गीताभ्यासे त्रयोदशोऽध्यायः

 ।। ॐ श्रीपरमात्मने नमः ।। 

अथ गीताभ्यासे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः 

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots". 

There are 34 श्लोकाः in this अध्यायः, all by श्रीकृष्णभगवान् all have 32 letters each. 

We shall study them one by one or more than one together.   

=============

।। ॐ श्रीपरमात्मने नमः ।। 

गीताभ्यासे १३-१ इदं शरीरं कौन्तेय     

================

श्रीभगवानुवाच ।

पदच्छेदैः - श्रीभगवान् उवाच ।

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

पदच्छेदैः - इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-१॥

पदच्छेदैः - एतद् यः वेत्ति तम् प्राहुः क्षेत्रज्ञ: इति तत्-विदः ॥ १३-१॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

श्रीभगवान् 






उवाच 




कौन्तेय 





2a 

इदम् शरीरम् 



क्षेत्रम् 




2b 





इति 


अभिधीयते 

3a 

यः 

एतद् 





वेत्ति 

3b 

(स:)



क्षेत्रज्ञ: 

इति 



3c 

तद्विदः 

तम् 





प्राहुः

The phrase इदम् शरीरम् क्षेत्रम् (2a) + इति (2b) is subject of अभिधीयते, which has passive voice. 

The phrase यः एतद् वेत्ति in (3a) is adjectival of (स:) in (3b). 

The phrase यः एतद् वेत्ति (स:) क्षेत्रज्ञ: इति in (3a+3b) is non-personal object of प्राहुः in (3c). The personal object is तम्. 

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च असौ भगवान् च इति श्रीभगवान् / 

    1. श्रीमान् - श्रीमत् वि. अत्र पुं. 1’1 / श्रीमत् a. 1 Wealthy, rich. -2 Happy, fortunate, prosperous, thriving. -3 Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1. -4 Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.). -m. 1 An epithet of Viṣṇu.

    2. भगवान् - भगवत् वि. अत्र पुं. 1’1 / भगवत् bhagavat a. 1 Glorious, illustrious. -2 Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ -3 Fortunate (Ved.). -m. 1 A god, deity. -2 An epithet of Viṣṇu. 

  2. उवाच - वच्-धातोः लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् 

कौन्तेय - कौन्तेय वि. अत्र पुं. सम्बोधनमेक. / कुन्त्याः अयमिति कौन्तेयः / 

इदम् शरीरम् क्षेत्रम् इति अभिधीयते 

  1. इदम् - सर्व. अत्र नपुं. 1’1 / 

  2. शरीरम् - शरीर body नपुं. 1’1 / 

  3. क्षेत्रम् - क्षेत्र field नपुं. 1’1 / 

  4. इति - अव्ययम् like this 

  5. अभिधीयते - अभिधा-धातोः कर्मणि लटि प्र.पु. एक. / अभिधा 3 U. 1 (a) To say, speak, tell (with acc. rarely with dat.); सा तथ्यमेवाभिहिता भवेन Ku.3.63; Ms.1.42; Bk.7.78. य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति Bg.18.68. (b) To denote, express or convey directly or primarily (as sense &c.); state, mention, set forth; साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः K. P.2; तन्नाम येनाभिदधाति सत्त्वम्. (c) To speak or say to, address. -2 To name, call, designate; usually in pass. (-धीयते); इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते Bg.13.1. / अभिधि-धातोः अथवा अभिधी-धातोः अपि /  

यः एतद् वेत्ति 

  1. यः - यत् सर्व. अत्र पुं. 1’1 / 

  2. एतद् - एतद् सर्व. अत्र नपुं. 2’1 / 

  3. वेत्ति - विद्-धातोः लटि प्र.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

तद्विदः तम् क्षेत्रज्ञ: इति प्राहुः 

  1. तद्विदः - तद्विद् वि. अत्र पुं. 1’3 / तत् वेत्ति यः सः तद्विद् (उपपद-बहुव्रीहिः) / 

    1. विद् a. (At the end of comp.) Knowing, conversant with; वेदविद् &c.; यानि वेदविदां श्रेष्ठो भगवान् बादरायणः Bhāg.1.1.7; Mv.1.26. -m. 1 The planet Mercury. -2 A learned man, wise man. -f. 1 Knowledge. -2 Understanding, intellect.  

  2. तम् - तत् सर्व. अत्र पुं. 2’1 / 

  3. क्षेत्रज्ञ: - क्षेत्रज्ञ वि. अत्र पुं. 1’1 / क्षेत्रं जानाति इति क्षेत्रज्ञ: (उपपद-तत्पुरुषः) / 

    1. जानाति - ज्ञा-धातोः लटि प्र.पु. एक. / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट्  

  4. प्राहुः - प्रब्रू-धातोः लटि प्र.पु. बु. / प्रब्रू 2 P. 1 To proclaim, announce. -2 To exclaim, shout. -3 To say, speak, tell; पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः Bk.8.85; Pt.1.53. -4 To praise, laud. -5 To read before. -6 To describe.

अन्वयार्थाः Overall Meaning   

श्रीभगवान् उवाच The Blessed Lord said 

कौन्तेय O son of Kunti, 

इदम् शरीरम् क्षेत्रम् इति अभिधीयते this body is referred to as the 'field'. 

यः एतद् वेत्ति who is knowledgeable of it 

तद्विदः तम् क्षेत्रज्ञ: इति प्राहुः Those who are versed in this call him as the 'knower of the field'. 

छन्दोविश्लेषणम् 

इदं शरीरं कौन्तेय (८ अक्षराणि) “रं कौन्ते” एतेषां मात्राः -२-२ 

क्षेत्रमित्यभिधीयते (८ अक्षराणि) “भिधीय” एतेषां मात्राः १-२-१ 

एतद्यो वेत्ति तं प्राहुः (८ अक्षराणि) “त्ति तं प्रा” एतेषां मात्राः १-२-२ 

क्षेत्रज्ञ इति तद्विदः (८ अक्षराणि) “ति तद्वि” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (१३-१) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In some books this श्लोक: is preceded by 

अर्जुन उवाच 

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।।१३-१।। 

By this the number of श्लोकाः in गीता become 701, whereas श्रीमदादिशङ्कराचार्यः propounded the count to be 700 only. As such, people quote a श्लोक: in महाभारतम् which speaks गीतामानः to be 745 श्लोकाः. There are books also detailing the 745 श्लोकाः. 

In the गीताप्रेस-published महाभारतम्  the श्लोक: in त्रिचत्वारिंशोऽध्यायः of भीष्मपर्व is ⇒  

षट्शतानि सविंशानि (620) श्लोकानां प्राह केशवः ।

अर्जुनः सप्तपञ्चाशत् (57) सप्तषष्टिं तु संजयः (67) ।

धृतराष्ट्रः श्लोकमेकं (1) गीताया मानमुच्यते ।। 

It is also generally conceded that those additional श्लोकाः do not have much value to the basic import and advice in गीता,  The count of 700 is Krishna (574 i.e. -46), Arjuna (84 i.e. +27), Sanjaya (41 i.e. -26). 

I have been quoting श्लोकाः with identical import in different अध्यायाः. One may grant that crux of the advice could be condensed in much less number of श्लोकाः. 

गुरुदेव रानडे of निंबाळ compiled ध्यानगीता having 12 अध्यायाः - (1) ईश्वरस्वरूपवर्णनम् (2) ब्रह्मस्वरूपवर्णनम् (3) जीवस्वरूपवर्णनम् (4) निस्त्रैगुण्यविचारः (5) प्रधानरिपुनिर्दलनम् (6) सद्गुणसमुच्चयः (7) कर्मयोगः (8) ज्ञानयोगः (9) ध्यानयोगः (10) भक्तियोगः (11) विश्वरूपदर्शनम् (12) भगवदाश्वासनम् 

(२) Relating इदम् शरीरम् क्षेत्रम् with क्षेत्रज्ञ: एतद् वेत्ति brings to mind a thought that every medico is तद्विद् because he is   शरीरविद् i.e. क्षेत्रविद् or क्षेत्रज्ञ:. 

(३) But relating the word क्षेत्रम् to its occurrence in the very first श्लोक: in गीता i.e. relating it to the words धर्मक्षेत्रे कुरुक्षेत्रे certainly our शरीरम् itself is both धर्मक्षेत्रम् कुरुक्षेत्रम्. It is धर्मक्षेत्रम् by virtue of ज्ञानेन्द्रियाणि and is कुरुक्षेत्रम् by virtue of कर्मेन्द्रियाणि. 

(४) Or it is a battle of choosing between contrasts, the पाण्डवाः in the धर्मक्षेत्रम् or कौरवाः in the कुरुक्षेत्रम्, to do or not to do, to take it or leave it, to give it or keep it, what is being seen is truth or illusion, whether it is medicine or poison, so many द्वन्द्वानि. So the battle of महाभारतम् is allegorical of the battle we have to fight within ourselves between our vicious and virtuous tendencies. Very rightly संत तुकाराम says रात्रंदिन आम्हां युद्धाचा प्रसंग day and night we have a battle to fight. 

(५) Basically क्षेत्र and क्षेत्रज्ञ ought to be complimentary, not contradictory. Self-introspection will tell us, whether in our case they are complimentary or not. There is that famous quote of दुर्योधनः in पाण्डवगीता 

जानामि धर्मं न च मे प्रवृत्तिर्जानामि पापं न च मे निवृत्तिः ।

केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ५७॥

Duryodhana says: I know what is right but I am not able to practice it; I know what is wrong and I am not able to keep away from it. I act as I am directed to by some mysterious power that is seated in my heart. 

That mysterious power can be driven away by भगवद्भक्तिः. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/zCGDaeWgbDo   

================

गीताभ्यासे १३-२ क्षेत्रज्ञं चापि मां विद्धि     

================

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

पदच्छेदैः - क्षेत्रज्ञम् च अपि माम् विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-२॥

पदच्छेदैः - क्षेत्रक्षेत्रज्ञयो: ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥ १३-२॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः




भारत 





1a





अपि च 



1b


 

सर्वक्षेत्रेषु 



क्षेत्रज्ञम् 


1c


माम्





विद्धि 

2a

यत् 


क्षेत्रक्षेत्रज्ञयो: 

ज्ञानम् 




2b

तत् 



ज्ञानम् 




2c



मम 



मतम् 


The phrase अपि च in (1a) lends continuity to the thought in the previous श्लोकः. 

The phrase सर्वक्षेत्रेषु क्षेत्रज्ञम् (1b) is adjectival of माम् in (1c) 

The phrases (2a) and (2b) be better taken together यत् क्षेत्रक्षेत्रज्ञयो: ज्ञानम् तत् ज्ञानम् and connected to (2c) to read  (इति) मम मतम् 

अन्वयशः शब्दाभ्यासा:  

भारत अपि च माम् सर्वक्षेत्रेषु क्षेत्रज्ञम् विद्धि 

  1. भारत - वि. अत्र पुं. सम्बोधनमेक. / भरतवंशीयः इति भारतः 

  2. अपि - अव्ययम् also 

  3. च - अव्ययम् and 

  4. माम् - अस्मद् सर्व. 2’1 / 

  5. सर्वक्षेत्रेषु - सर्वक्षेत्र नपुं. 7’3 / सर्वाणि क्षेत्राणि इति सर्वक्षेत्राणि 

    1. सर्वाणि - सर्व all सर्व. अत्र नपुं. 1’3 /

    2. क्षेत्राणि - क्षेत्र field नपुं. 1’3 / 

  6. क्षेत्रज्ञम् - क्षेत्रज्ञ वि. अत्र पुं. 2’1 / क्षेत्रं जानाति इति क्षेत्रज्ञ: (उपपद-तत्पुरुषः) / 

    1. जानाति - ज्ञा-धातोः लटि प्र.पु. एक. / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट् 

  7. विद्धि - विद्-धातोः लोटि म.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

यत् क्षेत्रक्षेत्रज्ञयो: ज्ञानम् 

  1. यत् - सर्व. अत्र नपुं. 1’1 / 

  2. क्षेत्रक्षेत्रज्ञयो: - क्षेत्रक्षेत्रज्ञ वि. अत्र पुं. 6’2 / क्षेत्रं च क्षेत्रज्ञ: च क्षेत्रक्षेत्रज्ञौ (इतरेतर-द्वन्द्वः) / 

  3. ज्ञानम् - ज्ञान knowledge नपुं. 1’1 / 

तत् ज्ञानम् मम मतम् 

  1. तत् - सर्व. अत्र नपुं. 1’1 / 

  2. मम - अस्मद् सर्व. 6’1 / 

  3. मतम् - मन्-धातोः क्त-वि. मत regarded / अत्र नपुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

भारत O descendant of the lineage of भरत:

अपि च माम् सर्वक्षेत्रेषु क्षेत्रज्ञम् विद्धि Also do thou know Me as the knower of all fields. 

यत् क्षेत्रक्षेत्रज्ञयो: ज्ञानम् That Knowledge which is knowledge of both the field and the knower of the field 

तत् ज्ञानम् मम मतम् is regarded by Me to be the knowledge   

छन्दोविश्लेषणम् 

क्षेत्रज्ञं चापि मां विद्धि (८ अक्षराणि) “पि मां वि(द्धि)” एतेषां मात्राः १-२-२ 

सर्वक्षेत्रेषु भारत (८ अक्षराणि) “षु भार” एतेषां मात्राः १-२-१ 

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं (८ अक्षराणि) “ज्ञयोर्ज्ञा” एतेषां मात्राः १-२-२ 

यत्तज्ज्ञानं मतं मम (८ अक्षराणि) “मतं म” एतेषां मात्राः १-२-१ 

अस्मिन् (१३-२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) This is in continuation of the definitions of क्षेत्रम् and क्षेत्रज्ञ: in the previous श्लोक: (१३-१). Thinking specifically of  the definition इदम् शरीरम् क्षेत्रम्, the pronoun इदम् is generalistic. Every one can look at oneself and say इदम् शरीरम् or look at every other शरीरम् and say इदम् शरीरम्. That is the beauty of the definition of सर्वनाम in Sanskrit यत् सर्वैः युज्यमानं तत् सर्वनाम what can be used by one and all is सर्वनाम. Everyone can speak of oneself as ‘I’. 

(२) The difference between Him and us is that He is सर्वक्षेत्रेषु क्षेत्रज्ञ:, He is all-knowing, omniscient. He knows the past, present and also the future of every other शरीरम्, every other क्षेत्रम्, that is, that has been, that will be. Brings to mind 

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥

Many births of Mine have passed, O Arjuna, and so is it with you also. I know them all, but you do not know them.  

Note, the mention here is जन्मानि, births, not just शरीराणि, rather, क्षेत्राणि, क्षेत्रज्ञाश्च.   

(३) It comes to mind that being क्षेत्रज्ञ: is not just knowing शरीरम् the क्षेत्रम्. क्षेत्रज्ञ: should also know why शरीरम् the क्षेत्रम् behaves in a particular way, why a mango-tree yields only mangoes, why a cobra and a mongoose are always enemies. Maybe, for us it is no use having that knowledge, but being सर्वक्षेत्रेषु क्षेत्रज्ञ:, He knows. Rather, both the cobra and the mongoose are His creations only ?! 

(४) Certainly the knowledge encompassed by क्षेत्रक्षेत्रज्ञयो: ज्ञानम् and सर्वक्षेत्रेषु क्षेत्रज्ञ: is far too wide and deep, admittedly तत् ज्ञानम् मम मतम्. This phrase तत् ज्ञानम् मम मतम् can be also translated as “that knowledge is My privilege”. Are we not simply incapable of that ? 

(५) Yet, can we not at least look at ourselves for that क्षेत्रक्षेत्रज्ञयो: ज्ञानम्, asking ourselves “Why did I behave like that ? Why does my adrenaline, the fight-or-flight hormone rush or shoot up ?” Since He endorses that यत् क्षेत्रक्षेत्रज्ञयो: ज्ञानम् तत् ज्ञानम्, pursuing that क्षेत्रक्षेत्रज्ञयो: ज्ञानम् doing self-introspection to correct and improve will take us nearer to Him ? 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/yIlkJ3OCago    

================

गीताभ्यासे १३-३ तत्क्षेत्रं यच्च यादृक्च     

================

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

पदच्छेदैः - तत् क्षेत्रम् यत् च यादृक् च यत्-विकारि यत: च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-३॥

पदच्छेदैः - स: च य: यत्-प्रभाव: च तत् समासेन मे श‍ृणु ॥ १३-३॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

तत् क्षेत्रम् 



यत् *च यादृक् *च यद्विकारि यत् 

यत: च 


(अस्ति)

1b

स: 



*च य: यत्प्रभाव: *च 



(अस्ति)

2

(त्वम्) 

तत् 

मे समासेन 




श‍ृणु 

(1a) and (1b) although numbered as वाक्यांशाः of वाक्यम् (1), they are descriptive of तत् in (2). 

अन्वयशः शब्दाभ्यासा:  

तत् क्षेत्रम् यत् च यादृक् च यद्विकारि यत: च यत् 

  1. तत् - सर्व. अत्र नपुं. 1’1 / 

  2. क्षेत्रम् - क्षेत्र field नपुं. 1’1 / (शब्दकल्पद्रुमे) क्षेत्रं, क्ली, (क्षि + ष्ट्रन् ।) भूमिः । (आपटे) क्षेत्रम् [क्षि-ष्ट्रन्] A field, ground, soil; चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3. -2 Landed property, land. -3 Place, abode, region, repository; कपटशतमयं क्षेत्रमप्रत्ययानाम् Pt.1.191; Bh.1.77; Me.16. -4 A sacred spot, a place of pilgrimage; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः Me.50; Bg.1.1. -5 An enclosed spot of ground, portion or space, superficies, circuit. -6 Fertile soil. -7 Place of origin; Bhāg.2.6.1. -8 A wife; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ms.3.175; वृद्धस्तु व्याधितो वा राजा ... क्षेत्रे बीजमुत्पादयेत् Kau. A.1.17. -9 The sphere of action, the body (regarded as the field of the working of the soul); योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् Ku.6.77; Bg.13.1,2,3.

  3. यत् - सर्व. अत्र नपुं. 1’1 / 

  4. च - अव्ययम् and 

  5. यादृक् - यादृश् वि. अत्र नपुं. 1’1 / यादृक्ष a. (-क्षी f.), -यादृश्, -यादृश a. (-शी f.) What like, of which sort or nature; येषां तु यादृशं कर्म Ms. 1.42; तत् क्षेत्रं यच्च यादृक् च यद् विकारि यतश्च यत् Bg.13.3.

  6. यद्विकारि - यद्विकारिन् वि. अत्र नपुं. 1’1 / यः विकारः अस्य अस्ति इति यद्विकारि / 

    1. (शब्दकल्पद्रुमे) विकारः, पुं, (वि + कृ + घञ् ।) प्रकृतेरन्यथाभावः । तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया ४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥ (आपटे) विकारः 1 Change of form or nature, transformation, deviation from the natural state; cf. विकृति. -2 A change, alteration, a modification; प्रमथमुखविकारै- र्हासयामास गूढम् Ku.7.95; नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः Pt.1.44; Ś.7. -3 Sickness, disease, malady; विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य Ś.4; Ku.2.48. -4 Change of mind or purpose; मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्य- मत्तेषु Ś.5.18. -5 A feeling, an emotion; विकारश्चैतन्यं भ्रम- यति च संमीलयति च U.1.35;3.25,36; Māl.1.30. -6 Agitation, excitement, perturbation; कुतः परस्मिन् पुरुषे विकारः Ki.17.23. -7 Contortion, contraction (as of the features of the face); प्रमथमुखविकारैर्हासयामास गूढम् Ku.7.95. -8 (In Sāṅ. phil.) That which is evolved from a previous source or Prakṛiti. / विकारिन् a. 1 Liable to change, susceptible of emotions or impressions; भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनम् Māl.1.17. -2 Changing, modifying. -3 Spoiling, corrupting.

  7. यत: - यत्+तसिल् अव्ययम् from where, due to what

स: च य: यत्प्रभाव: च 

  1. स: - तत् सर्व. अत्र पुं. 1’1 / 

  2. य: - यत् सर्व. अत्र पुं. 1’1 / 

  3. यत्प्रभाव: - यत्प्रभाव वि. अत्र पुं. 1’1 / यः प्रभावः यस्य सः (बहुव्रीहिः) / अथवा यस्मात् प्रभावात् यः सः (बहुव्रीहिः) / 

    1. प्रभावः - (आपटे) प्रभावः 1 Lustre, splendour, brilliance. -2 Dignity, glory, majesty, grandeur, majestic lustre; प्रभाववानिव लक्ष्यते Ś1; अहो प्रभावो महात्मनाम् K. -3 Strength, valour, power, efficacy; पूज्यते यदपूज्योपि यदगम्योपि गम्यते । वन्द्यते यदवन्द्योपि स प्रभावो धनस्य च ॥ Pt.1.7; जानपदः प्रतिपत्तिमानुत्साह- प्रभावयुक्तः Kau. A.1.9. -4 Regal power (one of the three Śaktis, q. v.). -5 A superhuman power of faculty, miraculous power; अनुभावांश्च जानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ Mb.3.24.8 ('अनुभावो निश्चये स्यात् प्रभावः शक्तितेजसोः' Viśva.); प्रत्याहतास्त्रो गिरिशप्रभावात् R.2.41,62;3.40. -6 Magnanimity. / मन्येऽहम् प्रभावः = influence / (शब्दकल्पद्रुमे) प्रभावः, पुं, (प्र + भू + घञ् ।) कोषदण्डजतेजः ।

तत् मे समासेन श‍ृणु 

  1. तत् - सर्व. अत्र नपुं. 2’1 / 

  2. मे - अस्मद् सर्व. 6’1 / 

  3. समासेन - समास वि. अत्र पुं./नपुं. 3’1 / सम्यक् सर्वशः वा आसः यस्य सः तत् वा (बहुव्रीहिः) / समासः 1 Aggregation, union, composition. -2 Composition of words, a compound; (the principal kinds of compounds are four :-- द्वन्द्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q.v.). -3 Reconciliation, composition of differences. -4 A collection, an assemblage; यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समासः Ch. Up.6.4.7. -5 Whole, totality. -6 Contraction, conciseness, brevity; एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् Avimārakam 2; एष समासः, अद्यास्मि महासेनः Pratijñā.2. -7 Euphonic combination (संधि). -8 Completion, end; L. D. B. (समासेन, समासतः means 'in short', 'briefly', 'succinctly'; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25;3.20; इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः Bg.13.18; समासतः श्रूयताम् V.2.) 

  4. श‍ृणु - श्रु-धातोः लोटि म.पु. एक. / श्रु श्रवणे (to hear, to listen) भ्वादिः, ०१.१०९२ परस्मैपदी, सकर्मकः, अनिट्

अन्वयार्थाः Overall Meaning   

तत् क्षेत्रम् यत् च यादृक् च यद्विकारि यत: च यत् What that Field is and of what nature it is; why it modifies, whence and what; 

स: च य: यत्प्रभाव: च and who he (the Field-sensitizer) is; and of what nature He is; 

तत् मे समासेन श‍ृणु listen to [all] that from Me collectively.  

छन्दोविश्लेषणम् 

तत्क्षेत्रं यच्च यादृक्च (८ अक्षराणि) “च्च यादृ(क्च)” एतेषां मात्राः १-२-२ 

यद्विकारि यतश्च यत् (८ अक्षराणि) “यतश्च” एतेषां मात्राः १-२-१ 

स च यो यत्प्रभावश्च (८ अक्षराणि) “त्प्रभाव(श्च)” एतेषां मात्राः १-२-२ 

तत्समासेन मे श‍ृणु (८ अक्षराणि) “न मे श‍ृ” एतेषां मात्राः १-२-१ 

अस्मिन् (१३-३) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The word क्षेत्रम् is there right in the first श्लोक: of this अध्यायः. In its study शब्दाभ्यासः I had thought it adequate to just note down its general meaning ‘field’. But here श्रीकृष्णभगवान् is proposing to detail यत् च यादृक् च यद्विकारि यत: च यत्. So, I thought I must look up this word both in शब्दकल्पद्रुम: and आपटे’s dictionary.  

(२) Whereas क्षेत्रम् is neuter नपुं., in the second line of this श्लोक: श्रीकृष्णभगवान् is proposing to also detail स: च य: यत्प्रभाव: च, referring to a masculine पुं. entity, which, by corollary from the first श्लोक: should be the क्षेत्रज्ञ:.  But is the क्षेत्रज्ञ: the influencer यत्प्रभाव: also ? This adjective यत्प्रभाव: appears to be cryptic. 

(३) Comes to mind आत्मषट्कम् or निर्वाणषट्कम् of श्रीमच्छङ्कराचार्यः 

मनोबुद्ध्यहङ्कारचित्तानि नाहम् .. 

चिदानन्दरूपः शिवोऽहं शिवोऽहम् 

I am not मन: the mind, not बुद्धिः the intellect, not अहङ्कारः the survival instinct, neither चित्तम् the prompt, nor the intuition … I am चिदानन्दरूपः, I am just the bliss, the शिव:, शिव: I am. 

I am not influenced nor do I influence, I am अप्रभावः ?!  

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/Z0zbgQuTt98     

================

गीताभ्यासे १३-३ तत्क्षेत्रं यच्च यादृक्च + १३-४ ऋषिभिर्बहुधा गीतम्     

================

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

पदच्छेदैः - तत् क्षेत्रम् यत् च यादृक् च यत्-विकारि यत: च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-३॥

पदच्छेदैः - स: च य: यत्-प्रभाव: च तत् समासेन मे श‍ृणु ॥ १३-३॥

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।

पदच्छेदैः - ऋषिभि: बहुधा गीतम् छन्दोभि: विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-४॥

पदच्छेदैः - ब्रह्मसूत्रपदै: च एव हेतुमद्भि: विनिश्चितैः ॥ १३-४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a



ऋषिभि: 





1b



विविधैः छन्दोभि: 





1c



हेतुमद्भि: विनिश्चितैः ब्रह्मसूत्रपदै: 


च एव 



1d

यत् 




बहुधा पृथक् 

गीतम् 


1e

तत् क्षेत्रम् 



यत् *च यादृक् *च यद्विकारि 

यत: च 


(अस्ति)

1f

स: 



*च य: यत्प्रभाव: *च 



(अस्ति)

1g

(त्वम्) 

तत् 

मे समासेन 




श‍ृणु 

All अन्ये सुबन्ताः in (1a) (1b) and (1c) have 3’3. But they are put in the 3 वाक्यांशाः considering the interrelation between words. 

All the वाक्यांशाः (1a) to (1f) are descriptive of and hence adjectival of तत् in (1g). 

अन्वयशः शब्दाभ्यासा:  

यत् क्षेत्रम् ऋषिभि: 

  1. यत् - सर्व. अत्र नपुं. 1’1 / 

  2. क्षेत्रम् - क्षेत्र field नपुं. 1’1 / (शब्दकल्पद्रुमे) क्षेत्रं, क्ली, (क्षि + ष्ट्रन् ।) भूमिः । (आपटे) क्षेत्रम् [क्षि-ष्ट्रन्] A field, ground, soil; चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3. -2 Landed property, land. -3 Place, abode, region, repository; कपटशतमयं क्षेत्रमप्रत्ययानाम् Pt.1.191; Bh.1.77; Me.16. -4 A sacred spot, a place of pilgrimage; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः Me.50; Bg.1.1. -5 An enclosed spot of ground, portion or space, superficies, circuit. -6 Fertile soil. -7 Place of origin; Bhāg.2.6.1. -8 A wife; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ms.3.175; वृद्धस्तु व्याधितो वा राजा ... क्षेत्रे बीजमुत्पादयेत् Kau. A.1.17. -9 The sphere of action, the body (regarded as the field of the working of the soul); योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् Ku.6.77; Bg.13.1,2,3.

  3. ऋषिभि: - ऋषि वि. अत्र पुं. 3’3 / ऋषिः [cf. Uṇ.4.119] 1 An inspired poet or sage, a singer of sacred hymns, (e. g कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.10.10.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि.

विविधैः छन्दोभि: 

  1. विविधैः - विविध वि. अत्र नपुं. 3’3 / वि ind. 1 As a prefix to verbs and nouns it expresses:-- (a) separation, disjunction (apart, asunder, away, off &c.), as वियुज्, विहृ, विचल् &c.; (b) the reverse of an action; as क्री 'to buy'; विक्री, 'to sell'; स्मृ 'to remember'; विस्मृ 'to forget'; (c) division; as विभज्, विभाग; (d) distinction; as विशिष्, विशेष, विविच्, विवेक; (e) discrimination; व्यवच्छेद (f) order, arrangement; as विधा, विरच्; (g) opposition; as विरुध्, विरोध; (h) privation; as विनी, विनयन; (i) deliberation, as विचर्, विचार; (j) intensity; विध्वंस. -2 As a prefix to nouns or adjectives not immediately connected with roots, वि expresses (a) negation or privation, in which case it is used much in the same way as अ or निर्, i. e. it forms Bah. comp.; विधवा, व्यसुः &c.; (b) intensity, greatness; as विकराल; (c) variety, as विचित्र; (d) difference; as विलक्षण; (e) manifoldness, as विविध; (f) contrariety, opposition, as विलोम; (g) change, as विकार; (h) impropriety, as विजन्मन्. / (शब्दकल्पद्रुमे) विविधं, त्रि, नानाप्रकारम् । इत्यमरः ॥ (यथा, कौतुकसर्व्वस्वे । २ । “कृतं विविधदुष्कृतं सततमेव प्रत्यूहतः ॥”) 

  2. छन्दोभि: - छन्दस् नपुं. 3’3 / छन्दस् n. [छन्दयति असुन्] 1 Wish, desire, fancy, will, pleasure; (गृह्णीयात्) मूर्खं छन्दोऽनुवृत्तेन याथातथ्येन पण्डितम् Chāṇ.33. -2 Free will, free or wilful conduct. -3 Meaning, intention. -4 Fraud, trick, deceit. -5 The Vedas, the sacred text of the Vedic hymns; स च कुल- पतिराद्यश्छन्दसां यः प्रयोक्ता U.3.48; बहुलं छन्दसि frequently used by Pāṇini; प्रणवश्छन्दसामिव R.1.11; Y.1.143; Ms.4.95. -6 A metre; ऋक्छन्दसा आशास्ते Ś.4; गायत्री छन्दसामहम् Bg.10.35;13.4. -7 Metrical science, prosody; (regarded as one of the six Vedāṅgas or auxiliaries to the Vedas, the other five being शिक्षा, कल्प, व्याकरण, निरुक्त and ज्योतिष). -8 A metrical composition. ... मया काव्यानि तन्वता छन्दो विनिर्मितं तस्मिन् कृतः सर्वस्य संग्रहः Parṇāl.1.23.

हेतुमद्भि: विनिश्चितैः ब्रह्मसूत्रपदै: च एव 

  1. हेतुमद्भि: - हेतुमत् वि. अत्र नपुं. 3’3 / हेतु+मत् purposeful / हेतुमत् a. 1 Having a reason or cause. -2 Having the hetu. -m. An effect. 

  2. विनिश्चितैः - विनिश्चित वि. अत्र नपुं. 3’3 / विनिश्चि 5 U. To determine, resolve, ascertain; विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा U.1.35.

  3. ब्रह्मसूत्रपदै: - ब्रह्मसूत्रपद नपुं. 3’3 / ब्रह्मविषये सूत्राणि ब्रह्मसूत्राणि / ब्रह्मसूत्राणां पदानि ब्रह्मसूत्रपदानि / 

    1. ब्रह्मसूत्राणि the aphorisms of the Vedānta philosophy by Bādarāyaṇa; ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः Bg.13.4.

  4. च - अव्ययम् and 

  5. एव - अव्ययम् only 

बहुधा पृथक् गीतम् 

  1. बहुधा - अव्ययम् बहुधा ind. 1 In many ways, variously, diversely, multifariously; बहुधाप्यागमैर्भिन्नाः R.10.26; ऋषिभिर्बहुधा गीतं छन्दोमिर्विविधैः पृथक् Bg.13.4. -2 In different forms or ways. -3 Frequently, repeatedly. -4 In various places or directions. (बहुधाकृ 1 to multiply. -2 to make public, divulge.) 

  2. पृथक् - अव्ययम् पृथक् ind. 1 Severally, separately, singly; शङ्खान् दध्मुः पृथक् पृथक् Bg.1.18; Ms.3.26;7.57. -2 Different, separate, distinct; सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः Bg.5.4;13.4; अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः Bhāg.11.11.28; रचिता पृथगर्थता गिराम् Ki.2.27. -3 Apart, aside, alone; इति च भवतो जायास्नेहात् पृथक्स्थितिभीरुता V.4.39. -4 Apart from, except, with the exception of, without; (with acc., instr., or abl.); पृथग् रामेण-रामात्- रामं वा 

  3. गीतम् - गै-धातोः क्त-वि. गीत sung / अत्र नपुं. 1’1 / गै गै शब्दे (to sing) भ्वादिः, ०१.१०६५ परस्मैपदी, अकर्मकः, अनिट्   

तत् यत् च यादृक् च यद्विकारि यत: च 

  1. तत् - सर्व. अत्र नपुं. 1’1 / 

  2. यादृक् - यादृश् वि. अत्र नपुं. 1’1 / यादृक्ष a. (-क्षी f.), -यादृश्, -यादृश a. (-शी f.) What like, of which sort or nature; येषां तु यादृशं कर्म Ms. 1.42; तत् क्षेत्रं यच्च यादृक् च यद् विकारि यतश्च यत् Bg.13.3.

  3. यद्विकारि - यद्विकारिन् वि. अत्र नपुं. 1’1 / यः विकारः अस्य अस्ति इति यद्विकारि / 

    1. (शब्दकल्पद्रुमे) विकारः, पुं, (वि + कृ + घञ् ।) प्रकृतेरन्यथाभावः । तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया ४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥ (आपटे) विकारः 1 Change of form or nature, transformation, deviation from the natural state; cf. विकृति. -2 A change, alteration, a modification; प्रमथमुखविकारै- र्हासयामास गूढम् Ku.7.95; नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः Pt.1.44; Ś.7. -3 Sickness, disease, malady; विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य Ś.4; Ku.2.48. -4 Change of mind or purpose; मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्य- मत्तेषु Ś.5.18. -5 A feeling, an emotion; विकारश्चैतन्यं भ्रम- यति च संमीलयति च U.1.35;3.25,36; Māl.1.30. -6 Agitation, excitement, perturbation; कुतः परस्मिन् पुरुषे विकारः Ki.17.23. -7 Contortion, contraction (as of the features of the face); प्रमथमुखविकारैर्हासयामास गूढम् Ku.7.95. -8 (In Sāṅ. phil.) That which is evolved from a previous source or Prakṛiti. / विकारिन् a. 1 Liable to change, susceptible of emotions or impressions; भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनम् Māl.1.17. -2 Changing, modifying. -3 Spoiling, corrupting.

  4. यत: - यत्+तसिल् अव्ययम् from where, due to what

स: च य: यत्प्रभाव: च 

  1. स: - तत् सर्व. अत्र पुं. 1’1 / 

  2. य: - यत् सर्व. अत्र पुं. 1’1 / 

  3. यत्प्रभाव: - यत्प्रभाव वि. अत्र पुं. 1’1 / यः प्रभावः यस्य सः (बहुव्रीहिः) / अथवा यस्मात् प्रभावात् यः सः (बहुव्रीहिः) / 

    1. प्रभावः - (आपटे) प्रभावः 1 Lustre, splendour, brilliance. -2 Dignity, glory, majesty, grandeur, majestic lustre; प्रभाववानिव लक्ष्यते Ś1; अहो प्रभावो महात्मनाम् K. -3 Strength, valour, power, efficacy; पूज्यते यदपूज्योपि यदगम्योपि गम्यते । वन्द्यते यदवन्द्योपि स प्रभावो धनस्य च ॥ Pt.1.7; जानपदः प्रतिपत्तिमानुत्साह- प्रभावयुक्तः Kau. A.1.9. -4 Regal power (one of the three Śaktis, q. v.). -5 A superhuman power of faculty, miraculous power; अनुभावांश्च जानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ Mb.3.24.8 ('अनुभावो निश्चये स्यात् प्रभावः शक्तितेजसोः' Viśva.); प्रत्याहतास्त्रो गिरिशप्रभावात् R.2.41,62;3.40. -6 Magnanimity. / मन्येऽहम् प्रभावः = influence / (शब्दकल्पद्रुमे) प्रभावः, पुं, (प्र + भू + घञ् ।) कोषदण्डजतेजः ।

तत् मे समासेन श‍ृणु 

  1. तत् - सर्व. अत्र नपुं. 2’1 / 

  2. मे - अस्मद् सर्व. 6’1 / 

  3. समासेन - समास वि. अत्र पुं./नपुं. 3’1 / सम्यक् सर्वशः वा आसः यस्य सः तत् वा (बहुव्रीहिः) / समासः 1 Aggregation, union, composition. -2 Composition of words, a compound; (the principal kinds of compounds are four :-- द्वन्द्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q.v.). -3 Reconciliation, composition of differences. -4 A collection, an assemblage; यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समासः Ch. Up.6.4.7. -5 Whole, totality. -6 Contraction, conciseness, brevity; एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् Avimārakam 2; एष समासः, अद्यास्मि महासेनः Pratijñā.2. -7 Euphonic combination (संधि). -8 Completion, end; L. D. B. (समासेन, समासतः means 'in short', 'briefly', 'succinctly'; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25;3.20; इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः Bg.13.18; समासतः श्रूयताम् V.2.) 

  4. श‍ृणु - श्रु-धातोः लोटि म.पु. एक. / श्रु श्रवणे (to hear, to listen) भ्वादिः, ०१.१०९२ परस्मैपदी, सकर्मकः, अनिट्

अन्वयार्थाः Overall Meaning   

यत् क्षेत्रम् ऋषिभि: विविधैः छन्दोभि: हेतुमद्भि: विनिश्चितैः ब्रह्मसूत्रपदै: च एव बहुधा पृथक् गीतम् That field which has been sung by seers in various ways, in various distinctive hymns, and also in the well-reasoned and conclusive words of the Brahma-sutras.

तत् यत् च यादृक् च यद्विकारि यत: च What that Field is and of what nature it is; why it modifies, whence and what; 

स: च य: यत्प्रभाव: च and who he (the Field-sensitizer) is; and of what nature He is; 

तत् मे समासेन श‍ृणु listen to [all] that from Me collectively.  

छन्दोविश्लेषणम् 

तत्क्षेत्रं यच्च यादृक्च (८ अक्षराणि) “च्च यादृ(क्च)” एतेषां मात्राः १-२-२ 

यद्विकारि यतश्च यत् (८ अक्षराणि) “यतश्च” एतेषां मात्राः १-२-१ 

स च यो यत्प्रभावश्च (८ अक्षराणि) “त्प्रभाव(श्च)” एतेषां मात्राः १-२-२ 

तत्समासेन मे श‍ृणु (८ अक्षराणि) “न मे श‍ृ” एतेषां मात्राः १-२-१ 

अस्मिन् (१३-३) श्लोके अनुष्टुभ्-छन्दः 

ऋषिभिर्बहुधा गीतं (८ अक्षराणि) “हुधा गी” एतेषां मात्राः १-२-२ 

छन्दोभिर्विविधैः पृथक् (८ अक्षराणि) “विधैः पृ” एतेषां मात्राः १-२-१ 

ब्रह्मसूत्रपदैश्चैव (८ अक्षराणि) “पदैश्चै” एतेषां मात्राः १-२-२ 

हेतुमद्भिर्विनिश्चितैः (८ अक्षराणि) “विनिश्चि” एतेषां मात्राः १-२-१ 

अस्मिन् (१३-४) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In both श्लोकौ together the only explicit word is श‍ृणु. The पदच्छेदाः of the first line of श्लोक: (१३-३) is तत् क्षेत्रम् यत् च यादृक् च यद्विकारि यत: च यत्, the word यत् occurs twice. I thought it good to parse one यत् to be conjunctive of the श्लोक: (१३-४). By that parsing, studying the two श्लोकौ together makes fluent phraseology and makes a better  study.  

लोकमान्य टिळक in गीतारहस्य treats both the श्लोकौ independently. He has translated यत: यत् as “what from what”. That also is good, provoking deliberation on cause-effect कार्यकारण interdependency between things and events. 

At www.gitasupersite.iitk.ac.in/ they treat every श्लोक: separately by default, as per the methodology set by them for their compilation, not by any thought process. 

I made a write-up and video already on श्लोक: (१३-३). But with parsing of the word यत् I am making this one with श्लोकौ (१३-३) + (१३-४) together.  

(२) The word क्षेत्रम् is there right in the first श्लोक: of this अध्यायः. In its शब्दाभ्यासः study I had thought it adequate to just note down its general meaning ‘field’. But here श्रीकृष्णभगवान् is proposing to detail यत् च यादृक् च यद्विकारि यत: च and as is sung by the seers and also summarized in ब्रह्मसूत्रपदानि. 

So, I thought I must look up this word both in शब्दकल्पद्रुम: and आपटे’s dictionary. I have detailed that in the शब्दाभ्यासः above. 

(३) Whereas क्षेत्रम् is neuter नपुं., in the second line of the श्लोक: (१३-३) श्रीकृष्णभगवान् is proposing to also detail स: च य: यत्प्रभाव: च, referring to a masculine पुं. entity. What is that entity ? By corollary from the श्लोक: (१३-१) should be the क्षेत्रज्ञ:. Rather, it should be श्रीकृष्णभगवान् that क्षेत्रज्ञ:, who is सर्वक्षेत्रेषु क्षेत्रज्ञ:, who is certainly the influencer यत्प्रभाव:. 

(४) But a question for self-introspection also is whether our इदम् शरीरम् क्षेत्रम् should carry any influence प्रभावः whatsoever. 

Comes to mind आत्मषट्कम् or निर्वाणषट्कम् of श्रीमच्छङ्कराचार्यः 

मनोबुद्ध्यहङ्कारचित्तानि नाहम् नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे। 

न च व्योम भूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥ 

I am not मन: the mind, not बुद्धिः the intellect, not अहङ्कारः the survival instinct, neither चित्तम् the prompt, nor the intuition. 

I am neither the श्रोत्रे ears, nor the जिह्वा tongue, neither the घ्राणम् the nose, nor the नेत्रे eyes.

I am neither the व्योम sky, nor the भूमि: earth, nor the तेज: light, nor the वायु wind. 

Note, ears श्रोत्रे the organs sensing the sound शब्दः, which is the characteristic element तन्मात्रा of व्योमतत्त्वम् the sky. घ्राणम् the nose senses smell गन्धः, which is the characteristic element तन्मात्रा of भूमितत्त्वम् the earth. नेत्रे the eyes, the organs of vision sense the form रूपम्, which is the characteristic element तन्मात्रा of तेजस्तत्त्वम् the light. जिह्वा the tongue senses the taste रसम् which is the characteristic element तन्मात्रा of जलतत्त्वम्. 

So, the mention न च श्रोत्रजिह्वे न च घ्राणनेत्रे, न च व्योम भूमिर्न तेजो न वायु: means my organs of sense ज्ञानेन्द्रियाणि stay unaffected by the senses, any effect of the elements, the पञ्चमहाभूतानि. 

I am चिदानन्दरूपः, I am just the bliss, the शिव:, शिव: I am. 

श्रीमच्छङ्कराचार्यः seems to say “I am not influenced nor do I influence, I am अप्रभावः” !  This simply is an experiential poetry and a guiding beacon for what state to attain. 

॥ शुभमस्तु ॥ 

YouTube video https://youtu.be/wfA9ucg7OJE      

================


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः

गीताभ्यासे 4-36, 4-37, 4-38