गीताभ्यासे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः

 ।। ॐ श्रीपरमात्मने नमः ।। 

अथ गीताभ्यासे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः 

================

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of by way of "connecting the dots". 

There are 20 श्लोकाः in this अध्यायः all by श्रीकृष्णभगवान् 15 have 32 letters each, other 5 have 44 letters each. 

It is one continuous narration of 50 श्लोकाः by श्रीकृष्णभगवान् starting from श्लोकः #22 in गुणत्रयविभागयोग: i.e. चतुर्दशाध्यायः, 20 श्लोकाः in this पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः continuing to 24 more श्लोकाः of षोडशाध्यायः.

Of course, the end-notes of चतुर्दशाध्यायः and पञ्चदशाध्यायः are editorials, because of  the mentions of श्रीभगवानुवाच at the beginnings of both पञ्चदशाध्यायः and षोडशाध्यायः      

============= 

गीताभ्यासे १५-१ ऊर्ध्वमूलमधःशाखम्  

==================

श्रीभगवानुवाच ।
पदच्छेदैः - श्रीभगवान् उवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
पदच्छेदैः - ऊर्ध्वमूलम् अधःशाखम् अश्वत्थम् प्राहु: अव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५-१॥
पदच्छेदैः - छन्दांसि यस्य पर्णानि य: तम् वेद स: वेदवित् ॥१५-१॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

छन्दांसि 


यस्य 

पर्णानि 




1b


(तम्) ऊर्ध्वमूलम् अधःशाखम् अश्वत्थम् 


अव्ययम् 



प्राहु: 

2a

य: 

तम् 





वेद 

2b

स: 



वेदवित् 



(भवति)

The phrase (1a) छन्दांसि यस्य पर्णानि is adjectival of अश्वत्थ in (1b). 

The word अव्ययम् in (1b) can also be taken as an adjective of अश्वत्थम्, making the phrase ऊर्ध्वमूलम् अधःशाखम् अव्ययम् अश्वत्थम् प्राहु:. 

अन्वयशः शब्दाभ्यासा:  

श्रीभगवान् उवाच 

  1. श्रीभगवान् - श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च असौ भगवान् च इति श्रीभगवान् 

    1. श्रीमत् - वि. / श्रीमत् a. 1 Wealthy, rich. -2 Happy, fortunate, prosperous, thriving. -3 Beautiful, pleasing; श्रियः पतिः श्रीमति शासितुं जगत् Śi.1.1. -4 Famous, celebrated, glorious, dignified; (the word is often used as a respectful affix to celebrated or revered names of persons and things as श्रीमद्भागवत, श्रीमत्छंकराचार्य &c.). 

    2. भगवत् - a. 1 Glorious, illustrious. -2 Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ 

  2. उवाच - वच्-धातोः (अथवा ब्रू-धातोः) लिटि प्र.पु. एक. / वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट् / ब्रू ब्रूञ् व्यक्तायां वाचि (to speak, to tell, to explain) अदादिः, ०२.००३९ उभयपदी, द्विकर्मकः, सेट् 

छन्दांसि यस्य पर्णानि (तम्) ऊर्ध्वमूलम् अधःशाखम् अव्ययम् अश्वत्थम् प्राहु: 

  1. छन्दांसि - छन्दस् नपुं. 1’3 / छन्दस् n. [छन्दयति असुन्] 1 Wish, desire, fancy, will, pleasure; (गृह्णीयात्) मूर्खं छन्दोऽनुवृत्तेन याथातथ्येन पण्डितम् Chāṇ.33. -2 Free will, free or wilful conduct. -3 Meaning, intention. -4 Fraud, trick, deceit. -5 The Vedas, the sacred text of the Vedic hymns; स च कुल- पतिराद्यश्छन्दसां यः प्रयोक्ता U.3.48; बहुलं छन्दसि frequently used by Pāṇini; प्रणवश्छन्दसामिव R.1.11; Y.1.143; Ms.4.95. -6 A metre; ऋक्छन्दसा आशास्ते Ś.4; गायत्री छन्दसामहम् Bg.10.35;13.4. -7 Metrical science, prosody; (regarded as one of the six Vedāṅgas or auxiliaries to the Vedas, the other five being शिक्षा, कल्प, व्याकरण, निरुक्त and ज्योतिष). -8 A metrical composition. ... मया काव्यानि तन्वता छन्दो विनिर्मितं तस्मिन् कृतः सर्वस्य संग्रहः Parṇāl.1.23. -9 A festival; वेदे वाक्ये वृत्तभेदे उत्सवेऽपि नपुंसकम् । Nm. 

  2. यस्य - यत् सर्व. अत्र पुं 6’1 / 

  3. पर्णानि - पर्ण नपुं 1’3 / पर्णम् 1 A pinion, wing; as in सुपर्ण. -2 The feather of an arrow. -3 A leaf. -4 The betel-leaf; ततो नृपतिनिदेशात् ते पर्णान्यादाय सैनिकाः (जग्मुः) Parṇāl.5.25. 

  4. (तम्) - तत् सर्व. अत्र पुं. 2’1 / 

  5. ऊर्ध्वमूलम् - ऊर्ध्वमूल वि. अत्र पुं. 2’1 / ऊर्ध्वं मूलम् यस्य सः ऊर्ध्वमूल: (बहुव्रीहिः) / 

    1. ऊर्ध्वम् - अव्ययम् / ऊर्ध्वम् -ind. 1 Upwards, aloft, above. अधश्चोर्ध्वं च प्रसृतम् Muṇḍ. Up.2.2.11; अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः Bg.15.1. -2 In the sequel (= उपरिष्टात्). -3 In a high tone, aloud. -4 Afterwards, subsequent to (with abl.); शरीरभेदादूर्ध्वमुत्क्रम्य पुनः Ait. Up.4.6. ते त्र्यहादूर्ध्वमाख्याय Ku.6.93; ऊर्ध्वं संवत्सरात् Ms.9.77; Y.1.53; R.14.66; Bk.18.36; पितुरूर्ध्वम् Ms.9.104 after the father's death; अत ऊर्ध्वम् hence forward, hereafter.  

    2. मूलम् - root नपुं. 1’1 / 

  6. अधःशाखम् - अधःशाख वि. अत्र पुं. 2’1 / अधः शाखाः यस्य सः अधःशाखः (बहुव्रीहिः) / 

    1. अधः (अधस्) - अव्ययम् / 

    2. शाखाः - शाखा branch स्त्री. 1’3 / 

  7. अव्ययम् - अव्यय non-mutable, eternal वि. अत्र पुं. 2’1 / न व्ययः यस्य सः अव्ययः (बहुव्रीहिः) / 

  8. अश्वत्थम् - अश्वत्थ पुं. 2’1 / अश्वत्थः [न श्वश्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृषो. नित्यस. Tv.] 1 The holy fig tree; ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः Kaṭh.; the tree of this world; ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् Bg.15.1.

  9. प्राहु: - प्रब्रू-धातोः लटि प्र.पु. बहु. / प्रब्रू 2 P. 1 To proclaim, announce. -2 To exclaim, shout. -3 To say, speak, tell; पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः Bk.8.85; Pt.1.53. -4 To praise, laud. -5 To read before. -6 To describe. -7 To teach; प्रब्रूयाद् ब्राह्मणस्त्वेषाम् Ms.10.1.

य: तम् वेद 

  1. य: - यत् सर्व. अत्र पुं. 1’1 / 

  2. वेद - विद्-धातोः लटि प्र.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

स: वेदवित्  

  1. स: - तत् सर्व. अत्र पुं. 1’1 / 

  2. वेदवित् - वि. अत्र पुं. 1’1 / वेदान् वेत्ति असौ इति वेदवित् (उपपद-तत्पुरुषः) / 

    1. वेदान् - वेद पुं. 2’3 / वेदः [विद्-अच् घञ् वा] 1 Knowledge. -2 Sacred knowledge, holy learning, the scripture of the Hindus. (Originally there were only three Vedas :- ऋग्वेद, यजुर्वेद and सामवेद, which are collectively called त्रयी 'the sacred triad'; but a fourth, the अथर्ववेद, was subsequently added to them. Each of the Vedas had two distinct parts, the Mantra or Samhitā and Brāhmaṇa. According to the strict orthodox faith of the Hindus the Vedas are a-pauruṣeya, 'not human compositions', being supposed to have been directly revealed by the Supreme Being, Brahman, and are called Śruti' i. e. 'what is heard or revealed', as distinguished from 'Smṛiti', i. e. 'what is remembered or is the work of human origin'; see श्रुति, स्मृति also; and the several sages, to whom the hymns of the Vedas are ascribed, are, therefore, called द्रष्टारः 'seers', and not कर्तारः or सृष्टारः 'composers'.) 

    2. वेत्ति - विद्-धातोः लटि प्र.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

    3. वेदवित् - knowledgeable of Vedas, knower of true knowledge.  

अन्वयार्थाः Overall Meaning   

श्रीभगवान् उवाच - The Blessed Lord said

छन्दांसि यस्य पर्णानि (तम्) ऊर्ध्वमूलम् अधःशाखम् अव्ययम् अश्वत्थम् प्राहु: - They, the sages, say the world, the universe is like the perennial अश्वत्थ tree, having its roots above and branches below and free wills of the manifestations are its leaves

य: तम् वेद - He who understands that अश्वत्थ tree  

स: वेदवित् - is a magi, the wise, the knowledgeable one.  

छन्दोविश्लेषणम् 

ऊर्ध्वमूलमधःशाखम् (८ अक्षराणि) “मधःशा” एतेषां मात्राः १-२-२ 

अश्वत्थं प्राहुरव्ययम् (८ अक्षराणि) “हुरव्य” एतेषां मात्राः १-२-१ 

छन्दांसि यस्य पर्णानि (८ अक्षराणि) “स्य पर्णा” एतेषां मात्राः १-२-२ 

यस्तं वेद स वेदवित् (८ अक्षराणि) “स वेद” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-१) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The allegory of an अश्वत्थ tree in this श्लोक: is really thought-provoking, more so, due to the inherent contrast or contradiction in the meanings of the two words अव्यय, not changing and अश्वत्थ liable to change. This word अश्वत्थ has two meanings - (i) name of a tree (ii) etymologically अश्व (न श्व: no tomorrow) त्थ तिष्ठति (stays) अश्वत्थ is what has no tomorrow, has no future, is liable to change today itself. Alternatively, अश्वत्थ अश्ववत् like a horse तिष्ठति stands. A horse never sits down, stays only standing all its life. The अश्वत्थ being the name of a tree is of course relevant here, since there is mention of roots, branches and leaves. But there seems to be variation in the connotation about which tree is अश्वत्थ  

  1. Ficus indica, or Ficus audrey commonly known as the banyan, banyan fig and Indian banyan, is a tree native to the Indian Subcontinent. Specimens in India are among the largest trees in the world by canopy coverage. The description ऊर्ध्वमूल अधःशाख matches with the way the tree spreads by virtue of offshoots or aerial prop roots from some branches going down into the earth and forming new trunks. The aerial roots can become very numerous. 

  2. Ficus religiosa or sacred fig is a species of fig native to the Indian subcontinent and Indochina that belongs to the fig or mulberry family. It is also known as the bodhi tree, bo tree, peepul tree, peepal tree, pippala tree or ashvattha tree (in India and Nepal). The sacred fig is considered to have a religious significance in four major religions that originated on the Indian subcontinent: Hinduism, Buddhism, Sikhism and Jainism. Hindu and Jain ascetics consider the species to be sacred and often meditate under it. Gautama Buddha is believed to have attained enlightenment under a tree of this species.

(२) In the allegory, the अश्वत्थ tree denotes the world. The genesis of the world is by the will of the Supreme. Hence the अश्वत्थ tree has its roots up above, it is ऊर्ध्वमूल. The spread of the world is here, down below. So, the अश्वत्थ tree is अधःशाख. In the mention छन्दांसि यस्य पर्णानि the word छन्दांसि singular छन्दस् has two meanings (i) free will (ii) the Vedas. In most commentaries, I find the second meaning accepted. 

I would go by the first meaning and relate that all manifestations seem to flourish and flutter with free will like the leaves of a tree. The leaves पर्णानि are numerous, just as worldly manifestations are. Each leaf has its own manifestation and falling off, its own coming to life and death. 

(३) Possibly the word वेदवित् has been taken to be a good prompt to interpret छन्दांसि as Vedas. But the context for वेदवित् is य: तम् (अश्वत्थम्) वेद. That अश्वत्थ has पर्णानि which are the numerous worldly manifestations. So, the word वेदवित् be better interpreted as ‘the one who knows what is knowable’. 
(४) Just when I am churning up this study of the allegory of the अश्वत्थ tree, it is  some providential coincidence that my friend asked me “what would happen of the beings suffering in hell, when the universe is recreated after the great deluge महाप्रलयः ? would their sufferings continue ?” Came to mind how trees lose all their leaves during the severe snowfall and yet, when the spring comes, they blossom with lush green leaves. The falling off of all leaves during fall is like the deluge. Deluge प्रलयः is an annual experience for those trees. We concluded that the sufferings of beings in hell will continue even after the deluge and recreation. Scriptures make a mention of a being to experience lives of 8.4 million species. In recreation of the universe, all the species will be recreated and each elemental life will have a carry forward experience to suffer. 

The message then is, understand the अश्वत्थ tree, you are but a leaf, destined to fall off जातस्य हि ध्रुवो मृत्युः (२-२७), be वेदवित्, know what is knowable and live thoughtfully. 

YouTube video https://youtu.be/YSFoivl9ONg               

॥ शुभमस्तु ॥  

================ 

गीताभ्यासे १५-२ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा:   

==================

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
      पदच्छेदैः - अध: च ऊर्ध्वम् प्रसृता: तस्य शाखा:
      गुणप्रवृद्धा विषयप्रवालाः ।
पदच्छेदैः - गुणप्रवृद्धा: विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
  पदच्छेदैः - अध: च मूलानि अनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥१५-२॥ 

      पदच्छेदैः - कर्म-अनुबन्धीनि मनुष्यलोके ॥१५-२॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

गुणप्रवृद्धा: विषयप्रवालाः शाखा: 


तस्य 


अध: ऊर्ध्वम् च 

प्रसृता:


2

कर्मानुबन्धीनि मूलानि 


मनुष्यलोके 


च अध: 

अनुसन्ततानि



अन्वयशः शब्दाभ्यासा:  

तस्य गुणप्रवृद्धा: विषयप्रवालाः शाखा: अध: ऊर्ध्वम् च प्रसृता: 

  1. तस्य - तत् सर्व. अत्र पुं. 6’1 / 

  2. गुणप्रवृद्धा: - गुणप्रवृद्ध वि. अत्र स्त्री. 1’3 / गुणैः प्रवृद्धाः इति गुणप्रवृद्धा: (तृतीया-तत्पुरुषः) 

    1. गुणैः - गुण पुं. 3’3 / गुणः [गुण्-अच्] 1 A quality (good or bad); सुगुण, दुर्गुण; यदङ्गनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः Śi.3.42. -2 (a) A good quality, merit, virtue, excellence; कतमे ते गुणाः Māl.1; वसन्ति हि प्रेम्णि गुणा न वस्तुनि Ki.8.37; R.1.9,22; साधुत्वे तस्य को गुणः Pt.4.108. (b) Eminence. -3 Use, advantage, good (with instr. usually), Pt.5.; कः स्थानलाभे गुणः 2.21; H.1.49; Mu.1.15. -4 Effect, result, efficacy, good result; संभावनागुणमवेहि तमीश्वराणाम् Ś.7.4; गुणमहतां महते गुणाय योगः Ki.10.25;6.7. -5 (a) A single thread or string. (b) Thread, string, rope, cord, मेखलागुणैः Ku.4.8;5.10; तृणैर्गुणत्व- मापन्नैर्वध्यन्ते मत्तदन्तिनः H.1.32; यतः परेषां गुणग्रहीतासि Bv.1.9 (where गुण also means 'a merit'). -6 The bow-string; गुणकृत्ये धनुषो नियोजिता Ku.4.15,29; कनकपिङ्गतडिद्गुणसंयुतम् R.9.54. -7 The string of a musical instrument; कलवल्लकीगुणस्वानमानम् Śi.4.57. -8 A sinew. -9 A quality, attribute, property in general; यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि Ms.9.22. -10 A quality, characteristic or property of all substances, one of the seven categories of padārthas of the Vaiśeṣikas, (the number of these properties is 24). -11 An ingredient or constituent of nature, any one of the three properties belonging to all created things; (these are स्त्व, रजस् and तमस्); गुणत्रयविभागाय Ku.2.4; सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः Bg.14.5; R.3.27. -12 A wick, cotton thread; नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तर- स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ Pt.1.221. -13 An object of sense, (these are five रूप, रस, गन्ध, स्पर्श, and शब्द); गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः Bhāg.11.3.5.

    2. प्रवृद्धा: - प्रवृध्-धातोः क्त-वि. प्रवृद्ध / अत्र स्त्री. 1’3 / प्रवृद्ध p. p. 1 Full-grown. -2 Increased, augmented, expanded, enlarged; प्रवृद्धं यद् वैरं मम खलु शिशोरेव कुरुभिः Ve.1.10. -3 Full, deep. -4 Haughty, arrogant. -5 Violent. -6 Large.

  3. विषयप्रवालाः - विषयप्रवाल वि.अत्र स्त्री. 1’3 / विषयाः प्रवालाः इव यासां ताः विषयप्रवालाः (बहुव्रीहिः) 

    1. विषया: - विषय पुं. 1’3 / विषयः 1 An object of sense; (these are five, corresponding to the five organs of sense; रूप, रस, गन्ध, स्पर्श and शब्द corresponding to the eye, tongue, nose, skin, and ear); श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1. -2 A worldly object or concern, an affair, a transaction. -3 The pleasures of sense, worldly or sensual objects (usually in pl.); यौवने विषयैषिणाम् R.1.8; शब्दादीन् विषयान् भोक्तुम् 10.25; विषयव्यावृत्तकौतूहलः V.1.9; निर्विष्टविषयस्नेहः 12.1;3.70;8.10;19.49; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59. 

    2. प्रवालाः - प्रवाल पुं. 1’3 /  प्रबालः, प्रवालः, प्रबालम्, प्रवालम् 1 A sprout, shoot, new leaf; अपि......प्रवालमासामनुबन्धि वीरुधाम् Ku.5.34;1.44;3.8; R.6.12;13.49. -2 Coral; शुद्धं दृढं घनं वृत्तं स्निग्धं पात्र- सुरङ्गकम् । समं गुरु सिराहीनं प्रबालं धारयेच्छुभम् ॥ Rājanighaṇṭu. -3 The neck of the Indian lute. -लः 1 A pupil. -2 An animal. 

  4. शाखा: - शाखा branch स्त्री. 1’3 / 

  5. अध: - अधस् below, downwards अव्ययम् 

  6. ऊर्ध्वम् - ऊर्ध्व upwards वि. अत्र नपुं. 1’1 / 

  7. च - अव्ययम् and 

  8. प्रसृता: - प्रसृ-धातोः क्त-वि. प्रसृत / अत्र स्त्री. 1’3 / प्रसृत p. p. 1 Gone forward. -2 Stretched out, extended. -3 Spread, diffused. -4 Long, lengthened.

कर्मानुबन्धीनि मूलानि च अध: मनुष्यलोके अनुसन्ततानि

  1. कर्मानुबन्धीनि - कर्मानुबन्धिन् वि. अत्र नपुं. 1’3 / कर्मभिः सह अनुबन्धः येषां तानि कर्मानुबन्धीनि (बहुव्रीहिः) / 

    1. कर्मभिः - कर्मन् work, action नपुं. 3’3 / 

    2. सह - अव्ययम् with 

    3. अनुबन्धः - अनुबन्ध पुं. 1’1 / अनुबन्धः 1 Binding or fastening on, connection, attachment, tie (lit. & fig.); यस्यां मनश्चक्षुषोरनुबन्धस्तस्या- मृद्धिः Māl.2; एतस्येदृशेन दर्शनेन कीदृशो मे हृदयानुबन्धः इति न जानासि U.3 state of feeling; K.257. -2 Uninterrupted succession, unbroken sequence, continuous flow, continuity; series, chain; बाष्पं कुसु स्थिरतया विरतानुबन्धम् Ś.4.15; मरण˚ K.236 following up death, desire for dying; अनुबन्धाद्विरमेद्वा K.280; यदा नात्याक्षीदेवानुबन्धम् 309 (persistence in) following me, 317; वैर˚, मत्सर˚, Dk.63,161; मुच्यतां देवि शोकानुबन्धः K.63 continuous sorrow; दुर्लभजनप्रार्थना˚ Ratn.1; विरम विरम वह्ने मुञ्च धूमानुबन्धम् 4.16; सानुबन्धाः कथं न स्युः संपदो मे निरापदः R.1.64 continuous, uninterrupted; परिवृद्धरीगमनुबन्धसेवया R.9.69 continuous enjoyment; अयं सोऽर्थोऽनर्थानुबन्धः संवृत्तः V.5 giving rise to a chain of evils. -3 Descendants, posterity; सानुबन्धा हता ह्यसि Rām. relation, भूमेः सुतां भूमिभृतोऽनुबन्धात् Viś. Guṇā.475. -4 Consequence, result (good or bad); आत्मदोषानुबन्धेन K.319 in consequence of; यदग्रे चानुबन्धे च सुखम् Bg.18.39,25; अनुबन्धमजानन्तः कर्मणामविचक्षणाः Rām.3.51.26; नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे Mb.4.49.1. -5 Intention; design, motive, cause; अनुबन्धानपेक्षेत सानु- बन्धेषु कर्मसु Mb.5.34.8. अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधौ चालोक्य दण्ड दण्डयेषु पातयेत् Ms.8.126; पाप˚ of evil designs. -6 An adjunct of a thing, a secondary member (मुख्यानुयायि, अप्रधानम्); (उल्का) दृश्यते सानुबन्धा च Rām.5.1.63. a secondary symptom, symptomatic affection, attendant on the principal disease (वातपित्तादि- दोषाणामप्राधान्यम्); मूर्छानुबन्धा विषमज्वराः Suśr. -7 Connecting link or adjunct of a subject or topic; theme, matter of discussion; introductory reasons; (विषयप्रयोजनाधिकारिसंबन्धः अनुबन्धः) (an indispensable element of the Vedānta). -8 (Gram.) An indicatory syllable or letter intended to denote some peculiarity in the inflection, accent &c. of the word to which it is attached; as the लृ in गम्लृ, ण् in इण्; रिपुराप पराभवाय मध्यं प्रकृति- प्रत्यययोरिवानुबन्धः Ki.13.19. -9 Offence, fault. -10 An obstacle, impediment; also the clog or encumbrance of a family; domestic ties or attachment. -11 A child or pupil who follows the example set by his parent or teacher (मुख्यानुयायी शिशुः). -12 Beginning, commencement. -13 Repeated application or devotion (पौनःपुन्येन अभिनिवेशः). -14 Course, pursuit. -15 A small bit or part, a trifle. -16 The junction of a fraction (with an integer), as भागानुबन्धपूर्णाङ्कः. -17 Base, stem (प्रकृति). cf. अनुबन्धः प्रकृत्यादौ दोषोत्पादे विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । अनुबन्धेऽपि हिक्कायां भ्रष्टायामपि कथ्यते । Nm.

  2. मूलानि - मूल root नपुं. 1’3 / 

  3. मनुष्यलोके - मनुष्यलोक पुं. 7’1 / मनुष्याणां लोक: मनुष्यलोक: (षष्ठी-तत्पुरुषः) / 

    1. मनुष्याणाम् - मनुष्य पुं. 6’3 / मनुष्य a. [मनोरपत्यं यत् सुक् च] Friendly or useful to man. -ष्यः 1 A man, human being, mortal. -2 A mate. -3 Ved. A class of manes.

    2. लोक: - लोक पुं. 1’1 / लोकः [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र). -3 The human race, mankind, men, as in लोकातिग, लोकोत्तर &c. q. v. -4 The people or subjects (opp. the king); स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः Ś.5.7; R.4.8. -5 A collection, group, class, company; आकृष्टलीलान् नरलोकपालान् R.6.1; or शशाम तेन क्षितिपाल- लोकः 7.3. -6 A region, tract, district, province. -7 Common life, ordinary practice (of the world); लोकवत्तु लीलाकैवल्यम् Br. Sūt.II.1.33; यथा लोके कस्यचिदाप्तैषणस्य राज्ञः &c. S. B. (and diverse other places of the same work). -8 Common or worldly usage (opp. Vedic usage or idiom); वेदोक्ता वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः, प्रियतद्धिता दाक्षिणात्या यथा लोके वेदे चेति प्रयोक्तव्ये यथा लौकिक- वैदिकेष्विति प्रयुञ्जते Mbh. (and in diverse other places); अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18. -9 Sight, looking.

  4. अनुसन्ततानि - अनुसंतन्-धातोः क्त-वि. अनुसन्तत / अत्र नपुं. 1’3 / अनुसंतन् 8 U. 1 To extend everywhere; to diffuse, spread about, overspread. अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके Bg.15.2. -2 To continue, join in.

अन्वयार्थाः Overall Meaning   

तस्य गुणप्रवृद्धा: विषयप्रवालाः शाखा: अध: ऊर्ध्वम् च प्रसृता: - The branches (of the अश्वत्थ tree) enlarged by inherent qualities and engulfed by sense-objects spread upwards and downwards 

कर्मानुबन्धीनि मूलानि च अध: मनुष्यलोके अनुसन्ततानि - consequent of actions, its roots spread below in this world of humans.

छन्दोविश्लेषणम् 

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा (11 अक्षराणि) 

(1-2-2)-(2 1-1)-(2-2-1) 2-2 मात्राः 

य-भ-त-ग-ग गणाः  (which meter ?)

गुणप्रवृद्धा विषयप्रवालाः (11 अक्षराणि) 

(1-2-1)-(2-2 1)-(1-2-1)-2-2 मात्राः 

ज-त-ज-ग-ग गणाः (उपेन्द्रवज्रा) 

अधश्च मूलान्यनुसन्ततानि (11 अक्षराणि) 

(1-2-1) (2-2-1)-(1-2-1)-2-2 मात्राः 

ज-त-ज-ग-ग गणाः (उपेन्द्रवज्रा)  

कर्मानुबन्धीनि मनुष्यलोके (11 अक्षराणि) 

(2-2-1)-(2-2-1) (1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा)  

अस्मिन् (१५-२) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) In the previous श्लोक: the अश्वत्थ tree was described as ऊर्ध्वमूल:. Here, मूलानि अध: अनुसन्ततानि. This is not a contradiction of the previous statement. The previous mention ऊर्ध्वमूल: was about the genesis, emanation of the अश्वत्थ tree. Here the mention is of the subsequent spread. 

Also, in the previous श्लोक: the अश्वत्थ tree was described as अधःशाख:. Here, तस्य शाखा: अध: ऊर्ध्वम् च प्रसृता:. The additional adjectives गुणप्रवृद्धा: विषयप्रवालाः explain, “being enlarged by inherent qualities and engulfed by sense-objects”. 

(२) Between the adjectives गुणप्रवृद्धा: विषयप्रवालाः, गुणप्रवृद्धा: speaks of internal influences and विषयप्रवालाः speaks of external influences. 

(३) In the phrase कर्मानुबन्धीनि मूलानि अध: मनुष्यलोके अनुसन्ततानि ‘consequent of actions, its roots spread below in this world of humans’, the words अध: मनुष्यलोके are specific to humans, because actions of humans are more purposeful than the actions of other beings. For example, scientists indulge in research. Such actions are specific to humans. But all actions कर्माणि always have a binding अनुबन्ध: associated. There is an allegory in कर्मानुबन्धीनि मूलानि. कर्मानुबन्ध: of मनुष्यलोक: is like the roots of plants keeping the plant bound to the earth. The अश्वत्थ tree is the broad allegory and कर्मानुबन्धीनि मूलानि is a suballegory. गुणप्रवृद्धा: विषयप्रवालाः शाखा: is also a suballegory. Summed up in the two suballegories are गुणाः, विषयाः, कर्माणि which distinguish one human from another, but all humans indulge in these, indulge in these only. 

YouTube video https://youtu.be/CKNzloPKHt0                

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-३ न रूपमस्येह + १५-४ ततः पदं तत्परिमार्गितव्यं 

==================

न रूपमस्येह तथोपलभ्यते
      पदच्छेदैः - न रूपम् अस्य इह तथा उपलभ्यते
      नान्तो न चादिर्न च सम्प्रतिष्ठा ।
पदच्छेदैः - न अन्त: न च आदि: न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
पदच्छेदैः - अश्वत्थम् एनम् सुविरूढमूलम्
      असङ्गशस्त्रेण दृढेन छित्त्वा ॥१५-३॥
पदच्छेदैः - असङ्गशस्त्रेण दृढेन छित्त्वा ॥१५-३॥
ततः पदं तत्परिमार्गितव्यं
      पदच्छेदैः - ततः पदम् तत् परिमार्गितव्यम्
      यस्मिन्गता न निवर्तन्ति भूयः ।
पदच्छेदैः - यस्मिन् गता: न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
पदच्छेदैः - तम् एव च आद्यम् पुरुषम् प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥१५-४॥
      पदच्छेदैः - यतः प्रवृत्तिः प्रसृता पुराणी ॥१५-४॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

रूपम् 


अस्य 


इह तथा न 


उपलभ्यते 

2

अन्त:


(अस्य) 


न  


(वर्तते)

3

आदि: 


(अस्य) 


न च 


(वर्तते)

4

सम्प्रतिष्ठा 


(अस्य) 


न च 


(वर्तते)

5a 


एनम् सुविरूढमूलम् अश्वत्थम् 

दृढेन असङ्गशस्त्रेण 



छित्त्वा 


5b 

तत् पदम् 




ततः 

परिमार्गितव्यम् 


5c 

गता: 


यस्मिन् 


भूयः न 


निवर्तन्ति 

6a 

पुराणी प्रवृत्तिः 


यतः 



प्रसृता 


6b 


तम् आद्यम् पुरुषम् 



एव च 


प्रपद्ये 

अन्वयशः शब्दाभ्यासा:  

इह अस्य रूपम् तथा न उपलभ्यते 

  1. इह - अव्ययम् here 

  2. अस्य - इदम् this सर्व. अत्र पुं. 6’1 / 

  3. रूपम् - रूप countenance नपुं. 1’1 / 

  4. तथा - अव्ययम् like that 

  5. न - अव्ययम् no, not 

  6. उपलभ्यते - उपलभ्-धातोः कर्मणि लटि प्र,पु, एक. / उपलभ् 1 Ā. 1 To know, understand, see, perceive (directly); सव्यदक्षिणयोर्यत्र विशेषो नोपलभ्यते Pt.1.76; अन्या प्रतिक्रिया नोपलभ्यते K.152. -2 To ascertain, find out, learn, know; ब्रूहि यदुपलब्धम् U.1; तत्त्वत एनामुपलप्स्ये Ś.1; Mv.7.30; R.12.60; Bk.3.27; K.159; M.41, 3.6,4.6. -3 To get, obtain, acquire, enjoy, experience (happiness &c.); उपलब्धसुखः Ku.4.42. experiencing; कथमुपलभे निद्राम् V.2.10 enjoy; इदानीं स्मृतिरुपलब्धा Mu.2 now I recollect; Ms.11.17; R.8.82,10.2,18.21. -4 To conceive, become pregnant.

(अस्य) न अन्त: (वर्तते / उपलभ्यते) न च आदि: न च सम्प्रतिष्ठा 

  1. अन्त: - पुं. End 1’1 / 

  2. (वर्तते) - वृत्-धातोः लटि प्र,पु, एक. / वृत् वृतुँ वर्तने (to be, to happen, to be present) भ्वादिः, ०१.०८६२ आत्मनेपदी, अकर्मकः, सेट्

  3. च - अव्ययम् and 

  4. आदि: - पुं. Beginning 1’1 

  5. सम्प्रतिष्ठा - स्त्री. 1’1 / संप्रतिष्ठा 1 Perseverance. -2 Continuance. -3 High rank

एनम् सुविरूढमूलम् अश्वत्थम् असङ्गशस्त्रेण दृढेन छित्त्वा 

  1. एनम् - इदम्/ एतद् this सर्व. पुं. 2’1 

  2. सुविरूढमूलम् - सुविरूढमूल वि. अत्र पुं. 2’1 / सुविरूढानि मूलानि यस्य सः सुविरूढमूल: (बहुव्रीहिः) 

    1. सुविरूढानि - सुविरुह्-धातोः क्त-वि. सुविरूढ / अत्र नपुं. 1’3 / विरूढ p. p. 1 Grown, germinated, shot up; तास्वेव संप्रति विरूढतृणाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः Mk.1.9. -2 Produced, born, arisen. -3 Grown, increased.

    2. मूलानि - मूल root नपुं. 1’3 / 

  3. अश्वत्थम् - अश्वत्थ पुं. 2’1 / अश्वत्थः [न श्वश्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृषो. नित्यस. Tv.] 1 The holy fig tree; ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः Kaṭh.; the tree of this world; ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् Bg.15.1.

  4. असङ्गशस्त्रेण - असङ्गशस्त्र नपुं. 3’1 / असङ्ग: एव शस्त्रम् असङ्गशस्त्रम् (कर्मधारयः) / 

    1. असङ्ग: - असङ्ग पुं. 1’1 / न सङ्गः इति असङ्ग: (नञ्-तत्पुरुषः) / सङ्गः attachment / असङ्ग: non-attachment /

    2. शस्त्रम् - weapon नपुं. 1’1 /  

  5. दृढेन - दृह्-धातोः क्त-वि. दृढ / दृढ a. [दृंह्-क्त नि˚ नलोपः] 1 Fixed, firm, strong, unswerving, untiring; असंगशस्त्रेण दृढेन छित्त्वा Bg.15.3; दृढभक्तिः H.3.58; दृढव्रतम् R.13.78. -2 Solid, massive. -3 Confirmed, established. -4 Steady, persevering; भजन्ते मां दृढव्रताः Bg.7.28. -5 Firmly fastened, shut fast. -6 Compact. -7 Tight, close, dense. -8 Strong, intense, great, excessive, mighty, severe, powerful; तस्याः करि- ष्यामि दृढानुतापम् Ku.3.8; R.11.46. -9 Tough. -10 Difficult to be drawn or bent (as a bow); दृढस्य धनुष आयमनम् Ch. Up.1.3.5. -11 Durable. -12 Reliable. -13 Certain, sure. -14 Hard-hearted, cruel; U.4. -15 Secure. -16 (In Math.) Reduced to the smallest number by a common divisor. -दृढम् 1 Iron. -2 A stronghold, fortress. -3 Excess, abundance, high degree -4 Anything fixed or firm or solid. -दृढम् ind. 1 Firmly, fast. -2 Very much, excessively, vehemently. -3 Thoroughly. 

  6. छित्त्वा - छिद्-धातोः क्त्वान्तम् / छिद् छिदिँर् द्वैधीकरणे (to cut,to grind, to truncate, to incise) रुधादिः ०७.०००३ उभयपदी सकर्मकः अनिट् 

ततः तत् पदम् परिमार्गितव्यम् यस्मिन् गता: भूयः न निवर्तन्ति 

  1. ततः - अव्ययम् thereafter 

  2. तत् - सर्व. अत्र नपुं. 2’1 / 

  3. पदम् - नपुं. 2’1 / पदम् [पद्-अच्] 1 A foot (said to be m. also in this sense); पदेन on foot; शिखरिषु पदं न्यस्य Me.13; अपथे पदमर्पयन्ति हि R.9.74 'set foot on (follow) a wrong road'; 3.50;12.52; पदं हि सर्वत्र गुणैर्निधीयते 3.62 'good qualities set foot everywhere' i. e. command notice or make themselves felt; जनपदे न गदः पदमादधौ 9.4. 'no disease stepped into the country'; यदवधि न पदं दधाति चित्ते Bv.2.14; पदं कृ (a) to set foot in, on or over (lit.); शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् Ś.4.20. (b) to enter upon or into, take possession of, occupy (fig.); कृतं वपुषि नवयौवनेन पदम् K.137; कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् 133; so Ku.5.21; Pt.1.240; कृत्वा पदं नो गले Mu.3.26 'in defiance of us'; (lit. planting his foot on our neck); मूर्ध्नि पदं कृ 'to mount on the head of', 'to humble'; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327; आकृतिविशेषेष्वादरः पदं करोति M.1 'good forms attract attention (command respect); जने सखी पदं कारिता Ś.4; 'made to have dealings with (to confide in)'; धर्मेण शर्वे पार्वतीं प्रति पदं कारिते Ku.6.14. -2 A step, pace, stride; तन्वी स्थिता कतिचिदेव पदानि गत्वा Ś.2.13; पदे पदे 'at every step'; अक्षमालामदत्त्वा पदात् पदमपि न गन्तव्यम् or चलितव्यम् 'do not move even a step' &c.; पितुः पदं मध्यममुत्पतन्ती V.1.19 'the middle pace or stride of Viṣṇu.'; i. e. the sky (for mythologically speaking, the earth, sky, and lower world are considered as the three paces of Viṣṇu in his fifth or dwarf incarnation वामनावतार); so अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः R.13.1. -3 A foot-step, foot-print, foot-mark; पदपङ्क्तिः Ś.3.7; or पदावली foot-prints; पदमनुविधेयं च महताम् Bh.2.28 'the foot-steps of the great must be followed'; पदैगृर्ह्यते चौरः Y.2.286.

  4. परिमार्गितव्यम् - परिमार्ग्-धातोः तव्यत्-वि. परिमार्गितव्य / अत्र नपुं. 2’1 / परिमार्ग् 10 U. To search, seek, look out for.

  5. यस्मिन् - यत् सर्व. नपुं. 7’1 / 

  6. गता: - गम्-धातोः क्त-वि. गत gone / अत्र पुं. 1’3 / गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट् 

  7. भूयः - भूयस् अव्ययम् again / 

  8. निवर्तन्ति - निवृत्-धातोः लटि प्र.पु. बहु. / निवृत् 1 Ā. 1 To come back, return; न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् Śi.3.2; Ku.4.30; R.2.40; Bg.8.21;15.4. -2 To flee from, retreat; रणान्निववृते न च Bk.5.102. -3 To turn away from; be averse to; R.5.23;7.61. -4 To cease, desist or abstain from; प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् Ms.5.49;1.53; Bk.1.18; निवृत्तमांसस्तु जनकः U.4. -5 To be freed or absolved from, to escape; कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् Bg.1.39. -6 To leave off speaking, cease, stop. -7 To be removed, come to an end, cease, disappear; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59;14.22; Ms.11.185,186. -8 To be accomplished or finished, come to an end. -9 To be withheld or withdrawn from. -10 To refuse, decline. -11 To be engaged in. -12 To be reversed. -13 To set (as the sun). -14 To be forbidden. -15 To be wanting; यतो वाचो निवर्तन्ते.

पुराणी प्रवृत्तिः यतः प्रसृता 

  1. पुराणी - पुराण old, ancient वि. अत्र स्त्री. 1’1 / 

  2. प्रवृत्तिः - प्रवृत्ति स्त्री. 1’1 / प्रवृत्तिः f. 1 Continued advance. -2 Rise, origin, source, flow (of words &c.); प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी Ku.2.17. -3 Appearance, manifestation; कुसुमप्रवृत्तिसमये Ś.4.9. (v. l.); R.11.43;14.39;15.4. -4 Advent, setting in, commencement; आकालिकीं वीक्ष्य मधुप्रवृत्तिम् Ku.3.34. -5 Application or addiction to, tendency, inclination, predilection, propensity; न हि प्रजानामि तव प्रवृत्तिम् Bg.11.31; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः Ś.1.22. -6 Conduct, behaviour; त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ R.14.73. -7 Employment, occupation, activity; विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः Ku.6.26. -8 Use, employment, currency (as of a word). -9 Continued effort, perseverance. -10 Signification, sense, acceptation (of a word). -11 Continuance, permanence, prevalence. -12 Active life, taking an active part in worldly affairs (opp. निवृत्ति); प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा H.

  3. यतः - यत्+तसिल् / यत् सर्व. तसिल्-प्रत्ययेन अत्र पुं. 5’1 / यतः from whom

  4. प्रसृता - प्रसृ-धातोः क्त-वि. प्रसृत spread / अत्र स्त्री. 1’1 / 

तम् एव च आद्यम् पुरुषम् प्रपद्ये 

  1. तम् - तत् सर्व. अत्र पुं. 2’1 / 

  2. एव - अव्ययम् only 

  3. आद्यम् - आद्य वि. अत्र पुं. 2’1 / आद्य a. [आदौ भवः यत्] 1 First, primitive, being at the beginning. -2 Being at the head, excellent, unparalleled, pre-eminent, foremost; योगी परं स्थानमुपैति चाद्यम् Bg.8.28;11.31;11.47;15.4. आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव R.1.11.

  4. पुरुषम् - पुरुष पुं. 2’1 / पुरुषः [पुरि देहे शेते शी-ड पृषो˚ Tv.; पुर्-अग्रगमने कुषन् Uṇ.4.74] 1 A male being, man; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27; Ms.1.32;7.17;9.2; R.2.41. -2 Men, mankind. -3 A member or representative of a generation. -4 An officer, functionary, agent, attendant, servant. -5 The height or measure of a man (considered as a measure of length); द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा-षी परिखा Sk. -6 The soul; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Bg.15.16 &c. -7 The Supreme Being, God (soul of the universe); पुरातनं त्वां पुरुषं पुराविदः (विदुः) Śi.1.33; R.13.6. -8 A person (in grammar); प्रथमपुरुषः the third person, मध्यमपुरुषः the second person, and उत्तमपुरुषः the first person, (this is the strict order in Sk.). -9 The pupil of the eye. -10 (In Sāṅ. phil.) The soul (opp. प्रकृति); according to the Sāṅkhyas it is neither a production nor productive; it is passive and a looker-on of the Prakṛiti; cf. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् Ku.2.13 and the word सांख्य also. -11 The soul, the original source of the universe (described in the पुरुषसूक्त); सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् &c. 

  5. प्रपद्ये - प्रपद्-धातोः लटि उ.पु. एक. / प्रपद् 4 Ā. 1 To enter upon, set forward, set foot in. -2 (a) To go to or towards, approach, resort or attain to, reach; तां जन्मने शैलवधूं प्रपेदे Ku.1.21; (क्षितीशं) कौत्सः प्रपेदे वरतन्तुशिष्यः R.5.1; Bk.4.1; Ki.1.9;11. 16; R.8.11. (b) To take shelter or refuge with, flee to for safety, submit; शरणार्थमन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने R.14.64. -3 To go or come to a particular state, arrive at, attain to, arrive at or be in a particular condition; रेणुः प्रपेदे पथि पङ्कभावम् R.16.30; मुहूर्तकर्णोत्पलतां प्रपेदे Ku.7.81; बाल्यात्परं साथ वयः प्रपेदे Ku.1.31;5.24; ईदृशीमवस्थां प्रपन्नोस्मि Ś.5; ऋषिनिकरैरिति संशयः प्रपेदे Bv.4.33; Amaru.30. -4 To get, find, secure, obtain, attain to; partake of, share in; सहकार न प्रपेदे मधुपेन भवत्समं जगति Bv.1.21; कान्तं वपुर्व्योमचरं प्रपेदे R.5.51. -5 To behave or act towards, deal with; किं प्रपद्यते वैदर्भः M.1 'what does he propose to do'; पश्यामो मयि किं प्रपद्यते Amaru.24. -6 To admit, allow, agree or consent to; प्रपन्नं साधयन्नर्थम् Y.2.40. -7 To draw near, come on, approach (as time &c.). -8 To be going on, to proceed. -9 To take effect, thrive, prosper. 

अन्वयार्थाः Overall Meaning   

इह अस्य रूपम् तथा न उपलभ्यते - In this world its form is not so understood, 

न अन्त: न च आदि: न च सम्प्रतिष्ठा - its origin or its end or its sustenance is not understood. 

एनम् सुविरूढमूलम् अश्वत्थम् असङ्गशस्त्रेण दृढेन छित्त्वा - on hewing down the tree with its roots striking deep into the earth by the sharp axe of non-attachment,

ततः तत् पदम् परिमार्गितव्यम् - thereafter, that State has to be sought for, 

यस्मिन् गता: भूयः न निवर्तन्ति - on attaining which they do not return again: 

पुराणी प्रवृत्तिः यतः प्रसृता - from whom ensued in ancient times all the Manifestation and all life-activity.

तम् एव च आद्यम् पुरुषम् प्रपद्ये - I take refuge in that Primeval Person, 

छन्दोविश्लेषणम् 

न रूपमस्येह तथोपलभ्यते (12 अक्षराणि) 

(1 2-1)-(2-2-1)-(1-2-1)-(2-2-2) मात्राः 

ज-त-ज-म गणाः  (which meter ?)

नान्तो न चादिर्न च सम्प्रतिष्ठा (11 अक्षराणि) 

(2-2 1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा) 

अश्वत्थमेनं सुविरूढमूलं (11 अक्षराणि) 

(2-2-1)-(2-2 1)-(1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा)  

असङ्गशस्त्रेण दृढेन छित्त्वा (11 अक्षराणि) 

(1-2-1)-(2-2-1) (1-2-1)-2-2 मात्राः 

ज-त-ज-ग-ग गणाः (उपेन्द्रवज्रा)  

अस्मिन् (१५-३) श्लोके उपजाति-छन्दः 

ततः पदं तत्परिमार्गितव्यं (11 अक्षराणि) 

(1-2 1)-(2 2-1)-(1-2-1) 2-2 मात्राः 

ज-त-ज-ग-ग गणाः  (उपेन्द्रवज्रा)

यस्मिन्गता न निवर्तन्ति भूयः (11 अक्षराणि) 

(2-2-1)-(2-1 1)-(2-2-1)-2-2 मात्राः 

त-भ-त-ग-ग गणाः (which meter ?) 

तमेव चाद्यं पुरुषं प्रपद्ये (11 अक्षराणि) 

(1-2-1) (2-2-1)-(1-2-1)-2-2 मात्राः 

ज-त-ज-ग-ग गणाः (उपेन्द्रवज्रा)  

यतः प्रवृत्तिः प्रसृता पुराणी (11 अक्षराणि) 

(1-2 1)-(2-2-1) (1-2-1)-2-2 मात्राः 

ज-त-ज-ग-ग गणाः (उपेन्द्रवज्रा)  

अस्मिन् (१५-४) श्लोके उपजाति-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) Of the mention (अस्य) न अन्त: (वर्तते / उपलभ्यते) न च आदि: न च सम्प्रतिष्ठा, the part आदि: न (वर्तते / उपलभ्यते) is literally true for a banyan tree, than for a peepal tree. Once a banyan tree grows, one cannot really say which trunk is आदि:. 

(२) अन्त: न (वर्तते / उपलभ्यते) is true for all trees when they are growing, because leaves and buds would be sprouting all over. Hence there is not just one point, which can be pointed to as the अन्त:. 

(३) It comes to mind that the words आदि:, सम्प्रतिष्ठा, अन्त:, should be taken in this order, since they refer to उत्पत्तिः genesis, स्थितिः sustenance and लयः death. All manifestation experiences these phases. But the world संसारः, denoted by the allegory of अश्वत्थ tree stays. Its origin or its sustenance or its end is not understood. 

(४) But the basic characteristics of its branches and roots is entanglement. One can experience freedom only by cutting off all the entanglements. As detailed in the श्लोक: (१५-) the entanglements are due to गुणाः intuitions विषयाः external influences कर्मानुबन्धाः corollaries of actions. The tool or weapon to cut off the entanglements is असङ्ग: non-attachment, rather नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् (५-८). "I do nothing at all," thus would the harmonised knower of Truth think. 

YouTube video https://youtu.be/JOBzE0WqT8I                 

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-५ निर्मानमोहा जितसङ्गदोषा:

==================

निर्मानमोहा जितसङ्गदोषा
      पदच्छेदैः - निर्मानमोहा: जितसङ्गदोषा:
      अध्यात्मनित्या विनिवृत्तकामाः ।
पदच्छेदैः - अध्यात्मनित्या: विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
      पदच्छेदैः - द्वन्द्वै: विमुक्ताः सुखदुःखसंज्ञै:
गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५-५॥
      पदच्छेदैः - गच्छन्ति अमूढाः पदम् अव्ययम् तत् ॥१५-५॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 

निर्मानमोहा: जितसङ्गदोषा: अध्यात्मनित्या: विनिवृत्तकामाः 







1b 



सुखदुःखसंज्ञै: द्वन्द्वै: 



विमुक्ताः 


1c 

अमूढाः 

तत् अव्ययम् पदम् 





गच्छन्ति 

The phrase (1b) सुखदुःखसंज्ञै: द्वन्द्वै: विमुक्ताः is also subjectival of the verb गच्छन्ति (1c).

अन्वयशः शब्दाभ्यासा:  

निर्मानमोहा: जितसङ्गदोषा: अध्यात्मनित्या: विनिवृत्तकामाः 

  1. निर्मानमोहा: - निर्मानमोह वि. अत्र पुं. 1’3 / निर्गतः मानः च मोहः च यस्मात् सः निर्मानमोह: (बहुव्रीहिः) /  

    1. मानः - मान pride पुं. 1’1 / 

    2. मोहः - मोह delusion पुं. 1’1 / 

  2. जितसङ्गदोषा: - जितसङ्गदोष वि. अत्र पुं. 1’3 / जिताः सङ्गस्य (सङ्गोद्भवाः) दोषाः येन सः जितसङ्गदोष: / 

    1. जिताः - जि-धातोः क्त-वि. जित won over / अत्र पुं. 1’3 /  

    2. सङ्गस्य (सङ्गोद्भवाः) - सङ्ग: attachment / सङ्गोद्भव: - arising from or caused by सङ्ग: attachment / 

  3. अध्यात्मनित्या: - अध्यात्मनित्य वि. अत्र पुं. 1’3 / अध्यात्मं नित्यं यस्य सः अध्यात्मनित्य: / 

    1. अध्यात्मम् - spirituality नपुं. 1’1 / 

    2. नित्यम् - नित्य ever-present वि. अत्र नपुं. 1’1 / 

  4. विनिवृत्तकामाः - विनिवृत्तकाम वि. अत्र पुं. 1’3 / विनिवृत्ताः कामाः यस्मात् सः विनिवृत्तकाम: (बहुव्रीहिः) / 

    1. विनिवृत्ताः - विनिवृत्-धातोः क्त-वि. विनिवृत्त retired, gone away /                                                                                                                                      

    2. कामाः - काम desire पुं. 1’3 / 

सुखदुःखसंज्ञै: द्वन्द्वै: विमुक्ताः 

  1. सुखदुःखसंज्ञै: - सुखदुःखसंज्ञ वि. अत्र नपुं. 3’3 / सुखं च दुःखं च इति सुखदुःखम् (समाहार-द्वन्द्वः) / सुखदुःखेन संज्ञायते इति सुखदुःखसंज्ञम् (उपपद-तत्पुरुषः) / 

  2. द्वन्द्वै: - द्वन्द्व dilemma, duality, pair of opposites नपुं. 3’3 / 

  3. विमुक्ताः - विमुच्-धातोः क्त-वि. विमुक्त freed / अत्र पुं. 1’3 / 

अमूढाः तत् अव्ययम् पदम् गच्छन्ति 

  1. अमूढाः - अमूढ वि. अत्र पुं. 1’3 / न मूढः इति अमूढः (नञ्-तत्पुरुषः) / मुह्-धातोः क्त-वि. मूढ deluded / मुह् मुहँ वैचित्त्ये दिवादिः ०४.००९५ परस्मैपदी अकर्मकः वेट् (to lose senses,to faint, to be foolish, to err) 

  2. तत् - सर्व. अत्र नपुं. 2’1 / 

  3. अव्ययम् - अव्यय immutable वि. अत्र नपुं. 2’1 / 

  4. पदम् - पद state, status नपुं. 2’1 / 

  5. गच्छन्ति - गम्-धातोः लटि प्र.पु. बहु. / गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट् 

अन्वयार्थाः Overall Meaning   

निर्मानमोहा: जितसङ्गदोषा: अध्यात्मनित्या: विनिवृत्तकामाः - Free from pride and delusion, victorious over the evil of attachment, dwelling constantly in spirituality, desires having completely turned away, 

सुखदुःखसंज्ञै: द्वन्द्वै: विमुक्ताः - freed from the pairs of opposites signified by pleasure and pain, 

अमूढाः तत् अव्ययम् पदम् गच्छन्ति - the undeluded reach the eternal goal.

छन्दोविश्लेषणम् 

निर्मानमोहा जितसङ्गदोषा (11 अक्षराणि) 

(2-2-1)-(2-2 1)-(1-2-1)-(2-2) मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा)

अध्यात्मनित्या विनिवृत्तकामाः (11 अक्षराणि) 

(2-2 1)-(2 2-1)-(1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा) 

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- (11 अक्षराणि) 

(2-2-1)-(2-2 1)-(1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा)  

गच्छन्त्यमूढाः पदमव्ययं तत् (11 अक्षराणि) 

(2-2-1)-(2-2-1) (1-2-1)-2-2 मात्राः 

त-त-ज-ग-ग गणाः (इन्द्रवज्रा)  

अस्मिन् (१५-५) श्लोके इन्द्रवज्रा-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The अव्ययम् पदम् mentioned here was mentioned in the previous श्लोक: as यस्मिन् गता: भूयः न निवर्तन्ति - on attaining which they do not return again, i.e. they are freed of the cycles of births and deaths, i.e. they become emancipated, they attain final beatitude.  

(२) All the adjectives 

  1. निर्मानमोहा: being free from pride and delusion 

  2. जितसङ्गदोषा: victorious over the evil of attachment 

  3. अध्यात्मनित्या: dwelling constantly in spirituality 

  4. विनिवृत्तकामाः desires having completely turned away, also 

  5. सुखदुःखसंज्ञै: द्वन्द्वै: विमुक्ताः freed from the pairs of opposites signified by pleasure and pain and 

  6. अमूढाः being undeluded, 

can be taken to be the eligibility-criteria for the final beatitude. 

YouTube video https://youtu.be/8L_Gh43l264                  

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-६ न तद्भासयते सूर्यो 

==================

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
पदच्छेदैः - न तत् भासयते सूर्य: न शशाङ्क: न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५-६॥
पदच्छेदैः - यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥१५-६॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

सूर्य: 

तत् 



न  


भासयते

2

शशाङ्क: 

(तत्)



न 


(भासयते)

3

पावकः 

(तत्)



न 


(भासयते)

4a

(योगिनः) 

यत् 




गत्वा 


4b




न 


निवर्तन्ते 

4c

तत् 


मम 

परमम् धाम 



(वर्तते)

Clauses (4a) and (4b) are समानकर्तृक. 

Clauses (4a) and (4b) are together the sub-clause of (4c) by the conjunctive pair यत् in (4a) and तत् in (4c).

अन्वयशः शब्दाभ्यासा:  

न सूर्य: तत् भासयते न शशाङ्क: न पावकः 

  1. न - अव्ययम् no, not 

  2. सूर्य: - सूर्य sun पुं. 1’1 / 

  3. तत् - सर्व. अत्र नपुं. 2’1 / 

  4. भासयते - भास्-धातोः णिचि आत्मने लटि प्र.पु. एक. / भास् भासृँ दीप्तौ (to shine,to appear,to become evident, to glow) भ्वादिः ०१.०७११ आत्मनेपदी अकर्मकः सेट् /  भास् 1 Ā. (भासते-भासित) 1 To shine, glitter, be bright; तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः Bv.2.74;4.18; Ku.6.11; Bk.10.61. -2 To become clear or evident, come into the mind; त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता Chandr.5.42. -3 To appear. -Caus. (भासयति-ते) 1 To brighten, irradiate, illuminate; अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः R.9.21; न तद् भासयते सूर्यो न शशाङ्को न पावकः Bg.15.6. -2 To show, make clear or evident, manifest; अवभासन् स्वकाः शक्तीः Bk.15.42.

  5. शशाङ्क: - शशाङ्क वि. अत्र पुं. 1’1 / शशः इव अङ्कः यस्य सः शशाङ्क: (बहुव्रीहिः) / 

    1. शश: - शशः śaśaḥ 1 A hare, rabbit; Ms.3.270;5.18. -2 The spots on the moon (which are popularly considered to resemble the form of a hare). -3 One of the four classes into which men are divided by erotic writers; thus defined;-- मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशोऽयम् Śabdak.; see Ratimañjarī 35 also. -4 The Lodhra tree. -5 Gum-myrrh. -6An antelope. -Comp. -अङ्कः 1 the moon; रामाभिधानमपरं जगतः शशाङ्कम् Pratimā 4.1.

    2. अङ्कः - अङ्कः [अङ्क् कर्तरि करणे वा अच्] 1 The lap (n. also); अङ्काद्ययावङ्कमुदीरिताशीः Ku.7.5. passed from lap to lap. -2 A mark, sign; अलक्तकाङ्कां पदवीं ततान R.7.7

  6. पावकः - पावक वि. अत्र पुं. 1’1 / पावक a. [पू-ण्वुल्] Purifying; पन्थानं पावकं हित्वा जनको मौढ्यमास्थितः Mb.12.18.4. -कः 1 Fire; पावकस्य महिमा स गण्यते कक्षवज्ज्ज्वलति सागरेऽपि यः R.11.75;3.9;16.87. -2 Agni or the god of fire.

(योगिनः) यत् गत्वा न निवर्तन्ते तत् मम परमम् धाम 

  1. (योगिनः) - योगिन् वि. अत्र पुं. 1’3 / योगिन् a. [युज् घिनुण्, योग-इनि वा] 1 Connected or endowed with. -2 Possessed of magical powers. -3 Endowed or provided with, possessing. -4 Practising Yoga. -m. 1 A contemplative saint, a devotee, an ascetic; आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ Bg.6.32; see the sixth adhyāya inter alia; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.285; बभूव योगी किल कार्तवीर्यः R.6.38. -2 A magician, sorcerer. -3 A follower of the Yoga system of philosophy. 

  2. यत् - सर्व. अत्र नपुं. 2’1 / 

  3. गत्वा - गम्-धातोः क्त्वान्तम् / गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट् 

  4. निवर्तन्ते - निवृत्-धातोः लटि प्र.पु. बहु. / निवृत् nivṛt 1 Ā. 1 To come back, return; न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् Śi.3.2

  5. तत् - सर्व. अत्र नपुं. 1’1 / 

  6. मम - अस्मद् सर्व. 6’1 / 

  7. परमम् - परम supreme वि. अत्र नपुं. 1’1 / 

  8. धाम - धामन् abode नपुं. 1’1 / 

अन्वयार्थाः Overall Meaning   

न सूर्य: तत् भासयते न शशाङ्क: न पावकः - The sun does not illumine That; nor the moon and nor the fire; 

तत् मम परमम् धाम यत् गत्वा (योगिनः) न निवर्तन्ते - That is My Abode Supreme, having gone to Which they (Yogins) never return.

छन्दोविश्लेषणम् 

न तद्भासयते सूर्यो (८ अक्षराणि) “यते सू” एतेषां मात्राः १-२-२ 

न शशाङ्को न पावकः (८ अक्षराणि) “न पाव” एतेषां मात्राः १-२-१ 

यद्गत्वा न निवर्तन्ते (८ अक्षराणि) “निवर्त(न्ते)” एतेषां मात्राः १-२-२ 

तद्धाम परमं मम (८ अक्षराणि) “रमं म” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-६) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The path तत् पदम् परिमार्गितव्यम् in (15-4) and the destination तत् मम परमम् धाम here in (15-6) are one and the same and are such that यस्मिन् गता: भूयः न निवर्तन्ति (15-4) and यत् गत्वा न निवर्तन्ते (15-6).  

(२) For the mention here न सूर्य: तत् भासयते न शशाङ्क: न पावकः there is an identical quote 

न तत्र सूर्यो भाति न चन्द्रतारकम् | 

नेमा विद्युतो भान्ति कुतोऽयमग्निः |

तमेव भान्तमनुभाति सर्वम् |

तस्य भासा सर्वमिदं विभाति ||

(मुण्डकोपनिषद् 2-2-10 तथा कठोपनिषद् 2-2-15)

The sun shines not there, nor the moon and the stars. Nor do these lightnings shine. How could this fire? All shine after him who shines. All this is illumined by His radiance.

(३) It comes to mind that the radiance at तत् पदम् (15-4), at तत् मम परमम् धाम (15-6) is so brilliant that whatever reaches there merges in the radiance. मराठी poet “गदिमा” penned an inspired song about संत ज्ञानेश्वर saying उजेडी राहीले उजेड होऊन The sacred soul became radiance and stayed in the radiance. 

YouTube video https://youtu.be/0lREnAxMk44                   

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-७ ममैवांशो जीवलोके 

==================

ममैवांशो जीवलोके जीवभूतः सनातनः ।
पदच्छेदैः - मम एव अंश: जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५-७॥
पदच्छेदैः - मनःषष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५-७॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a 



जीवलोके  



जीवभूतः


1b 

सनातनः अंश: 

मनःषष्ठानि प्रकृतिस्थानि  इन्द्रियाणि 

मम 


एव 


कर्षति 

The phrase जीवलोके जीवभूतः in (1a) is adjectival of अंश: in (1b), in turn, subjectival of कर्षति (1b). 

अन्वयशः शब्दाभ्यासा:  

जीवलोके जीवभूतः मम एव सनातनः अंश: प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति 

  1. जीवलोके - जीवलोक पुं. 7’1 / जीवानां लोकः जीवलोकः (षष्ठी-तत्पुरुषः) / 

    1. जीवानाम् - जीव वि. अत्र पुं. 6’3 / जीव a. [जीव्-कर्तरि क] Living, existing; जीवपुत्रे निवर्तस्व Rām.4.19.11; असच्च सज्जीवमजीवमन्यत् Bhāg.5.10.12. -वः 1 The principle of life, the vital breath, life, soul; गतजीव, जीवत्याग, जीवाशा &c. -2 The individual or personal soul enshrined in the human body and imparting to it life, motion and sensation (called जीवात्मन् as opposed to परमात्मन् the Supreme Soul); Y.3.131; Ms.12.22-23; सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् । जीवो जीवविनिर्मुक्तो गुणैश्चाशयसंभवैः ॥ Bhāg.11.25.36. (here जीव = लिङ्गशरीर). -3 Life, existence. -4 A creature, living being. 

    2. लोकः - लोक पुं. 1’1 / लोकः lokaḥ [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र). -3 The human race, mankind, men, as in लोकातिग, लोकोत्तर &c. q. v. -4 The people or subjects (opp. the king); स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः Ś.5.7; R.4.8. -5 A collection, group, class, company; आकृष्टलीलान् नरलोकपालान् R.6.1; or शशाम तेन क्षितिपाल- लोकः 7.3. -6 A region, tract, district, province. 

  2. जीवभूतः - जीवभूत वि. अत्र पुं. 1’1 / जीवः भूतः जीवभूतः (प्रथमा-तत्पुरुषः) / 

    1. भूतः - भू-धातोः क्त-वि. भूत happened / अत्र पुं. 1’1 / 

  3. मम - अस्मद् सर्व. 6’1 / 

  4. एव - अव्ययम् only 

  5. सनातनः - सनातन eternal वि. अत्र पुं. 1’1 / 

  6. अंश: - अंश part पुं. 1’1 /  

  7. प्रकृतिस्थानि - प्रकृतिस्थ वि. अत्र नपुं. 2’3 / प्रकृत्यां तिष्ठति इति प्रकृतिस्थम् (उपपद-तत्पुरुषः) 

    1. प्रकृत्याम् - प्रकृति Nature स्त्री. 7’1 / 

    2. तिष्ठति - स्था-धातोः लटि प्र.पु. एक. / स्था ष्ठा गतिनिवृत्तौ (to stay, to stand) भ्वादिः, ०१.१०७७ परस्मैपदी, अकर्मकः, अनिट् 

  8. मनःषष्ठानि - मनःषष्ठ वि. अत्र नपुं. 2’3 / मनः षष्ठं येषां तानि मनःषष्ठानि (बहुव्रीहिः) / 

    1. मनः - मनस् mind नपुं. 1’1 / 

    2. षष्ठम् - षष्ठ sixth  वि. अत्र नपुं. 1’1 / 

  9. इन्द्रियाणि - इन्द्रिय organ नपुं. 2’3 / 

  10. कर्षति - कृष्-धातोः लटि प्र.पु. एक. / कृष् कृषँ विलेखने भ्वादिः ०१.११४५ परस्मैपदी द्विकर्मकः अनिट् (to farm, to plow, to cultivate) 

अन्वयार्थाः Overall Meaning   

जीवलोके जीवभूतः मम एव सनातनः अंश: प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति - It is verily a part of my eternal omnipresence, which gets livingness in the region of living beings, drawing from the Nature those organs, which have the mind as their sixth. 

छन्दोविश्लेषणम् 

ममैवांशो जीवलोके (८ अक्षराणि) “जीवलो” एतेषां मात्राः २-१-२ 

जीवभूतः सनातनः (८ अक्षराणि) “सनात” एतेषां मात्राः १-२-१ 

मनःषष्ठानीन्द्रियाणि (८ अक्षराणि) “नीन्द्रिया” एतेषां मात्राः २-१-२ 

प्रकृतिस्थानि कर्षति (८ अक्षराणि) “नि कर्ष” एतेषां मात्राः १-२-१ 

प्रथमतृतीयपादयोः अपवादः अन्यथा अस्मिन् (१५-७) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) As is well-known, we have पञ्च कर्मेन्द्रियाणि and पञ्च ज्ञानेन्द्रियाणि. The मनःषष्ठानि इन्द्रियाणि mentioned here are of course the पञ्च ज्ञानेन्द्रियाणि. These receive signals from Nature. Mind मनः is the processor, rather, the CPU in computers. 

Maybe, in the interpretation of मम एव सनातनः अंश: प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति the phrase प्रकृतिस्थानि इन्द्रियाणि कर्षति can be taken to mean receives and processes the signals from Nature, inter alia the word इन्द्रियाणि meaning the signals.  

YouTube video https://youtu.be/7eUl1Qe6HBg                    

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-८ शरीरं यदवाप्नोति  

==================

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
पदच्छेदैः - शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५-८॥
पदच्छेदैः - गृहीत्वा एतानि संयाति वायु: गन्धान् इव आशयात् ॥१५-८॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

ईश्वरः 

यत् शरीरम् 





अवाप्नोति 

1b


यत् 



च अपि 


उत्क्रामति 

1c

वायु: 

गन्धान् 

आशयात् 


इव 

गृहीत्वा

संयाति 

1d

(ईश्वरः) 

एतानि 




(गृहीत्वा) 

(संयाति) 

वाक्यांशः (1c) is allegorical for वाक्यांशः (1d). 

अन्वयशः शब्दाभ्यासा:  

ईश्वरः यत् शरीरम् अवाप्नोति यत् च अपि उत्क्रामति 

  1. ईश्वरः - ईश्वर वि. अत्र पुं. 1’1 / ईश्वर a. (-रा, -री f.) [ईश्-वरच् P.III.2.175] 1 Powerful, able, capable of (with inf.); वसतिं प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः Ku.4.11; R.15.7. -2 Rich, wealthy Pt.2.67. -रः 1 A lord, master; ईश्वरं लोकोऽर्थतः सेवते Mu.1.14; so कपीश्वरः, कोशलेश्वरः, हृदयेश्वरः &c. -2 A king, prince, ruler; राज्यमस्तमितेश्वरम् R.12.11; Ms.4.153,9.278. -3 A rich or great man; तृणेन कार्यं भवतीश्वराणाम् Pt.1.71; R.3.46; Bh.3.59; मा प्रयच्छेश्वरे धनम् H.1.14; cf. "To carry coals to Newcastle." -4 A husband; नेश्वरे परुषता सखि साध्वी Ki.9.39. -5 The Supreme God (परमेश्वर); ईश एवाहमत्यर्थं न च मामीशते परे । ददामि च सदैश्वर्य- मीश्वरस्तेन कीर्तितः ॥ Skanda P.; cf. also ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः Brahmasūtra-Śāṅkarabhāṣya. 

  2. यत् - सर्व. अत्र नपुं. 2’1 / 

  3. शरीरम् - शरीर body नपुं. 2’1 / 

  4. अवाप्नोति - अवाप्-धातोः लटि प्र.पु. एक. / अवाप् 5 U. 1 To get, obtain, secure, gain; तमवाप्य सप्ततिम् R.3.33; दीर्घमायुरवाप्नुयात् Ms.4.76; कीर्तिम्, फलम्, कामम् &c.; पुत्रं सम्राजमवाप्नुहि Ś.4.6. -2 To reach, go to, enter. -3 To suffer, incur, receive, meet with; निन्दामवाप्नोति Ms.5.161; so दोषम् &c.; मृत्युमवाप्नोति meets with death; नैवं पापमवाप्स्यसि Bg.2.38,53. 

  5. च - अव्ययम् and 

  6. अपि - अव्ययम् also 

  7. उत्क्रामति - उत्क्रम्-धातोः लटि प्र.पु. एक. / उत्क्रम् 1 U., 4 P. 1 To go up, step up, ascend; उत्क्रामन्तं स्थितं वापि Bg.15.10. -2 To step beyond; उत्क्रान्तशैशवौ R.15.33; past childhood. -3 To step out, go out or away, depart; ऊर्ध्वं प्राणा ह्युत्क्रामन्ति Ms.2.120; Mv.1. -4 To pass away, die; यच्चाप्युत्क्रामतीश्वरः Bg.15.8. -5 To go or pass over, omit. -6 To disregard, not to notice, neglect; आर्ष प्रमाणमुत्क्रम्य, धर्ममुत्क्रम्य Mb. -7 To transgress, violate; उत्क्रान्तसीमा Dk.101,97.

वायु: आशयात् गन्धान् गृहीत्वा संयाति इव 

  1. वायु: - वायु wind पुं. 1’1 / 

  2. आशयात् - आशय container पुं. 5’1 / 

  3. गन्धान् - गन्ध scent पुं. 2’3 / 

  4. गृहीत्वा - ग्रह्-धातोः क्त्वान्तम् / ग्रह् ग्रहँ उपादाने (to take, to accept, to obtain) क्र्यादिः ०९.००७१ उभयपदी सकर्मकः सेट् 

  5. संयाति - संया-धातोः लटि प्र.पु. एक. / संया 2 P. 1 To go or proceed together; यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः Bhāg.6.15.3. -2 To go away, depart, walk away; गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् Bg.15.8. 

  6. इव - अव्ययम् same as 

(ईश्वरः) एतानि (गृहीत्वा संयाति) 

  1.  एतानि - एतत् सर्व. अत्र नपुं. 2’3 /  

अन्वयार्थाः Overall Meaning   

ईश्वरः यत् शरीरम् अवाप्नोति यत् च अपि उत्क्रामति Whatsoever body he attains to and also from whatsoever He goes up, 

वायु: आशयात् गन्धान् गृहीत्वा संयाति इव just as the wind takes odours from their container.

(ईश्वरः) एतानि (गृहीत्वा संयाति) the Lord proceeds taking them with Him 

छन्दोविश्लेषणम् 

शरीरं यदवाप्नोति (८ अक्षराणि) “दवाप्नो” एतेषां मात्राः १-२-२ 

यच्चाप्युत्क्रामतीश्वरः (८ अक्षराणि) “मतीश्व” एतेषां मात्राः १-२-१ 

गृहीत्वैतानि संयाति (८ अक्षराणि) “नि संया” एतेषां मात्राः १-२-२ 

वायुर्गन्धानिवाशयात् (८ अक्षराणि) “निवाश” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-८) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The pronoun एतानि stands for प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि in the previous श्लोक:. 

(२) This श्लोक: underlines how ईश्वरः ends His bodily existence or manifestation. He संयाति passes away गृहीत्वा carrying along एतानि i.e. प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि. So, no इन्द्रियाणि organs are left behind, for anybody to wail upon. 

Thinking of the allegory of wind carrying away the scents vis-a-vis  ईश्वरः carrying इन्द्रियाणि, it comes to mind that by common-place understanding organs are material. What does the wind really carry, when it carries away the scents of flowers ? Does it carry any material substance ? What honey bees carry is certainly a material substance. But does the wind carry material substance ? Even when we smell any smell, do we inhale any material substance ? An answer on the internet affirms that there is transportation of material substance, though in molecular form. By that, the allegory of wind carrying away the scents and ईश्वरः carrying away इन्द्रियाणि is a fitting allegory, also because both carriages are in molecular form. 

Thinking of the wind carrying the scents, comes to mind a line by महाकविः कालिदासः - मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् (मेघदूते 09) as the favourable wind gently nudges you…

(३) Comes to mind that प्रभु श्रीराम left this world by immersing Himself in the waters of शरयु. Did प्रभु श्रीराम not know swimming ? But he dived not to return, not even a modicum of his body to return. Usually bodies of people who get drowned come up floating. There is no such mention about प्रभु श्रीराम. I would take it that when प्रभु श्रीराम dived into the waters of शरयु, all of His became the जलतत्त्वम्. 

Not only ईश्वरः, but even accomplished saints are said to have carried away इन्द्रियाणि. As per a popular anecdote, संत तुकाराम had सदेहवैकुण्ठगमनम्. The Lord sent his पुष्पकविमान to carry him to वैकुण्ठ. People had been curious whether anything is left of the body of संत ज्ञानेश्वर after his संजीवन समाधी at the very young age of 21. Scientists probed and found nothing. Not only ज्ञानेश्वर, निवृत्तिनाथ, सोपानदेव, मुक्ताबाई they all took समाधी and vanished. May I repeat my note about श्लोक: 15-4 “मराठी poet “गदिमा” penned an inspired song about संत ज्ञानेश्वर saying उजेडी राहीले उजेड होऊन The sacred soul became radiance and stayed in the radiance.”  

Comes to mind an American “Star Wars” serial telecast on TV in India in late 70’s. Therein the Captain and his deputy would transport themselves by transforming themselves, i.e. matter into energy and vice versa. 

Dr. P. V. Vartak (1933-2019) undertook Astral travel, visited Mars by सूक्ष्मदेहसिद्धि before an American spaceship orbited. He enlisted 21 points observed. Twenty points were immediately confirmed by the American voyage and the twenty first was also confirmed in the next voyage. Dr. Vartak’s सूक्ष्मदेहसिद्धि would sound mythical. But his observations were confirmed ! 

(४) Actually the scriptures mention that entities in the living world have three levels of bodily existence देहत्रयम् - स्थूलदेह:, सूक्ष्मदेह:, कारणदेहः. The Supreme is said to be देहत्रयातीतः transcending these. I do not know whether Dr. Vartak’s सिद्धि is to be regarded as सूक्ष्मदेहसिद्धि or कारणदेहसिद्धि.  

(५) A mute question also is “Why should ईश्वरः end His bodily existence or manifestation इन्द्रियाणि गृहीत्वा carrying the organs away, whether as matter or energy ?” 

It appeals to be more logical to interpret संयाति to mean “dissolves”. The इन्द्रियाणि are drawn कर्षति from Nature प्रकृतिस्थानि. So they are dissolved back संयाति into Nature प्रकृत्याम्, just as प्रभु श्रीराम dissolved Himself into the waters of शरयु, the जलतत्त्वम् or the sacred soul of संत ज्ञानेश्वर became radiance and stayed in the radiance उजेडी राहीले उजेड होऊन.”  

YouTube video https://youtu.be/Eg0o7c6ZsFk                     

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-९ श्रोत्रं चक्षुः स्पर्शनं च   

==================

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
पदच्छेदैः - श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५-९॥
पदच्छेदैः - अधिष्ठाय मन: च अयम् विषयान् उपसेवते ॥१५-९॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

(अयम्)

श्रोत्रम् चक्षुः स्पर्शनम् *च रसनम् घ्राणम् *एव *च मन: *च 




अधिष्ठाय 


1b

अयम् 

विषयान् 





उपसेवते 

In (1a) अधिष्ठाय has its own कर्मपदीयाः - श्रोत्रम् चक्षुः स्पर्शनम् *च रसनम् घ्राणम् *एव *च मन: *च. 

Also in (1b) विषयान् is कर्मपदीय: of उपसेवते. 

Because अधिष्ठाय is a ल्यबन्तम् अयम् is समानकर्तृक for both (1a) and (1b). 

अन्वयशः शब्दाभ्यासा:  

श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च मन: च अधिष्ठाय अयम् विषयान् उपसेवते 

  1. श्रोत्रम् - श्रोत्र ear नपुं. 2’1 / श्रोत्रम् [श्रूयतेऽनेन श्रु-करणे-ष्ट्रन्] 1 The ear; श्रोत्रं श्रुतेनैव न कुण्डलेन Bh.2.71.

  2. चक्षुः - चक्षुस् नपुं. 2’1 / चक्षुस् a. [चक्ष् करणे उसि Uṇ.2.118] Seeing. -n. 1 The eye; दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि M.1.9; कृष्णसारे ददच्चक्षुः Ś.1.6; cf. words like घ्राणचक्षुस्, ज्ञानचक्षुस्, नयचक्षुस्, चारचक्षुस् &c. -2 Sight, look, vision, the faculty of sight; चक्षुरायुश्चैव प्रहीयते Ms.4.41,42.

  3. स्पर्शनम् - स्पर्शन नपुं. 2’1 / स्पर्शन a. (-नी f.) [स्पर्श्-स्पृश्-वा ल्युट्] 1 Touching, handling. -2 Affecting, influencing. -नः Air, wind. -नम् 1 Touching, touch, contact. -2 Sensation, feel ing. -3 Sense or organ of touch; Bg.15.9.

  4. च - अव्ययम् and /  

  5. रसनम् - रसन नपुं. 2’1 / रसन The organ of taste, the tongue; इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति T. S.; Bg.15.9; न जयेद्रसनं यावज्जितं सर्वं जिते रसे Bhāg.11.8.21.

  6. घ्राणम् - घ्राण नपुं. 2’1 / घ्राण p. p. [घ्रा कर्मणि-क्त] Smelt. -णः, -णम् 1 Smell. -2 Smelling. -3 The nose (also n.). -णम् 1 The act of smelling; घ्राणेन सूकरा हन्ति Ms.3.241. -2 Odour, scent. -3 The nose; गन्धाय घ्राणमथ यो वेद Ch. Up.8.12.4; बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनात्वगाख्यानि Sāṅ. K.26

  7. एव - अव्ययम् also 

  8. मन: - मनस् नपुं. 2’1 / मनस् n. [मन्यतेऽनेन मन् करणे असुन्] 1 The mind, heart, understanding, perception, intelligence; as in सुमनस्, दुमर्नस् &c. -2 (In phil.) The mind or internal organ of perception and cognition, the instrument by which objects of sense affect the soul; (in Nyāya phil. मनस् is regarded as a Dravya or substance, and is distinct from आत्मन् or the soul); तदेव सुखदुःखाद्युपलब्धि- साधनमिन्द्रियं प्रतिजीवं भिन्नमणु नित्यं च Tarka K. -3 Conscience, the faculty of discrimination or judgment. -4 Thought, idea, fancy, imagination, conception; पश्यन्न- दूरान्मनसाप्यधृष्यम् Ku.3.51; R.2.27; कायेन वाचा मनसापि शश्वत् 5.5; मनसापि न विप्रियं मया (कृतपूर्वम्) 8.52

  9. अधिष्ठाय - (अधि+स्था)-धातोः ल्यबन्तम् / ​​अधिष्ठा 1 P. (used with acc. P.I.4.46.) 1 (a) To stand on or upon, to sit in or upon, occupy (as a seat &c.), resort to; अर्धासनं गोत्रभिदोऽधितष्ठौ R.6.73; शाखिनः केचिदध्यष्ठुः Bk.15.31; प्रतनुबलान्यधितिष्ठतस्तपांसि Ki.10.16 practising; मामधिष्ठाय Rām. depending on me. (b) To stand, be; अध्यतिष्ठदङ्गुष्ठेन शतं समाः Mb. (c) To stand over, mount. (d) To stand by, be near; आश्रमबहिर्वृक्षमू- लमधितिष्ठति U.4. -2 To be in, dwell in, inhabit, reside, stay; भुजङ्गपिहितद्वारं पातालमधितिष्ठति R.1.80; माधिष्ठा निर्जनं वनम् Bk.8.79; श्रीजयदेवभणितमधितिष्ठतु कण्ठतटीमविरतम् Git.11. -3 To make oneself master of, seize, take possession of, overpower, conquer; संग्रामे तानधिष्ठास्यन् Bk.9.72; त्वमधिष्ठास्यसि द्विषः 16.40; स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति Ki.2.31 obtains; अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनी- पतिः 2.38; यक्षः कुतश्चिदधिष्ठाय बालचन्द्रिकां निवसति Dk.18. -4 (a) To lead, conduct as head or chief; महाराज- दशरथस्य दारानधिष्ठाय वसिष्ठः प्राप्तः U.4, See अधिष्ठित also. (b) To be at the head of, govern, direct, preside over, rule, superintend; प्रकृतिं स्वामधिष्ठाय Bg.4.6 governing, controlling; श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते 15.9 presiding over and thus turning to use. -5 To use, employ.

  10. अयम् - इदम् this सर्व. अत्र पुं. 1’1 / 

  11. विषयान् - विषय पुं. 2’3 / विषयः 1 An object of sense; (these are five, corresponding to the five organs of sense; रूप, रस, गन्ध, स्पर्श and शब्द corresponding to the eye, tongue, nose, skin, and ear); श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1. -2 A worldly object or concern, an affair, a transaction. -3 The pleasures of sense, worldly or sensual objects (usually in pl.); यौवने विषयैषिणाम् R.1.8; शब्दादीन् विषयान् भोक्तुम् 10.25; विषयव्यावृत्तकौतूहलः V.1.9; निर्विष्टविषयस्नेहः 12.1;3.70;8.10;19.49; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59. 

  12. उपसेवते - उपसेव्-धातोः लटि प्र.पु. एक. / उपसेव् 1 Ā. 1 To serve, worship, honour; वैरिणं नोपसेवते Ms.4.133. -2 To practise, follow, pursue, cultivate; as a vow; तान् सर्वानेवोपसेवेत Ch. Up.2.22.1. -3 To make use of. -4 To be addicted to, enjoy; अधिष्ठाय मनश्चायं विषयानुपसेवते Bg.15.9

अन्वयार्थाः Overall Meaning   

श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च मन: च अधिष्ठाय अयम् विषयान् उपसेवते - Presiding over the ear, the eye, the sense of touch, the tongue and the nose, and the mind, It experiences these objects of senses.

छन्दोविश्लेषणम् 

श्रोत्रं चक्षुः स्पर्शनं च (८ अक्षराणि) “स्पर्शनं” एतेषां मात्राः २-१-२ 

रसनं घ्राणमेव च (८ अक्षराणि) “णमेव” एतेषां मात्राः १-२-१ 

अधिष्ठाय मनश्चायं (८ अक्षराणि) “मनश्चा” एतेषां मात्राः १-२-२ 

विषयानुपसेवते (८ अक्षराणि) “पसेव” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (१५-९) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The pronoun अयम् refers to ईश्वरः in the previous श्लोक:. He ईश्वरः also experiences the objects of senses. One need not wonder. This was already stated as 

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् (13.22) 

पुरुषः is अनादिः just as प्रकृति: is (see प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि). But on becoming प्रकृतिस्थ: He is obliged to experience प्रकृतिजान्गुणान्. 

श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् are all प्रकृतिजगुणाः. See 

  1. श्रोत्रम् - senses शब्दः sound, which is तन्मात्रा the elemental characteristics of आकाशः आकाशतत्त्वम् See (अहमस्मि) शब्दः खे (गीता 7-8) 

  2. चक्षुः - senses रूपम् shape, size, color, which is तन्मात्रा the elemental characteristics of तेजः तेजस्तत्त्वम्. See तेजस्तेजस्विनामहम् (गीता 7-10, also 10-36)

  3. स्पर्शनम् - is sensed by त्वक् the skin. स्पर्श: is तन्मात्रा the elemental characteristics of वायुः वायुतत्त्वम्. See पवनः पवतामस्मि (गीता 10-31) 

  4. रसनम् - जिह्वा senses रस: taste, which is तन्मात्रा the elemental characteristics of आपः आपस्तत्त्वम्. See (अहमस्मि) अप्सु रसः (गीता 7-8)  

  5. घ्राणम् - senses गन्धः smell, which is तन्मात्रा the elemental characteristics of पृथिवी पृथिवीतत्त्वम्. See (अहमस्मि) पृथिव्यां गन्धः (गीता 7-9) 

भूमिरापोऽनलो वायुः खम् … प्रकृतिरष्टधा … अपरेयम् (गीता 7-4) The earth, waters, fire, wind and sky are parts of my eight-fold प्रकृति:, which is known as the अपरा प्रकृति:.  

(२) The important point however is that He experiences the गुणाः by presiding over them अधिष्ठाय, not being subservient to them. 

(३) गुणाः make or become विषया: called as इन्द्रियार्थाः. How to be free of their influence is इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् (५-९) नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् (५-) The knower of the truth, who is devoted to Yoga should think, 'I do not do anything at all' bearing in mind that the sense-organs operate among sense-objects, one need not be concerned of that. 

Clearer advocacy on how one should compose oneself in respect of इन्द्रियाणीन्द्रियार्थाः is in 

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

When one is able to draw his senses from the objects of sense on every side, as a tortoise draws in its limbs, then his wisdom is firmly set. 

Interestingly, the second line इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता is repeated ditto in (२-६८). The thought, the advocacy is that important. 

YouTube video https://youtu.be/lcMBvqrdVGc                      

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-१० उत्क्रामन्तं स्थितं वापि    

==================

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
पदच्छेदैः - उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-न्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५-१०॥
पदच्छेदैः - विमूढा: न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५-१०॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1

ज्ञानचक्षुषः 

उत्क्रामन्तम् स्थितम् भुञ्जानम् गुणान्वितम् 



वा अपि वा 


पश्यन्ति 

2

विमूढा: 




न 


अनुपश्यन्ति 

अन्वयशः शब्दाभ्यासा:  

ज्ञानचक्षुषः उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुणान्वितम् पश्यन्ति 

  1. ज्ञानचक्षुषः - ज्ञानचक्षुस् वि. अत्र पुं. 1’3 / ज्ञानम् एव चक्षुः यस्य सः ज्ञानचक्षु: (बहुव्रीहिः) / 

    1.  ज्ञानम् - ज्ञान नपुं. 1’1 / ज्ञानम् [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् Māl.1.7. -2 Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति Mb.12.204.2; बुद्धिर्ज्ञानेन शुध्यति Ms.5.109; ज्ञाने मौनं क्षमा शत्रौ R.1.22. -3 Consciousness, cognizance, knowledge; ज्ञानतोऽज्ञानतो वापि Ms.8.288 knowingly or unknowingly, consciously or unconsciously. -4 Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in Bg.3.3.

    2. चक्षुः - चक्षुस् नपुं. 2’1 / चक्षुस् a. [चक्ष् करणे उसि Uṇ.2.118] Seeing. -n. 1 The eye; दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि M.1.9; कृष्णसारे ददच्चक्षुः Ś.1.6; cf. words like घ्राणचक्षुस्, ज्ञानचक्षुस्, नयचक्षुस्, चारचक्षुस् &c. -2 Sight, look, vision, the faculty of sight; चक्षुरायुश्चैव प्रहीयते Ms.4.41,42.

  2. उत्क्रामन्तम् - उत्क्रम्-धातोः शतृ-वि. उत्क्रामत् / अत्र पुं. 2’1 / उत्क्रम् 1 U., 4 P. 1 To go up, step up, ascend; उत्क्रामन्तं स्थितं वापि Bg.15.10. -2 To step beyond; उत्क्रान्तशैशवौ R.15.33; past childhood. -3 To step out, go out or away, depart; ऊर्ध्वं प्राणा ह्युत्क्रामन्ति Ms.2.120; Mv.1. -4 To pass away, die; यच्चाप्युत्क्रामतीश्वरः Bg.15.8. 

  3. स्थितम् - स्था-धातोः क्त-वि. स्थित / अत्र पुं. 2’1 / स्था ष्ठा गतिनिवृत्तौ (to stay, to stand) भ्वादिः, ०१.१०७७ परस्मैपदी, अकर्मकः, अनिट् 

  4. वा - अव्ययम् or / 

  5. अपि - अव्ययम् also / 

  6. भुञ्जानम् - भुज्-धातोः शानच्-वि. भुञ्जान / अत्र पुं. 2’1 /  भुज् I. 6 P. (भुजति, भुग्न) 1 To bend. -2 To curve, make crooked. -II. 7 U. (भुनक्ति-भुङ्क्ते, भुक्त) 1 To eat, devour, consume (Ātm.); शयनस्थो न भुञ्जीत Ms.4.74;3.146; Bk.14.92; हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् Bg.2.5. -2 To enjoy, use, possess (property, land &c.); संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन Ms.8.146; Y.2.24. -3 To enjoy carnally (Ātm.); सदयं बुभुजे महाभुजः R.8.7; 4.7; 15.1; 18.4; सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जते Ms.9.14.

  7. गुणान्वितम् - गुणान्वित वि. अत्र पुं. 2’1 / गुणैः अन्वितः गुणान्वित: (तृतीया-तत्पुरुषः) / 

    1. गुणैः - गुण पुं. 3’3 / गुणः [गुण्-अच्] 1 A quality (good or bad); सुगुण, दुर्गुण; यदङ्गनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः Śi.3.42

    2. अन्वितः - (अनु+इ अन्वि)-धातोः क्त-वि. अन्वित / अत्र पुं. 2’1 / अन्वित p. p. 1 Followed or attended by, in company with, joined by; अमात्यपुत्रैः सवयोभिरन्वितः R.3.28. -2 Possessed of, having, possessing, endowed with; full of, seized or struck with, overpowered by; with instr. or in compound; कुलान्वितं कुकुलजा निन्दन्ति Pt.1.415; धैर्य˚; गुण˚, वित्त˚; विस्मय˚ struck with wonder; भय˚, क्रोध˚, लोभ˚ &c. &c.

  8. पश्यन्ति - दृश्-धातोः लटि प्र.पु. बहु. / दृश् दृशिँर् प्रेक्षणे (to see,to look) भ्वादिः ०१.११४३ परस्मैपदी सकर्मकः अनिट् / 

विमूढा: न अनुपश्यन्ति 

  1. विमूढा: - विमुह्-धातोः क्त-वि. विमूढ / अत्र पुं. 1’3 / विमूढ p. p. 1 Confounded, bewildered. -2 Seduced, tempted, beguiled; अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि Bg.6.38. -3 Stupid. 

  2. न - अव्ययम् no, not / 

  3. अनुपश्यन्ति - अनुदृश्-धातोः लटि प्र.पु. बहु. / अनुदृश् 1 P. To survey, behold; to keep in view or mind, see in prospect; पूर्वेषां पन्थामनुदृश्य धीराः Rv.10.130.7. न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे Bg.1.31; न संसारोत्पन्नं चरितमनुपश्यामि कुशलम् Bh.3.3.

अन्वयार्थाः Overall Meaning   

ज्ञानचक्षुषः उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुणान्वितम् पश्यन्ति - they who possess the eye of knowledge behold Him even if He moves about, departs, or stays or enjoys or has evident qualities.  

विमूढा: न अनुपश्यन्ति The deluded do not see Him 

छन्दोविश्लेषणम् 

उत्क्रामन्तं स्थितं वापि (८ अक्षराणि) “स्थितं वा” एतेषां मात्राः १-२-२ 

भुञ्जानं वा गुणान्वितम् (८ अक्षराणि) “गुणान्वि” एतेषां मात्राः १-२-१ 

विमूढा नानुपश्यन्ति (८ अक्षराणि) “नुपश्य(न्ति)” एतेषां मात्राः १-२-२ 

पश्यन्ति ज्ञानचक्षुषः (८ अक्षराणि) “नचक्षु” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-१०) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The adjectives उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुणान्वितम् refer to the pronoun अयम् in (१५-९) which itself refers to ईश्वरः in (१५-८). So, the sentence should rather be read and understood as उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुणान्वितम् ज्ञानचक्षुषः ईश्वरम् पश्यन्ति whether He departs, or stays or enjoys or has evident qualities, those who possess the eye of knowledge behold Him the Supreme only.   

(२) In the श्लोक: the two phrases विमूढा नानुपश्यन्ति and पश्यन्ति ज्ञानचक्षुषः are in this order. But I think for more straightforward understanding of the import, the order should be ‘what ज्ञानचक्षुषः पश्यन्ति, that विमूढा नानुपश्यन्ति’. 

(३) The misunderstanding or fault in the vision of विमूढा: was already mentioned in 

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥

The mention मां मूढा अवजानन्ति is the same as विमूढा नानुपश्यन्ति. 

ज्ञानचक्षुषः ईश्वरम् पश्यन्ति because they मम भूतमहेश्वरम् परं भावम् जानन्ति. 

To be ज्ञानचक्षु: or to have ज्ञानचक्षु: is to see महेश्वरम् by His परं भावम्. 

(४) Because दुर्योधनः saw श्रीकृष्णः only as a human being मानुषीं तनुमाश्रित: he dared to order his soldiers to arrest and put श्रीकृष्णः in jail. 

(५) About seeing ईश्वर: everywhere, there is a good phrase in Marathi “जळीं, स्थळीं काष्ठी पाषाणी” in waters or on earth, in the woods or in stones”.  

YouTube video https://youtu.be/VD9WNe_bGyQ                       

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-११ यतन्तो योगिनश्चैनम्     

==================

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
पदच्छेदैः - यतन्त: योगिन: च एनम् पश्यन्ति आत्मनि अवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५-११॥
पदच्छेदैः - यतन्त: अपि अकृतात्मान: न एनम् पश्यन्ति अचेतसः ॥१५-११॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

यतन्त: योगिन: च 

एनम् 





पश्यन्ति 

1b



आत्मनि 



अवस्थितम् 


In (1b) the words आत्मनि and अवस्थितम् are related with each other, with the word आत्मनि being adverb of place for अवस्थितम्. 

The phrase आत्मनि अवस्थितम् is either adjective of एनम् or adverb of manner for पश्यन्ति. 

2a

अकृतात्मान: अचेतसः 

एनम् 



न 


पश्यन्ति 

2b





अपि 

यतन्त: 


The phrase यतन्त: अपि in (2b) is adverb of condition for न पश्यन्ति in (2a). 

अन्वयशः शब्दाभ्यासा:  

यतन्त: योगिन: च एनम् आत्मनि अवस्थितम् पश्यन्ति 

  1. यतन्त: - यत्-धातोः शतृ-वि. यतत् striving / अत्र पुं. 1’3 / 

  2. योगिन: - योगिन् वि. अत्र पुं. 1’3 / योगः अस्य अस्तीति योगिन् /  योगिन् a. [युज् घिनुण्, योग-इनि वा] 1 Connected or endowed with. -2 Possessed of magical powers. -3 Endowed or provided with, possessing. -4 Practising Yoga. -m. 1 A contemplative saint, a devotee, an ascetic; आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ Bg.6.32; see the sixth adhyāya inter alia; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.285; बभूव योगी किल कार्तवीर्यः R.6.38. -2 A magician, sorcerer. -3 A follower of the Yoga system of philosophy.

  3. च - अव्ययम् and / 

  4. एनम् - इदम् / एतत् सर्व. अत्र पुं. 2’1 / 

  5. आत्मनि - आत्मन् self, soul पुं. 7’1 / 

  6. अवस्थितम् - अवस्था-धातोः क्त-वि. अवस्थित settled / अत्र पुं. 2’1 / 

  7. पश्यन्ति - दृश्-धातोः लटि प्र.पु. बहु. / दृश् दृशिँर् प्रेक्षणे (to see,to look) भ्वादिः ०१.११४३ परस्मैपदी सकर्मकः अनिट् / 

अकृतात्मान: अचेतसः यतन्त: अपि एनम् न पश्यन्ति 

  1. अकृतात्मान: - अकृतात्मन् पुं. 1’3 / न कृतः इति अकृतः (नञ्-तत्पुरुषः) / अकृतः आत्मा यस्य सः अकृतात्मा / 

    1. अकृतः - न कृतः not made, not prepared, not articulated, not cultivated

  2. अचेतसः - अचेतस् वि. अत्र पुं. 1’3 / न चेतः यस्य सः अचेताः (नञ्-बहुव्रीहिः) / 

    1. चेतस् - n. [चित् करणे असुन्] 1 Consciousness, sense. -2 Thinking soul; वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् Rām.7.57.13; reasoning faculty; संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा Mb.1.125.11; चेतोभिराकूतिभिरातनोति Bhāg.5.11.4. -3 The mind, heart, soul; चेतः प्रसादयति Bh.2.23; गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः Ś.1.34. -4 Will. 

  3.  अपि - अव्ययम् also, even if 

  4.  न - अव्ययम् no, not 

अन्वयार्थाः Overall Meaning   

यतन्त: योगिन: च एनम् आत्मनि अवस्थितम् पश्यन्ति - those who are entwined and striving see Him in themselves

अकृतात्मान: अचेतसः यतन्त: अपि एनम् न पश्यन्ति - those who are inappropriate, uninitiated and mindless, even if they strive cannot see Him. 

छन्दोविश्लेषणम् 

यतन्तो योगिनश्चैनं (८ अक्षराणि) “गिनश्चै” एतेषां मात्राः १-२-२ 

पश्यन्त्यात्मन्यवस्थितम् (८ अक्षराणि) “न्यवस्थि” एतेषां मात्राः १-२-१ 

यतन्तोऽप्यकृतात्मानो (८ अक्षराणि) “कृतात्मा” एतेषां मात्राः १-२-२ 

नैनं पश्यन्त्यचेतसः (८ अक्षराणि) “न्त्यचेत” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-११) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) The pronoun एनम् (इदम् / एतत् सर्व. अत्र पुं. 2’1, अयम् पुं. 1’1) refers to ईश्वरः in (१५-८). This mention यतन्त: योगिन: एनम् आत्मनि अवस्थितम् पश्यन्ति is somewhat repetition of 

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥

because मां पश्यति सर्वत्र is inclusive of आत्मनि अवस्थितम् पश्यति. 

(२) There are pairs of affirmative and negative statements both in the previous श्लोक: and in this श्लोक:. 

Affirmative

Negative

ज्ञानचक्षुषः पश्यन्ति (१५-१०)

विमूढा: न अनुपश्यन्ति (१५-१०)

यतन्त: योगिन: च एनम् पश्यन्ति (१५-११)

अकृतात्मान: अचेतसः न पश्यन्ति (१५-११)

Comes to mind the quote यः पश्यति स पश्यति (५-५), also (१३-२७). 

(३) Actually we may as well put together the affirmative statements in both (१५-१०) and (१५-११). 

So ज्ञानचक्षुषः यतन्त: योगिन: च एनम् पश्यन्ति 

and putting together the negative statements 

विमूढा: अकृतात्मान: अचेतसः न पश्यन्ति 

Looks like, by so putting together, they become better complete statements. The च in ज्ञानचक्षुषः यतन्त: योगिन: च does endorse putting the affirmative statements together. Rather, to be ज्ञानचक्षु: यतन् and योगी become the pre-qualifications to be able to see Him. 

(४) To qualify, the negativities to be guarded against are that one must not be विमूढ: अकृतात्मा अचेताः. Being विमूढ: अकृतात्मा अचेताः would put us on the wrong track and in the wrong place. Then यतन् अपि एनम् न पश्यति. 

YouTube video https://youtu.be/5tpkg8APbNg                        

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-१२ यदादित्यगतं तेजो     

==================

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
पदच्छेदैः - यत् आदित्यगतम् तेज: जगत् भासयते अखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५-१२॥
पदच्छेदैः - यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥१५-१२॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

यत् आदित्यगतम् तेज: 

अखिलम् जगत् 





भासयते 

1b

यत् तेज: 


चन्द्रमसि 




(वर्तते) 

1c

यत् तेज: 


अग्नौ च 




(वर्तते) 

1d

तत् तेजः 



मामकम् 




1e







विद्धि 

यत् in वाक्यांशाः (1a), (1b), (1c) is conjunctival with तत् in (1d). 

वाक्यांशाः (1a), (1b), (1c) and (1d) are together objectival कर्मपदीयाः of विद्धि in (1e). 

अन्वयशः शब्दाभ्यासा:  

यत् आदित्यगतम् तेज: अखिलम् जगत् भासयते 

  1. यत् - सर्व. अत्र नपुं. 1’1 / 

  2. आदित्यगतम् - आदित्यगत वि.अत्र नपुं. 1’1 / आदित्यं गतम् इति आदित्यगतम् (द्वितीया-तत्पुरुषः) / 

    1. आदित्यम् - आदित्य वि. अत्र पुं. 2’1 / आदित्य a. [अदितेरपत्यं ण्य P.IV.1.85.] 1 Solar, belonging to, or born in, the solar line; आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो U.6.18. -2 Devoted to, or originating from, Aditi; आदित्यं चरुं निर्वपेत् Yaj. Ts.2.2.6.1. -3 Belonging to, or sprung from, the Ādityas. -त्यः 1 A son of Aditi; a god, divinity in general. (The number of Ādityas appears to have been originally seven, of whom Varuṇa is the head, and the name Āditya was restricted to them (देवा आदित्या ये सप्त Rv.9.114.3.). In the time of the Brāhmaṇas, however, the number of Ādityas rose to 12, representing the sun in the 12 months of the year; धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः ॥ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।); आदित्यानामहं विष्णुः Bg.10.21; Ku. 2.24. (These 12 suns are supposed to shine only at the destruction of the universe; cf. Ve.3.8; दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्काः). -2 The sun; Vāj.4.21. 

    2. गतम् - गम्-धातोः क्त-वि. गत gone unto / अत्र नपुं. 1’1 / गम् गमॢँ गतौ (to go) भ्वादिः, ०१.११३७ परस्मैपदी, सकर्मकः, अनिट् 

  3. तेज: - तेजस् light, brilliance नपुं. 1’1 / 

  4. अखिलम् - अखिल all, entire, whole वि.अत्र नपुं. 2’1 / 

  5. जगत् - world, universe नपुं. 2’1 / 

  6. भासयते - भास्-धातोः णिचि आत्मने प्र.पु. एक. / भास् भासृँ दीप्तौ (to shine,to appear,to become evident, to glow) भ्वादिः ०१.०७११ आत्मनेपदी अकर्मकः सेट् 

यत् तेज: चन्द्रमसि (वर्तते) 

  1. चन्द्रमसि - चन्द्रमस् moon पुं. 7’1 / 

  2. (वर्तते) - वृत्-धातोः लटि प्र.पु. एक. / वृत् वृतुँ वर्तने (to be, to happen, to be present) भ्वादिः, ०१.०८६२ आत्मनेपदी, अकर्मकः, सेट् 

यत् तेज: अग्नौ च (वर्तते) 

  1. अग्नौ - अग्नि fire पुं. 7’1 / 

  2.  च - अव्ययम् and  

तत् तेजः मामकम् विद्धि 

  1.  तत् - सर्व. अत्र नपुं. 2’1 / 

  2.  मामकम् - मामक mine वि. अत्र नपुं. 2’1 / 

  3.  विद्धि - विद्-धातोः लोटि म.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 

अन्वयार्थाः Overall Meaning   

यत् आदित्यगतम् तेज: अखिलम् जगत् भासयते - That light which residing in the sun illumines the whole world, 

यत् तेज: चन्द्रमसि (वर्तते) - that which is in the moon 

यत् तेज: अग्नौ च (वर्तते) - and in the fire 

तत् तेजः मामकम् विद्धि - know that light to be Mine.

छन्दोविश्लेषणम् 

यदादित्यगतं तेजो (८ अक्षराणि) “गतं ते” एतेषां मात्राः १-२-२ 

जगद्भासयतेऽखिलम् (८ अक्षराणि) “यतेऽखि” एतेषां मात्राः १-२-१ 

यच्चन्द्रमसि यच्चाग्नौ (८ अक्षराणि) “सि यच्चा” एतेषां मात्राः १-२-२ 

तत्तेजो विद्धि मामकम् (८ अक्षराणि) “द्धि माम” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-१२) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) There was mention of तेज: of आदित्य: चन्द्रमा: and अग्नि: in न सूर्य: तत् भासयते न शशाङ्क: न पावकः (१५-६). 

As mentioned here, since all तेज: - आदित्यगतम् चन्द्रमसि अग्नौ च is only मामकम्, all these are only elements of the large set of मामकम् तेज:. 

Rather, मामकम् तेज: is an infinite set. 

(२) Since आदित्यगतम् तेज: is also मामकम्, मामकम् तेज: predates आदित्यगतम् तेज:. Rather, मामकम् तेज: is तेज: of पुरुषः who is अनादिः. See प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (१३-१९). 

(३) Actually तेज: is primarily kinetic energy. In Einstein’s equation E = mc2 c is velocity of light, which is तेज:. 

On the internet I get further explanation of the equation “On the most basic level, the equation says that energy and mass (matter) are interchangeable; they are different forms of the same thing.” Comes to mind that when an oil lamp gives light, much of both the oil and the wick, which are matter, become energy. 

(४) The mention here “all तेज: is मामकम्” endorses Him being omnipotent. Being prayerful is seeking His grace of energy, तेज:, positive potentials, which will destroy the negatives.  

YouTube video https://youtu.be/Qc8gHYA8ggc                        

॥ शुभमस्तु ॥  

================

गीताभ्यासे १५-१३ गामाविश्य च भूतानि      

==================

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पदच्छेदैः - गाम् आविश्य च भूतानि धारयामि अहम् ओजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५-१३॥
पदच्छेदैः - पुष्णामि च औषधीः सर्वाः सोम: भूत्वा रसात्मकः ॥१५-१३॥  

वाक्यांशशः विश्लेषणम्  

अनुक्र.

कर्तृपदीयाः   

कर्मपदीयाः 

अन्ये सुबन्ताः 

विधेयाः 

अव्ययानि 

कृदन्ताः 

तिङन्ताः

1a

अहम्   

गाम्



आविश्य 


1b


भूतानि 

ओजसा 




धारयामि 

2a

(अहम्)



रसात्मकः सोम: 


भूत्वा 


2b


सर्वाः औषधीः 



च 


पुष्णामि 

Since अहम् is common subject across all वाक्यांशाः, all four वाक्यांशाः can be considered to be parts of one compound sentence. But considering two sentences makes interpretation simpler. 

अन्वयशः शब्दाभ्यासा:  

अहम् गाम् आविश्य च ओजसा भूतानि धारयामि 

  1. अहम् - अस्मद् सर्व. 1’1 / 

  2. गाम् - गो स्त्री. 2’1 / गो m. f. (Nom. गौः) [गच्छत्यनेन, गम् करणे डो Tv.] 1 Cattle, kine (pl.) -2 Anything coming from a cow; such as milk, flesh, leather &c. -3 The stars; वि रश्मिभिः ससृजे सूर्यो गाः Rv.7.36.1. -4 The sky. -5 The thunderbolt of Indra; Ki.8.1. -6 A ray of light; नान्यस्तप्ता विद्यते गोषु देव Mb.1.232.11; बालोऽयं गिरिशिखरेषु चारयन् गाः त्रैलोक्यं तिमिरभरेण दुष्टमेतत् (रविः नैर्मल्यं नयति) । Rām. Ch.7.60. -7 A diamond. -8 Heaven. -9 An arrow. -f. 1 A cow; जुगोप गोरूपधरामिवोर्वीम् R.2.3; क्षीरिण्यः सन्तु गावः Mk.10.60. -2 The earth; दुदोह गां स यज्ञाय R.1.26; गामात्तसारां रघुरप्यवेक्ष्य 5.26;11.36; Bg.15.13

  3. आविश्य - आविश्-धातोः ल्यबन्तम् / आविश् 6 U. 1 To enter; गौरीगुरोर्गह्वरमाविवेश R.2. 26,3.28. -2 To take possession of, possess, affect; मूढमाविशन्ति न पण्डितम् H.1.3; so भयम्, मोहः, क्रोधः &c. -3 To go towards, approach. -4 To go or attain to a particular state; सुखम्, मन्युम् &c. -5 To arise.

  4. च - अव्ययम् and 

  5. ओजसा - ओजस् नपुं. 3’1 / ओजस् n. 1 Bodily strength, vigour; energy, ability. -2 Vitality; Ms.1.16. -3 Virility, the generative faculty. The writers on Āyurveda, however, distinguish between ओजस् and शुक्रम्; cf. क्षीरस्थघृतमिव भिन्नमोजः शुक्रेण Ḍalhaṇa. रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खलु ओजः Sruśr. ओजोविवृद्धौ देहस्य तुष्टि-पुष्टिबलोदयाः Aṣṭāṅga. -4 Splendour, light; Bhāg.7.3.23. -5 (In Rhet.) An elaborate form of style, abundance of compounds; (considered by Daṇḍin to be the 'soul of prose'); ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् Kāv.1.80; see K. P.8 also; said to be of 5 kinds in R. G.

  6. भूतानि - भू-धातोः क्त-वि. भूत what has been made to be, creation, manifestation / अत्र नपुं. 2’3 / 

  7. धारयामि - धृ-धातोः णिचः लटि उ.पु. एक. / धृ धृञ् धारणे (to wear, to support, to possess, to hold) भ्वादिः ०१.१०४७ उभयपदी सकर्मकः अनिट् 

रसात्मकः सोम: भूत्वा सर्वाः औषधीः पुष्णामि च 

  1. रसात्मकः - रसात्मक वि. अत्र पुं. 1’1 / रस: आत्मकः यस्य सः रसात्मकः (बहुव्रीहिः) / 

    1. रस: - रस पुं. 1’1 / रसः [रस्-अच्] 1 Sap, juice (of trees); इक्षुरसः, कुसुमरसः &c. -2 A liquid, fluid; यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति Mb.14.91.21; न्यस्ताक्षरा धातुरसेन यत्र Ku.1.7. -3 Water; सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18; Bv.2.144. -4 Liquor, drink; Ms.2.177. -5 A draught, potion. -6 Taste, flavour, relish (fig. also) (considered in Vaiś. phil. as one of the 24 gunas; the rasas are six; कटु, अम्ल, मधुर, लवण, तिक्त and कषाय); परायत्तः प्रीतेः कथ- मिव रसं वेत्तु पुरुषः Mu.3.4; U.2.2. -7 A sauce, condiment, -8 An object of taste; मनो बबन्धान्यरसान् विलङ्ध्य सा R.3.4. -9 Taste or inclination for a thing, liking, desire; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते Bg.2.59; इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति Me.114. -10 Love, affection; जरसा यस्मिन्नहार्यो रसः U.1.39; प्रसरति रसो निर्वृतिघनः 6.11 'feeling of love'; रसादृते V.2.21; Ku. 3.37. -11 Pleasure, delight, happiness; चिरात्सुतस्पर्शरसज्ञतां ययौ R.3.26. -12 Charm, interest, elegance, beauty. -13 Pathos, emotion, feeling. -14 (In poetic compositions) A sentiment; नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति; K. P.1. (The rasas are usually eight :-- शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ but sometimes शान्तरस is added; thus making the total number 9; निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः K. P.4; sometimes a tenth, वात्सल्यरस, is also added. Rasas are more or less a necessary factor of every poetic composition, but, according to विश्वनाथ they constitute the very essence of poetry; वाक्यं रसात्मकं काव्यम् S. D.3.). -15 Essence, pith, best part; ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसःMb.12.240.9. -16 A constituent fluid of the body. -17 Semen virile. -18 Mercury. -19 A poison, poisonous drink; as in तीक्ष्णरसदायिनः; रसविधानकौशलैः Dk.2.8. -20 Any mineral metallic salt. -21 Juice of the sugar-cane. -22 Milk. -23 Melted butter. -24 Nectar; मयः कूपरसेऽक्षिपत् Bhāg.7.10.59-60. -25 Soup, broth. -26 A symbolic expression for the number 'six'. -27 Green onion. -28 Myrrh. -29 Gold. -30 A metal in a state of fusion. -31 See रसातल; अनेन नूनं वेदानां कृतमाहरणं रसात् Mb.12.347.67. -32 The tongue (as the organ of taste); वाण्यां च छन्दांसि रसे जलेशम् Bhāg.8.20.27; जितं सर्वं जिते रसे 11.8.21. -33 (With Vaiṣṇavas.) Disposition of the heart or mind (the five Rasas are शान्ति, दास्य, सख्य, वात्सल्य and माधुर्य).

    2. आत्मकः -  आत्मक वि. अत्र पुं. 1’1 / आत्मक a. (At the end of comp.) Made up or composed of, of the nature or character of &c.; पञ्च five-fold, made up of five; संशय˚ of a doubtful nature; so दुःख˚ sorry, grieved; दहन˚ hot; विष˚ poisonous &c. &c.>

  2. सोम: - सोम पुं. 1’1 / सोमः [सू-मन् Uṇ.1.139] 1 N. of a plant, the most important ingredient in ancient sacrificial offerings. -2 The juice of the plant; as in सोमपा, सोमपीथिन्; Ms. 3.257. -3 Nectar, beverage of the gods; अलब्धभागाः सोमस्य केवलं क्लेशभागिनः Bhāg.8.10.23. -4 The moon. [In mythology, the moon is represented as having sprung from the eye of the sage Atri; (cf. R.2.75) or as produced from the sea at the time of churning. The twenty-seven asterisms--mythologically represented as so many daughters of Dakṣa q. v. -- are said to be his wives. The phenomenon of the periodical waning of the moon is explained by a myth which states that his nectareous digits are drunk up by different gods in regular rotation, or by the invention of another legend which says that the moon, on account of his particular fondness and partiality for Rohiṇī, one of the 27 daughters of Dakṣa, was cursed by his father-in-law to be consumptive, but that at the intercession of his wives the sentence of eternal consumption was commuted to one of periodical consumption. Soma is also represented as having carried off Tārā, the wife of Bṛihaspati, by whom he had a son named Budha, who afterwards became the founder of the lunar race of kings; see Tārā (b) also.]; पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः Bg.15.13.

  3.  भूत्वा - भू-धातोः क्त्वान्तम् / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 

  4.  सर्वाः - सर्व all सर्व. अत्र स्त्री. 2’3 / 

  5.  औषधीः - औषधि वि. अत्र स्त्री. 2’3 / औषधिः औषधी f. 1 A herb, plant (in general); Y.3.276 v. l.; see ओषधि. -2 A medicinal herb; अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः Ratn.2. -3 An herb which emits fire; विरमन्ति न ज्वलितुमौषधयः Ki.5.24 (तृण- ज्योतीषि Malli.); cf. Ku.1.10. -4 An annual or deciduous plant; ˚धीपतिः N. of Soma, the lord of plants. -पञ्चप्रकाराः (1) Juice of green herb (रस). (2) Powder of dry medicinal billets चूर्ण. (3) Decoction of medicinal herbs (कषाय). (4) Decoction mixed with medicinal powder (अवलेह). (5) A medicine to be pounded like condiment (कल्क). -पञ्चामृतं गुडूची, गोक्षुर, मुसली, मुण्डी, शतावरी.

  6. पुष्णामि -  पुष्-धातोः लटि उ.पु. एक. / पुष् पुषँ पुष्टौ क्र्यादिः ०९.००६५ परस्मैपदी सकर्मकः सेट् (to nourish,to bring up,to support) 

अन्वयार्थाः Overall Meaning   

अहम् गाम् आविश्य च ओजसा भूतानि धारयामि - Pervading the earth, I sustain all creation by my potentiality

रसात्मकः सोम: भूत्वा सर्वाः औषधीः पुष्णामि च - as juicy nectar I enrich all medicinals. 

छन्दोविश्लेषणम् 

गामाविश्य च भूतानि (८ अक्षराणि) “च भूता” एतेषां मात्राः १-२-२ 

धारयाम्यहमोजसा (८ अक्षराणि) “हमोज” एतेषां मात्राः १-२-१ 

पुष्णामि चौषधीः सर्वाः (८ अक्षराणि) “षधीः स(र्वाः)” एतेषां मात्राः १-२-२ 

सोमो भूत्वा रसात्मकः (८ अक्षराणि) “रसात्म” एतेषां मात्राः १-२-१ 

अस्मिन् (१५-१३) श्लोके अनुष्टुभ्-छन्दः 

स्वाध्यायाः Notes of self-study 

(१) This quote ओजसा भूतानि धारयामि can be taken to be a repeat of 

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।

सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४॥

(२) In अन्वयार्थाः Overall Meaning, I have translated ओजसा भूतानि धारयामि as ‘I sustain all creation by my potentiality’. 

By my conjecture, the universe is a game of potentials, rather of potential differentials, which, I would think, is what Einstein called relativity. In the solar system, the planets revolve around the sun and the planets also move in relation to each other. All this is a game of potential differentials. The interaction between different living beings is also the same, a game of potential differentials. On the earth the ant can walk at its own speed and a deer at its own, even though the earth with average diameter of 12742 kms rotates around its axis completing one rotation in 24 hours, i.e. the peripheral velocity of all points on equator is about 1668 km/hr, it being zero at North and South poles. 

All animals inherently recognise their one-to-one potential differentials. Rat is afraid of the cat, the cat of the dog, the dog of the tiger. 

Einstein’s theory of relativity is one from the realm of physics. But the scope of this quote ओजसा भूतानि धारयामि is mind-boggling and astounding !

(३) The quote रसात्मकः सोम: भूत्वा सर्वाः औषधीः पुष्णामि brings to mind a सुभाषितम् - 

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् | 

अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ||

Note, नास्ति मूलमनौषधम् means there is no herb, which has no medicinal value. 

There is a शान्तिमन्त्रः in यजुर्वेदः which prays for all-pervading, comprehensive peace including peace of all botanical life वनस्पतयः शान्तिः, with a specific mention of ओषधयः शान्तिः also. The complete मन्त्रः is 

ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः।

पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।

वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः।

सर्वं शान्तिः शान्तिरेव शान्तिः। सा मा शान्तिरेधि॥

ॐ शान्तिः शान्तिः शान्तिः॥ 

The mention द्यौः शान्ति: “May all the starry world be at peace” brings to mind in पसायदान prayer by संत ज्ञानेश्वर towards the epilogue in भावार्थदीपिका more well-known as  ज्ञानेश्वरी his great commentary on गीता (English translation below of the पसायदान prayer is taken from http://kavyanubhav.blogspot.com/2011/10/pasaydan-with-meaning-in-english.html) मार्त्तंड जे तापहीन “May the sun not scorch” 

आतां विश्वात्मके देवे येणे वाग्यज्ञे तोषावे

तोषोनि मज द्यावे पसायदान हे ।।

Now, 'O' God, The entire Cosmos Divine | 

Be pleased with this pious word offering of mine ||

Grant me in good will benign | 

Your Benevolent Grace Divine ||1||

जे खळांचि व्यंकटी सांडो तया सत्कर्मी रती वाढो

भूतां परस्परे पडो मैत्र जीवांचे ।।

May the evil minded, their wickedness shed | 

May their intellect turn to pious and good deeds instead ||

May all living beings find themselves bonded | 

By friendly ties of soul companionship ||2||

दुरितांचे तिमिर जावो विश्व स्वधर्म सूर्ये पाहो

जो जे वांछील तो ते लाहो प्राणिजात ।। 

May the darkness of ignorant disappear | 

May the universe see the Sun of self consciousness ||

May whatsoever aspirations of those be fulfilled | 

Of all living beings ||3||

वर्षत सकळ मंडळी ईश्वरनिष्ठांची मांदियाळी । 

अनवरत भूमंडळी भेटतु भूता ।। 

May shower all over the pious bliss Divine | 

May the world be full of Saintly beings benign ||

May incessantly in the Universe | 

Meet the living beings ||4||

चला कल्पतरूंचे आरव चेतनाचिंतामणींचे गाव । 

बोलती जे अर्णव पीयूषांचे ।। 

Moving groves of wish granting trees | 

Colonies of conscious wish fulfilling jewels ||

These saints are, speaking oceans | 

Full of pious Nectarly Divine ||5||

चन्द्रमें जे अलांछन मार्तण्ड जे तापहीन । 

ते सर्वाही सदा सज्जन सोयरे होतु ।। 

A Moon without a smear | 

A Sun without a hot sear ||

Always to one and all, these hallowed saints | 

Become kith and kin dear ||6||

किंबहुना सर्व सुखी पूर्ण होवोनि तिहीं लोकी । 

भजिजो आदिपुरुषीं अखण्डित ।। 

Let all beings be completely satisfied and happy | 

Fully contented in all the three world ||

Engrossed and merged in devotion | 

Eternally, of ultimate Divine ||7||

आणि ग्रंथोपजिवीये विशेषी लोकी इये । 

दृष्टादृष्टविजये होआवेजी ।। 

And those who live by this scripture Divine | 

Eternally guiding all living beings ||

Be victorious over seen unforeseen | 

In this world and beyond ||8||

येथ म्हणे श्री विश्वेशरावो हा होईल दानपसावो

येणे वरे ज्ञानदेवो सुखिया झाला ।।

Here, said the lord of the Universe | 

This shall become the Grace Divine ||

And with this blissful Grace Divine | 

Jnandeva became ever joyous and happy benign ||9|| 

YouTube video https://youtu.be/10gfJuTCiCg                         

॥ शुभमस्तु ॥  

================


Comments

  1. Thank you so much for this! I am undoubtedly more knowledgeable because of your analysis .
    Namaste sir 🙏

    ReplyDelete

Post a Comment

Popular posts from this blog

गीताभ्यासे भक्तियोगो नाम द्वादशोऽध्यायः

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः