/२ 

  • (मान-अपमान)-एतयोः इति इतरेतर-द्वन्द्वः 

  • मान: - honour, adoration   

  • अपमान: - dishonour, insult 

  • मानापमानयोः = In respect of adoration and/or insult

जितात्मनः - जितात्मन् ६/१ 

  • जितः आत्मा येन सः यस्य सः वा (बहुव्रीहिः) 

  • In verse 6-6 it is येन आत्मा एव आत्मना जितः So जितात्मन् means येन आत्मा एव आत्मना जितः 

प्रशान्तस्य - वि. अत्र पुं. ६/१ 

  • प्रशान्त - (प्र+शम्)-धातोः क्त-वि. Pacified, set at peace 

परमात्मा - परमात्मन् पुं. १/१ 

  • परमः आत्मा इति परमात्मा Supreme soul, The Supreme 

समाहितः - समाहित वि. अत्र पुं. १/१  

  • (सम्+आ+धा)-धातोः क्त-वि. 

  • समाहित p. p. 1 Brought together, assembled. -2 Adjusted, settled. -3 Composed, collected, calm (as mind). -4 Intent on, absorbed in, concentrated. -5 Finished. -6 Agreed upon. -7 Arranged, disposed; जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम् Mb.12.200.27. -8 Inferred. -9 Accomplished, finished; कण्ठस्थितेन पठितेन समाहितेन (स्तोत्रेण) Śiva-mahimna 39. -10 Deposited, entrusted; समाहितं हि मे श्वश्वा हृदये यत् स्थिरं मम Rām.2. 118.7; see समाधा also. -11 Equable, temperate; मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः (दिवसाः) Rām.3.16.11. -12 Like, resembling; देशान्तरगता ये च द्विजा धर्मसमाहिताः Rām.7.91.13. -13 Despatched; तत्ते मनीषितं वाक्यं येन वासि समाहितः Rām.7.103.16. -14 Harmonious. -तः A holy man. 

  • समाधा 3 U. 1 To place or put together, join, unite; राक्षसाः सत्त्वसंपन्नाः पुनर्धैर्यं समादधुः Rām.7.7.26; मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः Mb.8.34.16. -2 To place, put, put or place upon, apply to; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327. -3 To install, place on the throne; तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः R.17.8. -4 To compose, collect (as the mind); मनः समाधाय निवृत्तशोकः Rām.;न शशाक समाधातुं मनो मदनवेपितम् Bhāg. -5 To concentrate, fix or apply intently upon (as the eye, mind &c.); समाधाय मतिं राम निशामय वदाभ्यहम् Rām.7.35.18; अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् Bg.12.9; Bh.3.48. -6 To satisfy, clear or solve (a doubt), answer an objection; इति समाधत्ते (in commentaries); ततो दुहितरं वेश्यां समाधायेतिकार्यताम् Mb.3.111.5. -7 To repair, redress, set right, remove; न ते शक्याः समाधातुम् H.3.37; अत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् 4.7. -8 To think over; चिरं मुधीरभ्यधिकं समाधात् Bk.12.6. -9 To entrust, commit to, deliver over. -10 To produce, effect, accomplish. -11 To place a burden, load. -12 To assume, take upon oneself. -13 To conceive (in the womb.). -14 To establish. -15 To put on (a garment or dress). -16 To assume (a shape). -17 To show, exhibit. -18 To admit, grant; Kull. on Ms.8.54.

  • Note समाहित is also क्त-वि. of समाहि where हि 5 P. (हिनोति, हित; caus. हाययति; desid. जिघीषति) 1 To send forth, impel. -2 To cast, throw, discharge, shoot; गदा शक्रजिता जिध्ये Bk.14.36. -3 To excite, incite, urge. -4 To promote, further. -5 To gratify, please, exhilarate. -6 To go or proceed. -7 To forsake, abandon; सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् Bhāg.7.10.12.

शीतोष्णसुखदुःखेषु तथा मानापमानयोः जितात्मनः प्रशान्तस्य परमात्मा समाहितः (भवति) - For one whose soul is won over in respect of cold or hot or happiness or sorrow or adoration or insult, for one who is hence at peace, the Supreme is also accomplished.


छन्दोविश्लेषणम् - Metrical Analysis

जितात्मनः प्रशान्तस्य (८ अक्षराणि) “प्रशान्त(स्य)”-एतेषां मात्राः १-२-२

परमात्मा समाहितः (८ अक्षराणि) “समाहि”-एतेषां मात्राः १-२-१

शीतोष्णसुखदुःखेषु (८ अक्षराणि) “खदुःखे”-एतेषां मात्राः १-२-२

तथा मानापमानयोः (८ अक्षराणि) “पमान”-एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽत्र  

स्वाध्याया: Notes of self-study 

(१) The सच्छष्ठीप्रयोगः in जितात्मनः प्रशान्तस्य is sort of a specification, precondition to qualify for the state परमात्मा समाहितः. The precondition is to be जितात्मा in respect of शीत, ऊष्ण, सुख, दुःख as also मान, अपमान. 

(२) By the way शीत-ऊष्ण, सुख-दुःख, मान-अपमान are pairs of antonyms. Our आत्मा is challenged by many such pairs of antonyms द्वन्द्वानि. These three are to be taken as only representative. Our आत्मा would qualify to be जितात्मा only when it can stay प्रशान्त: in respect of all and any such द्वन्द्वानि i.e. become निर्द्वन्द्वः a very apt word mentioned in निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥

(३) I had compiled some 70-odd phrases including बन्धात्प्रमुच्यते in (५-३) all connoting final beatitude. परमात्मा समाहितः also connotes final beatitude. 

Note समाहितः is from समाधा from which there is also the commonly known word समाधानम् satisfaction. So, simpler translation of जितात्मनः प्रशान्तस्य परमात्मा समाहितः would be “in case of one who is जितात्मा and प्रशान्त:, the परमात्मा the Supreme will be समाहितः will have समाधानम् satisfaction. That is what final beatitude is. 

(४) The word परमात्मा connotes the Supreme to which there are obeisances offered in the नमनवाक्यम् of गीता - ॐ श्रीपरमात्मने नमः. Apart from the नमनवाक्यम् the phrase परमात्मा समाहितः is the first instance in गीता where the word परमात्मा has been as such mentioned. The other instances are परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः (१३-२२) अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः (१३-३१) उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (१५-१७). From all these instances it is clear that परमात्मा connotes the Supreme. We should cultivate and strive that He परमात्मा be समाहितः.   


शुभमस्तु ! 

-o-O-o- 

गीताभ्यासे ६-८ ज्ञानविज्ञानतृप्तात्मा

The श्लोकः is 

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६-८॥


संधिविच्छेदैः - ज्ञानविज्ञानतृप्तात्मा कूटस्थ: विजितेन्द्रियः युक्त: इति उच्यते योगी समलोष्टाश्मकाञ्चनः । 

वाक्यांशशः विश्लेषणम्


अनुक्र.

कर्तृपदीयाः 

तिङन्ताः

1

ज्ञानविज्ञानतृप्तात्मा कूटस्थ: विजितेन्द्रियः युक्त: समलोष्टाश्मकाञ्चनः योगी इति*

उच्यते 

In the table the अव्ययम् इति* goes well with योगी. So, it is put accordingly but with the * mark.

शब्दाभ्यासाः 

  1. ज्ञानविज्ञानतृप्तात्मा - वि. पुं. १/१ 

    1. ज्ञानेन विज्ञानेन च तृप्तः आत्मा यस्य सः ज्ञानविज्ञानतृप्तात्मा

    2. One whose soul is at peace by having acquired knowledge and also special knowledge

  2. कूटस्थ: - वि. पुं. १/१  

    1. कूटे तिष्ठतीति कूटस्थः 

    2. One who stays at the unfathomable 

  3. विजितेन्द्रियः - वि. पुं. १/१ 

    1. विजितानि (स्वस्य) इन्द्रियाणि येन सः विजितेन्द्रियः 

    2. One who has won over all organs 

  4. युक्त: - वि. पुं. १/१ 

    1. युज्-धातोः क्त-वि. युक्त | 

    2. युक्त p. p. [युज्-क्त] 1 Joined, united. -2 Fastened, yoked, harnessed. -3 Fitted out, arranged; उदतिष्ठन् महाराज सर्वं युक्तमशेषतः Mb.6.16.4. -4 Accompanied; युक्तः प्रमाद्यसि Ki.11.29. -5 Furnished or endowed with, filled with, having, possessing (with instr. or in comp.) -6 Fixed or intent on, absorbed or engaged in, devoted to (with loc.); कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा Rām.2.20.3; युक्तः प्रजानामनुरञ्जने स्याः U.1.11; Pt.1.284. -7 Used, employed. -8 Adapted, fitted. -9 Appointed (a government servant); अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥ मत्स्या यथान्तःसलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिवन्तः । युक्ता- स्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥ Kau. A.2.9. -10 Connected with. -11 Proved, inferred, -12 Active, diligent. -13 Skilful, experienced, clever; सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ Rām.7.39.18. -14 Fit, proper, right, suitable (with gen. or loc). -15 Primitive, not derived (from another word). -16 = योग- युक्त q. v.; अनिःश्वसन्तं युक्तं तम् Rām.7.106.16; cf. युक्तचेतस्. -17 = नियमवान्; श्रद्दधानः सदा युक्तः सदा धर्मपरायणः Mb.1. 1.261. -18 (In astr.) Being in conjunction with. -क्तः 1 A saint who has become one with the Supreme Spirit. 

  5. समलोष्टाश्मकाञ्चनः - वि. पुं. १/१ 

    1. लोष्ट-अश्म-काञ्चनेषु समः 

    2. लोष्ट् loṣṭ 1 Ā. (लोष्टते) To heap up, accumulate.

    3.    लोष्टः loṣṭaḥ, लोष्टम् loṣṭam [लुष्-तन् Uṇ.3.93] A clod, a lump of earth

    4. अश्मन् m. [अश्नुते व्याप्नोति संहन्त्यनेन बा˚ मनिन् Uṇ.4.146] A stone 

    5. समलोष्टाश्मकाञ्चनः is one who has equanimity unto a lump of mud or a stone or gold

  6. योगी - योगिन् वि. पुं. १/१ 

  7. इति - अव्ययम्  

  8. उच्यते - वच्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक.  

अन्वयार्था: 

ज्ञानविज्ञानतृप्तात्मा One whose soul is at peace by having acquired knowledge and also special knowledge 

कूटस्थ: One who stays at the unfathomable 

विजितेन्द्रियः One who has won over all organs 

युक्त: one who has become one with the Supreme 

समलोष्टाश्मकाञ्चनः one who has equanimity unto a lump of mud or a stone or gold 

उच्यते is called as योगी इति 


छन्दोविश्लेषणम्  Metrical Analysis

ज्ञानविज्ञानतृप्तात्मा (८ अक्षराणि) “नतृप्ता”-एतेषां मात्राः १-२-२

कूटस्थो विजितेन्द्रियः (८ अक्षराणि) “जितेन्द्रि”-एतेषां मात्राः १-२-१

युक्त इत्युच्यते योगी (८ अक्षराणि) “च्यते यो”-एतेषां मात्राः १-२-२

समलोष्टाश्मकाञ्चनः (८ अक्षराणि) “श्मकाञ्च”-एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽत्र  

स्वाध्याया: Notes of self-study 

(१) The word ज्ञानविज्ञानतृप्तात्मा raises a curiosity about the difference between ज्ञानम् and विज्ञानम्. For my simplistic understanding I take ज्ञानम् to mean ‘know how’ and विज्ञानम् to mean ‘know why’. ज्ञानम् in Gita is not about how to fight the war. Arjuna knew well how to fight. Yet there is also the discussion about doing any कर्म with the mindset of नैव किञ्चित्करोमीति (५-८). That also is a part of  how to fight. That is ज्ञानम्. His major problem was about why to fight. Major advocacy in Gita is about that. That is विज्ञानम्. 

As another example explaining the difference between ज्ञानम् and विज्ञानम्, Prince Gautam was aghast at seeing pain and suffering which common people experience. Knowledge of all that pain and suffering was for him ज्ञानम्, which he just did not know until he saw as many events on that fateful day. What he realized and acquired thereafter, after long, deep  meditation and penance was विज्ञानम्, which made him Buddha.  

Arjuna’s question अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३-३६॥ and the answer to that काम एष क्रोध एष is  ज्ञानम्. 


But further explanation such as 

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३-४३॥

especially the phrase बुद्धेः परं बुद्ध्वा is विज्ञानम्.  


(२) The word विजितेन्द्रियः in this श्लोकः can be taken to be synonymous with जितात्मनः in the previous श्लोकः. That makes continuity from the  previous श्लोकः to this one. 


(३) The phrase योगी इति उच्यते makes this श्लोकः to be a definition of योगी. The word योगी is योगिन् वि. पुं. १/१. The word योगिन् has the etymology योगः अस्य अस्ति इति योगिन्. There have been definitions of योगः such as समत्वं योग उच्यते ॥ २-४८॥ also योगः कर्मसु कौशलम् ॥ २-५०॥ 

In the definition here of योगी is implicit another definition of योगः also, that is to say, 

to be 

ज्ञानविज्ञानतृप्तात्मा with the soul at peace by having acquired knowledge and also special knowledge 

to be कूटस्थ: to stay at the unfathomable 

to be विजितेन्द्रियः to win over all organs 

to be युक्त: to be one with the Supreme 

to be समलोष्टाश्मकाञ्चनः to have equanimity unto a lump of mud or a stone or gold 

is योगः.  

शुभमस्तु ! 

-o-O-o- 

गीताभ्यासे ६-९ सुहृन्मित्रार्युदासीन 

===============

The श्लोकः is 

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६-९॥


सन्धिविच्छेदैः 

The complete first line is a single 16-letter compound word. It would be good, rather essential to identify the component words. The word makes a good study of सन्धिविच्छेदा:.

सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु साधुषु अपि च पापेषु समबुद्धि: विशिष्यते 

वाक्यांशशः विश्लेषणम्

अनुक्र.

अन्ये सुबन्ताः 

कर्तृपदीयाः 

तिङन्ताः

1

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि* च* पापेषु 

समबुद्धि: 

विशिष्यते


The words अपि* and च* are अव्यये but go well with साधुषु and पापेषु and make a good phrase साधुषु अपि* च* पापेषु. Actually, though अपि* and च* are separate words, they read well together and together mean “as also”. 

 शब्दाभ्यासाः

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ७/३

  • (सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धु) एतेषु इति इतरेतर-द्वन्द्वः 

  • सुहृद् - सुष्ठु हृद् यस्य सः (बहुव्रीहिः) good at heart, well-wisher, but may not be able to do anything positive in times of need 

  • मित्र - a friend in need is a friend indeed 

  • अरि - enemy 

  • उदासीन - one preferring to stay indifferent or aloof   

  • मध्यस्थ - mediator 

  • द्वेष्य - वि. hate-worthy ण्यत्-कृदन्तम् from द्विष् to hate

  • बन्धु - brother, close relative, close acquaintance 

साधुषु - साधु Gentlemanly वि. अत्र पुं. ७/३ 

अपि च - as also 

पापेषु - पाप sinful वि. अत्र पुं. ७/३ 

समबुद्धि: - वि. अत्र पुं. १/१ 

  • समा बुद्धिः यस्य सः समबुद्धिः (बहुव्रीहिः) 

  • Equanimous 

विशिष्यते - (वि+शिष्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • विशिष् 7 P. 1 To particularize, individualize, specify, define. -2 To distinguish, discriminate. -3 To aggravate, heighten, enhance, intensify; पुनरकाण्डविवर्तनदारुणो विधिरहो विशिनष्टि मनोरुजम् Māl.4.7; U.4.15. -4 To surpass, excel; विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव Śi.3.63. -Pass. 1 To be different from; स्वदेहान्न व्यशिष्यत R.17.62. -2 To be better or higher than, surpass, excel, be preferable or superior to (often with abl.); तस्माद् दुर्गं विशिष्यते H.3.50; Mv.7.39; मौनात् सत्यं विशिष्यते Ms.2.83;3.203; (also with instr. and gen.); सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते Ms.4.233.


अन्वयार्थाः 

सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु साधुषु अपि च पापेषु समबुद्धि: विशिष्यते = one who is equanimous unto variety of people, maybe,  

  1. सुहृद् well-wisher, but may not be able to do anything positive in times of need 

  2. मित्र - a friend in need is a friend indeed 

  3. अरि - enemy 

  4. उदासीन - one preferring to stay indifferent or aloof   

  5. मध्यस्थ - mediator 

  6. द्वेष्य - hateworthy 

  7. बन्धु - brother, close relative, close acquaintance 

as also may be equanimous unto 

  1. साधु Gentlemanly 

  2. पाप sinful 

such a person having equanimity unto all is regarded to be special. 


छन्दोविश्लेषणम्  Metrical Analysis 

सुहृन्मित्रार्युदासीन (८ अक्षराणि) “र्युदासी”-एतेषां मात्राः १-२-२

मध्यस्थद्वेष्यबन्धुषु (८ अक्षराणि) “ष्यबन्धु”-एतेषां मात्राः १-२-१

साधुष्वपि च पापेषु (८ अक्षराणि) “च पापे”-एतेषां मात्राः १-२-२

समबुद्धिर्विशिष्यते (८ अक्षराणि) “र्विशिष्य”-एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽत्र 

स्वाध्याया: Notes of self-study 

(१) As detailed in अन्वयार्थाः in this श्लोकः we have a summary enumeration of all the types of interpersonal relationships we would develop with whomsoever we would meet in our lifetime. And the number of types of interpersonal relationships are nine ! 

  • Isn’t there a fine difference between सुहृद् and मित्र ? सुहृद् means good at heart, well-wisher. But मित्र a friend is one true to the proverb ‘a friend in need is a friend indeed. 

  • Likewise उदासीन may be neutral, may not add fuel to the fire. But मध्यस्थ will mediate and help resolve issues. Actually the etymology of उदासीन is उत् up, aloof आसीन staying. उदासीन means staying aloof. मध्यस्थ is more active and has the urge to be helpful. 

(२) The enumeration is supplemented with the advocacy that it would good to cultivate equanimity in respect of all such variety of relationship. Equanimity does not mean being callous or indifferent. Equanimity means not to be overburdened by the codes of do’s and don’ts when interacting by those relationships. 

(३) Comes to mind a curiosity whether श्रीकृष्णभगवान् exemplified and exemplifies that equanimity ! Would that be a good, interesting novel perspective to study कृष्ण ? Well, when studying biography of कृष्ण, rather when studying श्रीकृष्णावतारः we do get to learn vary many personalities and in turn of all the nine types of interpersonal relationships. It would be good explore how he maintained equanimity all through ? 

(४) I am sure that the study will lead us to the only conclusion कृष्णं वन्दे जगद्गुरुम्  

(५) As a good कृष्णभक्तः let us start cultivating that equanimity. 


।। शुभमस्तु ।। 

-o-O-o-

गीताभ्यासे ६-१० योगी युञ्जीत सततम्

==================

The श्लोकः is 

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६-१०॥


सन्धिविच्छेदैः  

योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः एकाकी यतचित्तात्मा निराशी: अपरिग्रहः  

वाक्यांशशः विश्लेषणम्

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1


रहसि 



स्थितः 


1.2

  सततम् 


एकाकी यतचित्तात्मा निराशीः अपरिग्रहः योगी 

आत्मानम् 

 

युञ्जीत 

Note, in (1-1) in the phrase रहसि स्थितः the word स्थितः has its own adverb रहसि. Hence (1-1) is identified as a distinct वाक्यांश:. 

The adverbial word सततम् may be connected with रहसि स्थितः or with युञ्जीत. 

शब्दाभ्यासाः 

(१) रहसि - रहस् n. [रह्-असुन् Uṇ.4.222] Solitude, privacy, loneliness, retirement, secrecy 

(२) स्थितः - स्था-धातोः क्त-वि. स्थित | अत्र पुं. १/१

(३) एकाकी - एकाकिन् alone, solitary वि. अत्र पुं. १/१

(४) यतचित्तात्मा - यतं चित्तं यस्य आत्मना सः (बहुव्रीहिः) वि. अत्र पुं. १/१

  • One whose आत्मा has control over चित्तम् i.e. mind

(५) निराशी: - निर्+आशिस् a. 1 without a boon or blessing, without virtues; आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् Mb.12.63.13. -2 without any desire, wish or hope, indifferent; 

(६) अपरिग्रहः - न परिग्रहः यस्य सः (नञ्-बहुव्रीहिः) | परिग्रहः taking, receiving, accepting.

(७) योगी - योगिन् one observing योग: वि. अत्र पुं. १/१ 

(८) आत्मानम् - आत्मन् self पुं. २/१ 

(९) सततम् - अव्ययम् always

(१०) युञ्जीत - (युज् ७ उ.)-धातोः आत्मनेपदम्  विधिलिङ्-लकारे प्र.पु. एक. | युज् to enjoin, connect 

अन्वयार्थाः

रहसि स्थितः one, engrossed in the unfathomable एकाकी one in solitude यतचित्तात्मा one, who has self-control on his mind निराशी: one who is devoid of any desire अपरिग्रहः one who does not take anything योगी one observing योग: आत्मानम् सततम् युञ्जीत should keep oneself always connected (with the Supreme). 


छन्दोविश्लेषणम्  Metrical Analysis 

योगी युञ्जीत सततम् (८ अक्षराणि) “त सत”-एतेषां मात्राः १-१-१

आत्मानं रहसि स्थितः (८ अक्षराणि) “हसि स्थि”-एतेषां मात्राः १-२-१

एकाकी यतचित्तात्मा (८ अक्षराणि) “तचित्ता”-एतेषां मात्राः १-२-२

निराशीरपरिग्रहः (८ अक्षराणि) “परिग्र”-एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्दोऽत्र 

स्वाध्याया: 

(१) The thought यतचित्तात्मा निराशीरपरिग्रहः in this श्लोकः is a repeat of the thought in 

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१॥

(२) In अन्वयार्थः आत्मानम् सततम् युञ्जीत “one should keep oneself always connected” has been further elaborated as (with the Supreme). 

(३) One wonders whether the thoughts in this श्लोकः रहसि स्थितः one, engrossed in the unfathomable एकाकी one in solitude यतचित्तात्मा one, who has self-control on his mind can be practised by a warrior on the battlefield. But they can certainly be practiced and should be practiced by anyone by every योगी who wishes to fight with the enemies within. Rather, the term योगी refers to those who wish to fight with the enemies within.  

।। शुभमस्तु ।।

गीताभ्यासे ६-११ शुचौ देशे प्रतिष्ठाप्य + ६-१२ तत्रैकाग्रं मनः कृत्वा 

==================

These two श्लोकौ have to be taken together, because together they make a complete sentence. The श्लोकौ are  

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२॥


सन्धिविच्छेदैः 

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः न अत्युच्छ्रितं न अतिनीचं चैलाजिनकुशोत्तरम् (चैल-अजिन-कुश-उत्तरम्) तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः (यत-चित्त-इन्द्रियक्रियः) उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1.1


शुचौ देशे आत्मनः 


स्थिरम् आसनम् न* अत्युच्छ्रितम् न* अतिनीचम् चैलाजिनकुशोत्तरम् 

प्रतिष्ठाप्य 


1.2

तत्र 



एकाग्रम् मनः 

कृत्वा 


1.3


आसने 

 


उपविश्य 


1.4


आत्मविशुद्धये 

यतचित्तेन्द्रियक्रियः

योगम् 

 

युञ्ज्यात्

The grammatical rule for the three विधेयभावे कृदन्ताः प्रतिष्ठाप्य, कृत्वा, उपविश्य is that being क्त्वान्त or ल्यबन्त they are समानकर्तृक. So, the कर्तृपदीयः यतचित्तेन्द्रियक्रियः although shown in (1.4) is common across (1.1) to (1.4).  

In (1.1) अव्ययम् न* goes well with अत्युच्छ्रितम् and अतिनीचम्. So it is shown with the * mark. 

 

शब्दाभ्यासाः 

आत्मनः - आत्मन् self पुं. षष्ठ्येकवचनम् 

न - अव्ययम् no, not 

अत्युच्छ्रितम् - very high वि. अत्र नपुं. द्वितीयैकवचनम् 

अतिनीचम् - very low वि. अत्र नपुं. द्वितीयैकवचनम् 

चैलाजिनकुशोत्तरम् - वि. अत्र नपुं. द्वितीयैकवचनम् 

  • चैल-अजिन-कुश-उत्तरम् 

  • चैल - a. Made of cloth. -लम् A piece of cloth, garment 

  • अजिन - [अजति क्षिपति रज आदि आवरणेन; अज्-इनच्, अजे- रज च Uṇ.2.48, वीभावबाधनार्थम्] the (hairy) skin of a tiger, lion, elephant &c. especially of a black antelope (used as a seat, garment &c.) 

  • कुश - A kind of grass considered holy and forming an essential requisite of several religious ceremonies

  • उत्तरम् - higher, above, 

स्थिरम् - वि. Stable अत्र नपुं. द्वितीयैकवचनम् 

आसनम् - seat, sitting posture नपुं. द्वितीयैकवचनम् (आसने - सप्तम्यैकवचनम्)  

शुचौ - शुचि वि. अत्र पुं. सप्तम्यैकवचनम् 

देशे - देश region, place, location, area पुं. सप्तम्यैकवचनम् 

प्रतिष्ठाप्य - (प्रति+स्था to set)-धातोः ल्यबन्तम् 

तत्र - अव्ययम् 

एकाग्रम् - वि. अत्र नपुं. द्वितीयैकवचनम् 

  • एकमेव अग्रे यथा तत् एकाग्रम् as with focus on one only, unwavering

मनः - मनस् mind नपुं. द्वितीयैकवचनम् 

कृत्वा - कृ-धातोः क्त्वान्तम् 

उपविश्य - (उप+विश्)-धातोः ल्यबन्तम् 

यतचित्तेन्द्रियक्रियः 

  • यत-चित्त-इन्द्रियक्रियः | 

  • चित्तं च इन्द्रियाणि च इति चित्तेन्द्रियाणि 

  • चित्तेन्द्रियाणां क्रियाः चित्तेन्द्रियक्रियाः 

  • यताः चित्तेन्द्रियक्रियाः येन सः यतचित्तेन्द्रियक्रियः = one, who has control over actions of mind and organs

आत्मविशुद्धये - आत्मविशुद्धि स्त्री. चतुर्थ्येकवचनम् | 

  • आत्मनः विशुद्धिः इति आत्मविशुद्धिः 

  • विशुद्धिः purification 

योगम् - योग पुं. द्वितीयैकवचनम् 

युञ्ज्यात् - युज्-धातोः विधिलिङ्-लकारे प्र.पु, एक. 


अन्वयार्थाः 

आत्मनः न अत्युच्छ्रितम् न अतिनीचम् चैलाजिनकुशोत्तरम् स्थिरम् आसनम् शुचौ देशे प्रतिष्ठाप्य by setting one’s seat in a pure location, not very high, not very low, on a layover, which may be a skin of deer, laid over grass 

तत्र एकाग्रम् मनः कृत्वा = by making the mind focused on one thing the Supreme 

आसने उपविश्य = sitting in that posture 

यतचित्तेन्द्रियक्रियः आत्मविशुद्धये योगम् युञ्ज्यात् = one, who has control on actions of mind and organs should stay connected in योग: for purification of one’s soul, for purification of self.


छन्दोविश्लेषणम्  Metrical Analysis  

शुचौ देशे प्रतिष्ठाप्य (८ अक्षराणि) “प्रतिष्ठा”-एतेषां मात्राः १-२-२

स्थिरमासनमात्मनः (८ अक्षराणि) “नमात्म”-एतेषां मात्राः १-२-१

नात्युच्छ्रितं नातिनीचं (८ अक्षराणि) “नातिनी”-एतेषां मात्राः २-१-२

चैलाजिनकुशोत्तरम् (८ अक्षराणि) “कुशोत्त”-एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा (६-११)-तमे श्लोके अनुष्टुभ् छन्दः 

तत्रैकाग्रं मनः कृत्वा (८ अक्षराणि) “मनः कृ(त्वा)”-एतेषां मात्राः १-२-२

यतचित्तेन्द्रियक्रियः (८ अक्षराणि) “न्द्रियक्रि”-एतेषां मात्राः १-२-१

उपविश्यासने युञ्ज्यात् (८ अक्षराणि) “सने यु(ञ्ज्या)”-एतेषां मात्राः १-२-२

योगमात्मविशुद्धये (८ अक्षराणि) “विशुद्ध”-एतेषां मात्राः १-२-१ 

(६-१२)-तमे श्लोके अनुष्टुभ् छन्दः 


स्वाध्याया: Notes of self-study 

(१) As an engineer श्लोक: (६-११) appeals to me to be a code of sound engineering practice for installation of machinery. See शुचौ देशे connotes the space to be clean, even the environment around to be clean. स्थिरम् आसनम् connotes rigid foundation. नात्युच्छ्रितं नातिनीचम् connotes level and ergonomically appropriate setup. चैलाजिनकुशोत्तरम् connotes isolation of shocks and vibrations. 

Extending this logic of installation योगम् युञ्ज्यात् connotes “install oneself in योग:” ! योगी does that ! We all should strive to be योगी. Of course for that we should install ourselves in योग:. 

(२) One installs oneself in योग: 

  • on शुचौ देशे स्थिरम् आसनम् प्रतिष्ठाप्य 

  • by एकाग्रम् मनः कृत्वा 

  • by being यतचित्तेन्द्रियक्रियः 

  • by आसने उपविश्य. 

Aren’t all instructions enumerative and clear ? 

(३) We have to not just follow, rather, imbibe them. 


।। शुभमस्तु ।।

गीताभ्यासे ६-१३ समं कायशिरोग्रीवम् + ६-१४ प्रशान्तात्मा विगतभीर्

============

These two श्लोकौ have to be taken together, because together they make a complete sentence. The श्लोकौ are  

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६-१३॥

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६-१४॥

संधिविच्छेदैः

समम् कायशिरोग्रीवम् धारयन् अचलम् स्थिरः सम्प्रेक्ष्य नासिकाग्रम् स्वम् दिश: च अनवलोकयन् प्रशान्तात्मा विगतभी: ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्त: युक्त: आसीत मत्परः 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि 

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1-1



स्थिरः 

कायशिरोग्रीवम् समम् अचलम् 

धारयन् 


1-2




स्वम् नासिकाग्रम् 

सम्प्रेक्ष्य 


1-3

च 



दिशः 

अनवलोकयन् 


1-4



प्रशान्तात्मा विगतभीः 




1-5


ब्रह्मचारिव्रते 



स्थितः 


1-6




मनः 

संयम्य 


1-7



मच्चित्तः युक्तः मत्परः 



आसीत 

The कृदन्तानि in (1-1) (1-2) (1-3) (1-5) and (1-6) have their own कर्मपदानि. So, they are predicative विधेयभावे. Hence it becomes logical to identify them in separate वाक्यांशाः. 

शब्दाभ्यासाः 

  1. समम् - सम level वि. अत्र नपुं. द्वितीयैकवचनम् 

  2. कायशिरोग्रीवम् - कायशिरोग्रीव नपुं. द्वितीयैकवचनम्

    1. कायः शिरः ग्रीवा च एतेषां समाहारः 

    2. कायः, कायम् [चीयतेऽस्मिन् अस्थ्यादिकमिति काय; चि-घञ् आदेः ककारः P.III.3.41. Sk.] 1 The body 

    3.  शिरस् n. [शॄ-असुन् निपातः Uṇ.4.193] 1 The head 

    4. ग्रीवा [गिरत्यनया, गॄ-वनिप् Uṇ.1.152] The neck, the back part of the neck

  3. धारयन् - धृ-धातोः शतृ-वि. धारयत् अत्र पुं. प्रथमैकवचनम् 

  4. अचलम् - अचल immobile वि. अत्र नपुं. द्वितीयैकवचनम् 

    1. न चलम् इति अचलम् 

  5. स्थिरः - स्थिर वि. अत्र पुं. प्रथमैकवचनम्

  6. सम्प्रेक्ष्य - (सम्+प्र+ईक्ष्)-धातोः ल्यबन्तम् 

    1. संप्रेक्ष् - 1 आ. to focus at 

  7. नासिकाग्रम् - नासिकाग्र नपुं./पुं. द्वितीयैकवचनम् 

    1. नासिकायाः अग्रम् (षष्ठी-तत्पुरुषः) 

    2. नासिकाग्रम् tip of the nose 

  8. स्वम् - स्व of oneself सर्व, अत्र नपुं./पुं. द्वितीयैकवचनम् 

  9. दिश: - दिश् direction स्त्री. द्वितीया-बहुवचनम् 

  10. अनवलोकयन् (अन्+अवलोकयन्) 

    1. अवलोकयन् - (अव+लोक्)-धातोः शत्रन्तं वि. अवलोकयत् | तस्य पुं. प्रथमैकवचनम्  

    2. अवलोक् - 1 A. or 10 P. 1 To see, behold, view, look at; observe 

    3. अवलोकयत् is of 10 P. 

    4. अनवलोकयन् not seeing 

  11. प्रशान्तात्मा - प्रशान्तात्मन् पुं. प्रथमैकवचनम् 

    1. प्रशान्तः आत्मा यस्य सः (बहुव्रीहिः) 

    2. प्रशान्तः - (प्र+शम्)-धातोः क्त-वि. Very much at peace अत्र पुं. प्रथमैकवचनम्  

  12. विगतभी: - विगता भीः यस्मात् सः (बहुव्रीहिः) devoid of fear 

  13. ब्रह्मचारिव्रते - ब्रह्मचारिव्रत नपुं. सप्तम्येकवचनम् 

    1. ब्रह्म एव चारः यस्य सः ब्रह्मचारी (बहुव्रीहिः)

    2. ब्रह्मचारिणः व्रतम् ब्रह्मचारिव्रतम् 

    3. ब्रह्मचारिव्रतम् - a vow of staying engrossed in ब्रह्मचार: usually interpreted as celibacy. But staying engrossed in ब्रह्मचार: means not having any other interest. This automatically includes celibacy.  

  14. स्थितः - स्था-धातोः क्त-वि. स्थित settled in अत्र पुं. प्रथमैकवचनम्  

  15. मनः - मनस् mind नपुं. प्रथमैकवचनम्  

  16. संयम्य - (सम्+यम्)-धातोः ल्यबन्तम् 

    1. संयम् - 1 P. To restrain, curb, check, control, govern, subdue (Ātm.) as passions &c.)

  17. मच्चित्त: - मयि चित्तं यस्य (अथवा अहमेव चित्ते यस्य) सः मच्चित्तः (बहुव्रीहिः) one whose mind is in me or one who has Me only in his mind

  18. युक्त: - युज्-धातोः क्त-वि. युक्त enjoined, eligible अत्र पुं. प्रथमैकवचनम् 

  19. आसीत - आस्-धातोः विधिलिङ्-लकारे प्र.पु. एक.   

  20. मत्परः - अहं परः यस्मै सः 

अन्वयार्थाः

मनः संयम्य with mind under control 

स्वम् नासिकाग्रम् सम्प्रेक्ष्य focusing one’s eyesight on the tip of the nose 

दिश: च अनवलोकयन् not sighting anything around 

धारयन् holding अचलम् steady and समम् level कायशिरोग्रीवम् the body, head and chin 

स्थिरः one who is steadfast, विगतभी: one, who is free from any fear whatsoever प्रशान्तात्मा one, who is at peace

ब्रह्मचारिव्रते स्थितः one who is on a vow to understand ब्रह्म 

मच्चित्त: thinking meditating only on me युक्त: one who is intertwined in me and has attained the eligibility (of my grace) मत्परः आसीत should stay engrossed in Me. 

छन्दोविश्लेषणम्  Metrical Analysis 

समं कायशिरोग्रीवं (८ अक्षराणि) “शिरोग्री”-एतेषां मात्राः १-२-२

धारयन्नचलं स्थिरः (८ अक्षराणि) “चलं स्थि”-एतेषां मात्राः १-२-१

सम्प्रेक्ष्य नासिकाग्रं स्वं (८ अक्षराणि) “सिकाग्रं”-एतेषां मात्राः १-२-२

दिशश्चानवलोकयन् (८ अक्षराणि) “वलोक”-एतेषां मात्राः १-२-१ 

(६-१३)-तमे श्लोके अनुष्टुभ् छन्दः 

प्रशान्तात्मा विगतभी (८ अक्षराणि) “विगत”-एतेषां मात्राः १-१-१

र्ब्रह्मचारिव्रते स्थितः (८ अक्षराणि) “व्रते स्थि”-एतेषां मात्राः १-२-१

मनः संयम्य मच्चित्तो (८ अक्षराणि) “म्य मच्चि(त्तो)”-एतेषां मात्राः १-२-२

युक्त आसीत मत्परः (८ अक्षराणि) “त मत्प”-एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा (६-१४)-तमे श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study 

(१) In the previous श्लोकः there was mention of योगं युञ्ज्यात्. योगः is basically posturing body, mind and soul. In these two श्लोकौ there is exactly the advocacy of 

  • posturing the body (i) कायशिरोग्रीवम् समम् अचलम् धारयन् (ii) स्वम् नासिकाग्रम् सम्प्रेक्ष्य (iii) दिश: च अनवलोकयन् (iv) स्थिरः 

  • posturing the mind (i) विगतभी: (ii) ब्रह्मचारिव्रते स्थितः (iii) मनः संयम्य (iv) मच्चित्त: (v) युक्त: (vi) मत्परः 

  • posturing the soul प्रशान्तात्मा आसीत 

॥ शुभमस्तु ॥

=================

गीताभ्यासे ६-१५ युञ्जन्नेवं सदात्मानम्   

The श्लोकः is  

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६-१५॥

संधिविच्छेदैः 

युञ्जन् एवम् सदा आत्मानम् योगी नियतमानसः शान्तिम् निर्वाणपरमाम् मत्संस्थाम् अधिगच्छति ।

वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि

कर्मपदीयाः 

विधेयभावे कृदन्ताः 

तिङन्ताः

1a


एवम् सदा  

आत्मानम् 

युञ्जन् 


1b

योगी नियतमानसः 


मत्संस्थाम् निर्वाणपरमाम् शान्तिम् 


अधिगच्छति 

The वाक्यांशः (1a) is adjectival to the कर्तृपदीयाः योगी नियतमानसः in (1b). युञ्जन् in (1a) is of course पुं. प्रथमैकवचनम् of युञ्जत् but has its own कर्मपदीयम् आत्मानम्. Hence (1a) is a separate वाक्यांशः 

शब्दाभ्यासाः

Let me dwell only upon some specific words. 

युञ्जन् - युज् (to connect)-धातोः शत्रन्तं वि. युञ्जत् (staying connected) | अत्र पुं. प्रथमैकवचनम् 

नियतमानसः - नियतमानस वि. अत्र पुं. प्रथमैकवचनम् 

  • नियतं मानसं येन सः नियतमानसः (बहुव्रीहिः) 

  • नियतम् - (नि+यम्)-धातोः क्त-वि. नियत अत्र नपुं. प्रथमैकवचनम्  

  • मानसम् - मानस नपुं. प्रथमैकवचनम् 

  • नियतमानसः - he who has controlled mind, who has control on his mind

निर्वाणपरमाम् - निर्वाणपरमा वि. अत्र स्त्री. द्वितीयैकवचनम् 

  • निर्वाणे परमा इति निर्वाणपरमा 

  • निर्वाणपरमा शान्ति: peace, which is devoid of slightest of undulations 

  • निर्वाण p. p. Calmed, quietened

मत्संस्थाम् - मत्संस्था वि. अत्र स्त्री. द्वितीयैकवचनम् 

  • मयि संस्था यस्याः सा मत्संस्था inherent to me 

अधिगच्छति - (अधि+गम्)-धातोः लटि प्र.पु. एक. 

  • अधिगम् 1 P. To acquire, obtain, get, attain, secure 

अन्वयार्थाः

एवम् सदा आत्मानम् युञ्जन् being always so enjoined (with me) 

नियतमानसः having control on his mind योगी 

अधिगच्छति attains शान्तिम् such peace 

निर्वाणपरमाम् which is devoid of slightest of undulations मत्संस्थाम् which is inherent to me. 

छन्दोविश्लेषणम्  Metrical Analysis 

युञ्जन्नेवं सदात्मानं (८ अक्षराणि) “सदात्मा”-एतेषां मात्राः १-२-२

योगी नियतमानसः (८ अक्षराणि) “तमान”-एतेषां मात्राः १-२-१

शान्तिं निर्वाणपरमां (८ अक्षराणि) “णपर”-एतेषां मात्राः १-१-१

मत्संस्थामधिगच्छति (८ अक्षराणि) “धिगच्छ”-एतेषां मात्राः १-२-१ 

 तृतीये पादे अपवादः अन्यथा (६-१५)-तमे श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) The योग: to be practiced as advocated earlier in 

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६-११॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६-१२॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६-१३॥

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६-१४॥

Should culminate in that निर्वाणपरमा शान्ति: peace 

which is devoid of slightest of undulations मत्संस्था and is inherent to me. 

(२) So, this श्लोकः (६-१५) concludes the previous four from (६-११) to (६-१४).

(३) My study has been sentence by sentence, (६-११+१२) one sentence, (६-१३+१४) another, this (६-१५) the third.

 ॥ शुभमस्तु ॥


गीताभ्यासे ६-१६ नात्यश्नतस्तु योगोऽस्ति + ६-१७ युक्ताहारविहारस्य 

 =============== 

 The श्लोकौ are interrelated ⇒  

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६-१६॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६-१७॥

सन्धिविच्छेदैः 

न अति-अश्नतः तु योगः अस्ति न च एकान्तम् अन्-अश्नतः।

न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन ॥६-१६॥

युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु।

युक्त-स्वप्न-अवबोधस्य योगः भवति दुःखहा ॥६-१७॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः  

अन्ये सुबन्ताः 

अव्ययाः 

विधेयभावे 

तिङन्ताः 



अर्जुन 




1

योगः 

अत्यश्नतः 

न तु 


अस्ति   

2

(योगः) 

एकान्तम् अनश्नतः 

न च 


(अस्ति)   

3

(योगः) 

अतिस्वप्नशीलस्य 

न च 


(अस्ति)

4

(योगः) 

जाग्रतः 

न एव च 


(अस्ति)

5

योगः 

युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य 


दुःखहा 

भवति 

शब्दाभ्यासाः 

अत्यश्नतः - अत्यश्नत् वि. अत्र पुं. षष्ठ्येकवचनम् 

  • अत्यश्नत् - (अति+अश्)-धातोः शत्रन्तम् 

  • अत्यश् - to eat excessively, to overeat 

एकान्तम् - in solitude 

अनश्नतः - अनश्नत् वि. अत्र पुं. षष्ठ्येकवचनम् 

  • न अश्नत् इति अनश्नत् (नञ्-तत्पुरुषः) 

  • अनश्नत् - not eating, fasting, troubling oneself with hunger 

अतिस्वप्नशीलस्य - अतिस्वप्नशील वि. अत्र पुं. षष्ठ्येकवचनम् 

  • अतिस्वप्नं शीलं यस्य सः अतिस्वप्नशील: (बहुव्रीहिः) 

  • अतिस्वप्नम् - (अति+स्वप्)-धातोः क्त-वि. अतिस्वप्न अत्र नपुं. प्रथमैकवचनम् 

  • स्वप् 2 P. (स्वपिति, सुप्तः; pass. सुप्यते; desid. सुषुप्सति) (rarely 1 U. स्वपति-ते) To sleep, fall asleep, go to sleep  

  • अतिस्वप् - to sleep excessively

जाग्रतः - जाग्रत् वि. अत्र पुं. षष्ठ्येकवचनम् 

  • जाग्रत् - जागृ-धातोः शत्रन्तम् वि. 

  • जागृ 2 P. (जागर्ति, जागरित) to awaken, to stay awake 

युक्ताहारविहारस्य - युक्ताहारविहार वि. अत्र पुं. षष्ठ्येकवचनम् 

  • आहारः च विहारः च आहारविहारौ (इतरेतर-द्वन्द्वः) 

  • युक्तौ आहारविहारौ यस्य सः युक्ताहारविहार: (बहुव्रीहिः) 

  • आहारः - food 

  • विहारः - enjoyment 

  • युक्तौ - (युज्-क्त) appropriate 

युक्तचेष्टस्य - युक्तचेष्ट वि. अत्र पुं. षष्ठ्येकवचनम् 

  • युक्ताः चेष्टाः यस्य सः युक्तचेष्टः (बहुव्रीहिः) 

  • चेष्टा [चेष्ट्-अङ्] 1 Motion, movement -2 Gesture, action -3 Effort, exertion. -4 Behaviour -5 Action, deed, performing 

  • युक्तचेष्टः - one indulging in appropriate activities

कर्मसु - कर्मन् नपुं. सप्तमी-बहुवचनम् 

युक्तस्वप्नावबोधस्य - युक्तस्वप्नावबोध वि. अत्र पुं. षष्ठ्येकवचनम् 

  • स्वप्नम् च अवबोधः च स्वप्नावबोधौ (इतरेतर-द्वन्द्वः) 

  • युक्तौ स्वप्नावबोधौ यस्य सः युक्तस्वप्नावबोध: (बहुव्रीहिः) 

  • अवबोधः - 1 Waking, becoming awake (opp. स्वप्न) -2 Knowledge, perception

दुःखहा वि. अत्र पुं. प्रथमैकवचनम्  

  • दुःखं जहाति इति दुःखहा (उपपद-बहुव्रीहिः) 

  • जहाति - (हा 3 प. To remove)-धातोः लटि प्र.पु. एकवचनम्  

अन्वयार्थाः  

  1. अर्जुन 

  2. अत्यश्नतः तु योगः न अस्ति - It is not योगः if one eats excessively 

  3. एकान्तम् अनश्नतः च (योगः न अस्ति) - It is also not योगः if one stays alone, fasting

  4. अतिस्वप्नशीलस्य च (योगः न अस्ति) - It is not योगः if one sleeps excessively

  5. जाग्रतः च (योगः न एव अस्ति) - It is also not योगः if one stays awake (excessively)

  6. युक्ताहारविहारस्य of one, who is appropriate in eating and enjoyment, कर्मसु युक्तचेष्टस्य of one, who indulges in only  appropriate activities when performing his duties युक्तस्वप्नावबोधस्य of one who is appropriate between resting and pursuit of knowledge, for him योगः दुःखहा भवति, योगः removes pains and sufferings 

छन्दोविश्लेषणम्  Metrical Analysis 

नात्यश्नतस्तु योगोऽस्ति (८ अक्षराणि) “स्तु योगो”-एतेषां मात्राः १-२-२

न चैकान्तमनश्नतः (८ अक्षराणि) “मनश्न”-एतेषां मात्राः १-२-१

न चातिस्वप्नशीलस्य (८ अक्षराणि) “प्नशील(स्य)”-एतेषां मात्राः १-२-२

जाग्रतो नैव चार्जुन (८ अक्षराणि) “व चार्जु”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य षोडशे (६-१६) श्लोके अनुष्टुभ् छन्दः

 युक्ताहारविहारस्य (८ अक्षराणि) “विहार(स्य)”-एतेषां मात्राः १-२-२

युक्तचेष्टस्य कर्मसु (८ अक्षराणि) “स्य कर्म”-एतेषां मात्राः १-२-१

युक्तस्वप्नावबोधस्य (८ अक्षराणि) “वबोध(स्य)”-एतेषां मात्राः १-२-२

योगो भवति दुःखहा (८ अक्षराणि) “ति दुःख”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य सप्तदशे (६-१७) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study 

(१) The word दुःखहा is आ-ending. Unlike most आ-ending words, which are feminine, दुःखहा is masculine. 

(२) The sum and substance of the advocacy in these श्लोकौ is that excess of anything is bad. This brings to mind an anecdote in श्रीसाईसच्चरितम्. An old lady comes to Shirdi and undertakes fasting for her resolve that she will be fasting until साईबाबा will himself invite her to bestow his blessings and to consecrate her with a मन्त्रः to chant. Although knowledgeable of the lady and her resolve, साईबाबा does not pay heed for 2-3 days. The lady was old and due to fasting her health deteriorated. शाम्या alias माधवराव देशपांडे personal secretary of साईबाबा intervened and suggested to साईबाबा that the lady be invited. साईबाबा told the lady that God loves his devotees that they should not suffer. Undertaking sufferings such as fasting is increasing His anxieties. Why do that ?  

(३) Whereas अत्यश्नतः overeating and अनश्नतः fasting in (६-१६) are extremes, युक्ताहार: in (६-१७) is the golden mean. Likewise whereas अतिस्वप्नशीलस्य sleeping excessively and जाग्रतः staying awake, often forcibly in (६-१६) are extremes, युक्तस्वप्नावबोध: in (६-१७) is the golden mean. But युक्तविहार: and कर्मसु युक्तचेष्ट: are additional points mentioned in (६-१७). The totality of युक्ताहार:, युक्तस्वप्नावबोध:, युक्तविहार: and कर्मसु युक्तचेष्ट: makes योगः दुःखहा. 

(४) Rather the statement युक्ताहारविहारस्य युक्तस्वप्नावबोधस्य कर्मसु युक्तचेष्टस्य योगः दुःखहा भवति can be interpreted that observing योगः should itself not be stressful, it should be so observed that it becomes दुःखहा stress-reliever. One would get stressed both by अत्यश्नतः overeating and अनश्नतः fasting. One would spoil oneself by being अतिस्वप्नशील: sleeping excessively and one would get stressed by जाग्रतः staying awake, often forcibly. The word दुःखहा especially in the context of योगः has meaning, not just putting away sorrows, but inclusive of stress-relief, both physical and mental. 

(५) Actually the mentions अत्यश्नतः and अनश्नतः are not just about overeating or fasting, but inclusive of all physical stresses. In योगसूत्राणि by पतञ्जलिः there is a good सूत्रम् - स्थिरसुखमासनम् (३-३४) 

Note, आसनम् physical exercise and उपासना spiritual pursuit ought to be complementary to each other.

(६) The phrase युक्ताहारविहारस्य युक्तस्वप्नावबोधस्य कर्मसु युक्तचेष्टस्य has inclusive meaning of proper conditioning of both body and mind.   

 ॥ शुभमस्तु ॥ 

 

गीताभ्यासे ६-१८ यदा विनियतं चित्तम्      

 The श्लोक: is ⇒ 

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६-१८॥

संधिविच्छेदैः 

यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते निःस्पृहः सर्वकामेभ्य: युक्त: इति उच्यते तदा 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

तिङन्तम्

1a

यदा  

आत्मनि एव*

विनियतम् चित्तम्

अवतिष्ठते 

1b

तदा  

सर्वकामेभ्यः 

निःस्पृहः 

 

1c



युक्तः इति*

उच्यते

Note एव* in 1a is अव्ययम्. So is इति* in 1c. But these go well with आत्मनि and युक्त:. So they are placed accordingly but with *mark. 

The words निःस्पृहः सर्वकामेभ्य: make a phrase of connected words. They are hence made into the वाक्यांशः 1b. 

शब्दाभ्यासाः 

Below is study of select words 

विनियतम् - (वि+नि+यम्)-धातोः क्त-वि. विनियत अत्र नपुं. प्रथमैकवचनम् 

  • विनियम् 1 प. To restrain, check, curb, 

चित्तम् - चित्त mind नपुं. प्रथमैकवचनम् 

आत्मनि - आत्मन् self, soul पुं. सप्तम्येकवचनम् 

अवतिष्ठते - (अव+स्था)-धातोः 1 आ. लटि प्र.पु. एकवचनम् 

  • अव+स्था = to remain, to stay, to abide 

निःस्पृहः - निःस्पृह वि. पुं. प्रथमैकवचनम् 

  • निर्गता स्पृहा यस्मात् सः निःस्पृहः (बहुव्रीहिः) 

  • स्पृहा [स्पृह्-अञ्] Desire, eager desire, ardent wish, longing, envy, covetousness 

सर्वकामेभ्य: - सर्वकाम पुं. चतुर्थी/पञ्चमी बहुवचनम् 

  • सर्वे कामाः इति सर्वकामाः (कर्मधारयः) 

  • कामः [कम् घञ्] wish, desire

उच्यते - वच्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एकवचनम् 

  • वच् 2 P. (Ā. also in non-conjugational tenses; in conjugational tenses it is said to be defective in the third person plural by some authorities, or in the whole plural by others; वक्ति, उवाच, अवोचत्, वक्ष्यति, वक्तुम्, उक्त) To say, speak

अन्वयार्थाः

यदा when विनियतम् controlled चित्तम् mind आत्मनि एव in oneself only अवतिष्ठते stays affixed, becomes soulful सर्वकामेभ्य: निःस्पृहः one, who has become desireless तदा then such person युक्त: इति उच्यते is said to be entwined and eligible. 

छन्दोविश्लेषणम्  Metrical Analysis

यदा विनियतं चित्तम् (८ अक्षराणि) “यतं चि(त्त)”-एतेषां मात्राः १-२-२

आत्मन्येवावतिष्ठते (८ अक्षराणि) “वतिष्ठ”-एतेषां मात्राः १-२-१

निःस्पृहः सर्वकामेभ्यो (८ अक्षराणि) “र्वकामे”-एतेषां मात्राः १-२-२

युक्त इत्युच्यते तदा (८ अक्षराणि) “च्यते त”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य अष्टादशे (६-१८) श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study 

(१) I was thinking that आत्मनेपदम् of अवतिष्ठते is exceptional, because the basic धातुः स्था is परस्मैपदी. But on checking in the dictionary, it transpired that with उपसर्गः अव, धातुः अवस्था takes आत्मनेपदम्. 

(२) The grammar of word सर्वकामेभ्य: has चतुर्थी or पञ्चमी बहुवचनम्. I am wondering which case चतुर्थी or पञ्चमी makes better interpretation. Since the phrase is निःस्पृहः सर्वकामेभ्य: taking away all interest from any desire, I think पञ्चमी makes better interpretation. 

(३) The word उच्यते “is called as” has कर्मणिप्रयोग: passive voice. Inherent is a query “called by whom ?”. Since what is said is words of wisdom the subject word should be बुधैः. 

(४) The words युक्त: इति उच्यते sound to be defining who is to be called as युक्त:. But युक्त is from धातुः युज्. योगः also is from धातुः युज्. 

So the definition of युक्त: has implicit in it a definition of योगः also, say 

विनियतेन चित्तेन आत्मन्येव अवस्थातुं सर्वकामेभ्यो निःस्पृहता च योगः 

I.e. to stay focussed in oneself, in one’s self or soul, by well-controlled mind and becoming devoid of any interest in any desire i.e. becoming desireless is योगः. 


॥ शुभमस्तु ॥ 

-o-O-o-


गीताभ्यासे ६-१९ यथा दीपो निवातस्थो      

 The श्लोक: is ⇒ 

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६-१९॥

सन्धिविच्छेदैः 

यथा दीप: निवातस्थ: न इङ्गते सा उपमा स्मृता योगिन: यतचित्तस्य युञ्जत: योगम् आत्मनः 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1a

यथा 


निवातस्थः दीपः 



न* इङ्गते 

1b



सा उपमा 


स्मृता 


1c


आत्मनः 


योगम् 

युञ्जतः 


1d


यतचित्तस्य योगिनः 





Note, the  अव्ययम् न* goes well with the तिङन्तम् इङ्गते. 

In वाक्यांशः (1b) the word स्मृता is a कृदन्तम् and merits to be considered to be  विधेयभावे कृदन्तम्

(1c) is taken as a वाक्यांशः because the कृदन्तम् युञ्जतः has योगम् as its own कर्मपदीयम्. That warrants युञ्जतः to be taken as विधेयभावे कृदन्तम्. When the phrase आत्मनः योगम् युञ्जतः is made into a वाक्यांशः, the words यतचित्तस्य योगिन: become वाक्यांशः (1d). 

शब्दाभ्यासाः 

  1. यथा  - अव्ययम् just as  

  2. न - अव्ययम् no, not

  3. दीप: - दीप lamp, the flame of a lamp पुं. प्रथमैकवचनम् 

  4. निवातस्थ: - निवातस्थ वि. अत्र पुं. प्रथमैकवचनम् 

    1. निवाते तिष्ठति इति निवातस्थः (उपपद-बहुव्रीहिः)

    2. निर्गतः वातः यस्मात् तत्/सः (बहुव्रीहिः) 

    3. निवातस्थ: in a place, where there is no wind

  5. इङ्गते - इङ्ग् (1 उ.) धातोः लटि प्र.पु. एक., अत्र आत्मनेपदी प्रयोगः 

    1. इङ्ग् 1 U. (इङ्गति-ते, इङ्गितुम्, इङ्गित) 1 To move, shake, be agitated 

  6. सा - तत् सर्व. अत्र स्त्री. प्रथमैकवचनम् 

  7. उपमा simile  स्त्री. प्रथमैकवचनम् 

  8. स्मृता - स्मृ (1 प.)-धातोः क्त-वि. स्मृत अत्र स्त्री. प्रथमैकवचनम् 

    1. स्मृ 1 P. (Ātm. also in epic poetry) (स्मरति, स्मृत; Pass. स्मर्यते) 1 (a) To remember, bear or keep in mind, recollect, call to mind, be aware of (b) To call to mind, call upon mentally, think of

  9. योगिन: - योगिन् वि. अत्र पुं. षष्ठ्येकवचनम् 

    1. योगिन् a. [युज् घिनुण्, योग-इनि वा] 1 Connected or endowed with. -2 Possessed of magical powers. -3 Endowed or provided with, possessing. -4 Practicing Yoga. -m. 1 A contemplative saint, a devotee, an ascetic 

  10. यतचित्तस्य - यतचित्त वि. अत्र पुं. षष्ठ्येकवचनम् 

    1. यतं चित्तं यस्य सः यतचित्तः (बहुव्रीहिः) 

    2. यत - यम्-धातोः क्त-वि. 

    3. यम् 1 P. (यच्छति, ययाम, अयंसीत्, यंस्यति, यन्तुम्, यत; desid. यियंसति) 1 To check, curb, restrain, control, subdue, stop, suppress 

  11. युञ्जत: - युज्-धातोः शत्रन्तं वि. युञ्जत् अत्र पुं. षष्ठ्येकवचनम् 

    1. युज् 7 U. (युनक्ति, युङ्क्ते) 1 To join, unite, attach, connect, add -2 To yoke, harness, put to; भानुः सकृद्युक्ततुरङ्ग एव Ś.5.4; ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ Bg.1.14. -3 To furnish or endow with; as in गुणयुक्त. -4 To use, employ, apply -6 To direct, turn or fix upon (as the mind &c.). -7 To concentrate one's attention upon -8 To put, place or fix on (with loc.). -9 To prepare, arrange, make ready, fit. -10 To give, bestow, confer; दध्यक्षताद्भिर्युयुजुः सदाशिषः Bhāg.10.25.29; आशिषं युयुजे. -11 To adhere or cleave to. -12 To enjoin, charge -13 To put in, insert. -14 To think or meditate upon.  

  12. योगम् - योग पुं. द्वितीयैकवचनम् 

  13. आत्मनः - आत्मन् self, soul पुं. षष्ठ्येकवचनम् 

अन्वयार्थाः

यथा just as निवातस्थ: in a windless space दीप: the flame of a lamp न does not इङ्गते move, does not flutter 

सा that is उपमा the simile स्मृता recalled 

of आत्मनः oneself योगम् युञ्जत: observing योग: hence योगिन: of a योगी, यतचित्तस्य who has control on his mind 

छन्दोविश्लेषणम्  Metrical Analysis 

यथा दीपो निवातस्थो (८ अक्षराणि) “निवात(स्थो)”-एतेषां मात्राः १-२-२

नेङ्गते सोपमा स्मृता (८ अक्षराणि) “पमा स्मृ”-एतेषां मात्राः १-२-१

योगिनो यतचित्तस्य (८ अक्षराणि) “तचित्त(स्य)”-एतेषां मात्राः १-२-२

युञ्जतो योगमात्मनः (८ अक्षराणि) “गमात्म”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य नवदशे (६-१९) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) The phrase सा उपमा स्मृता meaning that simile is recalled implies that the simile has been used and has become the simile to be recalled. That raises a curiosity about who, in which literature has used the simile. 

Looks like the word स्मृता is itself the cryptic code also, hinting at the source literature, the स्मृतिग्रन्थाः, which include रामायणम्, महाभारतम्, पुराणानि, मनुस्मृति:, याज्ञवल्क्यस्मृतिः, पराशरस्मृतिः, etc. गीता is a part of महाभारतम् itself. So, to check where the simile “यथा just as निवातस्थ: in a windless space दीप: the flame of a lamp न does not इङ्गते move, does not flutter” has been used to liken “of आत्मनः oneself योगम् युञ्जत: observing योग: hence योगिन: of a योगी, यतचित्तस्य who has control on his mind ”, one should look into other स्मृतिग्रन्थाः.   

(२) One way to check how good a simile is, is to check one-to-one correspondence between the elements of the two entities उपमेयसर्वस्वम् and उपमानसर्वस्वम् between which the simile is established. 

उपमानसर्वस्वम्

निवातस्थ:

दीप:

न इङ्गते

उपमेयसर्वस्वम् -1

आत्मनः

योगम् युञ्जत: यतचित्तस्य योगिन: 

(चित्तम्)

(न इङ्गते) 


उपमेयसर्वस्वम् -2

आत्मनः

योगम् युञ्जन् यतचित्त: 

योगी 

(न विचाल्यते)

By this check of the one-to-one correspondence in the उपमा, it transpires that a योगी who is आत्मनः योगम् युञ्जन् and यतचित्त: is likened to such दीप: which is निवातस्थ:, is in a windless space. Being in a windless space is being in such status, which cannot be disturbed by anything. 

(३) Comes to mind the state of saints, like संत ज्ञानेश्वर when they take समाधिः or attain निर्वाणम् they must be so much at peace with themselves, that nothing can disturb them. 

(४) We can take it that आत्मनः योगम् युञ्जन् and यतचित्त: means to be at peace with oneself. Actually from this viewpoint, the simile does not seem to be appropriate. For the दीप: the निवात condition, the windless space is external. न इङ्गते is not inherent characteristics of दीप:. If there is the slightest breeze, the flame will flutter. As against this, it is well clarified in (६-२२) that योगी गुरुणा दुःखेन अपि न विचाल्यते, one can attain such mental strength that one will not be affected by the saddest of griefs, by heaviest of melancholies. We shall come to that soon.  

(५) The main content of this श्लोक: is the simile, and the simile itself is not appealing to me to be wholly appropriate. I am left wondering whether this श्लोक: may as well be omitted. 

(६) If the message is to be understood as “be non-fluttering like निवातस्थ: दीप:”, it does not become a convincing message. For once I am led to think that this श्लोक: may as well be omitted. I beg pardon from those, who would not agree with me. 

(७) Alternatively, one may take the message to be “make your mind चित्तम् windless निवात by exercising control on it by making it यतम् चित्तम्. By that token आत्मनः योगम् युञ्जन् can be taken to be advocacy to practice  योग: including प्राणायामः. Various ways of प्राणायामः have been already detailed in 

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥

 

॥ शुभमस्तु ॥  

-o-O-o-

गीताभ्यासे ६-२० यत्रोपरमते चित्तं + ६-२१ सुखमात्यन्तिकं + 

६-२२ यं लब्ध्वा चापरं + ६-२३ तं विद्याद् दुःखसंयोग-   

 

श्लोकाः  

सन्धिविच्छेदाः 

यत्रोपरमते चित्तं 

निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं 

पश्यन्नात्मनि तुष्यति ॥ ६-२०॥

यत्र उपरमते चित्तम् निरुद्धम् योगसेवया यत्र च एव आत्मना आत्मानम् पश्यन्  आत्मनि तुष्यति । 

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं 

स्थितश्चलति तत्त्वतः ॥ ६-२१॥

सुखम् आत्यन्तिकम् यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् वेत्ति यत्र न च एव अयम् स्थित: चलति तत्त्वतः ।

यं लब्ध्वा चापरं लाभं 

मन्यते नाधिकं ततः ।

यस्मिन्स्थितो न दुःखेन 

गुरुणापि विचाल्यते ॥ ६-२२॥

यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततः यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते 

तं विद्याद् दुःखसंयोग- 

वियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो

योगोऽनिर्विण्णचेतसा ॥ ६-२३॥

तम् विद्याद् दुःखसंयोगवियोगम् योगसंज्ञितम् स: निश्चयेन योक्तव्य: योग: अनिर्विण्णचेतसा  

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः

कर्तृपदीयाः 

कर्मपदीयाः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1-1

यत्र 

योगसेवया 



निरुद्धम् 


1-2



चित्तम् 



उपरमते 

1-3

यत्र च 

आत्मना एव 


आत्मानम् 

पश्यन् 


1-4


आत्मनि 




तुष्यति 

1-5




यत् आत्यन्तिकम् बुद्धिग्राह्यम् अतीन्द्रियम् सुखम् 



1-6

यत्र 



तत् 


न* च* एव* वेत्ति 

1-7


तत्त्वतः 

अयम् स्थितः 



चलति 

1-8




यम् च* अपरम् लाभम् 

लब्ध्वा 


1-9


ततः 


अधिकम् 


न मन्यते 

1-10


यस्मिन् 



स्थितः 


1-11


गुरुणा अपि* दुःखेन 




न* विचाल्यते 

1-12




तम् दुःखसंयोगवियोगम् योगसंज्ञितम् 


विद्यात् 

1-13


निश्चयेन अनिर्विण्णचेतसा 

सः योगः 


योक्तव्यः 


Note, I do not consider only a clause as वाक्यांशः. 

In phrase (1-5) यत् आत्यन्तिकम् बुद्धिग्राह्यम् अतीन्द्रियम् सुखम् there is a conjunction यत् which corresponds with तद् in (1-6). Hence (1-5) is a वाक्यांशः, though there is no explicit विधेयभावे कृदन्तम् or तिङन्तम् in (1-5).

There is विधेयभावे कृदन्तम् or तिङन्तम् in every वाक्यांशः except in 1-5. 

शब्दाभ्यासाः 

  1. यत्र - अव्ययम् 

  2. उपरमते - उपरम्-धातोः लटि प्र.पु. एकवचनम् 

  3. चित्तम् - चित्त नपुं. प्रथमैकवचनम्  

  4. निरुद्धम् - निरुध्-धातोः क्त-वि. निरुद्ध अत्र नपुं. प्रथमैकवचनम् 

  5. योगसेवया - योगसेवा स्त्री. तृतीयैकवचनम् 

    1. योगः एव सेवा इति योगसेवा (कर्मधारयः) 

    2. योगसेवा 

  6. आत्मना - आत्मन् पुं. तृतीयैकवचनम् 

    1. आत्मानम् - द्वितीयैकवचनम् 

    2. आत्मनि - सप्तम्येकवचनम् 

  7. पश्यन् - दृश्-धातोः शत्रन्तम् वि. पश्यत् seeing अत्र पुं. प्रथमैकवचनम् 

  8. तुष्यति - (तुष् 4 प.)-धातोः लटि प्र.पु. एकवचनम् 

  9. सुखम् - सुख नपुं. अत्र द्वितीयैकवचनम् 

  10. आत्यन्तिकम् - आत्यन्तिक वि. अत्र नपुं. द्वितीयैकवचनम् 

  11. बुद्धिग्राह्यम् - बुद्धिग्राह्य वि. अत्र नपुं. द्वितीयैकवचनम् 

    1. बुद्ध्या ग्राह्यम् इति बुद्धिग्राह्यम् (तृतीया-तत्पुरुषः) 

    2. बुद्धिग्राह्यम् - 

  12. अतीन्द्रियम् - अतीन्द्रिय वि. अत्र नपुं. द्वितीयैकवचनम्  

    1. इन्द्रियम् अति इति अतीन्द्रियम् 

  13. वेत्ति - विद्-धातोः लटि प्र.पु. एकवचनम् 

    1. विद्याद् - विद्-धातोः विधिलिङ्-लकारे प्र.पु. एकवचनम् 

    2. विद् 2 P. (वेत्ति or वेद, विवेद-विदांचकार, अवेदीत्, वेत्स्यति, वेत्तुम्, विदित; desid. विविदिषति) To know, understand, learn, find out, ascertain, discover

  14. अयम् - इदम् सर्व. अत्र पुं. प्र.एक. 

  15. स्थित: - स्था-धातोः क्त-वि. स्थित अत्र पुं. प्र.एक. । 

  16. चलति - चल्-धातोः लटि प्र.पु. एकवचनम् 

    1. विचाल्यते - विचल्-धातोः प्रयोजकस्य कर्मणिप्रयोगे लटि प्र.पु. एकवचनम् 

  17. तत्त्वतः - तत्त्व नपुं. पञ्चम्येकवचनम् | Here तः is optional suffix पर्यायी प्रत्ययः of पञ्चम्येकवचनम् 

  18. यम् - यत् सर्व. अत्र पुं. द्वितीयैकवचनम्  

    1. यस्मिन् - सप्तम्येकवचनम् 

  19. लब्ध्वा - लभ्-धातोः क्त्वान्तम् 

  20. अपरम् - अपर वि. अत्र पुं. द्वितीयैकवचनम् 

    1. न परम् यस्मात् सः अपरः (नञ्-बहुव्रीहिः) 

    2. So great that nothing is greater than this, greatest   

  21. लाभम् - लाभ gain पुं. द्वितीयैकवचनम् 

  22. मन्यते - मन् (4 आ.)-धातोः लटि प्र.पु. एकवचनम्  

  23. अधिकम् - अधिक वि. अत्र पुं. द्वितीयैकवचनम् 

  24. ततः - तत् सर्व. अत्र पुं. पञ्चम्येकवचनम् | Here तः is optional suffix पर्यायी प्रत्ययः of पञ्चम्येकवचनम् 

  25. दुःखेन - दुःख नपुं. तृतीयैकवचनम् 

  26. गुरुणा - गुरु वि. अत्र नपुं. तृतीयैकवचनम् 

  27. दुःखसंयोगवियोगम् - दुःखसंयोगवियोग पुं. द्वितीयैकवचनम् 

    1. दुःखस्य संयोगात् वियोगः इति दुःखसंयोगवियोग:

    2. दुःखसंयोगवियोग: = to be free from affliction of pain  

  28. योगसंज्ञितम् - योगसंज्ञित वि. अत्र पुं. द्वितीयैकवचनम् 

    1. संज्ञित - संज्ञा (संज्ञायते)-इत्यस्य नामधातोः क्त-वि. 

    2. योगः इति संज्ञितम् योगसंज्ञितम् (कर्मधारयः) 

    3. योगसंज्ञितम् - called, defined as योग:  

  29. निश्चयेन - निश्चय पुं. तृतीयैकवचनम् 

  30. योक्तव्य: - युज्-धातोः तव्यत्-वि. योक्तव्य अत्र पुं. प्रथमैकवचनम् 

  31. अनिर्विण्णचेतसा - अनिर्विण्णचेतस् नपुं. तृतीयैकवचनम् 

    1. न निर्विण्णचेतस् इति अनिर्विण्णचेतस् (नञ्-तत्पुरुषः) 

    2. निर्विण्णम् चेतस् इति निर्विण्णचेतस् (कर्मधारयः) 

    3. निर्विण्ण - निर्विद् (4 Ā. To be dissatisfied or disgusted with)-धातोः क्त-वि. निर्विण्ण

    4. अनिर्विण्णचेतसा - with mind not at all despondent, with full vigor 

अन्वयार्थाः  

  1. यत्र योगसेवया निरुद्धम् चित्तम् उपरमते that state in which the mind remains entranced after it has become controlled by Yoga-practice

  2. यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति and seeing one’s Atman, in which one remains contented in the Atman itself  

  3. यत्र यत् आत्यन्तिकम् बुद्धिग्राह्यम् अतीन्द्रियम् सुखम् तद् न वेत्ति एव in which it experiences that summit of happiness, which is only mind-realised, and imperceptible to the senses 

  4. च अयम् स्थित: तत्त्वतः चलति and having once become steady, in which it does not swerve from the principle 

  5. यम् च अपरम् लाभम् लब्ध्वा similarly having acquired which state 

  6. ततः अधिकम् न मन्यते it does not consider any other attainment as greater 

  7. यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते and having become steady in which, no pain howsoever big can move it therefrom 

  8. तम् दुःखसंयोगवियोगम् योगसंज्ञितम् विद्याद् that state of वियोग disunion from the contact of pain दुःखसंयोग be known विद्याद् as योग:

  9. स: योग: निश्चयेन अनिर्विण्णचेतसा योक्तव्य: and this Yoga must be practiced determinedly without allowing the mind to get despondent

छन्दोविश्लेषणम्  Metrical Analysis 

यत्रोपरमते चित्तं (८ अक्षराणि) “मते चि(त्तं)”-एतेषां मात्राः १-२-२

निरुद्धं योगसेवया (८ अक्षराणि) “गसेव”-एतेषां मात्राः १-२-१

यत्र चैवात्मनात्मानं (८ अक्षराणि) “त्मनात्मा”-एतेषां मात्राः १-२-२

पश्यन्नात्मनि तुष्यति (८ अक्षराणि) “नि तुष्य”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य विंशतितमे (६-२०) श्लोके अनुष्टुभ् छन्दः 

सुखमात्यन्तिकं यत्तद् (८ अक्षराणि) “न्तिकं य(त्त)”-एतेषां मात्राः १-२-२

बुद्धिग्राह्यमतीन्द्रियम् (८ अक्षराणि) “मतीन्द्रि”-एतेषां मात्राः १-२-१

वेत्ति यत्र न चैवायं (८ अक्षराणि) “न चैवा”-एतेषां मात्राः १-२-२

स्थितश्चलति तत्त्वतः (८ अक्षराणि) “ति तत्त्व”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य एकविंशतितमे (६-२१) श्लोके अनुष्टुभ् छन्दः 

यं लब्ध्वा चापरं लाभं (८ अक्षराणि) “परं ला”-एतेषां मात्राः १-२-२

मन्यते नाधिकं ततः (८ अक्षराणि) “धिकं त”-एतेषां मात्राः १-२-१

यस्मिन्स्थितो न दुःखेन (८ अक्षराणि) “न दुःखे”-एतेषां मात्राः १-२-२

गुरुणापि विचाल्यते (८ अक्षराणि) “विचाल्य”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य द्वाविंशतितमे (६-२२) श्लोके अनुष्टुभ् छन्दः 

तं विद्याद् दुःखसंयोग- (८ अक्षराणि) “खसंयो”-एतेषां मात्राः १-२-२

वियोगं योगसंज्ञितम् (८ अक्षराणि) “गसंज्ञि”-एतेषां मात्राः १-२-१

स निश्चयेन योक्तव्यो (८ अक्षराणि) “न योक्त(व्यो)”-एतेषां मात्राः १-२-२

योगोऽनिर्विण्णचेतसा (८ अक्षराणि) “ण्णचेत”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य त्रिविंशतितमे (६-२३) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) I adopted the अन्वयार्थाः from the translation of गीतारहस्य by लोकमान्य टिळक. The translation is also prefaced by a note “These four श्लोकाः make one sentence. The word तम् at the beginning of 6-23 refers to the description given in the first three stanzas and the four श्लोकाः complete the description of the समाधिः.  

(२) The words योगसेवया निरुद्धम् चित्तम् used in the beginning of 6-20 are similar to the the description of योगः in योगसूत्राणि by पतञ्जलिमुनिः as योगश्चित्तवृत्तिनिरोधः 

Yet there is a new long-winding definition of योग: here 

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६-२०॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६-२१॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६-२२॥

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।

This new definition of योग: is intentionally given and advocated that स: योग: निश्चयेन अनिर्विण्णचेतसा योक्तव्य: this योग: must be practiced determinedly without allowing the mind to get despondent” 

This is a new definition, because there have been earlier definitions समत्वं योग उच्यते (2-48) and योगः कर्मसु कौशलम् (2-50). 

(३) The phrase आत्मना आत्मानं पश्यन् आत्मनि एव तुष्यति is समाधि-अवस्था or स्थितप्रज्ञावस्था which is the culmination of this control of the mind, which has been detailed earlier 

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥

The concept  दुःखसंयोगवियोग: has been mentioned as दुःखेष्वनुद्विग्नमनाः in (2-56). 

Much of the contents in these four श्लोकाः sounds to be a repeat of the description of स्थितप्रज्ञ: as quoted above. 

It seems श्रीकृष्णभगवान् thought the repetition fit and necessary even for a disciple of the calibre of अर्जुनः. For us of much lesser caliber, any number of repetitions are welcome.


शुभमस्तु !

गीताभ्यासे ६-२४ सङ्कल्पप्रभवान् + ६-२५ शनैः शनैर् + ६-२६ यतो यतो  

श्लोक: 

सन्धिविच्छेदैः

सङ्कल्पप्रभवान्कामां-

स्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं 

विनियम्य समन्ततः ॥६-२४॥

सङ्कल्पप्रभवान् कामान् 

त्यक्त्वा सर्वान् अशेषतः 

मनसा एव इन्द्रियग्रामम् 

विनियम्य समन्ततः 

शनैः शनैरुपरमेद् 

बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा 

न किञ्चिदपि चिन्तयेत् ॥६-२५॥

शनैः शनै: उपरमेत् 

बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थम् मनः कृत्वा 

न किञ्चित् अपि चिन्तयेत् 

यतो यतो निश्चरति 

मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैत-

दात्मन्येव वशं नयेत् ॥६-२६॥

यत: यत: निश्चरति 

मन: चञ्चलम् अस्थिरम् ।

तत: तत: नियम्य एतद् 

आत्मनि एव वशम् नयेत् 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः 

कर्मपदीयाः 

अन्ये सुबन्ताः

विधेयभावे कृदन्तम् 

तिङन्तम्

1.1 



सङ्कल्पप्रभवान् कामान् 

सर्वान्  

अशेषतः

त्यक्त्वा 


1.2 



इन्द्रियग्रामम्  

मनसा एव

समन्ततः

विनियम्य


1.3

शनैः शनै: 



बुद्ध्या धृतिगृहीतया 


उपरमेत् 

2.1



आत्मसंस्थम् मनः 


कृत्वा


2.2



किञ्चित् अपि



न चिन्तयेत्

3.1

यतः यतः 

मनः चञ्चलम् अस्थिरं 




निश्चरति 

3.2

ततः ततः 


एतत् 


नियम्य 


3.3



वशम् 

आत्मनि एव 


नयेत् 

There are 3 वाक्यानि 

(1.1) सर्वान् सङ्कल्पप्रभवान् कामान् अशेषतः त्यक्त्वा 

  • (1.2) मनसा एव इन्द्रियग्रामम् समन्ततः विनियम्य 

  • (1.3) शनैः शनै: उपरमेत् 

(2.1) धृतिगृहीतया बुद्ध्या मनः आत्मसंस्थम् कृत्वा 

  • (2.2) किञ्चित् अपि न चिन्तयेत् 

(3.1) अस्थिरम् चञ्चलम् मन: यत: यत: निश्चरति 

  • (3.2) एतद् तत: तत: नियम्य 

  • (3.3) आत्मनि एव वशम् नयेत् 

The कृदन्तानि - त्यक्त्वा in (1.1), विनियम्य in (1.2) and कृत्वा in (2.1) have their own कर्मपदीयाः. That is why they are विधेयभावे and hence (1.1), (1.2) and (2.1) are distinct वाक्यांशाः. 

There is no explicit कर्तृपदीयम् subject word. The advocacies are for anybody to adopt. So the commonplace कर्तृपदीयम् should be जनः 

शब्दाभ्यासाः

  1. सङ्कल्पप्रभवान् - सङ्कल्पप्रभव वि. अत्र पुं. द्वितीया बहुवचनम् 

    1. संकल्पस्य प्रभवः यस्मिन् सः सङ्कल्पप्रभव: (बहुव्रीहिः) 

    2. सङ्कल्प: - Will, volition, mental resolve 

    3. प्रभव: - influence 

    4. सङ्कल्पप्रभव: - having influence of mental resolve

  2. कामान् - कामः wish, desire पुं. द्वितीया बहुवचनम्

  3. त्यक्त्वा - त्यज् (1 प. To relinquish)-धातोः क्त्वान्तम् 

  4. सर्वान् - सर्व all सर्व. अत्र पुं. द्वितीया बहुवचनम् 

  5. अशेषतः - अशेष वि. अत्र नपुं. पञ्चम्येकवचनम् | अत्र तः इति पञ्चम्याः विभक्त्या; पर्यायी प्रत्ययः 

    1. न शेषः यस्य यस्मात् वा तत् अशेषम् (नञ्-बहुव्रीहिः) 

    2. अशेषतः - without any remainder, totally 

  6. मनसा - मनस् mind नपुं. तृतीयैकवचनम् 

  7. एव - only अव्ययम् 

  8. इन्द्रियग्रामम् - इन्द्रियग्राम पुं. द्वितीयैकवचनम् 

    1. इन्द्रियाणां ग्रामः इन्द्रियग्राम: (षष्ठी-तत्पुरुषः) 

    2. इन्द्रियग्राम: - the ensemble of organs

  9. विनियम्य - (विनियम्)-धातोः ल्यबन्तम् 

    1. विनियम् 1 प. to restrain, curb, check, limit, restrict

  10. समन्ततः - समन्त all inclusive वि. अत्र नपुं. पञ्चम्येकवचनम् | अत्र तः इति पञ्चम्याः विभक्त्या: पर्यायी प्रत्ययः 

  11. शनै: - slowly अव्ययम् 

  12. उपरमेत् - उपरम् (1प.) to enjoy, to indulge in विधिलिङ्-लकारे प्र.पु. एक. 

  13. बुद्ध्या - बुद्धिः intellect स्त्री. तृतीयैकवचनम् 

  14. धृतिगृहीतया - धृतिगृहीता वि. अत्र स्त्री. तृतीयैकवचनम् 

    1. धृत्या गृहीता इति धृतिगृहीता (तृतीया-तत्पुरुषः) 

    2. धृतिगृहीता - ordained by forbearance

  15. आत्मसंस्थम् - आत्मसंस्थ वि. अत्र नपुं. द्वितीयैकवचनम् 

    1. आत्मनि संस्थित इति आत्मसंस्थ (उपपद-तत्पुरुषः) 

    2. आत्मसंस्थ - focused on the soul 

  16. मनः - मनस् mind नपुं. द्वितीयैकवचनम् 

    1. In वाक्यांशः (3.1) मन: नपुं. प्रथमैकवचनम् also 

  17. कृत्वा - कृ (8 उ. To do, to make)-धातोः क्त्वान्तम् 

  18. किञ्चित् - किम्+चित् (what little) नपुं. द्वितीयैकवचनम् 

  19. चिन्तयेत् - चिन्त् (10 उ. To think, consider, reflect, ponder over) इति धातुः तस्य परस्मैपदिन: विधिलिङ्-लकारे प्र.पु. एक. 

  20. अस्थिरम् - अस्थिर वि. अत्र नपुं. प्रथमैकवचनम् 

    1. न स्थिरम् इति अस्थिरम् (नञ्-तत्पुरुषः)

  21. चञ्चलम् - चञ्चल fickle वि. अत्र नपुं. प्रथमैकवचनम् 

  22. यत: यत: - according as 

  23. निश्चरति - निश्चर्-धातोः लटि प्र.पु. एकवचनम् 

    1. निश्चर् to wander, to be disoriented

  24. एतद् - सर्व. this अत्र नपुं. द्वितीयैकवचनम् 

  25. तत: तत: - accordingly

  26. नियम्य - नियम्-धातोः ल्यबन्तम् 

    1. नियम् 1 प. to restrain, curb, check, limit, restrict

  27. आत्मनि - आत्मन् पुं. सप्तम्येकवचनम् 

  28. वशम् - वशः control पुं. द्वितीयैकवचनम् 

  29. नयेत् - नी (1 प. To carry, lead)-धातोः विधिलिङ्-लकारे प्र.पु. एक. 

अन्वयार्थाः 

  1. सर्वान् संकल्पप्रभवान् कामान् अशेषतः त्यक्त्वा = by relinquishing all desires having influence of one’s own mental resolve

    1. इन्द्रियग्रामम् मनसा एव समन्ततः विनियम्य = by having total control on the ensemble of organs by one’s mind only 

    2. धृतिगृहीतया बुद्ध्या शनैः शनै: उपरमेत् = one should gradually relax by intellect ordained by forbearance 

  2. मनः आत्मसंस्थम् कृत्वा = by having mind focused on the soul 

    1. किञ्चित् अपि न चिन्तयेत् = one should not think about anything 

  3. अस्थिरम् चञ्चलम् मन: यत: यत: निश्चरति - according as or whenever the unsteady, fickle mind wanders or becomes mindless 

    1. एतद् तत: तत: नियम्य - by reigning it every time 

    2. आत्मनि एव वशम् नयेत् - should be brought under one’s control

छन्दोविश्लेषणम्  Metrical Analysis 

सङ्कल्पप्रभवान्कामांस् (८ अक्षराणि) “भवान्का”-एतेषां मात्राः १-२-२

त्यक्त्वा सर्वानशेषतः (८ अक्षराणि) “नशेष”-एतेषां मात्राः १-२-१

मनसैवेन्द्रियग्रामं (८ अक्षराणि) “न्द्रियग्रा”-एतेषां मात्राः १-२-२

विनियम्य समन्ततः (८ अक्षराणि) “समन्त”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य चतुर्विंशतितमे (६-२४) श्लोके अनुष्टुभ् छन्दः 

शनैः शनैरुपरमेद् (८ अक्षराणि) “रुपर”-एतेषां मात्राः १-१-१

बुद्ध्या धृतिगृहीतया (८ अक्षराणि) “गृहीत”-एतेषां मात्राः १-२-१

आत्मसंस्थं मनः कृत्वा (८ अक्षराणि) “मनः कृ(त्वा)”-एतेषां मात्राः १-२-२

न किञ्चिदपि चिन्तयेत् (८ अक्षराणि) “पि चिन्त”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य पञ्चविंशतितमे (६-२५) श्लोके 

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्दः 

यतो यतो निश्चरति (८ अक्षराणि) “निश्चर”-एतेषां मात्राः २-१-१

मनश्चञ्चलमस्थिरम् (८ अक्षराणि) “लमस्थि”-एतेषां मात्राः १-२-१

ततस्ततो नियम्यैत- (८ अक्षराणि) “नियम्यै”-एतेषां मात्राः १-२-२

दात्मन्येव वशं नयेत् (८ अक्षराणि) “वशं न”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य षड्विंशतितमे (६-२६) श्लोके 

प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study

(१) The word संकल्प; mental resolve smacks of ego अहङ्कार:. Obviously any desire काम: which is संकल्पप्रभव: has influence of ego is to be abhorred. Such संकल्पप्रभव: काम: is to be relinquished. Rather, having or cherishing or pursuing संकल्पप्रभवम् कामम् is being adamant about it. Children are like that. Such behaviour is childish, unintelligent, unbecoming.

(२) The import in the two verses is all about the mind मनः and the intellect बुद्धिः. One may have to read and reread the अन्वयार्थाः and the paraphrasing thereof so that the import percolates into the mind मनः and the intellect बुद्धिः. 

(३) The phrase न किञ्चिदपि चिन्तयेत् seems to be advocating thoughtless mind. And that is the most challenging, seemingly impossible state. 

(४) Hats off to the ऋषयः that they dare speak of four states of the mind 

  • स्वप्न - dreaming, rather that state of mind during sleep, in which the mind is active even when the rest of the body is relaxing 

  • जागर - wakeful state of the mind 

  • सुषुप्ति - state of mind during sound sleep

  • तुरीय - the fourth or ulterior most state of the mind

Not much detail is available about the fourth state. Yet by logical deduction one would grant the fourth state to be true and it is that fourth state, which one should strive for in one’s spiritual pursuit for आध्यात्मिकी साधना. 

(५) The three वाक्यानि (1) सर्वान् सङ्कल्पप्रभवान् कामान् अशेषतः त्यक्त्वा मनसा एव इन्द्रियग्रामम् समन्ततः विनियम्य शनैः शनै: उपरमेत् 

(2) धृतिगृहीतया बुद्ध्या मनः आत्मसंस्थम् कृत्वा किञ्चित् अपि न चिन्तयेत् 

(3) अस्थिरम् चञ्चलम् मन: यत: यत: निश्चरति एतद् तत: तत: नियम्य आत्मनि एव वशम् नयेत् 

seem to make a comprehensive and also a well-graded advocacy to train the mind मन: for the spiritual pursuit, for the आध्यात्मिकी साधना. 

(६) I think, the two shades of interpretation of मन: निश्चरति as (1) the mind wanders (2) it becomes mindless has come out good, especially by such interpretation of the prefix नि: (निश्).  

॥ शुभमस्तु ॥

गीताभ्यासे ६-२७ प्रशान्तमनसं ह्येनम् + ६-२८ युञ्जन्नेवं सदात्मानम् 


श्लोक: 

सन्धिविच्छेदैः

प्रशान्तमनसं ह्येनं 

योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं 

ब्रह्मभूतमकल्मषम् ॥ ६-२७॥

प्रशान्तमनसम् हि एनम् 

योगिनम् सुखम् उत्तमम् ।

उपैति शान्तरजसम् 

ब्रह्मभूतम् अकल्मषम् 

युञ्जन्नेवं सदात्मानं 

योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्श-

मत्यन्तं सुखमश्नुते ॥ ६-२८॥

युञ्जन् एवम् सदा आत्मानम् 

योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शम् 

अत्यन्तम् सुखम् अश्नुते 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः 

कर्मपदीयाः 

अन्ये सुबन्ताः

विधेयभावे कृदन्तम् 

तिङन्तम्

1

हि 

सुखम् उत्तमम् 

प्रशान्तमनसम् एनम् शान्तरजसम् ब्रह्मभूतम् अकल्मषम् योगिनम् 



उपैति 

2.1

एवम् सदा 


आत्मानम् 


युञ्जन् 


2.2


योगी विगतकल्मषः 

ब्रह्मसंस्पर्शम् अत्यन्तम् सुखम् 

सुखेन 


अश्नुते 

In (2.1) the कृदन्तम् युञ्जन् has its own कर्मपदीयम् आत्मानम्. Hence युञ्जन् is विधेयभावे. 

The वाक्यांश: (2.1) is adjectival to योगी in (2.2). 

 The word सुखम् is कर्तृपदीयम् in (1), but is कर्मपदीयम् in (2.2) 

शब्दाभ्यासाः 

  1. प्रशान्तमनसम् - प्रशान्तमनस् वि. अत्र पुं. द्वितीयैकवचनम् 

    1. प्रशान्तं मनः यस्य सः प्रशान्तमनाः (बहुव्रीहिः) 

    2. प्रशान्तमनाः - having tranquil, peaceful mind, 

  2. हि - अव्ययम् 

  3. एनम् - एतत् सर्व. अत्र पुं. द्वितीयैकवचनम् 

  4. योगिनम् - योगिन् वि. अत्र पुं. द्वितीयैकवचनम् in (1)

    1. योगी - योगिन् वि. अत्र पुं. प्रथमैकवचनम् in (2.2) 

  5. सुखम् - सुख नपुं. प्रथमैकवचनम् in (1) 

    1. सुखम् नपुं. द्वितीयैकवचनम् in (2.2) 

    2. सुखेन - नपुं. तृतीयैकवचनम् in (2.2)  

  6. उत्तमम् - उत्तम the best वि. अत्र नपुं. प्रथमैकवचनम् 

  7. उपैति - (उप+इ) उपे (2 प.)-धातोः लटि प्र.पु. एक. 

  8. शान्तरजसम् - शान्तरजस् वि. अत्र पुं. द्वितीयैकवचनम् 

    1. शान्तं रजः यस्य सः शान्तरजाः (बहुव्रीहिः) 

    2. रजः - रजस् नपुं. प्रथमैकवचनम् 

    3. रजस् [रञ्ज्-असुन् नलोपः Uṇ.4.224] is supposed to be the cause of the great activity seen in creatures 

    4. शान्तरजाः - dustless, passionless, one, whose excitement is quelled

  9. ब्रह्मभूतम् - ब्रह्मभूत वि. अत्र पुं. द्वितीयैकवचनम् 

    1. ब्रह्मणि भूतः इति ब्रह्मभूतः (सप्तमी-तत्पुरुषः)

    2. ब्रह्मणि - ब्रह्मन् नपुं. सप्तम्येकवचनम् | ब्रह्मन् [बृंह्-मनिन् नकारस्याकारे ऋतो रत्वम्; cf. Uṇ.4.145.] The Supreme Being, regarded as impersonal and divested of all quality and action; (according to the Vedāntins, Brahman is both the efficient and the material cause of the visible universe, the all-pervading soul and spirit of the universe, the essence from which all created things are produced and into which they are absorbed 

    3. ब्रह्मभूत - a. become one with Brahma, absorbed into the Supreme Spirit

  10. अकल्मषम् - अकल्मष वि. अत्र पुं. द्वितीयैकवचनम् 

    1. न कल्मषम् यस्य सः यस्मिन् सः वा (बहुव्रीहिः) 

    2. अकल्मष - without any blemish 

  11. युञ्जन् - युज् (7 उ.)-धातोः शत्रन्तम् वि. युञ्जत् अत्र पुं. प्रथमैकवचनम् 

  12. एवम् - like this अव्ययम् 

  13. सदा - always अव्ययम् 

  14. आत्मानम् - आत्मन् self पुं. द्वितीयैकवचनम् 

  15. विगतकल्मषः - विगतकल्मष वि. अत्र पुं. प्रथमैकवचनम् 

    1. विगतं कल्मषं यस्मात् सः विगतकल्मषः (बहुव्रीहिः) 

    2. विगतकल्मषः - he, from whom all dirt is removed  

  16. ब्रह्मसंस्पर्शम् - ब्रह्मसंस्पर्श वि. अत्र पुं. द्वितीयैकवचनम् 

    1. ब्रह्मणा सह संस्पर्शः यस्य तत् (बहुव्रीहिः) 

    2. संस्पर्शः - touch, contact, influence 

    3. ब्रह्मसंस्पर्शम् - having touch, contact, influence of ब्रह्मन्

  17. अत्यन्तम् - अत्यन्त extreme, ulterior वि. अत्र नपुं. द्वितीयैकवचनम्  

  18. अश्नुते - अश् (5 आ. To get, to attain, to obtain)-धातोः लटि प्र.पु. एक. 

अन्वयार्थाः 

एनम् हि प्रशान्तमनसम् शान्तरजसम् अकल्मषम् ब्रह्मभूतम् योगिनम् उत्तमम् सुखम् उपैति = The best of happiness attains to that योगी who has peace in mind, who has no excitement, who has no blemishes and who is entwined in ब्रह्मन्  

एवम् सदा आत्मानम् युञ्जन् विगतकल्मषः योगी अत्यन्तम् ब्रह्मसंस्पर्शम् सुखम् सुखेन अश्नुते = Such योगी who keeps oneself always entwined with ब्रह्मन्, who is cleansed of all blemishes attains the ulteriormost happiness, which has the influence of ब्रह्मन्. 


छन्दोविश्लेषणम्  Metrical Analysis 

प्रशान्तमनसं ह्येनं (८ अक्षराणि) “नसं ह्ये”-एतेषां मात्राः १-२-२

योगिनं सुखमुत्तमम् (८ अक्षराणि) “खमुत्त”-एतेषां मात्राः १-२-१

उपैति शान्तरजसं (८ अक्षराणि) “न्तरज”-एतेषां मात्राः १-१-१

ब्रह्मभूतमकल्मषम् (८ अक्षराणि) “मकल्म”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य सप्तविंशतितमे (६-२७) श्लोके 

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः

युञ्जन्नेवं सदात्मानं (८ अक्षराणि) “सदात्मा”-एतेषां मात्राः १-२-२

योगी विगतकल्मषः (८ अक्षराणि) “तकल्म”-एतेषां मात्राः १-२-१

सुखेन ब्रह्मसंस्पर्श- (८ अक्षराणि) “ह्मसंस्प”-एतेषां मात्राः १-२-२

मत्यन्तं सुखमश्नुते (८ अक्षराणि) “खमश्नु”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य अष्टाविंशतितमे (६-२८) श्लोके अनुष्टुभ् छन्दः

स्वाध्याया: Notes of self-study

(१) Are not the two statements योगिनम् उत्तमम् सुखम् उपैति and योगी अत्यन्तम् सुखम् अश्नुते synonymous or repetitive ? The other way of looking at these statements is metaphoric. There is योगी and there is सुखम्, both moving, traveling to ब्रह्मन्. Both meet there, at ब्रह्मन् and it is a confluence of extreme happiness. 

(२) The phrase योगिनम् उत्तमम् सुखम् उपैति brings to mind a dialogue in the Hindi film “Sandwich”. The hero comes home on vacation. His mother is excited not only because her son has come home after a long time, but also because there is good news. Marriage of his sister, who has a handicap in her legs has been finalized, though her handicap was making it impossible to happen. The mother is of course very happy and excited and says to the son, “Finally HAPPINESS has found the address of their house”, just what उत्तमम् सुखम् उपैति means. 

(३) Actually the latent message is that you do not strive for happiness. You be entwined with ब्रह्मन् and happiness will find you. 

(४) In वाक्यांशः (1) there are a host of adjectives प्रशान्तमनसम् शान्तरजसम् अकल्मषम् ब्रह्मभूतम् for योगिनम्. Instead of taking them to be adjectives, one can take them to be qualifying conditions for a योगी to be eligible for अत्यन्तम् ब्रह्मसंस्पर्शम् सुखम्. The योगी should be प्रशान्तमनाः, शान्तरजाः, अकल्मषः ब्रह्मभूतः. Actually the word योगी is also adjectival. So, one should be प्रशान्तमनाः, शान्तरजाः, अकल्मषः ब्रह्मभूतः and योगी. A tall order ? But अत्यन्तम् ब्रह्मसंस्पर्शम् सुखम् is not easy.   

(५) The adjective ब्रह्मसंस्पर्शम् for the ulterior सुखम् is quite charming. It is like the feel of fragrance. Or it is like the nectar which a honey bee enjoys of a lotus. The योगी is the honey bee, ब्रह्मन् is the lotus, enjoying nectar of the ब्रह्मकमलम् is that अत्यन्तम् ब्रह्मसंस्पर्शम् सुखम्. 

Such charming metaphor is used in a eulogy of महाभारतम् in the following श्लोकः ⇒ 

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् 

नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् 

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा 

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे 

पाराशर्यवचः the narration by व्यासमुनिः पाराशर, son of पराशर is अमलं सरोजम् a clean lotus गीतार्थगन्धोत्कटम् scented with the fragrance of गीतार्थ. 

It is the lotus which has many anecdotes नानाख्यानक as its केसरं tentacles, also संबोधनाबोधितम् intermingled with हरिकथा the story of the Lord हरि. 

It is the lotus लोके in this world, the nectar of which is अहरहः day in day out मुदा with great enjoyment पेपीयमानं extracted again and again by सज्जनषट्पदै: the nicest of people as honeybees. 

May that पङ्कजं lotus known as भारत be भूयात् नः श्रेयसे for our benevolence प्रध्वंसि destroyer remover of the mud मल of कलि.  

(६) All this beautiful joyous metaphor seems to be condensed in अत्यन्तम् ब्रह्मसंस्पर्शम् सुखम्.  

(७) Let us strive to be सज्जनषट्पद: the gentlemanly honeybee by striving to be प्रशान्तमनाः, शान्तरजाः, अकल्मषः ब्रह्मभूतः योगी. 


॥ शुभमस्तु ॥ 

गीताभ्यासे ६-२९ सर्वभूतस्थमात्मानम्  

श्लोक: 

पदच्छेदैः 

सर्वभूतस्थमात्मानं 

सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा 

सर्वत्र समदर्शनः ॥६-२९॥

सर्वभूतस्थम् आत्मानम्  

सर्वभूतानि च आत्मनि ।

ईक्षते योगयुक्तात्मा 

सर्वत्र समदर्शनः 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः

तिङन्तम्

1.1

 


सर्वत्रसमदर्शनः योगयुक्तात्मा

सर्वभूतस्थम् आत्मानम्

ईक्षते

1.2

आत्मनि

सर्वभूतानि

I am compounding the अव्ययम् सर्वत्र with समदर्शनः making a single compound word सर्वत्रसमदर्शनः. This is because सर्वत्र is related with समदर्शनः only. 

Also, this compounding does not disturb the metrical rhythm. Maybe, it is only a variation in scripting which makes सर्वत्रसमदर्शनः to be read as सर्वत्र समदर्शनः. 

When checking whether there is a compound word with सर्वत्र as the first component of a compound word, I am glad to have found सर्वत्रगः in (9-6).

By that the subject phrase सर्वत्रसमदर्शनः योगयुक्तात्मा and the verb ईक्षते have two object phrases सर्वभूतस्थम् आत्मानं and सर्वभूतानि. That does not make the verb द्विकर्मकम्. Rather verbs such as ईक्षते can be बहुकर्मकम् e.g. बालः प्राणिसंग्रहालये सिंहान् व्याघ्रान् हस्तिनः वानरान् च ईक्षते. Here it has two object phrases.  

The word आत्मनि is related only with सर्वभूतानि. So, they are put in a separate वाक्यांशः (1.2). 

शब्दाभ्यासाः 

  1. सर्वत्रसमदर्शनः - सर्वत्र समं दर्शनं येन सः one who takes an equanimous view everywhere, at all times. Note, दर्शनं is neuter. But सर्वत्रसमदर्शनः is masculine, because it is adjectival. Hence it has to be बहुव्रीहि-बिग्रहः. 

  2. योगयुक्तात्मा - योगे युक्तः आत्मा or योगे युक्तः आत्मा यस्य सः - one, who is or whose soul is enjoined in योगः or by योगः. 

  3. आत्मानम् - आत्मन् self, soul पुं. द्वितीयैकवचनम् 

    1. आत्मनि - सप्तम्येकवचनम् 

  4. सर्वभूतस्थम् - सर्वेषु भूतेषु स्थितः इति सर्वभूतस्थः - being present in every creature. 

    1. सर्वभूतानि - सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः) 

  5. ईक्षते ईक्ष् (1 आ. To see, to perceive)-धातोः लटि प्र.पु. एक. 

अन्वयार्थाः 

सर्वत्रसमदर्शनः one who takes an equanimous view everywhere, at all times, योगयुक्तात्मा one, who is or whose soul is enjoined in योगः

ईक्षते sees 

आत्मानं सर्वभूतस्थम् oneself present in every creature

च सर्वभूतानि आत्मनि and sees all creatures in oneslef.

छन्दोविश्लेषणम्  Metrical Analysis 

सर्वभूतस्थमात्मानं (८ अक्षराणि) “स्थमात्मा”-एतेषां मात्राः १-२-२

सर्वभूतानि चात्मनि (८ अक्षराणि) “नि चात्म”-एतेषां मात्राः १-२-१

ईक्षते योगयुक्तात्मा (८ अक्षराणि) “गयुक्ता”-एतेषां मात्राः १-२-२

सर्वत्रसमदर्शनः (८ अक्षराणि) “मदर्श”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य नवविंशतितमे (६-२९) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) अर्जुनस्य संमोहः in प्रथमोऽध्यायः was partly because he saw only स्वजनः स्वबान्धवाः in both the armies. He did not see any enemy. With whom does one fight, if there is no enemy ? So, अर्जुन: was in the mode of सर्वत्रसमदर्शनः. But he was not योगयुक्तात्मा. Had he been योगयुक्तात्मा, he would not have suffered the untoward states of सीदन्ति मम गात्राणि मुखं च परिशुष्यति etc. 

The सर्वत्रसमदर्शनः योगयुक्तात्मा state mentioned here is qualified also with सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते. 

(२) This thought सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि is very much there in ईशावास्योपनिषत् also. See 

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति 

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥

यस्मिन् सर्वाणि भूतान्यात्मैवाभूत् विजानतः 

तत्र को मोहः कः शोक एकत्वमनुपश्यतः  ॥ ७॥ 

Here सर्वत्रसमदर्शनः योगयुक्तात्मा न विजुगुप्सते has nothing to hide, cannot hide anything as secret of oneself only. His is an open book. His is a transparent personality. 

Also, विजानतः आत्मा एव सर्वाणि भूतानि अभूत् तत्र को मोहः कः शोकः ? There is no enticement, no grief. 

अर्जुन: was seemingly सर्वत्रसमदर्शनः but was engulfed in grief. He was not योगयुक्तात्मा. 

(३) I often get to think of mosquito as a भूतम्. Can one think of being one with the mosquito also, to become truly सर्वभूतस्थम् ? 

One may very well understand the श्लोकः, understand the meanings and grammar of all words, but can one be one with the mosquito also, to become truly सर्वभूतस्थम् ? This question then brings home, how challenging it is to attain the state of सर्वभूतस्थ: सर्वत्रसमदर्शनः योगयुक्तात्मा.  


॥ शुभमस्तु ॥ 

गीताभ्यासे ६-३० यो मां पश्यति सर्वत्र 

श्लोक: 

संधिविच्छेदैः 

यो मां पश्यति सर्वत्र 

सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि 

स च मे न प्रणश्यति ॥६-३०॥

य: माम् पश्यति सर्वत्र 

सर्वम् च मयि पश्यति ।

तस्य अहम् न प्रणश्यामि 

स: च मे न प्रणश्यति 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

अन्ये सुबन्ताः 

कर्तृपदीयाः 

कर्मपदीयाः

तिङन्तम्

1.1

सर्वत्र 


यः 

माम् 

पश्यति 

1.2

च 

मयि 

सर्वम् 

पश्यति 

1.3


तस्य 

अहम् 


न प्रणश्यामि 

1.4

च 

मे 

सः 


न प्रणश्यति 

The subject word यः in (1.1) is common also to (1.2). 

This यः is both the subject and the conjunctive pronoun. 

In (1.3) the corresponding conjunctive pronoun is तस्य and in (1.4) there is स:. 

Altogether it is a complex sentence with four वाक्यांशाः. 

  1. य: माम् पश्यति सर्वत्र = he, who sees me everywhere

  2. (य:) च सर्वम् मयि पश्यति = and he who sees everything in me

  3. तस्य अहम् न प्रणश्यामि = I am never out of his sight

  4. स: च मे न प्रणश्यति = also, he is never out of my sight 


तस्य अहम् in (1.3) and मे सः in (1.4) correspond so well with each other. 

अन्वयार्थाः are already detailed above. 

All words are very simple. There is not much to detail as शब्दाभ्यासाः, except 

प्रणश्यामि - (प्र+नश् i.e. प्रणश् 4 प. To be out of sight) इति धातुः | तस्य लटि उत्तमपुरुषे एक. 

  • प्रणश्यति - प्रथमपुरुषे एक. 

छन्दोविश्लेषणम्  Metrical Analysis 

यो मां पश्यति सर्वत्र (८ अक्षराणि) “ति सर्व(त्र)”-एतेषां मात्राः १-२-२

सर्वं च मयि पश्यति (८ अक्षराणि) “यि पश्य”-एतेषां मात्राः १-२-१

तस्याहं न प्रणश्यामि (८ अक्षराणि) “प्रणश्या”-एतेषां मात्राः १-२-२

स च मे न प्रणश्यति (८ अक्षराणि) “प्रणश्य”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य त्रिंशत्तमे (६-३०) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) By the phrase य: पश्यति स: पश्यति in (5.5) it is to be understood all the time that meaning of पश्यति is inclusive of seeing by the mind’s eyes. 

(२) The English meaning of प्रणश् “To be out of sight” has the preposition ‘of’. Interestingly the phrases तस्य अहम् and मे सः have तस्य and मे in षष्ठी विभक्तिः. Rather, if प्रणश् is to be used in the sense of “To be out of sight”, षष्ठी विभक्तिः becomes the appropriate विभक्तिः. प्रणश् has other meanings ‘to perish, to die’. In those senses, there is no context for the preposition ‘of’, there is no context for षष्ठी विभक्तिः. 

(३) To adapt oneself to the state यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति, especially with meaning of पश्यति being inclusive of seeing by the mind’s eyes, it appeals to be easier state to adapt to, than the सर्वभूतस्थ: सर्वत्रसमदर्शनः योगयुक्तात्मा state mentioned in the previous श्लोक:. Maybe, one can begin practising यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति and then upgrade to सर्वभूतस्थ: सर्वत्रसमदर्शनः योगयुक्तात्मा.  

॥ शुभमस्तु ॥ 


गीताभ्यासे ६-३१ सर्वभूतस्थितं यो मां 

श्लोक: 

संधिविच्छेदैः 

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि 

स योगी मयि वर्तते ॥६-३१॥

सर्वभूतस्थितम् य: माम्  

भजति एकत्वम् आस्थितः ।

सर्वथा वर्तमान: अपि 

स: योगी मयि वर्तते 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयभावे कृदन्तम् 

तिङन्तम्

1.1



एकत्वम् 


आस्थितः 


1.2


यः

माम् सर्वभूतस्थितम् 



भजति 

1.3

सर्वथा 




वर्तमानः अपि* 


1.4


सः योगी 


मयि 


वर्तते 

In (1.2) कृदन्तम् आस्थितः has its own कर्मपदीयम् एकत्वम्. Hence आस्थितः is विधेयभावे. एकत्वम् आस्थितः merits to be a वाक्यांशः. 

In (1.3) सर्वथा is related with वर्तमानः. The phrase सर्वथा वर्तमानः is adjectival to स: योगी in (1.4). Hence वर्तमान: is also विधेयभावे कृदन्तम्. Hence सर्वथा वर्तमान: अपि is taken as a वाक्यांशः. 

शब्दाभ्यासाः

  1. एकत्वम् - एकत्व unity नपुं. द्वितीयैकवचनम् 

  2. आस्थितः - (आ+स्था 1 प. ) इति धातुः | तस्य क्त-वि. आस्थित | अत्र पुं. प्रथमैकवचनम् 

    1. आस्था - To stand or remain on or by. 

  3. सर्वभूतस्थितम् - सर्वभूतस्थित वि. | अत्र पुं. द्वितीयैकवचनम् 

    1. सर्वेषु भूतेषु स्थितः इति सर्वभूतस्थितः 

    2. सर्वभूतस्थित - resident in all creation

  4. भजति - भज् (1 प. To be devoted to, to resort to) लटि प्र.पु. एक. 

  5. सर्वथा - अव्ययम् 

  6. वर्तमान: - वृत् (1 आ. To be) इति धातुः | तस्य शानच्-वि. वर्तमान | अत्र पुं. प्रथमैकवचनम् 

    1. वर्तते लटि प्र.पु. एक. 

अन्वयार्थाः 

एकत्वम् आस्थितः य: सर्वभूतस्थितम् माम् भजति - He, who has settled in oneness and does to devotion unto me, who is in all creation

स: योगी सर्वथा वर्तमान: अपि मयि वर्तते - such योगी wherever he is, in whichever mental or physical state he is, he is in Me only. 

छन्दोविश्लेषणम्  Metrical Analysis 

सर्वभूतस्थितं यो मां (८ अक्षराणि) “स्थितं यो”-एतेषां मात्राः १-२-२

भजत्येकत्वमास्थितः (८ अक्षराणि) “त्वमास्थि”-एतेषां मात्राः १-२-१

सर्वथा वर्तमानोऽपि (८ अक्षराणि) “र्तमानो”-एतेषां मात्राः १-२-२

स योगी मयि वर्तते (८ अक्षराणि) “यि वर्त”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य एकत्रिंशत्तमे (६-३१) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) Note the word सर्वथा in सर्वथा वर्तमान: has a comprehensive encompass. Hence in अन्वयार्थाः my interpretation is 

स: योगी सर्वथा वर्तमान: अपि मयि वर्तते - such योगी wherever he is, in whichever mental or physical state he is, he is in Me only. 

(२) The phrase एकत्वम् आस्थितः is in continuation of that state of योगी which was mentioned as सर्वभूतस्थम् आत्मानम् सर्वभूतानि च आत्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः in (६-२९). The एकत्वम् is oneness with all creation. 

(३) In the phrase सर्वभूतस्थितम् माम् the adjective सर्वभूतस्थित is related to अहम् i.e. श्रीकृष्णभगवान् and सर्वथा वर्तमान: is adjective of योगी. But both the phrases सर्वभूतस्थित and सर्वथा वर्तमान:  speak of the attribute of being everywhere. With that common attribute of being everywhere, the statement स: योगी मयि वर्तते appeals to be a statement of deductive logic, “I am everywhere, योगी is everywhere, both of us are together everywhere, he is in me स: योगी मयि वर्तते”. 

(४) Now, let us apply this logic to a multitude of योगी-s. What a great ensemble it becomes ! संत ज्ञानेश्वर in his पसायदान towards the end of ज्ञानेश्वरी exactly prays for such multitude of योगी-s to be spreading their good words and deeds all across. He says ईश्वरनिष्ठांची मांदियाळी | अनवरत भूमंडळी | भेटतुं भूतां || May all creation भूतां have the august grace भेटतुं multitudes of ईश्वरनिष्ठा:, those who are one with the Lord, those who are in the state स: योगी मयि वर्तते. May this be so, even without incarnations अनवरत. This implies that ईश्वरनिष्ठांची मांदियाळी the multitude of योगी-s be blessing all creation, just as the Lord, because they are in the state स: योगी मयि वर्तते.  

॥ शुभमस्तु ॥   

गीताभ्यासे ६-३२ आत्मौपम्येन सर्वत्र 

श्लोक: 

संधिविच्छेदैः 

आत्मौपम्येन सर्वत्र 

समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं 

स योगी परमो मतः ॥६-३२॥

आत्मौपम्येन सर्वत्र 

समम् पश्यति य: अर्जुन ।

सुखम् वा यदि वा दुःखम् 

स: योगी परम: मतः 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

अव्ययानि

कर्तृपदीयाः

कर्मपदीयाः

अन्ये सुबन्ताः  

विधेयभावे कृदन्तम् 

तिङन्तम्





अर्जुन



1.1

यदि सर्वत्र 

यः 

सुखम् वा दुःखम् वा 

आत्मौपम्येन समम्


पश्यति

1.2


सः परमः योगी 



मतः 


In (1.1) the word समम् is adverbial. Hence it is put under अन्ये सुबन्ताः. 

In (1.2) the कृदन्तम् मतः is predicative विधेयभावे. 

शब्दाभ्यासाः

  1. आत्मौपम्येन - आत्मौपम्य नपुं. तृतीयैकवचनम् 

    1. आत्मना औपम्यम् इति आत्मौपम्यम् (तृतीया-तत्पुरुषः) 

    2. औपम्यम् [उपमा-ष्यञ्] Comparison, resemblance, analogy

    3. आत्मौपम्यम् - comparison with oneself

  2. सर्वत्र - अव्ययम् 

  3. समम् - सम equal वि. अत्र नपुं. प्रथमैकवचनम् 

  4. पश्यति - दृश् (1 प. To see, to understand) लटि प्र.पु. एक, 

  5. य: - यत् which सर्व. अत्र पुं. प्रथमैकवचनम् 

  6. अर्जुन - अर्जुन पुं. सम्बुद्धौ एक. 

  7. सुखम् - सुख happiness नपुं. द्वितीयैकवचनम् 

  8. वा - or अव्ययम् 

  9. यदि - if अव्ययम् 

  10. दुःखम् - दुःख sorrow नपुं. द्वितीयैकवचनम् 

  11. स: - तत् that सर्व. अत्र पुं. प्रथमैकवचनम् 

  12. योगी - योगिन् one who observes योग: वि. अत्र पुं. प्रथमैकवचनम् 

  13. परम: - परम excellent वि. अत्र पुं. प्रथमैकवचनम् 

  14. मतः - मन् (4 आ. To consider, to regard-)धातोः क्त-वि. मत अत्र पुं. प्रथमैकवचनम् 

अन्वयार्थाः 

अर्जुन Hey Arjuna य: he, who सुखम् वा यदि whether happiness वा दुःखम् or sorrow आत्मौपम्येन समम् same as by relating with oneself सर्वत्र everywhere all the time पश्यति sees 

स: that person परम: योगी best among Yogis मतः is regarded,

छन्दोविश्लेषणम्  Metrical Analysis 

आत्मौपम्येन सर्वत्र (८ अक्षराणि) “न सर्व(त्र)”-एतेषां मात्राः १-२-२

समं पश्यति योऽर्जुन (८ अक्षराणि) “ति योऽर्जु”-एतेषां मात्राः १-२-१

सुखं वा यदि वा दुःखं (८ अक्षराणि) “दि वा दुः”-एतेषां मात्राः १-२-२

स योगी परमो मतः (८ अक्षराणि) “रमो म”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य द्वात्रिंशत्तमे (६-३२) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) This sounds to be one more definition of a योगी, that he who sees everywhere, rather, in all instances whether of happiness or of sorrow, with equanimity and in comparison with oneself is the excellent योगी. 

The phrase आत्मौपम्येन सुखं वा यदि वा दुःखं समम् not only has comprehensive encompass, but it is applicable all the time, habitual, such that it is an integral part of the character of a योगी, “Habit is second nature” as they say. 

(२) Largely, the English word ‘empathy’ is synonymous with आत्मौपम्येन सुखं वा यदि वा दुःखं समम्. But समम् also includes equanimity. 

(३) The purport of the श्लोकः is not to present a new definition of a योगी. The real purpose is to tell that everyone should cultivate the character आत्मौपम्येन सुखं वा यदि वा दुःखं समम्. There have been already the definitions earlier समत्वं योग उच्यते (2-48) योगः कर्मसु कौशलम् (2-50) 

(४) All such definitive, definition-like statements merit to be borne in mind studiously and digested so as to build our character accordingly, maybe, that everyone becomes a योगी. 

(५) Although a utopian thought, everyone a योगी is the ultimate solution for the end of all strife in the world. May the tribe of योगी-s grow !

॥ शुभमस्तु ॥   


गीताभ्यासे ६-३३ योऽयं योगस्त्वया प्रोक्तः +  ६-३४ चञ्चलं हि मनः कृष्ण    

 

श्लोकः 

सन्धिविच्छेदैः 

अर्जुन उवाच ।

योऽयं योगस्त्वया प्रोक्तः 

साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६-३३॥

अर्जुन: उवाच ।

य: अयम् योग: त्वया प्रोक्तः 

साम्येन मधुसूदन ।

एतस्य अहम् न पश्यामि 

चञ्चलत्वात् स्थितिम् स्थिराम् 

चञ्चलं हि मनः कृष्ण 

प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये 

वायोरिव सुदुष्करम् ॥६-३४॥

चञ्चलम् हि मनः कृष्ण 

प्रमाथि बलवत् दृढम् ।

तस्य अहम् निग्रहम् मन्ये 

वायो: इव सुदुष्करम् ॥६-३४॥

वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1

अर्जुनः 





उवाच 




मधुसूदन 




2.1

यः अयम् योगः 


त्वया साम्येन 


प्रोक्तः 


2.2

अहम् 


एतस्य चञ्चलत्वात् 

स्थिराम् स्थितिम् 


न पश्यामि 




कृष्ण 




2.3

मनः चञ्चलम् प्रमाथि बलवत् दृढम् 

हि 




(भवति)

2.4

अहम् 


तस्य 

निग्रहम् 


मन्ये 

2.5


इव 

वायोः 

सुदुष्करम् 



शब्दाभ्यासाः 

  1. अर्जुन: - अर्जुन पुं. प्रथमैकवचनम् 

  2. उवाच - वच् (2 प. To speak) इति धातुः | तस्य लिटि प्र. पु. एकवचनम् 

  3. य: - यत् this, which सर्व. अत्र पुं. प्रथमैकवचनम् 

  4. अयम् - इदम् this सर्व. अत्र पुं. प्रथमैकवचनम् 

  5. योग: - योग पुं. प्रथमैकवचनम् 

  6. त्वया - युष्मद् सर्व, तृतीयैकवचनम् 

  7. प्रोक्तः - (प्र+वच् to narrate, to explain in detail)-धातोः क्त-वि. प्रोक्त अत्र पुं. प्रथमैकवचनम् 

  8. साम्येन - साम्य equanimity नपुं. तृतीयैकवचनम् 

    1. साम्य can also be taken as an adjective, “one with equanimity” then साम्येन - साम्य वि. अत्र पुं. तृतीयैकवचनम् 

  9. मधुसूदन सम्बुद्धौ एक.    

    1. मधोः सूदनम् येन सः मधुसूदनः (बहुव्रीहिः) 

    2. मधु - N. of a demon killed by विष्णुः. N. of another demon, father of रावणः and killed by शत्रुघ्नः 

    3. सूदनम् - killing

    4. मधुसूदनः - he who killed the demon मधु

  10. एतस्य - एतत् सर्व. अत्र नपुं. षष्ठ्येक. 

  11. अहम् - अस्मद् प्रथमैक. 

  12. पश्यामि - दृश् (1 प. To see) इति धातुः | लटि उत्तमपुरुषे एक. 

  13. चञ्चलत्वात् - चञ्चलत्व नपुं. पञ्चम्येक. 

  14. स्थितिम् - स्थिति state द्वितीयैक. 

  15. स्थिराम् - स्थिर stable वि. अत्र स्त्री. द्वितीयैक. 

  16. चञ्चलम् - चञ्चल fickle वि. अत्र नपुं. प्रथमैकवचनम् 

  17. हि - अव्ययम् 

  18. मनः - मनस् mind नपुं. प्रथमैकवचनम् 

  19. कृष्ण सम्बुद्धौ एक. 

  20. प्रमाथि - प्रमाथिन् वि. अत्र नपुं. प्रथमैकवचनम् 

    1. प्रमाथिन् a. Tormenting, harassing, torturing, afflicting, harrowing

  21. बलवत् strong वि. अत्र नपुं. प्रथमैकवचनम् 

  22. दृढम् - दृढ certainly वि. अत्र नपुं. प्रथमैकवचनम् 

  23. तस्य - तत् सर्व. अत्र नपुं. षष्ठ्येक. 

  24. निग्रहम् - निग्रह control, reigning पुं. द्वितीयैक. 

  25. मन्ये - मन् (4 आ. To regard) इति धातुः | लटि उत्तमपुरुषे एक. 

  26. वायो: - वायु wind पुं. षष्ठ्येक. 

  27. इव - like, same as अव्ययम् 

  28. सुदुष्करम् - सुदुष्कर very difficult वि. अत्र नपुं. द्वितीयैकवचनम् 

अन्वयार्थाः 

अर्जुन: उवाच Arjuna said

मधुसूदन Eh killer of the demon Madhu 

य: अयम् योग: त्वया साम्येन प्रोक्तः what this Yoga is explained by you, who is equanimity personified 

कृष्ण eh, Krishna

हि मनः चञ्चलम् प्रमाथि बलवत् दृढम् because mind is certainly very fickle, distractive yet strong 

एतस्य अहम् चञ्चलत्वात् स्थिराम् स्थितिम् न पश्यामि I don’t see its being steadfast 

अहम् तस्य निग्रहम् वायो: इव सुदुष्करम् मन्ये hence I regard its control to be very difficult, like controlling the wind. 


छन्दोविश्लेषणम्  Metrical Analysis 

योऽयं योगस्त्वया प्रोक्तः (८ अक्षराणि) “स्त्वया प्रो”-एतेषां मात्राः १-२-२

साम्येन मधुसूदन (८ अक्षराणि) “धुसूद”-एतेषां मात्राः १-२-१

एतस्याहं न पश्यामि (८ अक्षराणि) “न पश्या”-एतेषां मात्राः १-२-२

चञ्चलत्वात्स्थितिं स्थिराम् (८ अक्षराणि) “त्स्थितिं स्थि”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य त्रित्रिंशत्तमे (६-३३) श्लोके अनुष्टुभ् छन्दः 

चञ्चलं हि मनः कृष्ण (८ अक्षराणि) “मनः कृ(ष्ण)”-एतेषां मात्राः १-२-२

प्रमाथि बलवद् दृढम् (८ अक्षराणि) “लवद् दृ”-एतेषां मात्राः १-२-१

तस्याहं निग्रहं मन्ये (८ अक्षराणि) “ग्रहं म(न्ये)”-एतेषां मात्राः १-२-२

वायोरिव सुदुष्करम् (८ अक्षराणि) “सुदुष्क”-एतेषां मात्राः १-२-१ 

षष्ठाध्यायस्य चतुस्त्रिंशत्तमे (६-३४) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) In य: अयम् योग: त्वया साम्येन प्रोक्तः, the word साम्येन fits in variously 

  • as adjective of त्वया, so य: अयम् योग: साम्येन त्वया प्रोक्तः. With this syntax, I translated the phrase as what this Yoga is explained by you, who is equanimity personified 

  • as adverb of प्रोक्तः, so य: अयम् योग: त्वया साम्येन प्रोक्तः, the translation would be what this Yoga is explained by you, with emphasis on equanimity

  • as adverbial of how to practice योग:, so translation of य: अयम् साम्येन योग: त्वया प्रोक्तः what this Yoga is explained by you, is to be practiced with equanimity

(२) It is to be appreciated that अर्जुन: correlated that साम्यम् equanimity is an aptitude or faculty of the mind. Hence साम्येन योग: can be practiced only if the mind is steadfast. But mind is fickle. It needs to be restrained. But controlling the mind is as difficult as reigning the wind. Hence is the argument of Arjuna that चञ्चलत्वात् स्थिराम् स्थितिम् न पश्यामि.

(३) In the context of control of mind in spite of unbearable disturbance, comes to mind the instance of कर्ण; bearing the sting of a bee, even blood being sucked by the bee from his thigh, all that tolerance because his गुरुः परशुरामः was sleeping with his head on कर्ण-s lap and गुरु’s sleep must not get disturbed. Compare this with how disturbed we get with just some humming of a mosquito. Control of the mind तस्य निग्रहः is that difficult ! 


॥ शुभमस्तु ॥ 

गीताभ्यासे ६-३५ असंशयं महाबाहो +  ६-३६ असंयतात्मना योगो    

 

श्लोकः 

सन्धिविच्छेदैः 

श्रीभगवानुवाच ।

असंशयं महाबाहो 

मनो दुर्निग्रहं चलम् 

अभ्यासेन तु कौन्तेय 

वैराग्येण च गृह्यते ॥६-३५॥

श्रीभगवान् उवाच ।

असंशयम् महाबाहो 

मनः दुर्निग्रहम् चलम् 

अभ्यासेन तु कौन्तेय 

वैराग्येण च गृह्यते  

असंयतात्मना योगो 

दुष्प्राप इति मे मतिः 

वश्यात्मना तु यतता 

शक्योऽवाप्तुमुपायतः ॥६-३६॥

असंयतात्मना योगः 

दुष्प्रापः इति मे मतिः 

वश्यात्मना तु यतता 

शक्यः अवाप्तुम् उपायतः 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1

श्रीभगवान्  





उवाच 




महाबाहो 




2.1

मनः दुर्निग्रहम् चलम् 




असंशयम् 


3.0



कौन्तेय 




3.1

(मनः)

तु 

अभ्यासेन वैराग्येण च 



गृह्यते 

3.2

मतिः  

इति 

मे 




4.1

योगः


असंयतात्मना 


दुष्प्रापः 


5.1


तु 

उपायेन 


अवाप्तुम् 


5.2

(योगः)


वश्यात्मना यतता 


शक्यः 


The अन्वयः syntactical paraphrasing implicit in the above वाक्यांशशः विश्लेषणम् is 

1.0 श्रीभगवान् उवाच 

2.0 महाबाहो - महाबाहु वि. अत्र पुं. सम्बुद्धौ एक. 

  • महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः) 

  • महान्तौ - महत् great वि. अत्र पुं. प्रथमा द्विवचनम् 

  • बाहू - बाहु arm पुं. प्रथमा द्विवचनम् 

  • महाबाहुः - one with great arms 

2.1 असंशयम् (यत्) मनः दुर्निग्रहम् चलम् 

Note, असंशयम् (न संशयः तथा undoubtedly, no doubt that) is predicative विधेयभावे. 

  • The word संशयः is घञ्-कृदन्तम् from धातुः सम्+शी (to doubt)

2.1 मनः mind is दुर्निग्रहम् difficult to reign and चलम् fickle 

  • दुर्निग्रहम् - दुर्निग्रह नपुं. प्रथमा एकवचनम् 

  • दुष्करः निग्रहः यस्य तत् दुर्निग्रहम् (बहुव्रीहिः) 

  • दुष्करः difficult 

  • निग्रहः control, reigning 

कौन्तेय 

3.0 कौन्तेय संबुद्धौ एक. Eh, son of Kunti 

3.1 तु (मनः) अभ्यासेन वैराग्येण च गृह्यते 

तु however (मनः) the mind अभ्यासेन by training and practice वैराग्येण च and by abstinence गृह्यते is reigned, is kept under control

  • गृह्यते - ग्रह् (९ प. to take, to get under control) इति धातुः । तस्य कर्मणिप्रयोगे लटि प्र.पु. एक. 

4.1 असंयतात्मना योगः दुष्प्रापः 

  • असंयतात्मना - असंयतात्मन् पुं. तृतीयैकवचनम् 

  • न संयतः इति असंयतः (नञ्-तत्पुरुषः)।असंयतः आत्मा असंयतात्मा (कर्मधारयः)

  • असंयतात्मा one, who has no self-control

  • दुष्प्रापः - दुष्प्राप वि. अत्र पुं. प्रथमैकवचनम् 

  • दुष्करः प्रापः यस्य सः दुष्प्रापः (बहुव्रीहिः) 

  • प्रापः - attainment 

  • दुष्प्रापः that, which is difficult to attain

  • असंयतात्मना योगः दुष्प्रापः = Yoga is difficult to attain for one, who has no self-control

4.2 इति मे मतिः = such is my thinking, that is what I think

5.1 यतता वश्यात्मना तु (योगः) उपायतः अवाप्तुम् शक्यः 

  • यतता - यतत् वि. अत्र पुं. तृतीयैकवचनम् 

    • यतत् - यत् (१ प. to strive) इति धातुः । तस्य शत्रन्तम् वि. 

  • वश्यात्मना - वश्यात्मन् वि. अत्र पुं. तृतीयैकवचनम् 

    • वश्यः आत्मा यस्य सः वश्यात्मा (बहुव्रीहिः) 

    • वश्यः - वश् (१ प. to control) इति धातुः । तस्य ण्यत्-वि. controllable । अत्र पुं. प्रथमैकवचनम् 

    • वश्यात्मन् - one who has आत्मा controllable, one, who has self-control  

  • उपायतः - उपाय remedy पुं. पञ्चम्यैकवचनम् 

    • उपायतः = remedially, gradually 

  • अवाप्तुम् - (अव+आप्)-धातोः तुमन्तम् 

  • शक्यः - शक् (4 आ.)-धातोः ण्यत्-वि. अत्र पुं. प्रथमैकवचनम् 

यतता c- However one with self-control and one striving earnestly can attain योगः gradually.   

छन्दोविश्लेषणम्  Metrical Analysis 

असंशयं महाबाहो (८ अक्षराणि) “महाबा”-एतेषां मात्राः १-२-२

मनो दुर्निग्रहं चलम् (८ अक्षराणि) “ग्रहं च”-एतेषां मात्राः १-२-१

अभ्यासेन तु कौन्तेय (८ अक्षराणि) “तु कौन्ते”-एतेषां मात्राः १-२-२

वैराग्येण च गृह्यते (८ अक्षराणि) “च गृह्य”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य पञ्चत्रिंशत्तमे (६-३५) श्लोके अनुष्टुभ् छन्दः 

असंयतात्मना योगो (८ अक्षराणि) “त्मना यो”-एतेषां मात्राः १-२-२

दुष्प्राप इति मे मतिः (८ अक्षराणि) “ति मे म”-एतेषां मात्राः १-२-१

वश्यात्मना तु यतता (८ अक्षराणि) “तु यत”-एतेषां मात्राः १-१-१

शक्योऽवाप्तुमुपायतः (८ अक्षराणि) “मुपाय”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य षट्त्रिंशत्तमे (६-३६) श्लोके तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) Taking note of मनो दुर्निग्रहम् mind is difficult to control तु गृह्यते but can be controlled brings to mind a dialogue in Hindi film DON, where the hero says डॉन को पकडना मुष्किल ही नही, नामुमकिन है It is not just difficult to arrest Don, it is impossible. Here the contention is, it is not impossible to reign the mind, it is difficult though. 

(२) The phrases असंयतात्मना दुष्प्राप: and वश्यात्मना शक्यः   are antonyms of each other. Rather, the difficulties can be overcome by अभ्यासेन by training and practice वैराग्येण by abstinence यतता by striving वश्यात्मना by self-control, that too उपायतः gradually. 

Note, though अभ्यासेन and वैराग्येण are mentioned in (६-३५), यतता and वश्यात्मना are mentioned in (६-३६), अभ्यासेन, वैराग्येण, यतता and वश्यात्मना becomes the specification of a consummate effort. The word उपायतः gradually adds patience, rather, perseverance also.  

।। शुभमस्तु ।।

-o-O-o- 

गीताभ्यासे ६-३७ अयति श्रद्धयोपेतो +  ६-३८ कच्चिन्नोभयविभ्रष्टश् + 

६-३९ एतन्मे संशयं कृष्ण    

श्लोकः 

सन्धिविच्छेदैः 

अर्जुन उवाच ।

अयतिः श्रद्धयोपेतो 

योगाच्चलितमानसः  

अप्राप्य योगसंसिद्धिं 

कां गतिं कृष्ण गच्छति ॥६-३७॥

अर्जुनः उवाच ।

अयतिः श्रद्धया उपेतः 

योगात् चलितमानसः  

अप्राप्य योगसंसिद्धिम् 

कां गतिं कृष्ण गच्छति   

कच्चिन्नोभयविभ्रष्टश् 

छिन्नाभ्रमिव नश्यति 

अप्रतिष्ठो महाबाहो  

विमूढो ब्रह्मणः पथि ॥६-३८॥

कच्चित् न उभयविभ्रष्टः 

छिन्नाभ्रम् इव नश्यति 

अप्रतिष्ठः महाबाहो  

विमूढः ब्रह्मणः पथि  

एतन्मे संशयं कृष्ण 

छेत्तुमर्हस्यशेषतः 

त्वदन्यः संशयस्यास्य 

छेत्ता न ह्युपपद्यते ॥६-३९॥

एतत् मे संशयम् कृष्ण 

छेत्तुम् अर्हसि अशेषतः 

त्वदन्यः संशयस्य अस्य 

छेत्ता न हि उपपद्यते 

वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1

अर्जुनः  





उवाच 




कृष्ण 




2.1

 


श्रद्धया


उपेतः


2.2

अयतिः 


 




2.3



योगात् 


चलितमानसः 


2.4




योगसंसिद्धिम् 

अप्राप्य 


2.5




काम् गतिम् 


गच्छति 


 


महाबाहो




3.1

 

  

ब्रह्मणः पथि


विमूढः 

 

3.2

 


 


अप्रतिष्ठः 


3.3

 

कच्चित् न



उभयविभ्रष्टः


3.4


 

इव 


छिन्नाभ्रम्



3.5






नश्यति




कृष्ण




4.1



मे अशेषतः 

संशयम् 

छेत्तुम् 


4.2




एतत् 


अर्हसि 

5

त्वदन्यः छेत्ता 

न हि 

अस्य संशयस्य 



उपपद्यते 

The अन्वयः syntactical paraphrasing implicit in the above वाक्यांशशः विश्लेषणम् is 

अर्जुनः उवाच, 

कृष्ण, श्रद्धया उपेतः, योगात् चलितमानसः, अयतिः, योगसंसिद्धिम् अप्राप्य काम् गतिम् गच्छति 

महाबाहो, ब्रह्मणः पथि विमूढः, अप्रतिष्ठः, उभयविभ्रष्टः कच्चित् न,  छिन्नाभ्रम् इव नश्यति 

कृष्ण, एतत् मे संशयम् अशेषतः छेत्तुम् अर्हसि 

त्वदन्यः अस्य संशयस्य छेत्ता न हि उपपद्यते  

शब्दाभ्यासाः 

  1. अर्जुनः - पुं. प्रथमैकवचनम् 

  2. उवाच - वच् (2 प. To speak) धातुः | तस्य लिटि प्र.पु. एक. 

  3. कृष्ण - पुं. सम्बुद्धौ एकवचनम् 

  4. श्रद्धया - श्रद्धा faith स्त्री. तृतीयैकवचनम् 

  5. उपेतः - पुं. प्रथमैकवचनम् 

    1. उप+इ, उपे (2 प. To come near, to be endowed with) धातुः | तस्य क्त-वि. उपेत 

  6. योगात् - योग पुं. पञ्चम्येकवचनम् 

  7. चलितमानसः - पुं. प्रथमैकवचनम् 

    1. चलितम् मानसम् यस्य सः चलितमानसः (बहुव्रीहिः) 

    2. चलित - चल् (1 प. To move about) धातुः | तस्य क्त-वि. | 

    3. मानसम् - mind, mental faculty 

    4. चलितमानसः - one with wandering mind

  8. अयतिः - पुं. प्रथमैकवचनम् 

    1. न यतिः यस्य सः अयतिः (नञ्-बहुव्रीहिः) 

    2. यतिः (यम्+क्तिन्) स्त्री. Control, restraint 

    3. Note यम् to control

    4. अयतिः one who has no self-control

  9. योगसंसिद्धिम् - स्त्री. द्वितीयैकवचनम् 

    1. योगस्य संसिद्धिः इति योगसंसिद्धि: (षष्ठी-तत्पुरुषः) 

    2. संसिद्धिः - accomplishment 

  10. अप्राप्य - न प्राप्य इति अप्राप्य 

    1. प्राप्य - प्र+आप् (5 उ. To attain) धातुः | तस्य ल्यबन्तम् 

  11. काम् - किम् सर्व. स्त्री. द्वितीयैकवचनम् 

  12. गतिम् - गति end result स्त्री. द्वितीयैकवचनम् 

  13. गच्छति - गम् (1 प. To go) धातुः | तस्य लटि प्र.पु. एक. 

  14. महाबाहो - महाबाहु वि. अत्र पुं. सम्बुद्धौ एक. 

    1. महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः) 

    2. महान्तौ - महत् great वि. अत्र पुं. प्रथमा द्विवचनम् 

    3. बाहू - बाहु arm पुं. प्रथमा द्विवचनम् 

    4. महाबाहुः - one with great arms, mighty 

  15. ब्रह्मणः - ब्रह्मन् the cardinal principle नपुं. षष्ठ्येकवचनम् 

  16. पथि - पथिन् road, way to पुं. सप्तम्येकवचनम् 

  17. विमूढः - पुं. प्रथमैकवचनम् 

    1. (वि+मुह् 4 प. To go astray) इति धातुः | तस्य क्त-वि. विमूढ 

  18. अप्रतिष्ठः - पुं. प्रथमैकवचनम् 

    1. न प्रतिष्ठा यस्य सः अप्रतिष्ठः (नञ्-बहुव्रीहिः) 

    2. प्रतिष्ठा = respect

  19. उभयविभ्रष्टः - पुं. प्रथमैकवचनम् 

    1. उभयाभ्यां विभ्रष्टः इति उभयविभ्रष्टः (ऑञ्चमी-तत्पुरुषः) 

    2. उभयाभ्याम् - उभय सर्व. अत्र पुं./नपुं. पञ्चमी-द्विवचनम्  

    3. विभ्रष्टः - (वि+भ्रंश् भ्रंश् भ्रन्शुँ अधःपतने (to churn, to agitate, to shake, to move) दिवादिः ०४.०१३८ परस्मैपदी, अकर्मकः, सेट्) इति धातुः | तस्य क्त-वि. विभ्रष्ट   

    4. उभयाभ्यां विभ्रष्टः - disgraced on both counts

  20. कच्चित् - अव्ययम् ind. A particle of interrogation (often translatable by 'I hope')

  21. न - not अव्ययम् 

  22. छिन्नाभ्रम् - छिन्नाभ्र नपुं. प्रथमैकवचनम् 

    1. छिन्नम् अभ्रम् छिन्नाभ्रम् (कर्मधारयः) 

    2. छिन्नम् - छिद् () धातुः | तस्य क्त-वि. छिन्न

    3. अभ्रम् - [अभ्र्-अच्; but more correctly अप्-भृ; अपो बिभर्ति भृ-क; अभ्रम् अब्भरणात् Nir. being filled with water] A cloud 

    4. छिन्नाभ्रम् - dispersed cloud 

  23. इव - like, same as अव्ययम् 

  24. नश्यति - नश् (4 प. To be destroyed) धातुः | तस्य लटि प्र.पु. एक. 

  25. एतत् - this नपुं. द्वितीयैकवचनम् 

  26. मे - पुं. षष्ठ्येकवचनम् 

  27. संशयम् - doubt पुं. द्वितीयैकवचनम् 

  28. अशेषतः - अव्ययम् | न शेषः इति अशेषः | तथा अशेषतः without remainder, completely.

  29. छेत्तुम् - छिद् (to break) धातुः | तस्य तुमन्तम् 

  30. अर्हसि - अर्ह् (अर्हँ पूजायाम्  to be worthy, to be eligible, to have merit भ्वादिः, ०१.०८४१ परस्मैपदी, सकर्मकः, सेट् ) इति धातुः | तस्य लटि म.पु. एक. 

  31. त्वदन्यः - पुं. प्रथमैकवचनम् 

    1. त्वदन्यः = त्वत् अन्यः other than you

  32. अस्य - इदम् सर्व. पुं. षष्ठ्येकवचनम् 

  33. संशयस्य - संशय doubt पुं. षष्ठ्येकवचनम् 

  34. छेत्ता - छिद् (छिदिँर् द्वैधीकरणे (to cut, to grind, to truncate, to incise) रुधादिः, ०७.०००३ उभयपदी, सकर्मकः, अनिट्) धातुः | तस्य तृच्-वि. छेत्तृ पुं. प्रथमैकवचनम् 

  35. हि - because अव्ययम् 

  36. उपपद्यते - उप+पद् (4 आ.) धातुः | तस्य कर्तरि/कर्मणिप्रयोगे वा लटि प्र.पु. एक. 

    1. Note पद् पदँ गतौ (to go, to attain) दिवादिः, ०४.००६५ आत्मनेपदी, सकर्मकः, अनिट् 

अन्वयार्थाः 

अर्जुनः उवाच said  

कृष्ण, 

श्रद्धया उपेतः one, who is full of faith  

योगात् चलितमानसः (but) is distracted from practising योग:

अयतिः one, who has no self-control  

योगसंसिद्धिम् अप्राप्य (hence) has no accomplishment of योग: 

काम् गतिम् गच्छति what would his status be ?

महाबाहो eh you with large arms, you mighty one

ब्रह्मणः पथि विमूढः one, who goes astray from pursuit of the Supreme 

अप्रतिष्ठः one, who is hence so disgraced 

उभयविभ्रष्टः on both counts (having no worldly respect neither any other-worldly, spiritual respect)

कच्चित् न hope, not 

छिन्नाभ्रम् इव like a dispersing cloud 

नश्यति suffer elimination 

कृष्ण, 

एतत् मे संशयम् this doubt of mine 

अशेषतः छेत्तुम् to be removed totally 

अर्हसि you please bestow your grace. 

त्वदन्यः Other than you 

अस्य संशयस्य छेत्ता remover of this doubt 

न हि उपपद्यते there is none. 


छन्दोविश्लेषणम्  Metrical Analysis 

अयतिः श्रद्धयोपेतो (८ अक्षराणि) “द्धयोपे”-एतेषां मात्राः १-२-२

योगाच्चलितमानसः (८ अक्षराणि) “तमान”-एतेषां मात्राः १-२-१

अप्राप्य योगसंसिद्धिं (८ अक्षराणि) “गसंसि(द्धिं)”-एतेषां मात्राः १-२-२

कां गतिं कृष्ण गच्छति (८ अक्षराणि) “ष्ण गच्छ”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य सप्तत्रिंशत्तमे (६-३७) श्लोके अनुष्टुभ् छन्दः 

कच्चिन्नोभयविभ्रष्टश् (८ अक्षराणि) “यविभ्र(ष्ट)”-एतेषां मात्राः १-२-२

छिन्नाभ्रमिव नश्यति (८ अक्षराणि) “व नश्य”-एतेषां मात्राः १-२-१

अप्रतिष्ठो महाबाहो (८ अक्षराणि) “महाबा”-एतेषां मात्राः १-२-२

विमूढो ब्रह्मणः पथि (८ अक्षराणि) “ह्मणः प”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य अष्टात्रिंशत्तमे (६-३८) श्लोके अनुष्टुभ् छन्दः 

एतन्मे संशयं कृष्ण (८ अक्षराणि) “शयं कृ(ष्ण)”-एतेषां मात्राः १-२-२

छेत्तुमर्हस्यशेषतः (८ अक्षराणि) “स्यशेष”-एतेषां मात्राः १-२-१

त्वदन्यः संशयस्यास्य (८ अक्षराणि) “शयस्या”-एतेषां मात्राः १-२-२

छेत्ता न ह्युपपद्यते (८ अक्षराणि) “पपद्य”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य नवत्रिंशत्तमे (६-३९) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) In (६-३५) श्रीकृष्णभगवान् addressed अर्जुन as महाबाहो. Here in (६-३८) अर्जुन: addresses श्रीकृष्णभगवान् as महाबाहो. That is what mutual love and respect was between श्रीकृष्णभगवान् and अर्जुन:.  

(२) The doubt of अर्जुन: about what happens of योगात् चलितमानसः, अयतिः, ब्रह्मणः पथि विमूढः, अप्रतिष्ठः, उभयविभ्रष्टः is out of his concern not for himself, but for many people who are like that. That shows the large-heartedness of अर्जुन:. Such large-heartedness is an inherent quality of leaders in the society, the capability to do लोकसङ्ग्रह: as mentioned in 

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२०॥

(३) The qualities योगात् चलितमानसः, अयतिः, ब्रह्मणः पथि विमूढः, अप्रतिष्ठः, उभयविभ्रष्टः are all negativities. The only positivity is श्रद्धायोपेतः. So implicit in अर्जुन’s question is what the relative weightage is of the singular positivity against all so many negativities. 

(४) There is an interesting simile here. A person who is योगात् चलितमानसः, अयतिः, ब्रह्मणः पथि विमूढः, अप्रतिष्ठः, उभयविभ्रष्टः is compared with a dispersing cloud. The only positivity in a dispersing cloud is that it is a cloud. Otherwise it is योगात् चलितमानसः is devoid of watery content अयतिः has no self-control, which way to move ब्रह्मणः पथि विमूढः although it is at high level in the sky अप्रतिष्ठः it commands no respect  उभयविभ्रष्टः it is useless both for the parched, thirsty fields, it is useless also for the space it occupies in the sky.  

(५) Implicit in all this is also a message, how one should not be, especially when one has at least some positivity of being श्रद्धायोपेतः. 

(६) The more I think of positivity, I am coming to a new definition of योग: for myself that योग: means enhancing positivity. This also includes inherently eliminating negativities. 

It is well known that if walls of a room or house need repainting, first the walls have to be scraped to remove the paint which has gone bad. That is eliminating the negativities, before putting on the new paint, i.e. before enhancing the positivities. योग: is both. 


।। शुभमस्तु ।।

-o-O-o- 

हरिः ॐ 

गीताभ्यासे ६-४० पार्थ नैवेह नामुत्र + .. + .. + .. + ६-४४ पूर्वाभ्यासेन तेनैव 

================

श्लोकः 

सन्धिविच्छेदैः 

श्रीभगवानुवाच ।

पार्थ नैवेह नामुत्र 

विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद् 

दुर्गतिं तात गच्छति ॥६-४०॥

श्रीभगवान् उवाच ।

पार्थ न एव इह न अमुत्र 

विनाश: तस्य विद्यते ।

न हि कल्याणकृत् कश्चित्  

दुर्गतिम् तात गच्छति ॥

प्राप्य पुण्यकृतां लोकानु-

षित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६-४१॥

प्राप्य पुण्यकृताम् लोकान् 

उषित्वा शाश्वतीः समाः ।

शुचीनाम् श्रीमताम् गेहे 

योगभ्रष्ट: अभिजायते 

अथवा योगिनामेव 

कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं 

लोके जन्म यदीदृशम् ॥६-४२॥

अथवा योगिनाम् एव 

कुले भवति धीमताम् ।

एतत् हि  दुर्लभतरम्  

लोके जन्म यत् ईदृशम् ॥

तत्र तं बुद्धिसंयोगं 

लभते पौर्वदेहिकम् ।

यतते च ततो भूयः 

संसिद्धौ कुरुनन्दन ॥६-४३॥

तत्र तम् बुद्धिसंयोगम्  

लभते पौर्वदेहिकम् ।

यतते च तत: भूयः 

संसिद्धौ कुरुनन्दन ॥ 

पूर्वाभ्यासेन तेनैव 

ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६-४४॥

पूर्वाभ्यासेन तेन एव 

ह्रियते हि अवश: अपि सः ।

जिज्ञासु: अपि योगस्य 

शब्दब्रह्म अतिवर्तते ॥

वाक्यांशशः विश्लेषणम् (६-४०)

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1

श्रीभगवान्   





उवाच 




पार्थ  




2.1

विनाशः 

न एव इह न अमुत्र 

तस्य 



विद्यते 

2.2



तात 




2.3

कल्याणकृत् कश्चित् 

न हि 


दुर्गतिम् 


गच्छति 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४०)

श्रीभगवान् उवाच said

पार्थ eh son of पृथा (i.e. कुन्ती, mother of अर्जुनः)

न एव इह not at all here न अमुत्र not here, not there तस्य विनाश: विद्यते does he perish

तात my dear 

  • तातः [तन्-क्त दीर्घश्च Uṇ3.90] 1 A father; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; हा तातेति क्रन्दितमाकर्ण्य विषण्णः R.9.75. -2 A term of affection, endearment of pity, applied to any person, but usually to inferiors or juniors, pupils, children &c.; तात चन्द्रापीड K.106; Māl.6.16; रक्षसा भक्षितस्तात तव तातो वनान्तरे Mb. -3 A term of respect applied to elders or other venerable personages; ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः R.11.40.; तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि 1.72. -4 Any person for whom one feels pity. 

कल्याणकृत् कश्चित् a person of good deeds दुर्गतिम् न हि गच्छति does not attain untowardness. 

वाक्यांशशः विश्लेषणम् (६-४१)

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1



पुण्यकृताम् 

लोकान् 

प्राप्य 






शाश्वतीः समाः 

उषित्वा 


2.1

योगभ्रष्टः 


शुचीनाम् श्रीमताम् गेहे 



अभिजायते 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४१) 

योगभ्रष्ट: one who has gone astray from योग: 

  • योगात् भ्रष्टः इति योगभ्रष्ट: (पञ्चमी-तत्पुरुषः) 

  • भ्रष्ट: - भ्रंश्-धातोः क्त-वि. भ्रष्ट | अत्र पुं. प्रथमैकवचनम्  

  • भ्रंश् भ्रन्शुँ अवस्रंसने भ्वादिः, ०१.०८६० आत्मनेपदी, अकर्मकः, सेट्  (to fall down, to drop, to slip off, to hang down, to slide, to deteriorate)

  • भ्रंश् भ्रन्शुँ अधःपतने दिवादिः, ०४.०१३८ परस्मैपदी, अकर्मकः, सेट्  (to churn, to agitate, to shake, to move)


पुण्यकृताम् लोकान् प्राप्य on attaining the worlds of the blessed souls 

  • पुण्यकृताम् - पुण्यकृत् वि. अत्र पुं. षष्ठी बहुवचनम् 

शाश्वतीः समाः उषित्वा on being there for long time 

  • शाश्वतीः - शाश्वत assured वि. अत्र स्त्री. द्वितीया बहुवचनम् 

  • समाः - समा year स्त्री. द्वितीया बहुवचनम् 

  • उषित्वा - उष् / वस् धात्वोः क्त्वान्तम् 

    • वस् वसँ निवासे (to dwell, to live, to stay) भ्वादिः, ०१.११६० परस्मैपदी, अकर्मकः, अनिट् 

    • उष् उषँ दाहे (to burn) भ्वादिः, ०१.०७९२ परस्मैपदी, सकर्मकः, सेट्  

शुचीनाम् श्रीमताम् गेहे अभिजायते (may) be born in the family of pious venerables

  • शुचीनाम् - शुचि pious, pure वि. अत्र पुं. षष्ठी बहुवचनम् 

  • श्रीमताम् - श्रीमत् venerable वि. अत्र पुं. षष्ठी बहुवचनम् 

  • गेहे - गेह house नपुं. सप्तम्येकवचनम् 

  • अभिजायते - [अभि+जन् Note जन् जनीँ प्रादुर्भावे (to be born, to become, to come to existence) दिवादिः, ०४.००४४ आत्मनेपदी, अकर्मकः, सेट्] इति धातुः | तस्य लटि प्र.पु. एक. 

वाक्यांशशः विश्लेषणम् (६-४२)

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1


अथवा 

योगिनाम् कुले धीमताम् 



भवति 

2.1

एतत् 

हि 

लोके 


दुर्लभतरम् 


2.2

जन्म यत् ईदृशम् 






एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४२)

अथवा धीमताम् योगिनाम् एव कुले भवति Or (may) become a member of families of the wise and austere, 

  • धीमताम् - धीमत् वि. अत्र पुं. षष्ठी बहुवचनम् 

एतत् हि यत् just that 

ईदृशम् जन्म लोके दुर्लभतरम् such birth (providential life) is very difficult, rare 

  • ईदृशम् - ईदृश वि. अत्र नपुं. प्रथमैकवचनम्  

  • जन्म - जन्मन् नपुं. प्रथमैकवचनम् 

  • लोके - लोक पुं. प्रथमैकवचनम् 

  • दुर्लभतरम् - वि. नपुं. प्रथमैकवचनम् 

    • दुष्करं लभ्यते इति दुर्लभम् (उपसर्गान्वित: उपपदतत्पुरुषः) 

    • दुर्लभ-इत्यस्य विशेषणस्य तर-भावेन दुर्लभतरम् 

    • दुर्लभतरम् = very difficult

वाक्यांशशः विश्लेषणम् (६-४३)

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्




कुरुनन्दन 




1


तत्र 


तम् बुद्धिसंयोगम् पौर्वदेहिकम् 


लभते 

2


ततः भूयः च 

संसिद्धौ 



यतते 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४३)

कुरुनन्दन eh lovable descendant of कुरु

तत्र तम् पौर्वदेहिकम् बुद्धिसंयोगम् लभते there one derives association of intellect of previous life 

  • पौर्वदेहिकम् - पूर्वस्य देहस्य इदम् इति पौर्वदेहिकम् | पौर्वदेहिक वि. अत्र पुं. द्वितीयैकवचनम् |

  • बुद्धिसंयोगम् - बुद्धिना सह संयोगः इति बुद्धिसंयोग: | तस्य द्वितीयैकवचनम् |  

तत: भूयः संसिद्धौ यतते च and strives further unto attainment (of bliss). 

  • तत: - अव्ययम् 

  • भूयः - अव्ययम् 

  • संसिद्धौ - संसिद्धि स्त्री. सप्तम्येकवचनम् 

    • सम्यक् सिद्धिः इति संसिद्धिः appropriate, comprehensive, benevolent attainment; bliss

  • यतते - (यत् यतीँ प्रयत्ने (to try, to strive, to make effort, to attempt) भ्वादिः, ०१.००३० आत्मनेपदी, अकर्मकः, सेट्) इति धातुः | तस्य लटि प्र.पु. एक.  

वाक्यांशशः विश्लेषणम् (६-४४)

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1

सः 

एव अपि 

तेन पूवाभ्यासेन 



ह्रियते 


जिज्ञासुः 

अपि 

योगस्य 

शब्दब्रह्म 


अतिवर्तते 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४४)

सः अवश: अपि

  • अवश: - न वशः यस्य सः अथवा न किञ्चित् वशे यस्य सः अवशः (नञ्-बहुव्रीहिः) 

सः अवश: अपि = Even though he has no control on anything

तेन एव पूर्वाभ्यासेन ह्रियते हि । 

  • पूर्वाभ्यासेन - पूर्वाभ्यास पुं. तृतीयैकवचनम् 

    • पूर्वः अभ्यासः इति पूर्वाभ्यासः (कर्मधारयः) 

    • पूर्वः - पूर्व previous, earlier वि. अत्र पुं. प्रथमैकवचनम् 

    • अभ्यासः - अभ्यास studies and practises पुं. प्रथमैकवचनम् 

    • पूर्वाभ्यासः - previous, earlier studies and practises 

  • ह्रियते - [हृ हृञ् हरणे (to take way, to carry, to steal, to acquire) भ्वादिः, ०१.१०४६ उभयपदी, द्विकर्मकः, अनिट्] इति धातुः | तस्य कर्मणिप्रयोगे लटि प्र.पु. एक. 

तेन एव पूर्वाभ्यासेन ह्रियते हि = He is carried through by virtue of his previous, earlier studies and practises

योगस्य जिज्ञासु: शब्दब्रह्म अपि अतिवर्तते 

  • जिज्ञासु: - जिज्ञासु studious, desirous of knowledge वि. अत्र पुं. प्रथमैकवचनम् 

  • शब्दब्रह्म शब्दब्रह्मन् n. the Vedas 

  • अतिवर्तते - (अतिवृत् to excel) इति धातुः| तस्य लटि प्र.पु. एक. 

योगस्य जिज्ञासु: शब्दब्रह्म अपि अतिवर्तते - one who has penchant for knowledge and studiously practices योग excels even the Vedas, excels even the knowledge obtainable from the study of Vedas.  

छन्दोविश्लेषणम्  Metrical Analysis 

पार्थ नैवेह नामुत्र (८ अक्षराणि) “ह नामु(त्र)”-एतेषां मात्राः १-२-२

विनाशस्तस्य विद्यते (८ अक्षराणि) “स्य विद्य”-एतेषां मात्राः १-२-१

न हि कल्याणकृत्कश्चिद् (८ अक्षराणि) “णकृत्क(श्चि)”-एतेषां मात्राः १-२-२

दुर्गतिं तात गच्छति (८ अक्षराणि) “त गच्छ”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य चत्वारिंशत्तमे (६-४०) श्लोके अनुष्टुभ् छन्दः 

प्राप्य पुण्यकृतां लोका-(८ अक्षराणि) “कृतां लो”-एतेषां मात्राः १-२-२

नुषित्वा शाश्वतीः समाः (८ अक्षराणि) “श्वतीः स”-एतेषां मात्राः १-२-१

शुचीनां श्रीमतां गेहे (८ अक्षराणि) “मतां गे”-एतेषां मात्राः १-२-२

योगभ्रष्टोऽभिजायते (८ अक्षराणि) “भिजाय”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य एकचत्वारिंशत्तमे (६-४१) श्लोके अनुष्टुभ् छन्दः 

अथवा योगिनामेव (८ अक्षराणि) “गिनामे”-एतेषां मात्राः १-२-२

कुले भवति धीमताम् (८ अक्षराणि) “ति धीम”-एतेषां मात्राः १-२-१

एतद्धि दुर्लभतरं (८ अक्षराणि) “र्लभत”-एतेषां मात्राः १-१-१

लोके जन्म यदीदृशम् (८ अक्षराणि) “यदीदृ”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य द्वाचत्वारिंशत्तमे (६-४२) श्लोके 

तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्दः 

तत्र तं बुद्धिसंयोगं (८ अक्षराणि) “द्धिसंयो”-एतेषां मात्राः १-२-२

लभते पौर्वदेहिकम् (८ अक्षराणि) “र्वदेहि”-एतेषां मात्राः १-२-१

यतते च ततो भूयः (८ अक्षराणि) “ततो भू”-एतेषां मात्राः १-२-२

संसिद्धौ कुरुनन्दन (८ अक्षराणि) “रुनन्द”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य त्रिचत्वारिंशत्तमे (६-४३) श्लोके अनुष्टुभ् छन्दः 

पूर्वाभ्यासेन तेनैव (८ अक्षराणि) “न तेनै”-एतेषां मात्राः १-२-२

ह्रियते ह्यवशोऽपि सः (८ अक्षराणि) “वशोऽपि”-एतेषां मात्राः १-२-१

जिज्ञासुरपि योगस्य (८ अक्षराणि) “पि योग”-एतेषां मात्राः १-२-२

शब्दब्रह्मातिवर्तते (८ अक्षराणि) “तिवर्त”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य चतुश्चत्वारिंशत्तमे (६-४४) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) The thought in taking these five श्लोकाः together is that in all these the hint is positive that a योगभ्रष्ट: one who has gone astray from योग: may yet be fortunate to have company of शुचीनाम् श्रीमताम् or of योगिनाम् धीमताम् in the next life.  

(२) Basically पुनर्जन्म rebirth, rather, there being cycles of births and deaths to be undergone has not only been very much endorsed in गीता, the entire advocacy in गीता is that one should strive for emancipation मोक्षः which is liberation from the shackles of the cycles of births and deaths. Also पुनर्जन्म as a human being should be taken as the divine grace of another opportunity to strive for मोक्षः. The grace becomes all the more graceful, if पुनर्जन्म is शुचीनाम् श्रीमताम् गेहे or योगिनाम् धीमताम् कुले. 

(३) Actually, why should one be disappointed with oneself if पुनर्जन्म is not शुचीनाम् श्रीमताम् गेहे or योगिनाम् धीमताम् कुले ? One should just be focussed on uplifting oneself unto मोक्षः. 

।। शुभमस्तु ।।

-o-O-o- 

हरिः ॐ 

गीताभ्यासे ६-४५ प्रयत्नाद्यतमानस्तु + ६-४६ तपस्विभ्योऽधिको योगी + ६-४७ योगिनामपि सर्वेषां 

=================== 

श्लोकः 

सन्धिविच्छेदैः 

प्रयत्नाद्यतमानस्तु 

योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस् 

ततो याति परां गतिम् ॥ ६-४५॥

प्रयत्नात् यतमानः तु 

योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्ध: 

ततः याति परां गतिम् 

तपस्विभ्योऽधिको योगी 

ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी 

तस्माद्योगी भवार्जुन ॥६-४६॥

तपस्विभ्यः अधिकः योगी 

ज्ञानिभ्यः अपि मतः अधिकः 

कर्मिभ्यः च अधिकः योगी 

तस्मात् योगी भव अर्जुन 

योगिनामपि सर्वेषां 

मद्गतेनान्तरात्मना ।

श्रद्धावान्भजते यो मां 

स मे युक्ततमो मतः ॥६-४७॥

योगिनाम् अपि सर्वेषाम् 

मद्गतेन अन्तरात्मना 

श्रद्धावान् भजते यः माम् 

सः मे युक्ततमः मतः 

(६-४५) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1


तु 

प्रयत्नात् 


यतमानः 


1.1





संशुद्धकिल्बिषः 


1.2





अनेकजन्मसंसिद्धः 


1.3

योगी 

ततः 


परां गतिम् 


याति 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४५)

तु however

प्रयत्नात् यतमानः intently striving 

  • प्रयत्नात् - प्रयत्न intent effort पुं. पञ्चम्येकवचनम्  

  • यतमानः - यत्-धातोः शानच्-वि. यतमान | अत्र पुं. प्रथमैकवचनम् 

    • यत् यतीँ प्रयत्ने (to try, to strive, to make effort, to attempt) भ्वादिः, ०१.००३० आत्मनेपदी, अकर्मकः, सेट्  

संशुद्धकिल्बिषः thoroughly cleansed of all blemishes 

  • संशुद्धानि किल्बिषानि यस्य सः संशुद्धकिल्बिषः (बहुव्रीहिः) 

  • संशुद्धानि - (सम्+शुध्)-धातोः क्त-वि. संशुद्ध | अत्र नपुं. प्रथमा बहु. 

    • सम् - सम्यक् सर्वशः च thoroughly 

    • शुध् शुधँ शौचे (to become pure) दिवादिः, ०४.००८८ परस्मैपदी, अकर्मकः, अनिट् 

  • किल्बिषानि - किल्बिष fault, sin, blemish पुं./नपुं. 

अनेकजन्मसंसिद्ध: योगी with potentia enhanced through many lives 

ततः hence, thereafter

परां गतिम् याति reaches, attains the ultimate state. 

छन्दोविश्लेषणम्  Metrical Analysis (६-४५) 

प्रयत्नाद्यतमानस्तु (८ अक्षराणि) “तमान(स्तु)”-एतेषां मात्राः १-२-२

योगी संशुद्धकिल्बिषः (८ अक्षराणि) “द्धकिल्बि”-एतेषां मात्राः १-२-१

अनेकजन्मसंसिद्धस् (८ अक्षराणि) “न्मसंसि(द्ध)”-एतेषां मात्राः १-२-२


ततो याति परां गतिम् (८ अक्षराणि) “परां ग”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य पञ्चचत्वारिंशत्तमे (६-४५) श्लोके अनुष्टुभ् छन्दः 

(६-४६) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे 

तिङन्तम्

1

योगी 


तपस्विभ्यः 


अधिकः 


2

अपि 

ज्ञानिभ्यः 


अधिकः मतः 


3

योगी 

च 

कर्मिभ्यः 


अधिकः 





अर्जुन 




4

(त्वम्)


तस्मात् 


योगी 

भव 

एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४६)

योगी तपस्विभ्यः अधिकः - 

  • तपस्विभ्यः - तपस्विन् वि. अत्र पुं. पञ्चमीबहुवचनम् 

  • अधिकः - अधिक वि. अत्र पुं. प्रथमैकवचनम् 

ज्ञानिभ्यः अपि अधिकः मतः 

  • ज्ञानिभ्यः - ज्ञानिन् वि. अत्र पुं. पञ्चमीबहुवचनम् 

  • मतः - मन्-धातोः क्त-वि. मत अत्र पुं. प्रथमैकवचनम् 

योगी कर्मिभ्यः च अधिकः 

  • कर्मिभ्यः - कर्मिन् वि. अत्र पुं. पञ्चमीबहुवचनम् 

अर्जुन 

तस्मात् योगी भव 

  • तस्मात् - तत् सर्व. अत्र पुं./नपुं. पञ्चम्येकवचनम् often used adverbially, meaning ‘therefore’ 

छन्दोविश्लेषणम्  Metrical Analysis (६-४६)

तपस्विभ्योऽधिको योगी (८ अक्षराणि) “धिको यो”-एतेषां मात्राः १-२-२

ज्ञानिभ्योऽपि मतोऽधिकः (८ अक्षराणि) “मतोऽधि”-एतेषां मात्राः १-२-१

कर्मिभ्यश्चाधिको योगी (८ अक्षराणि) “धिको यो”-एतेषां मात्राः १-२-२

तस्माद्योगी भवार्जुन (८ अक्षराणि) “भवार्जु”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य षट्चत्वारिंशत्तमे (६-४६) श्लोके अनुष्टुभ् छन्दः 

(६-४७) वाक्यांशशः विश्लेषणम् 

अनुक्र.

कर्तृपदीयाः 

अव्ययानि 

अन्ये सुबन्ताः

कर्मपदीयाः 

विधेयभावे कृदन्ताः

तिङन्तम्

1


अपि 

योगिनाम् सर्वेषाम्  




1.1



मद्गतेन अन्तरात्मना 




1.2

श्रद्धावान् यः 



माम् 


भजते 

1.3

सः 




युक्ततमः मतः 


एतावता विश्लेषणेन शब्दाभ्याससहिताः अन्वयार्थाः (६-४७)

सर्वेषाम् योगिनाम् अपि Among all योगी-s also 

यः श्रद्धावान् माम् मद्गतेन अन्तरात्मना भजते the one who is faithful and praises Me, prays unto Me with his inner soul vested in Me 

  • श्रद्धावान् - श्रद्धावत् वि. अत्र पुं. प्रथमैकवचनम्  

  • मद्गतेन - मद्गत वि. अत्र पुं. तृतीयैकवचनम् 

    • माम् गतः इति मद्गतः (द्वितीयातत्पुरुषः)  

  • अन्तरात्मना - अन्तरात्मन् पुं. तृतीयैकवचनम् 

    • अन्तर् (अन्तः) आत्मा इति अन्तरात्मा (कर्मधारयः) 

    • अन्तरात्मा - inner soul 

  • भजते - भज्-धातोः लटि प्र.पु. एक. 

    • भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट् 

सः मे युक्ततमः मतः he is regarded as one who is most intertwined with Me. 

छन्दोविश्लेषणम्  Metrical Analysis (६-४७) 

योगिनामपि सर्वेषां (८ अक्षराणि) “पि सर्वे”-एतेषां मात्राः १-२-२

मद्गतेनान्तरात्मना (८ अक्षराणि) “न्तरात्म”-एतेषां मात्राः १-२-१

श्रद्धावान्भजते यो मां (८ अक्षराणि) “जते यो-एतेषां मात्राः १-२-२

स मे युक्ततमो मतः (८ अक्षराणि) “तमो म”-एतेषां मात्राः १-२-१

षष्ठाध्यायस्य सप्तचत्वारिंशत्तमे (६-४७) श्लोके अनुष्टुभ् छन्दः 

स्वाध्याया: Notes of self-study

(१) In the first two श्लोकौ what is emphasized is the importance of being a योगी. The more I think of it, I am getting more convinced that योग: is to be taken to mean striving to enhance one’s potential. Note, striving is the exact meaning of प्रयत्नाद्यतमानः. Note प्रयत्न is from प्र+यत् and यतमानः is from यत्. ‘Striving’ combines both intent and intensity. The striving to enhance one’s potential will certainly be more assured of success by trying to be intertwined with the Supreme, which is inherent to being मे युक्त:. 

(२) Rather, what is advocated in (६-४७) is to be श्रद्धावान्, by which He would bless one to be युक्ततम:. 

(३) Here ends the षष्ठोऽध्यायः. It seems, it would be good to attempt compiling a summary review सारांशेन पुनरावलोकनम्. 

।। शुभमस्तु ।।

-o-O-o- 

ॐ श्रीपरमात्मने नमः 

गीताभ्यासे Summary Review सारांशेन पुनरावलोकनम् of षष्ठोऽध्यायः 

By S. L. Abhyankar

=============== 

The shortest summary can be that this षष्ठोऽध्यायः starts at स संन्यासी च योगी च sort of a definition of संन्यासी and योगी in 6-1 and ends at तस्माद्योगी भवार्जुन in 6-47. 

Having studied षष्ठोऽध्यायः श्लोक: by श्लोक:, this summary is to review how fluently the dialogue proceeds. 

There is a narration श्रीभगवानुवाच in श्लोकाः 1 to 32. Actually the narration starting at 5-2, runs through to the end of पञ्चमोऽध्यायः i.e. up to 5-29 and continues up to 6-32. It is a long narration of 60 श्लोकाः. 

  • In 5-2 to 5-29 the delineation विवेचनम् was of कर्मसंन्यासयोग: since that is the title of पञ्चमोऽध्यायः.

  • One can read a definite logic why the narration turns to defining in 6-1 a संन्यासी च योगी च as one who does not forsake or does not stay away from कार्यं कर्म, rather he does करोति, should do all the कार्यं कर्म. He is not निरग्नि: not devoid of fire, that is not devoid of aptitude and energy. He is also not अक्रियः dormant, not doing anything. Actually this advocacy that कार्यं कर्म must be done, was very much mentioned in तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९॥ The word असक्त: is substituted as अनाश्रितः कर्मफलम् in 6.1. 

  • The logic for dwelling on this definition of संन्यासी च योगी च seems to be because of the mention स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ in (५-२७) especially चक्षुश्चैवान्तरे भ्रुवोः keeping the eyesight focussed between the eyebrows and नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा equating the movement of inhaling and exhaling breaths. In this posture and focus one cannot be doing any other कार्यं कर्म. श्रीभगवान् of course did not want अर्जुनः to take this posture and focus to be the posture and focus to be practiced in the face of कार्यं कर्म.  

  • The definition of संन्यासी च योगी च in 6-1 as कार्यं कर्म करोति is restrained from being overzealous by the mention in 6.2 असंन्यस्तसंकल्पः कश्चन योगी न भवति. This restraint advocates not setting and pursuing objectives or goals.

  • On the whole श्लोकौ 1, 2 - The one who performs Action कर्म without entertaining any expectation of fruit कर्मफल is the true संन्यासी or योगी. संन्यासी does not mean one who is निरग्नि: one who does not perform Fire-worship or other ritualistic Action. Also संन्यासी does not mean one who is अक्रियः one who performs no Action at all.  संन्यास: is also योग:. 

In श्लोकौ 3, 4 is explained the distinction between साधनावस्था the preparatory stage of the योगम् आरुरुक्षुः मुनिः one, who is desirous of ascending on the path of योग: and the सिद्धावस्था i.e. योगारूढ “attained” state. This is explained in terms of the mutual interchange of कार्य what is to be done and कारण the means by which it is to be done. In the साधनावस्था the means is कर्म Action and in the सिद्धावस्था the means is शमः being at peace, i.e. pacification of all urges, whether of organs and their senses, of indulgences in Actions or of having goals and objectives for oneself. The शमः hence is training oneself to take things as they come, training oneself to face situations as they come, leaving them to His will or leaving them to His care and concern. People who do not understand the essence of true faith श्रद्धा seem to consider this as fatalistic philosophy. It is not fatalistic. It demands training of the mind, that is what योग: is.  

श्लोकाः 5, 6, 7 dwell upon आत्मा to be selfsame 

श्लोकौ 8 and 9 seem to connect well with स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥ in पञ्चमोऽध्यायः.

Even among the जितात्मन्-योगयुक्तः (those who have conquered self and are steeped in योगः) one who has attained equability of reason is the best. 

श्लोकाः 10 to 17 dwell upon ideal place and postures आसन of mind and body, on food आहाराः and recreation विहाराः, as are appropriate for योगसाधना successful practise of योगः.  

श्लोकाः 18 to 23 - A description of the योगी and of the beatific happiness of the योगसमाधिः mental absorption resulting from योगः. 

श्लोकाः 24, 25, 26 - How to gradually make the mind absorbed समाधिस्थ peaceful शान्त and self-devoted आत्मनिष्ठ. 

श्लोकौ 27, 28 - The योगी alone is merged in ब्रह्मन् ब्रह्मभूत and intensely happy. 

श्लोकाः 29 to 32 - The self-identification of योगी with the entire creation. 

33+34 श्लोकयोः अर्जुनस्य प्रश्नः चञ्चलमन:कारणात् (ध्यान)योगस्य स्थिरा स्थिति: कथमिति = Question, rather a doubt by अर्जुन: about the practicability of such ध्यानयोग:, since ध्यानम् i.e. meditation with full concentration will certainly suffer due to fickleness of the mind. 

35+36 श्लोकयोः अभ्यासेन वैराग्येण च गृह्यते इति भगवतः उत्तरम् While श्रीकृष्णभगवान् agrees that it is challenging to control चञ्चलम् मन: the fickle mind, but assures that it can be reigned by studied practise and by renunciation i.e. by indifference to worldly affairs वैराग्यम्. 

37 तः 39 श्लोकेषु श्रद्धयोपेतस्य तथापि योगभ्रष्टस्य का गतिरिति अर्जुनस्य प्रश्नः One who cannot reign the mind and is hence deprived of ध्यानयोग: is योगभ्रष्ट:. Since अर्जुन: is kind-hearted and concerned about one who is श्रद्धयोपेत: faithful, rather, full of faith, but योगभ्रष्ट:, he enquires about what further of such a person.  

40 तः 44 श्लोकेषु न हि कल्याणकृत्कश्चिद्दुर्गतिं गच्छतीति समाधानम् In reply श्रीकृष्णभगवान् assures that goodness of heart does not go waste. 

45 तः 47 श्लोकेषु “अर्जुन योगी भव” इति प्रशस्तिः 

श्लोकाः 37 to 45 - A description of how योगभ्रष्टः one, who has abandoned the practise of कर्मयोगः or जिज्ञासुः one who has got the desire to understand what कर्मयोगः is, acquires growing merit, birth after birth and ultimately complete release, given in reply to question of अर्जुनः. 

श्लोकौ 46 and 47 - The कर्मयोगिनः and among them those who are devout are better than तपस्विनः those, who perform religious austerities ज्ञानिनः the scients कर्मिणः those who merely perform Action or ritual and the advice to अर्जुन to become a कर्मयोगी. 

Alternatively one can note following flow of thought  in this षष्ठोऽध्यायः  

(१) प्रथमे संज्ञितं यत् यः कर्मफलमनाश्रित्य कार्यं कर्म करोति यः न निरग्निः न अक्रियः च सः संन्यासी च योगी च - यथा 

  • 06'01 यः कार्यम् कर्म कर्मफलम् अन्-आश्रितः करोति स: संन्यासी च योगी च, (संन्यासी च योगी च) न निर्-अग्निः न च अक्रियः 

(२) द्वितीये उक्तं संकल्पानां संन्यासं कुर्वन् संन्यासी योगीति - यथा 

  • 06'02 पाण्डव यम् संन्यासम् इति प्राहु: तम् योगम् विद्धि असंन्यस्तसङ्कल्प: कश्चन योगी न हि भवति 

(३) तृतीये चतुर्थे च योगमारुरुक्षुः कर्मकारणः, योगारूढः शमकारणः सर्वसंकल्पसंन्यासी च न कर्मसु अनुषज्ज्जते न इन्द्रियार्थेषु अनुषज्जते - यथा  

  • 06'03 योगम् आरुरुक्षो: मुनेः कर्म कारणम् उच्यते तस्य एव योगारूढस्य शमः कारणम् उच्यते

  • 06'04 यदा हि सर्वसङ्कल्पसंन्यासी न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते तदा योगारूढ: उच्यते

(४) पञ्चमषष्ठयोः आत्मना आत्मानमुद्धरेत् अनात्मनि तु शत्रुवत् वर्तेत इति प्रशस्तिः - यथा  

  • 06'05 आत्मना आत्मानम् उद्धरेत् न आत्मानम् अवसादयेत् हि आत्मा एव आत्मन: बन्धु: आत्मा एव आत्मनः रिपु: 

  • 06'06 तस्य आत्मनः आत्मा बन्धु: येन आत्मना एव आत्मा जितः अन्-आत्मन: तु शत्रुत्वे आत्मा शत्रुवत् एव वर्तेत 

(५) सप्तमाष्टमनवमेषु समबुद्धिर्विशिष्यते - यथा 

  • 06'07 जित-आत्मनः प्रशान्तस्य परम-आत्मा शीत-उष्णसुखदुःखेषु तथा मान-अपमानयोः समाहितः 

  • 06'08 ज्ञानविज्ञानतृप्त-आत्मा कूटस्थ: विजित-इन्द्रियः समलोष्ट-अश्मकाञ्चनः युक्त: योगी इति उच्यते 

  • 06'09 सुहृद्-न्मित्र-अरि-उदासीन-मध्यस्थ-द्वेषि-अबन्धुषु साधुषु अपि च पापेषु समबुद्धि: विशिष्यते

(६) 10 तः 15 श्लोकेषु रहसि स्थित्वा शुचौ देशे स्थिरमासनं प्रतिष्ठाप्य स्वं नासिकाग्रं संप्रेक्ष्य यः योगः योक्तव्यः इति उक्तं स ध्यानयोगः एव - यथा 

  • 06'10 योगी सततम् आत्मानम् रहसि स्थितः एकाकी यतचित्त-आत्मा निराशी: अपरिग्रहः युञ्जीत 

  • 06'11+ 06'12 शुचौ देशे आत्मनः आसनम् न अति-उच्छ्रितम् न अतिनीचम् चैल-अजिनकुश-उत्तरम् स्थिरम् प्रतिष्ठाप्य  तत्र मनः एक-अग्रम् कृत्वा यतचित्त-इन्द्रियक्रियः आसने उपविश्य आत्मविशुद्धये योगम् युञ्ज्यात् 

  • 06'13 + 06'14 कायशिरोग्रीवम् समम् अचलम् धारयन् स्वम् नासिका-अग्रम् सम्प्रेक्ष्य दिश: च अन्-अवलोकयन् स्थिरः प्रशान्त-आत्मा विगतभी: ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्त: मत्परः युक्त: आसीत 

  • 06'15 एवम् सदा आत्मानम् युञ्जन् नियतमानसः योगी मत्-संस्थाम् निर्वाणपरमाम् शान्तिम् अधिगच्छति  

(७) 16 तः 28 श्लोकेषु उपदिष्टम् युक्ताहारविहारः युक्तस्वप्नावबोधः प्रशान्तमनाः ध्यानयोगी अत्यन्तं सुखमश्नुते इति - यथा 

  • 06'16 अर्जुन अति-अश्नत: तु योग: न अस्ति न च एकान्तम् अन्-अश्नतः न च अतिस्वप्नशीलस्य जाग्रत: च न एव  

  • 06'17 युक्त-आहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्न-अवबोधस्य योग: दुःखहा भवति 

  • 06'18 यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते तदा सर्वकामेभ्य: निःस्पृहः युक्त: इति उच्यते 

  • 06'19 यथा निवातस्थ: दीप: न इङ्गते सा उपमा आत्मनः योगम् युञ्जत: यतचित्तस्य योगिन: स्मृता 

  • 06'20 यत्र योगसेवया निरुद्धम् चित्तम् उपरमते यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति 

  • 06'21 यत् आत्यन्तिकम् सुखम् तत् बुद्धिग्राह्यम् अति-इन्द्रियम् वेत्ति यत्र तत्त्वतः स्थित: अयम् न च एव चलति 

  • 06'22 + 06'23 यम् च अपरम् लाभम् लब्ध्वा ततः अधिकम् न मन्यते यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते तम् दुःखसंयोग-वियोगम् योगसंज्ञितम् विद्यात् निश्चयेन अनिर्विण्णचेतसा स: योग: योक्तव्य:

  • 06'24 + 06'25 सर्वान् सङ्कल्पप्रभवान् कामान् अशेषतः त्यक्त्वा मनसा एव इन्द्रियग्रामम् समन्ततः विनियम्य शनैः शनै: धृतिगृहीतया बुद्ध्या उपरमेत् मनः आत्मसंस्थम् कृत्वा किञ्चित् अपि न चिन्तयेत्

  • 06'26 चञ्चलम् अस्थिरम् मन: यत: यत: निश्चरति तत: ततः एतत् नियम्य आत्मनि एव वशम् नयेत्

  • 06'27 एनम् प्रशान्तमनसम् शान्तरजसम् ब्रह्मभूतम् अकल्मषम् योगिनम् उत्तमम् सुखम् उप-एति हि 

  • 06'28 सदा आत्मानम् एवम् युञ्जन् विगतकल्मषः योगी ब्रह्मसंस्पर्शम् अत्यन्तम् सुखम् सुखेन अश्नुते

(८) 29 तः 32 श्लोकेषु निर्दिष्टम् सर्वभूतेषु भगवन्तं आत्मानं च पश्यन् सर्वत्र आत्मौपम्येन समदर्शनः योगी परमः - यथा 

  • 06'29 योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् सर्वभूतानि च आत्मनि ईक्षते 

  • 06'30 य: सर्वत्र माम् पश्यति मयि च सर्वम् पश्यति अहम् तस्य न प्रणश्यामि स: च मे न प्रणश्यति

  • 06'31 एकत्वम् आस्थितः य: माम् सर्वभूतस्थितम् भजति स: योगी सर्वथा वर्तमान: अपि मयि वर्तते

  • 06'32 अर्जुन य: यदि सुखम् वा दुःखम् वा आत्मौपम्येन सर्वत्र समम् पश्यति स: परम: योगी मतः

(९) 33 तः 36 श्लोकेषु चञ्चलमन:कारणात् योगस्य स्थिरा स्थिति: कथमिति अर्जुनस्य प्रश्नः | अभ्यासेन वैराग्येण च गृह्यते इति भगवतः उत्तरम् - यथा 

  • 06'33 अर्जुन: उवाच मधुसूदन य: अयम् योग: त्वया साम्येन प्रोक्तः एतस्य अहम् चञ्चलत्वात् स्थिराम् स्थितिम् न पश्यामि 

  • 06'34 कृष्ण चञ्चलम् मनः दृढम् प्रमाथि बलवत् हि अहम् तस्य निग्रहम् वायो: इव सुदुष्करम् मन्ये 

  • 06'35 श्रीभगवान् उवाच महाबाहो कौन्तेय असंशयम् मन: दुर्निग्रहम् चलम् तु अभ्यासेन वैराग्येण च गृह्यते

  • 06'36 असंयत-आत्मना योग: दुष्प्राप: वश्य-आत्मना यतता तु उपायतः अवाप्तुम् शक्य: इति मे मतिः 

(१०) 37 तः 39 श्लोकेषु श्रद्धयोपेतस्य तथापि योगभ्रष्टस्य का गतिरिति अर्जुनस्य प्रश्नः - यथा 

  • 06'37 अर्जुनः उवाच कृष्ण श्रद्धया उपेत: योगात् चलितमानसः अयतिः योगसंसिद्धिम् अप्राप्य काम् गतिम् गच्छति 

  • 06'38 महाबाहो अप्रतिष्ठ: ब्रह्मणः पथि विमूढ: उभयविभ्रष्ट: कच्चित् छिन्न-अभ्रम् इव न नश्यति 

  • 06'39 कृष्ण एतत् मे संशयम् अशेषतः छेत्तुम् अर्हसि अस्य संशयस्य त्वत्-अन्यः छेत्ता न हि उपपद्यते

(११) 40 तः 44 श्लोकेषु न हि कल्याणकृत्कश्चिद्दुर्गतिं गच्छतीति समाधानम् - यथा 

  • 06'40 श्रीभगवान् उवाच पार्थ न एव इह न अमुत्र तस्य विनाश: विद्यते हि तात कल्याणकृत् कश्चित् दुर्गतिम् न गच्छति 

  • 06'41 पुण्यकृताम् लोकान् प्राप्य शाश्वतीः समाः उषित्वा योगभ्रष्ट: शुचीनाम् श्रीमताम् गेहे अभिजायते 

  • 06'42 अथवा योगिनाम् धीमताम् कुले एव भवति यत् एतत् ईदृशम् जन्म लोके दुर्लभतरम् हि 

  • 06'43 कुरुनन्दन तत्र तम् पौर्वदेहिकम् बुद्धिसंयोगम् लभते तत: च भूयः संसिद्धौ यतते 

  • 06'44 अवश: अपि सः योगस्य जिज्ञासु: तेन एव पूर्व-अभ्यासेन ह्रियते हि शब्दब्रह्म अपि अतिवर्तते

(१२) 45 तः 47 श्लोकेषु अर्जुनाय योगी भव इति प्रशस्तिः - यथा 

  • 06'45 प्रयत्नात् यतमान: तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्ध: तत: परां गतिम् याति 

  • 06'46 योगी तपस्विभ्य: अधिक: ज्ञानिभ्य: अपि अधिकः मत: योगी कर्मिभ्य: च अधिक: तस्मात् अर्जुन योगी भव 

  • 06'47 सर्वेषाम् योगिनाम् अपि य: श्रद्धावान् मद्गतेन अन्तरात्मना माम् भजते स: मे युक्ततम: मतः 


शुभमस्तु 

-o-O-o- 



About the author 


Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 


Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 


He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्